SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९१ गच्छाचारपइण्णयं अणाबाहे ठाणे ठायति ‘उवउत्तो'त्ति नमोक्कारपरायणो सागारपच्चक्खाणं पच्चक्खाओ य ठाति जया पुण पत्तो तीरं तदा णो पुरतो उत्तरेज्जा मा महोदगे निब्बुडेज्जा न य पिट्ठतो मा सा अवसारेज्जा नावाए तद्दोसपरिहरणत्थं मज्झे उत्तरियव्वं, तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायव्वो, जदि वि न संघट्टति दगं 'दतिओडु व तुंबेसु वि एसविही होति संतरणे' नवरं 'ठाणतियं मोत्तुं' णावत्ति दारं गतमिति श्रीनिशीथचूर्णिपीठिकागतं तथा-ऊणाइरित्तमासे, अट्ठ विहरिऊण गिम्हहेमंते। एगाहं पंचाहं, मासं च जहा समाहीए ||१|| चत्तारि हेमंतिया मासा चत्तारि गिम्हिया मासा एते अट्ठ ऊणा अतिरित्ता वा विहरित्ता भण्णति, पडिमा पडिवण्णाणं एगाहो अहालंदियाणं पंचाहो जिणकप्पियाणं सुद्धपरिहारियाण थेराण य मासो जस्स जहा णाणदंसणचरित्तसमाही भवति, सो तहा विहरित्ता वासाखेत्तं उवेति ।।१।। कहं पुण ऊणा अतिरित्ता वा उडुबद्धिया मासा भवंति ? तत्थ ऊणा-काऊण मासकप्पं, तत्थेव उवागयाण जयणाए । चिक्खल्लवासरोहेण, वा वि तेण ट्ठिया ऊणा ।।२।। जत्थ खेत्ते आसाढमासकप्पो को तत्थेव खेते वासावासत्तेण उवागया, एवं ऊणा अट्टमासा आसाढमासे अनिर्गच्छतां सप्तविहरणकाला भवन्तीत्यर्थः, अहवा इमेहिं पगारेहिं ऊणा अट्टमासा हवेज्ज सचिक्खल्ला पंथा वासं वा अज्जवि णोवरमते णयरं वा रोहितं बाहिं वा असिवादिकारणा तेण मग्गसिरं सव्वं ठिआ, अतो पोसादीया आसाढंता सत्त विहरणकाला भवंति ।।२।। इयाणिं जहा अतिरित्ता अट्ठमासा विहारो तहा भण्णइवासाखित्तालंभे, अद्धाणाईसु पत्तमहिगाओ, साहगव्वाधाएणं, अपडिक्कमिउं जइ वयंति ||३|| आसाढसुद्धवासावासपाउग्गं खेत्तं मग्गंतेहिं ण लद्धं ताव जाव आसाढचाउम्मासाओ परओ सवीसतिराए मासे अतिक्कंते लद्धं ताहे भद्दवयजोण्हपंचमीए पज्जोसवंति एवं णव मासा वीसइ राया विहरणकालो दिट्ठो एवं अतिरित्ता अट्ठमासा, अहवा साहू अद्धाणपडिवण्णा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy