SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५७ गच्छाचारपइण्णयं भक्ताद्यपि तथा निरुक्ताद्यलोपः १, उद्देशनमुद्देशो वा यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं उद्दिश्य कृतं वा औद्देशिकम् २ शुद्धस्याप्यविशुद्धभक्तमीलनात् पूतिकर्म, आधाकर्माद्यवयवः पूतिः तद्योगाद्वा ३, मिश्रेण - किञ्चिद् गृहयोग्यं किञ्चित्साधूनामिति विकल्पेन जातं - पाकादिभावमुपागतं मिश्रजातं ४, स्थाप्यते साधुदानार्थं किञ्चित्कालं इति स्थापना ५, प्र-इतिविवक्षितकाला दौ आ-इति साध्वागमनरूपमर्यादया विवाहादिकरणेन भृता-धारिता या भिक्षा, स्वार्थिके कप्रत्यये प्राभृतिका ६, यत्यर्थं देयवस्तुनः प्रकटीकरणं-प्रादुःकरणं ७, क्रीतं द्रव्यादिना ८, साध्वर्थमुद्धारानीतं प्रामित्यं अपमित्यं वा ९, परिवर्त्तितं-साध्वर्थं कृतपरावर्त्तं १० अभिमुखं - साध्वालयं आनीय दत्तं अभ्याहृतं ११, उद्भेदनं उद्भिन्नं साध्वर्थं कुशूलघटादेरुद्घाटनं तद्योगाद् भक्ताद्यपि तथा १२, मालादेः शिक्यादेरपहृतं साध्वर्थमानीतं मालापहृतं १३, आच्छिद्यतेअनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय गृह्यते तदाछेद्यं १४, बहूनां सत्कं शेषैरननुज्ञातं एकेन दत्तं अनिसृष्टं १५, अधीत्याधिक्येनाऽवपूरणं स्वार्थदत्तार्द्रहणादेर्भरणं अध्यवपूरः स एवाध्यवपूरकः तद्योगाद् भक्ताद्यपि १६, इतेरत्र गम्यमानत्वादित्येवं षोडश पिण्डोद्गमे - आहारोत्पत्तौ दोषाः स्युरिति शेषः । 'धाई १ दूइ २ निमित्ते ३, आजीव ४ वणीमगे ५ तिमिच्छा य ६ । कोहे ७ माणे ८ माया ९, लोभे १० य हवंति दस एए ।।१।। पुव्विंपच्छासंथव ११, विज्जा १२ मंते य १३ चुन्न १४ जोगे य । उप्पायणाइदोसा, सोलसमे मूलकम्मे य १६ ।। २ ।। बालानां धात्रीकर्म १. दूतीकर्म परस्परं सन्दिष्टार्थकथनात् २ निमित्तं - अतीताद्यर्थसूचनं ३, आजीवो-जात्यादिकथनात् उपजीवनं ४, वनीपकं अभीष्टजनप्रशंसनम् ५, चिकित्सा- रोगप्रतीकारः ६, क्रोध ७ मान ८ माया ९ लोभाः प्रतीताः १०, तथा पूर्वं पश्चाद्वा संस्तवो - दातृश्लाघनम् ११, विद्या- देव्यधिष्ठिता ससाधना च - १२, मन्त्रो - देवाधिष्ठितोऽसाधनश्च १३, चूर्णोनयनाञ्जनादिरूपः १४, योगश्च - सौभाग्यादिकृद् द्रव्यनिचयः १५ एतेषां
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy