________________
४९
गच्छाचारपइण्णयं
५ विउसग्गो ६' 'पायच्छित्तं' अतिचारविशुद्धिः सा च वन्दनादिना विनयेन विधीयते इत्यत आह- वि० कर्मविनयनहेतुर्व्यापारविशेषः, तद्वानेव च वैयावृत्त्ये प्रवर्त्तते इत्यत आह-वे० भक्तादिभिरुपष्टम्भः वैयावृत्त्यान्तराले च स्वाध्यायो विधेयः इत्यत आह- स० शोभनो मर्यादया पाठः, तत्र च ध्यानं भवतीत्याह-झा० शुभध्यानं, शुभध्यानादेव हेयत्यागो भवतीत्यत आह-विउ० व्युत्सर्गः, ‘से किं तं पायच्छित्ते ? २ दसविहे पं० तं० आलोयणारिहे १ पडिक्कमणारिहे २ तदुभयारिहे ३ विवेगारि ४ विउस्सग्गारिहे ५ तवारिहे ६ छेदारिहे ७ मूलारिहे ८ अणवट्टप्पारिहे ९ पारंचियारिहे १० से तं पायच्छित्ते । आलोचनां - गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्याद्यतिचारजातं तदालोचनार्हं तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनार्हमित्युक्तम्, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं प्रतिक्रमणं-मिथ्यादुष्कृतं २, तदुभयं - आलोचना प्रतिक्रमणस्वभावं ३, विवेको-ऽशुद्धभक्तादिविवेचनं ४, व्युत्सर्गः - कायोत्सर्गः ५, तपोनिर्विकृतिकादिकं ६, छेदो-दिनपञ्चकादिक्रमेण पर्यायछेदनं ७, मूलंपुनर्व्रतोपस्थापनं ८, अनवस्थाप्यं अचरिततपोविशेषस्य व्रतेष्वनवस्थापनम् ९, पाराञ्चिकं-तपोविशेषेणैवातिचारपारगमन मिति १०, ‘से किं तं विणए ? विणए सत्तविहे पं० तं० णाणविणए १ दंसण २ चरित्त ३ मण ४ वय ५ काय ६ लोगोवयारविणए ७ । से किं तं णाणविणए ? णाण० पंचविहे पं० तं० आभिणिबोहियणाणविणए १, सुयणाणविण २, ओहिणाणविण ३, मणपज्जवणाणविणए ४, केवलणाणविणए, से तं नाण विणए १ । से किं तं दंसणविणए ? २ दुविहे पं० तं० सुस्सूसणाविणए य अणच्चासयणाविणए य । से किं तं सुस्सूसणाविणए ? २ अणेगविहे पं० ० अट्ठाइ वा आसणाभिग्गहेइ वा आसणप्पयाणेइ वा, सक्कारेइ वा, सम्माणेइ वा, कितिकम्मेइ वा, अंजलिपग्गहेइ वा, इंतस्स अभिगच्छणया, ठियस्स पज्जुवासणया, गच्छंतस्स पडिसंसाहणया, से
,
·