________________
गच्छाचारपइण्णयं
..... ५० तं सुस्सूसणाविणए ।।' 'आसणाभिग्गहेइ वत्ति, यत्र यत्रोपवेष्टुमिच्छन्ति तत्र तत्रासननयनं । 'आसणपयाणं' ति आसनदानमात्रमेवेति । ‘से किं तं अणच्चासायणाविणए ? २ पणयालीसविहे पं० तं० अरहंताणं अणच्चासादणया १, अरहंतपन्नत्तस्स धम्मस्स अणच्चासादणया २, आयरियाणं अण० ३, एवं उवज्झायाणं ४, थेराणं ५, कुलस्स ६, गणस्स ७, संघस्स ८, किरियाणं-क्रियावादिनां ९, संभोगियस्सएकसामाचारीकतया १०, आभिणिबोहियणाणस्स ११, जाव केवलणाणस्स १२।१३।१४।१५। एतेसिं चेव १५ भत्तिबहुमाणे २, एतेसिं चेव वण्णसंजलणया ३, से तं अणच्चासादणाविणए' बाह्या प्रतिपत्तिर्भक्तिरुच्यते, मनसि निर्भरा प्रीतिर्बहुमानः, अतिशयगुणकीर्तनादिभिर्यश उत्पादनं वर्णसञ्जननमिति । ‘से किं तं चरित्तविणए ? २ पंचविहे पं० तं० सामाइयचरित्तविणए १, छेदोवट्ठावणियच० २, परिहारविसुद्धिच० ३, सुहुमसंपरायच० ४, अहक्खायच० ५, से तं चरित्तविणए । से किं तं मणविणए ? २ दुविहे पं० तं० अपसत्थमणविणए य पसत्थमणविणए य, से किं तं अपसत्थमणविणए ? २ जे य मणे सावज्जे १, सकिरिए २ सकक्कसे ३, कडुए ४, निहुरे ५, फरुसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूतोवघाइए १२, तहप्पगारं मणं नोपधारेज्जा, से तं अपसत्थमणविणए । से किं तं पसत्थमणविणए ? २ तं चेव पसत्थेणं । एवं चेव वइविणओ वि एएहिं चेव पदेहिं नायव्वो ७ से तं वइविणए ।' यत्पुनर्मनः-चित्तमसंयतानामिति गम्यते, सहावद्येन-गर्हितकर्मणा हिंसादिना वर्त्तत इति सावद्यम्, एतदेव प्रपञ्च्यते-स० कायिक्यादिक्रियोपेतं २, सकार्कश्यं-कर्कशभावोपेतं ३, परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः ४, निष्ठुरं मार्दवाननुगतं ५, फ० स्नेहाननुगतं ६, आश्रवकरं-अशुभकर्माश्रवकारि ७, कुत इत्याहछे० हस्तादिछेदनकारि ८, भे० नासिकादीनां भेदनकारि ९, प०