SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ४८ गच्छाचारपइण्णयं आरभ्य यावत् षोडश तावद् द्विभागोनोदरता । एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतिभ्य आरभ्य यावदेकत्रिंशत्तावत्किञ्चिन्यूनोदरता । जघन्यादिका स्वधिया ज्ञेया । एवमनेनानुसारेण पानेऽपि वाच्या २, भावोनोदरता क्रोधादित्यागेन ३ ।।२।। वृत्तिसङ्क्षपो भिक्षाचर्यारूप: यदुक्तमौपपातिके-'भिक्खायरिया अणेगविहा, पं० तं० दव्वाभिग्गहचरए' द्रव्याभिग्रहः लेपकृतादिद्रव्यविषयः, 'खेत्ताभिग्गहचरए'क्षेत्राभिग्रहः स्वग्रामपरग्रामादिविषयः, 'कालाभिग्गहचरए'-कालाभिग्रहः पूर्वान्हादिविषयः, 'भावाभिग्गहचरए' भावाभिग्रहः गानहसनादिप्रवृत्तनरादिविषयः इत्यादि ३, रसत्यागोऽनेकधा, यथौपपातिके - 'णिवित्तिए पणीयरसपरिच्चाई आयंबिलिए आयामसित्थभोई अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे' इत्यादि ४, कायक्लेशो यथा-'ठाणठिइए ठाणाइए उक्कुडुयासणिए पडिमट्ठाई वीरासणिए नेसज्जिए आयावए अवाउडए अकंडुयए अणिमुभए सव्वगायपडिकम्मविभूसविप्पमुक्के इत्यादि ५, संलीनता इन्द्रियसंलीनतादिभेदाच्चतुर्धा,-'इंदियकसायजोए, पडुच्चसंलीणया मुणेयव्वा । तह य विवित्ताचरिया, पन्नत्ता वीयरागेहिं ||१|| श्रोत्राद्यैरिन्द्रियैः सुन्दरेतरशब्दादिषु तोषद्वेषाकरणमिन्द्रियसंलीनता, कषायसंलीनता तदुदयनिरोधोदीर्णविफलीकरणरूपा, योगसंलीनता मनोयोगादीनामकुशलतानिरोधः कुशलानामुदीरणं, विविक्तचर्या 'आरामुज्जाणाइसु, थीपसुपंडगविवज्जियं ठाणं । फलयाईण य गहणं, तह भणियं एसणिज्जाणं ।।१।। एतद्बाह्यं तपो भवति लौकिकैरपि आसेव्यमानं ज्ञायते इति बाह्यम्, विपरीतग्राहेण कुतीर्थिकैरपि क्रियते इति बाह्यतपः ५ ।। अथाभ्यन्तरं तपो यथा ‘पायच्छित्तं १ विणओ २, वेयावच्चं ३ तहेव सज्झाओ ४ । झाणं ५ उस्सग्गो ६ वि य, अभिंतरओ तवो होइ ।।६।।' तथा चौपपातिकेऽपि 'से किं तं अभिंतरए तवे ? २ छविहे पं० तं० पायच्छित्तं १ विणओ २ वेयावच्चं ३ सज्झाओ ४ झाणं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy