SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं दुःषमाद्यालम्बनतः श्रीहरिभद्रसूरिकालेऽपि मासकल्पो विहार एवावसीयते । यत उक्तं श्रीहरिभद्रसूरिपादैरेव स्वोपज्ञपञ्चवस्तुकगत २७९ गाथावृत्ती प्रतिदिनक्रियाभिधद्वितीयद्वारगतप्रत्युपेक्षणाप्रमार्जनाधिकारे यथा‘अवलंबिऊण कज्जं, जं किंचि समायरंति गीअत्था । थोवावराहबहुगुण, सव्वेसिं तं पमाणं तु ।।१।। व्याख्या-अवलम्ब्य-आश्रित्य कार्य यत्किञ्चिदाचरन्ति-सेवन्ते गीतार्थाः-आगमविदः स्तोकापराधं बहुगुणं मासकल्पविहारवत् सर्वेषां जिनमतानुसारिणां तत्प्रमाणमेव उत्सर्गापवादरूपत्वादागमस्येति । अथ गीतार्थादिरूपो यथा-'गीयत्थो य विहारो, बीओ गीयत्थनिस्सिओ भणिओ । इत्तो तइयविहारो, नाणुन्नाओ जिणवरेहि ||१|| गीतः-परिज्ञातोऽर्थो यैस्ते गीतार्था जिनकल्पिकादयस्तेषां स्वातन्त्र्येण यद्विहरणं स गीतार्थो नाम प्रथमो विहारः, तथा गीतार्थस्यआचार्योपाध्यायलक्षणस्य निश्रिताः-परतन्त्रा यद्गच्छवासिनो विहरन्ति स गीतार्थनिश्रितो नाम द्वितीयो विहारो भणितः, इत ऊर्ध्वमगीतार्थस्य स्वच्छन्दविहाररूपस्तृतीयो नानुज्ञातो जिनवरैर्भगवद्भिस्तीर्थकरैरिति । अथैनामेव नियुक्तिगाथां विवृणोति । 'गीअं मुणितेगहें, विदियत्थं खलु वयंति गीयत्थं । गीएण य अत्थेण य, गीयत्थो वा सुयं गीयं ।।१।। गीतं मुणितमिति चैकार्थं ततश्च विदितो-मुणितः परिज्ञातार्थः छेदसूत्रस्य येन तं विदितार्थं खलु वदन्ति गीतार्थं, यद्वा गीतेन च अर्थेन च यो युक्तः स गीतार्थो भण्यते । गीतार्थावस्य विद्येते इति अभ्रादित्वादप्रत्ययः । अथ गीतं किमुच्यते अत आह-श्रुतं-सूत्रं गीतमित्यभिधीयते एतदेव भावयति । 'गीएण होइ गीई, अत्थी अत्थेण होइ नायव्वो । गीएण य अत्थेण य, गीयत्थं तं विजाणाहि ।।१।।' इह सूत्रार्थधरत्वे चतुर्भङ्गी तद्यथासूत्रधरो नामैको नार्थधरः १, अर्थधरो नामैको न सूत्रधरः २, एकः सूत्रधरोऽप्यर्थधरोऽपि ३, अपरो न सूत्रधरो नार्थधरः ४, अयं चतुर्थो भङ्ग उभयशून्यत्वादवस्तुभूतः शेषं भङ्गत्रयमधिकृत्याह-गीतेन-सूत्रेण
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy