________________
१५
गच्छाचारपइण्णयं त्ति । इति श्रीनिशीथसूत्रद्वितीयोद्देशके । अथैतच्चूर्णिः-'उडुबद्धगहितं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-'सव्वंगिया उ सेज्जा, दोहत्थद्धं च होइ संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो उ ।।१।। सव्वंगिया सेज्जा अड्डाइयहत्थो संथारो, अहवा अहासंथडा सेज्जा अचलेत्यर्थः, चलो संथारतो, अहवा तप्पुरिसो समासो कज्जति । शय्येव संस्तारकः शय्यासंस्तारकः संस्तारो दुविधो ||१|| ‘परिसाडिमपरिसाडी, दुविहो संथारओ उ नायव्वो । परिसाडी वि य दुविहो, अझुसिरझुसिरो उ नायव्वो ।।२।।' जत्थ परिभुज्जमाणे किं वि परिसडति सो परिसाडी, इतरो अपरिसाडी, सो दुविहो अझुसिरो झुसिरो य ।।२।। 'सालितणादी झुसिरो, कुसतिणयादी अझुसिरतो होति । एगंगिओ अणेगं-गिओ य दुविधो अपरिसाडी ।।३।।' सालितणादी झुसिरो कुसवप्पगतणादी अझुसिरो, जो अपरिसाडी सो दुविहो एगंगिओ अणेगंगिओ अ ।।३।। 'एगंगिओ उ दुविहो, संघातिमएयरो य नायव्वो । दोमादी नियमाओ, होति अणेगंगिआ एत्थ ।।४।।' एगंगिओ दुविहो संघातिमो य असंघातिमो य दुगाइपट्टोपच्चारेण संघातिता कपाटवत् एस संघातिमो एगं चेव पृथुफलकं असंघातिमो, दुगादिफलहा असंघातिता वंशकंबियाओ वा अणेगंगिओ ||४|| "एते सामण्णयरं, संथारुडुबद्धि गेण्हए जो उ । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ।।५।।' एतेसिं संथारगाणमन्नतरं जो उडुबद्धे गेहति सो अतिक्कमे वट्टति, अणवत्थं करेति, मिच्छतं जणेति, आयसंजमविराहणं पावति ।।५।। इमे दोसा 'सज्जाए पलिमंथो, गवसणाणयणमप्पिणंते य । झामियहिया वखेवो, संघट्टणमादि पलिमंथो ||६||' उडुबद्धे काले निक्कारणे संथारगं गवेसमाणस्स आणेतस्स पुणो पच्चप्पिणंतस्स सज्जाए पलिमंथो भवति, अह कहवि झामिओ हिओ वा, तो संथारगसामी अणुण्णवेंतस्स सुत्तत्थेसु वक्खेवो, संसत्ते