SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं तससंघट्टणादिनिप्फण्णं संजमे पलिमंथो य, अह सामी भणेज्जा जओ जाणह तओ मे अण्णं देह, ताहे अण्णं मग्गंताणं सो चेव पलिमंथो ||६|| पायच्छित्तं दाउकामो भेदमाह-'झुसिरेय' गाहा कंठा ७ एतेसु इमं पच्छित्तं 'परिसाडिमे' गाहा । परिसाडिय अझुसिरे मासलहुं । झुसिरे पडिसाडिए १ एगंगिए संघातिमे २ असंघातिमे ३ अणेगंगिए य ४ एतेसु चउसु वि चउलहुयं । झामिते हिते वा अण्णं दवाविज्जति वहंतं साहूण दाउं अवहंतयं पवाहेज्ज ओभासिओ वा साहुअट्ठाए अहाकम्म करेति । आदिसद्दाओ कीयकडादि वक्खेवो ८ 'सुत्तादि' गाहा गतार्था, रवकेन दधिमन्थनवत् ९ | चोदक आह-'एवं सुत्तनिबंधो, निरत्थओ चोदगो उ चोदेति । जह होति सो सअत्थो, तं सुण वोच्छं समासेणं ।।१०।।' संथारग्गहणं उडुबद्धे अत्थेण निसिद्धं एवं सुत्तं निरत्ययं, जत्तो सुत्ते पज्जोसवणरातिअतिक्कमणं पडिसिद्धं, तं गहिते संभवति एवं चोदकेनोक्ते आचार्य आह-जहा सुत्तत्थो सार्थको भवति तथा ऽहं समासतो वोच्छे ।।१०।। 'सुत्तनिवाउ तणेसुं, देसगिलाणे य उत्तमढे य। चिक्खल्लपाणहरिते, फलगाणि य कारणज्जाते ।।११।।' दारगाहा ।। देसं पडुच्च तणा घेप्पेज्ज ११ 'असिवादिकारणगता, उवहीकुच्छण अजीरणभए वा । अझुसिरमसंधिबीए, एक्कमुहे भंगसोलसगं ।।१२।।' जो विसतो वरिसारत्ते पाणिएण प्लावितो सो उडुबद्ध उम्मिज्जति, जहा-सिंधुविसए ऊसरभूमी वा जहारणकंठं तं असिवादिकारणेहिं गता मा उवही कुच्छिस्सति त्ति अजीरणभया वा तणा घेप्पेज्जेत्यादि, तथा अप्कायः-सचित्तजलं तस्य विहिंसको-विराधकस्तं, तथा मूलगुणाःप्राणातिपातविरमणादयः, उत्तरगुणाः-पिण्डविशुद्ध्यादयस्तेभ्यो भ्रष्टस्तम्, तथा सामाचारी-साध्वहोरात्रक्रियारुपा सद्गच्छमर्यादा तस्या विराधकस्तं, तथा नित्यं अदत्ता-गुरुपुरतोऽप्रकटिता आलोचना-आलोचना/ पापं येन सोऽदत्तालोचनस्तं, अत्रालोचनास्वरूपं यथा-जो आलोयणारिहो सो इमो दुविहो ।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy