SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७५ गच्छाचारपुइण्णयं पभावणा य भवति, अतो ताओ निज्जरा चेव भवति, कहं काहिअत्तं पडिसिज्झइ ? आचार्य आह 'कामं खलु धम्मकहा, सज्झायरसेव पंचमं अंगं । अव्युच्छित्ती अ तवो, तित्थस्स पभावणा चेव ||१|| पूर्वाभिहितनोदकानुमते कामशब्दः खलुशब्दोऽवधारणार्थे किमवधारयति ? इमं सज्झायस्स पंचमं चेवांगं धम्मकहा, जइ अ एवं । 'तहवि अन सव्वकालं, धम्मकहा जीइ सव्वपरिहाणी । नाउं च खेत्तकालं, पुरिसं च पवेदए धम्मं ।।२।।' सव्वकालं धम्मो न कहेअव्वो जओ पडिलेहणाइ संजमजोगाणं, सुत्तत्थपोरिसीण य, आयरिय - गिलाणमाइ किच्चाण य परिहाणी भवति; अतो न काहिअत्तं कायव्वं । जया पुण धम्मं कहेइ तया नाउं साधुसाधुणीण य बहुगच्छुवग्गृहं खित्तं त्ति ओमकाले बहूणं साहुसाहुणीणं उवग्गहकरा इमे दाणसङ्घादि भविस्संति, धम्मं कहेइ रायाइपुरिसं वा नाउं कहिज्जा, महाकुले वा इमेण उवसंतेण पुरिसेण बहू उवसमंतीति कहिज्जत्ति, श्रीनिशीथसूत्रत्रयोदशोद्देशकप्रान्तगत-‘जे भिक्खू काहीअं वंदइ वंदंतं वा साइज्जती - ति सूत्रचूर्णी - तथा या तरुणादीन् पुरुषान् अभियततः - अभिमुखमागच्छत अनुजानाति सुन्दरमागमनं भवतां, पुनरागमनं विधेयं कार्यं ज्ञाप्यमित्यादि प्रकारेण 'साइ जे राः पादपूरणे (८-२-२१७) इति प्राकृतसूत्रोक्तेरिकारः पादपूरणार्थः । गच्छस्य प्रत्यनोका शत्रुतुल्या स्यात् भगवदाज्ञाविराधकत्वादिति । द्वे अपि गाथाछन्दसी ।।११४ । ।११५ ।। " वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ।। ११६ ।। वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं । सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य ॥११६॥ व्याख्या- 'वुड्ढाणं०' वृद्धानां स्थविराणां तरुणानां यूनां पुरुषाणां
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy