SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २८२ यदिवा वेश्यागृहसमीपे यासामुपाश्रयः ता आर्यिका न भवन्तीति शेषः इति । गाथाछन्दः । । १२५ ।। सज्झायमुक्कजोगा, धम्मकहाविगहपेसण गिहीणं । गिहिनिस्सिज्जं बाहिंति, संथवं तह कह (रं) तीओ । । १२६ ।। स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् । गृहिनिषद्यां बाधन्ते संस्तवं कुर्वन्त्यः ॥ १२६॥ व्याख्या-‘सज्झाय०' स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगाः ‘छक्कायमुक्कजोग 'त्ति पाठे तु षट्कायेषु मुक्तो योगोयतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभूताः सत्यो गृहिणां धर्मकथानामाख्याने विकथानां च स्त्रीकथादीनां करणे प्रेषणे च प्रेरणे च नानारूपे गृहिणामुद्युक्ताः, तथा या गृहिनिषद्यां बाधन्ते गृहिनिषिद्यामुपविशन्तीत्यर्थः तथा याः संस्तवं परिचयं गृहस्थैः सह कुर्वन्त्यो वर्त्तन्ते ताः साध्व्यो न भवन्तीति । गाथाछन्दः । । १२६ ।। अथ वृत्तद्वयेन गणिनीस्वरूपं दर्शयति · समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ।।१२७ ।। समा शिष्यप्रातीच्छिकानां चोदनासु अनलसा | गणिनी गुणसम्पन्ना प्रशस्तपुरुषानुगता ॥१२७॥ व्याख्या-‘समा सी० ́ स्वशिष्याणां प्रातीच्छिकानां च समा-तुल्या तथा चोदनासु अनलसा-कृतोद्यमा प्रशस्तपुरुषाऽनुगता-प्रशस्तपुरुषानुसारिणी एवंविधा गणिनी - महत्तरिका गुणसम्पन्ना - ज्ञानादिगुणसहितेति । अनुष्टुप् छन्दः ।। १२७ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy