SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २८३ गच्छाचारपइण्णयं संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायज्झाणजुत्ता य, संगहे अविसारया ।।१२८ ।। संविग्ना भीतपर्षद् च उग्रदण्डा च कारणे । स्वाध्यायध्यानयुक्ता सङ्गहे च विशारदा ॥१२८|| व्याख्या - 'संविग्गा०' संविग्ना-संवेगवती तथा भीतपर्षद् यतः कारणे उग्रदण्डा तथा स्वाध्यायध्यानयुक्ता तत्र स्वाध्यायः पञ्चधा ध्यानं च धर्मशुक्ललक्षणमिति, चकाराः समुच्चयार्थाः तथा सङ्ग्रहेशिष्यादिसङ्ग्रहणे चकारादुपग्रहे च विशारदा-कुशलेति । विषमाक्षरेति गाथांछन्दः ||१२८ ।। अथ गाथात्रयेण वचनगुप्तिमाश्रित्य साध्व्याचारं दर्शयति जत्थुत्तरपडिउत्तर, वडिआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुठ्ठावी, गोअम ! किं तेण गच्छेण ।।१२९ ।। यत्र उत्तरं प्रत्युत्तरं वृद्धा आर्याः साधुना सार्धम् । प्रलपन्ति सरोषाऽपि गौतम ! किं तेन गच्छेन ? ॥१२९|| व्याख्या - ‘जत्युत्त०' यत्र गणे आर्याः साधुना सार्द्धमुत्तरं प्रत्युत्तरं वा 'वडिअत्ति वृद्धा अपि तोरप्यर्थस्यात्र योजनात् तथा सुरुष्टा अपिभृशं सरोषा अपि प्रलपन्ति-प्रकर्षण वदन्ति, हे गौतम ! तेन गच्छाधमेन गच्छेन किं ? न किमपीत्यर्थः । गाथाछन्दः ||१२९ ।। जत्थ य गच्छे गोयम ! उप्पण्णे कारणमि अज्जाओ । गणिणीपिट्ठिठिआओ, भासंती मउअसद्देण ।।१३० ।। यत्र च गच्छे गौतम ! उत्पन्न कारणे आर्याः । गणिनीपृष्टिस्थिता भाषन्ते मृदुकशब्देन ॥१३०॥ व्याख्या - 'जत्थ य०' हे गौतम ! यत्र च गच्छे ज्ञानादिकारणे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy