________________
गच्छाचारपइण्णयं
१८
जहा-एक्कस्स रण्णो आसो सव्वलक्खणजुत्तो धावणपवणसमत्थो तस्स आसस्स गुणेण य अजेयो सो राया, सामंतराइणो य सव्वे अज्जावेति । ताहे सामंतरायाणो अप्पप्पणो सभासु भांति - अत्थि कोइ एयारिसो पुरिसो जो तं हरित्ता आणेति, सव्वेहिं भणियं सो पुरिसपंजरत्थो चिट्ठति गच्छति वा, णण्णो सक्कति हरिउं, एगस्स रण्णो एगेण पुरिसेण भणियं, जइ सो मारियव्वो तो मारेमि त्ति, ताहे रण्णा भणियंमा अम्हं तस्स वा भवतु वावादेहि त्ति, तत्थ गतो सो तेण य छण्णपदेसट्ठिएण डिक्करुव्वधणुहकंडस्स अंते खुद्दकंटकं लाएत्ता विद्धो आसो, तं इसियाकंडगं आहणित्ता पडियं खुद्दकी कंटको वि आससरीरमणुपविट्ठो । सो पभूयजवजोगासणं चरंतो वि तेण अव्वत्तसल्लेण वाहिज्जमाणो परिहाइउमाढत्तो । ताहे वेज्जस्स अक्खाओ, वेज्जेण दिट्ठो भणियं च णत्थि से कोति धाउविसंवादरोगो, अत्थि से कोइ अव्वत्तसल्लो, ताहे वेज्जेण जमगसमगं पुरिसेहिं कद्दमेण आलिंपाविओ, सो अ सल्लपएसो अतिउण्हत्तणओ पढमं सुक्को, तं फोडित्ता अवणीओ खुद्दकिकंटकसल्लो, सो अ पन्नत्तो सज्जो जाओ । बितिओ एवं अणुद्धियसल्लो मओ । इदाणि उवसंहारो
सो आसो अणुद्धियसल्लो वलणं न गेण्हइ असमत्यो य जुद्धे मओ य । एवं तुमंपि ससल्लो करेंतो किरियकलावं संजमवुढि ण करेसि, ण य कम्मणो जयं करेसि, अजए य कम्मणो अणेगाणि जम्मणमरणाणि पाविहिसि णो य मोक्खत्थं साहेहिसि, तम्हा सव्वं सम्मं आलोएहि त्ति ।' इति निशीथचूर्णिविंशोद्देशके, तथा 'आलोअणा सपक्खे, चउकन्ना इह छकन्नपरपक्खे । संविग्गभाविएणं, दायव्व विहीइ जं भणिअं ||१।। तथा ‘सल्लुद्धरणनिमित्तं खित्तम्मि अ सत्त जोअणसयाइं । कालेण वार वरिसा, गीअत्थगवेसणं कुज्जा ।।१।।' तथा 'आयरियाइ सगच्छे, संभोइयइयरगीअपासत्थे । सारूवीपच्छाकडदेवयपडिमाअरिहसिद्धे ।।१।।' स्वगच्छे आचार्यादौ आचार्यसमीपे आदिशब्दादुपाध्यायादीनां वा पार्श्वे