SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ३०५ गच्छाचारपइण्णय श्रीअजितदेवसूरिः, प्राच्यस्तस्माद्बभूव शिष्यवरः । वादीति देवसूरिद्धितीयशिष्यस्तदीय इह ।।२४।। तत्रादिमाबभासे, गुरुर्विजयसिंहः । तस्याप्युभौ विनेयौ बभूवतुर्भूमिविख्यातौ ।।२५।। ख्यातस्तत्र शतार्थी, सोमप्रभसूरिपुङ्गवः प्रथमः | श्री मणिरत्नगणीन्द्रो, गुणगणमणिनीरनिधिरन्यः ।।२६ ।। शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन् । भूतलविदिता नूतन-वैराग्यावेगभाजस्ते ।।२७।। श्रीचैत्रगणाम्भोधौ, विधूपमाद्देवभद्रगणिमिश्रात् । उपसम्पन्नाश्चरणं, विधिना संवेगवेगवतः ।।२८ ।। आचामाम्लाख्यतपोऽभिग्रहवन्तो व्यधुर्विधूतमलाः | शर करटितरणि १२८५ वर्षे, ख्यातस्तत इति तपागच्छ: विशेषकम् ।। तेषामुभौ विनेयौ, देवेन्द्रगणीन्द्रविजयचन्द्राह्यौ । श्रीदेवेन्द्रगुरोरपि, शिष्यौ द्वौ भूतलख्यातौ ।।३०।। श्रीविद्यानन्दगणी प्रथमोऽन्यो धर्मघोषसूरिरिति । अथ सोमप्रभसूरिस्तस्य विनेयास्तु चत्वारः ||३१।। श्रीविमलप्रभसूरिः १, श्रीपरमानन्दसूरिगुरुराजः २ । श्रीपद्मतिलकसूरि ३-र्गणतिलकः सोमतिलकगुरुः ४ ।।३२ ।। श्रीसोमप्रभसूरेः, पट्टे श्री सोमतिलकसूरिन्द्राः । तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरः प्रथमः ।।३३।। सूरिजयानन्दोऽन्य स्तृतीयका देवसुन्दरा गुरवः । श्रीसोमतिलकसूरेस्त एव पट्टाम्बरादित्याः ।।३४।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy