SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १६१ गच्छाचारपइण्णय १ उल्ले २ मरुए ३, पच्चक्खाणे अ ४ गमण ५ परिआए ६ । समुदेस ७ संखडीओ ८, खुड्डुग ९ परिहारिअ १० मुहीओ ११ ।।१।। अवसगमणे १२ दिसासु १३, एगकुले चेव १४ एगदव्वे अ १५ । एए सव्वेवि पया, लहुसमुसाभासणे हुंति ।।२।। इतिगाहादुगुत्ता पनरस निसीहपीढाउ णेया, अणिकाचिए लहुसमुसावाओ भवइ, णिकाचिए बादरो मुसावाओ त्ति । लहुसअदिण्णं अणणुन्नविय तणडगलछारलेवाइगहणं । लहुसमुच्छा सिज्जायरकप्पडगाइसु वसहिसंथारयठाणाइसु वा ममत्तं २ । सहसाणाभोगेण वा संभमभयाईहिं वा सव्ववयाईयारेसु उत्तरगुणइयारेसु वा दुविचिंतियाइसु वा कएसु मीसं पच्छित्तं ३ | पिंडोवहिसेज्जाई गीएण उवउत्तेण गहियं पच्छा असुद्धं त्ति नायं अहवा कालद्धाईयं अणुग्गयत्थंमि य गहियं कारणगहियं वा उव्वरियं भत्ताई विगिंचंतो सुद्धो ४ । काउस्सग्गो हत्थसया बाहिं गमणागमणे विहारे नावानईसंतरे सावज्जसुमिणाइसु अ ५ । तव पच्छित्तं निविगाइयं जीयकप्पाउ णेयं ६ । तवगब्विय वअसमत्थतवदुद्दमाइसु पंचरायाइपज्जायछेदणं छेदो ७ । आउट्टियाए पंचिंदियवहे दप्पमेहुणे अदिण्णमुसापरिग्गहेणं उक्कोसाभिक्खसेवणे उसन्नयाविहारे इच्चाइसु मूलं, भिक्खुस्स नवमदसमावत्तीए वि मूलं चेव दिज्जइ ८ । सपक्खे परपक्खे वा निरवेक्खपहारे अत्थादाणहत्थलंबदाणाईसु य अणवठ्ठप्पो कीरइ, तत्थ अत्थायाणं दव्वोवज्जणकारणं अटुंगनिमित्तं तस्स पउजणं हत्थालंबदाणं पुण पुरगेहाइअसिवे तप्पसमणत्थमभिचारमंतादिप्पओगो, एयं पुण पच्छित्तं उवज्झायस्सेव दिज्जइ ९ । तित्थयराईणं बहुसो आसायगो रायवहगो रायग्गमहिसिपडिसेवओ सपरपक्खकसायविसयपदुट्ठो थीणद्धीनिद्दावंतो अन्नोन्नं कुव्वाणो य पारंचियमावज्जइ, एयं च पच्छित्तं आयरिअस्सेव दिज्जइ १० । तत्थ तवअणवठ्ठप्पो तवपारंचिओ य पढमसंघयणे चउद्दसपुव्वधरम्मि वोच्छिन्ना। सेसा पुण लिंगखेत्तकालअणवठ्ठप्पपारंचिया जाव तित्थं ताव वट्टिहिंति ।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy