SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं १६२ एयस्स वित्थरो जीयकप्पाउ णेउ त्ति । त्रीण्यपि गाथाछन्दांसि ७२ । ७३ । ७४ ।। अथ वृत्तसप्तकेन पृथिव्यादिषड्जीवघटनामाश्रित्य प्रस्तुतमेवाहपुढविदगअगणिमारुअ-वाउवणस्सइतसाण विविहाणं । मरणंते विन पीडा, कीरइ मणसा तयं गच्छं ।। ७५ ।। पृथिदकाग्निमारुत-वायु वनस्पतित्रसानां विविधानाम् । मरणान्तेऽपि न पीडा क्रियते मनसा सको गच्छः ॥७५॥ व्याख्या - पृथिवी च पृथ्वीकायः, दकं च- उदकं, अग्निश्च वह्निः, मारुतवायुश्च म्रियन्ते क्षुद्रजन्तवोऽनेनेति मरुत् मरुदेव मारुतः स चासौ वायुः- अतिचञ्चलत्वेन क्षुद्रसत्त्वोपद्रवकारी समीरणः, वनस्पतिश्चप्रत्येकसाधारणरूपः, त्रसाश्चद्वित्रिचतुःपञ्चेन्द्रियरूपाः ते तथा तेषां विविधानां-अनेकप्रकाराणां पीडा - बाधा मरणान्तेऽपि यत्र गच्छे मनसा उपलक्षणत्वाद्वचनकायाभ्यां च न क्रियते मुनिभिः, हे गौतम ! स गच्छः स्यादिति । गाथाछन्दः । । क्वचिद्वाउत्ति पदं न दृश्यते, तत्र व्याख्यानं सुकरमेव, छन्दस्तु उपगीतिः, तल्लक्षणं चेदं 'आर्या द्वितीयकेऽर्द्धे, यद्गदितं लक्षणं तत् स्यात् । यद्युभयोरपि दलयो - रुपगीतिं तां मुनिर्ब्रते ।।१।। इति ।। ७५ ।। खज्जूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि, गोअमा ! ।। ७६ ।। खर्जूरीपत्रेन मुंजेन य उपाश्रयं प्रमार्जयति । न दया तस्य जीवेषु, सम्यग् जानीहि गौतम ! ॥७६॥ व्याख्या- 'खज्जूरिपत्तमुंजेण 'त्ति खर्जूरीपत्रमयप्रमार्ज्जन्या मुञ्जमय
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy