SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०९ गच्छाचारपइण्णयं उपाश्रये प्रविशन् इति शेषः, नैषेधिकी कुर्यात्, तत्र निषेधः-प्रमादेभ्य आत्मनो व्यावर्त्तनं तत्र भवा नैषेधिकी २, आप्रच्छना-इदमहं कुर्यां न वा इत्येवंरूपा स्वयमिति-आत्मनः करणं कस्यचित्कार्यस्य स्वयंकरणं तस्मिन् ३, अन्यस्य कार्यविधाने प्रतिप्रच्छना-गुरुनियोगेऽपि पुनः प्रवृत्तिकाले गुरोः प्रच्छना प्रतिप्रच्छना स हि कार्यान्तरमप्यादिशेत् सिद्धं वा तदन्यतः स्यादिति ४ ।।४।। छं० द्रव्यजातेन-द्रव्यविशेषेण पूर्वगृहीतेन छन्दनानिमन्त्रणा ५, इच्छा-स्वाभिप्रायः तया करणं-तत्कार्यनिवर्त्तनं इच्छाकारः सारणे इति-औचित्येनात्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्यसारणे च मम पात्रलेपनादि इच्छाकारेण कुरुतेति ६, मिथ्याकारः-आत्मनो निन्दायाम् वितथाचरणे धिगिदं मिथ्या मया कृतमिति ७, तथाकारइदमित्थमेवेत्यभ्युपगमः प्रतिश्रुते-प्रतिश्रवणे वाचनादीनां गुरोः पार्थात् ८ ।।५।। अ० आभिमुख्येनोत्थानं-उद्यमनमभ्युत्थानं तच्च गुरुपूजायां सा च गौरवार्हाणां आचार्यग्लानबालादीनां यथोचिताहारादिसम्पादनम् ९ 'अच्छणे' त्ति आसने प्रक्रमादाचार्यान्तरादिपार्वावस्थाने उप-सामीप्येन सम्पादनं-गमनं उपसम्पत् इयन्तं कालं भवदन्तिके आसितव्यमित्येवंरूपा एवं द्विपञ्चकसंयुक्तादश संख्या युक्ता सामाचारी प्रवेदिता-कथिता । १० ।।६ || तथा अन्या पंचवस्तुकप्रवचनसारोद्धाराद्युक्ता दशविधसामाचारी यथा-'पडिलेहणा १ पमज्जण २ भिक्खि ३ रिया ४ लोय ५ भुंजणा ६ चेव । पत्तगधुवण ७ वियारा ८, थंडिल ९ आवस्सयाईया १० ||१|| तत्र प्रत्युपेक्षणा उपधेः १, प्रमार्जना वसतेः २, भिक्षा-विधिना पिंडानयनं ३, इर्या-तत्सूत्रोच्चारणपुरस्सरं कायोत्सर्गः ४, आलोचनं-पिंडादिनिवेदनं ५, भोजनं चैवेतिप्रतीतं ६, पात्रकधावनं-अलाब्वादिप्रक्षालनं ७, विचारो-बहिर्भूमिगमनं ८, स्थंडिलं-परानुपरोधिप्रासुको भूभागः ९, आवश्यकं-प्रतिक्रमणं १०, आदिशब्दात् कालग्रहणादिपरिग्रह इति सक्षेपार्थः विस्तरार्थस्त्वस्याः
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy