SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५५ गच्छाचारपइण्णयं कोइ तं अवहरिज्ज वा, बलाओ वा कोइ सेविज्जा, ईच्चाई बहूदोसा । तरुणी वि एगागिणी मोहोदएण फलादिणा चऊत्थं सेविज्जा, एगागिणिं वा तं दट्ठूणं तरुणा समागच्छंति, हासाइअं कुव्वंति, अंगे वा लग्गंति, तओ ऊड्डाहो भवति, तप्फासाओ वा मोहोदओ भवति, सील भंजिज्ज वा, गब्भो वा भवेज्ज, तं च जइ गालइ तो महादोसो भवइ, अह वड्ढइ तो पवयणे महा ऊड्डाहो भवति, अहवा पुव्वकीलियं समरमाणी वेस्साइय वा दहूण गच्छ मुत्तूण, एगागिणी तरुणी साहुणी गच्छिज्जा, एवमाई बहूदोसा, एवं नवदिक्खियाए वि एगागिणीए एगागिसेहसाहुव्व दोसा नायव्वति । गाथाछन्दः । । १०७ ।। अथैकाकिन्या व्रतिन्या रात्रौ वसते बहिर्गमने निर्मर्यादत्वमाह जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तंपि । एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स ।। १०८ ।। यत्र चोपाश्रयात् बहिर्गच्छेद् द्विहस्तमात्रामपि । एकाकिनी रात्रौ श्रमणी का मर्यादा तत्र गच्छस्य ॥ १०८॥ व्याख्या - ‘जत्थ य० ́ यत्र च गणे उपाश्रयाद्बहिरेकाकिनी 'रत्ति' ति सप्तम्या द्वितीया ( ८-३ - १३७ ) ' इति सूत्रेण सप्तमीस्थाने द्वितीयाविधानात्, रात्रौ श्रमणी - साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत्, तत्र गच्छे गच्छस्य का मर्यादा ? अथवा क्वचिद् 'द्वितीयादेः (८-३१३४)' इति प्राकृतसूत्रेणात्र सप्तम्यर्थे षष्ठी, ततस्तत्र गच्छे का मर्यादा ? न काचिदपीत्यर्थः । इत्थवि दोसा- कयाइ परदारसेवका रयणीए एगागिणीं समणि हरिज्जा, उड्डाहं वा करेज्जा, पच्छन्नं वा रायाई भममाणो संकिज्जा, का एसा ? चोरा वा अवहरंति, वत्थाइयं वा गिण्हंति, अहवा कयाइ गुरुणीए फरुसचोयणं संभरमाणी, पुव्वकीलियं वा रयणीए विसेसओ संभरमाणी एगागिणी गच्छिज्जा, इच्चाई बहुदोसत्ति । गाथाछन्दः
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy