SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारप्रकीर्णकम् वुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ॥११६॥ जत्थ य समणीणमसंखडाइं गच्छंमि नेव जायंति । तं गच्छं गच्छवरं, गिहत्थभासाउ नो जत्थ ॥११७॥ जो जत्तो वा जाओ, नालोयइ दिवसपक्खिय वावी। सच्छंदा समणीओ, मयहरियाए न ठायंति ॥११८॥ विंटालियाणि पउजंति, गिलाण सेहीण णेय तप्पति । अणगाढे आगाढं, करंति आगाढि अणगाढं ॥११९॥ वृद्धानां तरुणानां रात्रौ आर्या कथयति या धर्मं । सा गणिनी गुणसागर ! प्रत्यनीका भवति गच्छस्य ॥११६।। यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते । स गच्छः गच्छवरः गृहस्थभाषाः तु न यत्र ॥११७।। यो यावान् वा जातः नालोचयन्ति दैवसिकं पाक्षिकं वापि । स्वेच्छाचारिणः श्रमण्य: महत्तरिकाया न तिष्ठन्ति ॥११८|| विटलिकानि प्रयुञ्जन्ते ग्लानशैक्ष्यान् नैव तर्पयन्ति । अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् ॥११९।। યુવાન પુરૂષોના આગમનને અભિનંદે તે સાધ્વીને જરૂર શત્રુ સમાન જાણવી. ૧૧૬. વૃદ્ધ અગર યુવાન પુરૂષોની આગળ રાત્રિએ જે સાધ્વી ધર્મ કહે તે સાધ્વીને પણ ગુણસાગર ગૌતમ ! ગચ્છની શત્રુ તુલ્ય જાણવી. ૧૧૭. જે ગચ્છમાં સાધ્વીઓ પરસ્પર કલહ ન કરે અને ગૃહસ્થના જેવી સાવદ્ય ભાષા ન બોલો, તે ગચ્છને સર્વ ગચ્છોમાં શ્રેષ્ઠ જાણવો. ११८-१२२. विसी-15-पक्षि-यातुमासि अथवा सांवत्सरि ४ અતિચાર જેટલો થએલો હોય તેટલો તે ન આલોચે અને મુખ્ય સાધ્વીની આજ્ઞામાં
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy