________________
२४५
गच्छाचारपइण्णयं वाहं अज्ज मारिउं कामो ? सूएण लवियं-ण तुमं मारिज्जसि राया, समणोवासओ अज्ज पज्जोसवणाए उववासीतो, ते जं इटुं तं अज्ज उवसाहयामित्ति पुच्छिओ, तओ पज्जोएण लवियं-अहो ! मे पावकम्मेण वसणपत्तेण पज्जोसवणावि णो णाया, गच्छ, कहेहि राइणो उदायणस्स, जहा अहंपि समणोवासगो अज्ज उववासिओ, भत्तेण ण मे कज्जं, सूएण गंतु उद्दायणस्स कहियं, सोवि समणोवासगो अज्ज न भुंजतित्ति, ताहे उद्दायणो भणति, समणोवासगेण मे बद्धेण अज्ज सामातियं ण सुज्झति, ण य सम्मं पज्जोसवियं भवति, तं गच्छामि समणोवासगं बंधणाउ मोएमि, खामेमि य सम्मं, तेण सो मोइओ खामिओ य, ललाटणाम कच्छायणडयाय सोवण्णो से पट्टो बद्धो, ततो पभिई पट्टबद्धा रायाणो जाया, एवं ताव जइ गिहिणो वि कयवेरा अधिकरणाइं उवसमेंति, समणेहिं पुण सव्वपावविरएहिं सुटुतरं उवसमेयव्वंति, सेसं सवित्थरं जीवंतसामिउप्पत्तीए वत्तव्यंति । एतानि त्रीणप्युदाहरणानि निशीथचूर्णिदशमोद्देशकतो लिखितानीति | गाथाछन्दः ||९९।। अथ धर्मान्तरायमाश्रित्य प्रस्तुतमेव दर्शयति -
सीलतवदाणभावण-चउविहधम्मंतराय भयभीए । जत्थ बहूगीअत्थे, गोअम ! गच्छं तयं भणिअं ।।१००।। शीलतपोदानभावनाचतुर्विधधर्मान्तरायभयभीताः । यत्र बहवो गीतार्था गौतम ! गच्छ: सको भणितः ॥१०॥
व्याख्या - ‘सीलत०' दानं ज्ञानदाना १ भयदान २ धर्मोपग्रहदान ३ भेदात् त्रिविधम्, यदुक्तं 'दिनकृत्य' वृत्तौ दानशीलतपोभावैः स तु धर्मश्चतुर्विधः । दानं तावत् त्रिधा ज्ञानाऽभयोपग्रहभेदतः ।।१।। अन्येभ्यो भव्यवर्गेभ्यो-ऽध्यापनश्रावणादिभिः । यद्दानमागमस्यैतत्, ज्ञानदानमुदाहृतम् ||२।। यत्स्वभावात्सुखैषिभ्यो, भूतेभ्यो दीयते सदा । अभयं दुःखभीतेभ्यो