________________
गच्छाचारपइण्णयं
२४०
खणेण वत्थावि साभाविया जाया, पभावती चिंतेति अहो ! मे णिरवराहावि दासचेडी वावातिया, चिराणुपालियं च थूलगपाणातिवायव्वयं भग्गं, एसो वि मे उप्पाउत्ति, तओ रायाणं विण्णवेइ, तुभेहिं अणुण्णाया पवज्जं अभुमि मा अपरिचत्तकाम - भोगामरामित्ति, रण्णा भणिय जइ मे सद्धम्मो बोहेहिसित्ति, तीए अब्भुवगय-णिक्खंता, छम्मासं संजमं अणुपालेत्ता आलोइयपडिक्कंता मया, उववन्ना वेमाणिएसु, तओ पासित्ता पुव्वभवं पुव्वाणुरागेण संसारविमोक्खणत्थं च बहूहिं वेसंतरेहिं रण्णो जिणधम्मं कहेइ, रायावि तावसभत्तो तं नो पडिवज्जति, ताहे पभावती देवेण तावसवेसो कओ, पुप्फफलोदगहत्थो रण्णो समीवगं गओ, अतीव एगं रमणीय फलं रण्णो समप्पियं, रण्णा अग्घायं सुरभिगंधंति, फरिसितं सुफासंति, आलोइय चक्खूणा सरूवंति, आसाइयं अमयरसोवमंति, रण्णा य पुच्छिओ तावसो, कत्थ एरिसा फला संभवंति ? तावसेण भणियं-इतो णाइदूरासण्णे तावसासमे एरिसा फला भवंति, रण्णा लवियं, दंसेहि मे तं तावसासमं, तया रुक्खे तावसेण भणियं - एहि दुअग्गा वि तं वयामो, दो विपयाता, राया य मउडादिएण सव्वालंकारविभूसिओ गओ पेच्छति मेहणिगुरंबभूयं वणसंडं, तत्थ पविट्ठो, दिट्ठो तावसासमो, तावसासमे य पिच्छति, सद्दारे पत्तेगं वंद वंद ट्ठिए य मंतमाणे निसुणेइ, एस राया एगागी आगओ, सव्वालंकारो मारेउं गेण्हामो से आभरणं, राया भीओ, एत्थतो ओसक्किउमारद्धो, तावसेण य कूवियं, धाह धाह एस पलाओ गेण्ह, ताहे सव्वे तावसाभिसियगणे तियतियट्ठियकमंडलु हत्था धाविया, हण हण, गेण्ह गेण्ह, मारह मारहत्ति भणंता रण्णो अणुमग्गओ लग्गा, राया भीओ पलायंतो पेच्छइ एगं महत वणसंडं, सुणेति य तत्थ माणुसालावं, एत्थ सरणंति मन्नमाणो तं वणसंडं पविसति, पेच्छइ य तत्थ चंदमिव सोमं, कामदेवमिव सुरूवं, णागकुमारमिव सुणेवत्थं, वहस्सतिमिव सव्वत्थविसारयं बहूणं समणाणं समणीणं वा सावगाणं सावियाण य
"