________________
२४१
गच्छाचारपइण्णय सुस्सरेणं सरेणं धम्ममक्खायमाणं समणं, तत्थ राया गओ, सरणं सरणं भणंतो समणेण य लवियं, ते ण भेत्तव्वंति २, छुट्टोसि त्ति भणित्ता तावसा पडिगया, राया वि तेसिं विप्परिणओ इसिं आसत्थो, धम्मो य से कहिओ, पडिवन्नो य धम्मं, पभावईदेवेण वि सव्वं पडिसंहरियं, राया अप्पाणं पेच्छति सिंघासणत्यो चेव, चिट्ठामि ण कहिं विगओ आगओ वा, चितेति य किमेयंति ? पभावति देवेण य आगासत्थेण भणियं-सव्वमेयं मया तुज्झ पडिबोहणत्थं कयं, धम्मे ते अविग्धं भवतु, अण्णत्थवि मं आवयकज्जे संभरेज्जासित्ति लविय गओ पभावई देवो । सव्वपुरजणवए सुयपारंपरेण णिग्घोसो निग्गओ वीयभए णगरे देवाहिदेवस्स देवावतारिया पडिमत्ति | इतो य गंधाराओ जणवयाओ सावगो पव्वइउं कामो सव्वतित्थंकराण जम्मनिक्खमणकेवलुप्पायणिव्वाणभूमीओ दटुं पडिनियत्तो पव्वयामित्ति ताहे सुयं, वेअड्डगिरिगुहाए रिसमाइयाण तित्थंकराणं सव्वरयणविवत्तियाओ कणगपडिमाओ साहुसगासे सुणित्ता ताओ दच्छामित्ति तत्थ गओ | तत्थ देवयाराधणं करेत्ता विहाडियाओ पडिमाओ, तत्थ सो सावओ थयथुतीहिं थुणंतो अहोरत्तं णिवसितो, तस्स निम्मलरयणेसु न मणागमविलोभो जाओ । देवया चिंतेति अहो माणुसमलुद्धंति, तुट्ठा देवया, बूहि वरं भणंती उवट्ठिया, ततो सावगेण लवियं णियत्तोहं माणुस्सएसु कामभोगेसु किं मे वरेणं कज्जंति ? अमोहं देवयादसणंति भणित्ता देवया अट्ठसयं गुलियाणं जहा चिंतियमणोरहाणं पणामेइ, ताओ य गहियाओ सावएण, ततो निग्गओ, सुयं चाणेण जहा वीयभए णगरे सव्वालंकारविभूसिया देवावतारिता पडिमा, तं दच्छामित्ति तत्थ गओ, वंदिया पडिमा, कतिवि दिणे पज्जुवासामित्ति तत्थेव देवताययणे ठिओ, (त) तो य सो तत्थ गिलाणो जाओ, देसिओ सावगोत्ति काउं कण्हगुलियाए पडिचरिओ, तुट्ठो साक्यो, किं मम पव्वतितु कामस्स गुलियाहिं ? एस भोगत्थिणी तेण तीसे जहा चिंतियमणोरहाणं अट्ठसयंगुलियाणं दिण्णं,