________________
गच्छाचारपइण्णयं
१८८ दंसि ज्जंतु भमिज्ज ।।१।। तेण पावकम्मोदएण अप्पा गुणपव्वयारूढो वि दोसावडे पाडिओ अहो दुरंतया कम्माणं । जं तिव्वकसाउदएण उत्तमगुणठाणेहितो मिच्छत्तगुणठाणे पङिओ दुवालसवरिसे परिपालियचरित्तो जिणमुबंई मुत्तूण पुणरवि सहावसिद्धं माहणत्तमुवगओ वराहमिहिरो भणियं च-'प्रकृत्या शीतलं नीरमुष्णं तद्वनियोगतः । पुनः किं न भवेच्छीतं स्वभावो दुस्त्यजो यतः ।।१।।' तओ चंदसूरपन्नत्तिपमुहागमगंथेहिंतो किं पि किं पि रहस्सं गहिऊण सनामेण वाराही संहिय त्ति नामयं जोइससत्थं सवायलक्खपमाणं करेइ । तं च सिद्धताउ उद्धरिअं ति पाएण सच्चं होइ । अओ लोएसु पसिद्धं तं जायं । अन्नं च अंगोवंगेहिंतो दव्वाणुओगाओ मंततंताई मुणिउं पउंजिऊण य जणमणाइं रंजेइ मिच्छद्दिट्ठीण पुरओ नियचरियमेवं परूवेइ जं अहं दुवालसवरिसे दिणयरमंडले ठिओ, भयवया वि भाणुणा सयलगहमंडलस्सुदयत्थमणवक्काइयारठिइजोगविवागाइयं पसिय मह दंसियं पेसिओ य अहं महियले तओ मे इमं जोइससत्थं कयं । जइ असच्चं ता किं परिमियं भासिज्जइ । मिच्छत्तंधियमइणो धिज्जाइया वज्जपायसरिसं पि तव्वयणं तहेव पडिवज्जति । अहो अन्नाणविलसियमेएसिं जओ-'वत्थंचले सिलाए, खंडं बंधितु मोयगमिमं ति । धुत्तेहिं भणिरेहिं, बाला लहु भोलविज्जति ।।१।।' तयणु भूदेवस्सेव तस्स वन्नणमेवं कुणंता चिट्ठति । जमेस वराहमिहिरो मोहणनहगमणाइबहुरूवाहिं विज्जाहिं दिप्पंतो गहगणेहिं सह दुवालस वासाइं भमिऊण जोइससत्थं च काऊण महियलमोइन्नो चउद्दसविज्जाठाणपारगो जाओ। अज्ज जावइय तप्पसिद्धी लोए वि फुरइ पइट्ठाणपुराहिराओ वि वियक्खणु त्ति तं पूएइ । जओ लोओ पूइयपूयगो न परमत्थविऊ | स काचखण्डसमो वि इंदनीलमणि त्ति संगहिऊण रन्ना स पुरोहिओ विहिओ । न य वियारसारा हवंति रायाणो | तं च रायपसायपत्तं मुणिऊण जणो विसेसेण सम्माणइ । अह सिरिभद्दबाहू पहू सयलमवणिट्ठाणं वयणामएण सिंचंतो