________________
१६५
गच्छाचारपइण्णयं ७८ आयावएहिं ७९ अप्पाउएहिं ८० अणिमुभएहिं ८१ अकंडुयएहिं ८२ अधुयकेसमंसुलोमनखेहिं ८३ सव्वगायपडिकम्मविप्पमुक्केहिं ८४ समणुचिण्णा एवं भावं तेण अइसंविग्गेण न पीयं उत्तिन्नो नइं, आसाए छिन्नाए नमोक्कारं झायंतो सुहपरिणामो कालगओ देवेसु उववन्नो । ओहीपउत्तो जाव खुडुगसरीरं पासइ तहिमणुपविठ्ठो खंतमणुगच्छइ । खंतो वि एइ त्ति पत्थिओ । पच्छा देवेण अनुकंपाए साहूणं गोकुलाणि विउव्वियाणि, साहूवि तासु वइयासु तक्काईणि गिण्हंति, वइया परंपरएण जणवयं पत्ता । पच्छिमाए वइयाए देवेण विंटिया पम्हसाविया जाणावणनिमित्तं, एगो य साहू निवत्तो तयवत्थं पेच्छइ विंटियं नत्थि वइया, आगंतूण साहियं तेण, पच्छा नायं तेहिं सा दिव् ति । इत्थंतरे देवेण साहू वंदिया खंतो न वंदिओ, तेहिं पुच्छिओ किमेयं न वंदसि, तओ सव्वं परिकहेइ नियवइयरं, भणइ अ अहं एएण परिचत्तो वयलोवेण दोग्गइभायणं कओ आसि, तुममेयं पियाहि जंपतेम जइ तं पाणियं पियंतो तो संसारं भमंतो, देवो पडिगओ त्ति । हे गौतम ! स गच्छो ज्ञेय इति शेषः । गाथाछन्दः । ७७ ।।
इच्छिज्जइ जत्थ सया, बीयपएणा वि फासुयं उदयं । आगमविहिणा निउणं, गोअम ! गच्छं तयं भणियं ।।७८ ।। इष्यते यत्र सदा द्वितीयपदेनापि प्रासुकमुदकम् । आगमविधिना निपुणं, गौतम ! गच्छ: सको भणितः ॥७८॥
व्याख्या - इष्यते-वाञ्छ्यते यत्र गणे सदा-नित्यं उत्सर्गपदापेक्षया द्वितीयपदं-अपवादपदं तेनापि किम्पुनरुत्सर्गपदेनेत्यपि शब्दार्थः, प्रगता असवः-प्राणा यस्मात् तत्प्रासुकं किं उदकं-जलं तच्च उत्कालत्रयोत्कलनादिप्रकारेण प्रासुकी स्यात् नतु तप्तमात्रम् । यत उक्तम् दशवैकालिके-'गिहिणो वेयावडियं, जाययाजीववत्तिया । तत्तानिव्वुडभोइत्तं,