SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६६ गच्छाचारपइण्णयं आउरस्सरणाणि य ।।१।।' तप्तानिवृतभोजित्वं तप्तं च तदनिवृतं चाऽत्रिदण्डोद्धृतं च उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः । आगमविधिना-सिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात् तथा हे गौतम ! स गच्छो भणितः, प्राकृतत्वान्नपुंसकत्वं, अत्र पानीयमाश्रित्य आगमोक्तं किञ्चिल्लिख्यते-तत्राऽऽचाराङ्गे से भिक्खू वा भिक्खूणी वा जाव समाणे सेज्जं पुण पाणगजायं जाणिज्जा तं० उस्सेइमं वा १ संसेइमं वा २ चाउलोदगं वा ३ अन्नतरं वा तहप्पगारं पाणगजातं अहुणा धोतं अणंबिलं अव्वोक्कंतं अपरिणतं अविद्धत्थं अफासुयं जाव णो पडिगाहेज्जा । अह पुणेवं जाणेज्जा चिरा धोयं अंबिलं वुक्कंतं परिणयं विद्धत्थं फासुयं जाव पडिगाहेज्जा' सभिक्षुर्गृहप्रतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा-'उस्सेइमं व ति पिष्टोत्स्वेदनार्थमुदकम् १ 'संसेइमं व' त्ति तिलधावनोदकं यदि वा अरणिकादिसंस्विन्नधावनोदकम् २ तत्र प्रथमद्वितीयोदके प्रासुके एव तृतीयचतुर्थे तु मिश्रे कालान्तरेण परिणते भवतः । 'चाउलोदगं' ति तंदुलधावनोदकम् ३ अत्र च त्रयोऽनादेशास्तद्यथा-बुबुदापगमो वा १ भाजनलग्नबिन्दुशोषो वा २ तंदुलपाको वा ३ आदेशस्त्वयं उदकस्वच्छीभावः, तदेवमाधुदकं अनाम्लं-स्वस्वभावादचलितं अव्युत्क्रान्तं-अपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृण्हीयादिति । एतद्विपरीतं तु ग्राह्यमित्याह-अहेत्यादि सुगमम् । तथा ‘से भिक्खू वा २ जाव समाणे सेज्जं पुण पाणगजायं जाणेज्जा, तं जहा-तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ । आयामं वा ७ सोवीरं वा ८ सुद्ध वय डं वा ९ अण्णतरं वा तहप्पगारं पाणगजायं पुव्वामेव आलोएज्जा आउसु त्ति वा भगिणि त्ति वा दाहिसि मे एत्तो अण्णतरं पाणगजायं से सेवं वदंतस्स परो वएज्जा, आउसंतो समणा तुमं चेवेदं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं ओवत्तिआणं वा गिण्हाहि तहप्पगारं पाणगजायं सयं वा गिण्हेज्जा परो वा से दिज्जा
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy