________________
२४३
गच्छाचारपइण्णयं
य, पडिम सुवन्नगुलिगं च पज्जोओ हरिउं गओ, जं च रयणि णलगिरी वीतभए गरे पवेसिओ, तं रयणि अंतो जे गया ते णलगिरिणो गंधहत्थिणो गंधेण आलाणखंभं भंतुं सव्वेवि लुलिया, सव्वजणस्स जायं किमेयंति ? महामंतिजणेण य उण्णीय, णूणं एत्थ णलगिरी हत्थि खंभविप्पणट्ठो आगओ, अण्णो वा कोइ गंधहत्थी, पभाए रण्णा गवेसावियं, दिट्ठो लगिरिस्स आणिमलो, पवत्तिवाहएहि य साहियं रन्नो, आगओ पज्जोओ पडिगओ अ, गवेसाविआ सुवन्नगुलिगा, गतत्ति णायं, तदट्ठा य आगओ आसित्ति । रण्णा भणिअं, पडिमं गवेसहत्ति, गविट्ठा कुसुमोमालिया चिट्ठति, देवतावतारियपडिमाए य गोसीसचंदणसीताणुभावेण कुसुमा ण मिलायंति, ण्हायपयतो य राया मज्झण्हदेसकाले देवाययणं अतिगओ, पेच्छती य पुव्वकुसुमे परिमिलाणे, रण्णा चिंतियं किमेस उप्पाओ ? उत अण्ण चेव पडिमत्ति, ताहे अवणेउं कुसुमे णिरिक्खिया, णायं हडा पडिमा, रुट्ठो उद्दायणो दूयं विसज्जति, जइ ते हडा दासचेडी तो हडानाम, विसज्जेह मे पडिमं, गयपच्चागएण दूएण कहियं उद्दायणस्स, ण विसज्जेति पज्जोओ पडिमं, ततो उद्दायणो दसहिं मउडबद्धरातीहिं सह सव्वसाहणबलेण पयाओ, कालो य गिम्हो वट्टति, मरूजणवयमुत्तरंतो य जलाभावे सव्वखंधावारो तितियदिणे तिसाभिभूओ विसण्णो, उद्दायणस्स रण्णो कहियं, रण्णावि अप्पबहुं चिंतितं, णत्थि अण्णो उवाओ, सरणं वा णत्थि, परं पभावई देवो सरणंति पभावतिदेवो मणसि कतो, पभावतीदेवस्स य कयसंगरस्स आसणकंपो जाओ, तेण ओही पउत्ता, दिट्ठा उदायणस्स रण्णो आवती, ततो सो आगओ तुरंतो, पिणद्धमंबरं जलधरेहि पुव्वं, अप्पातितो जणवओ पविरलतुसारसीयलेण वायुणा, ततो पच्छा चालणिपरिखित्तंपि व जलं जलधरे हिं मुक्कं सरसरस्स, तं च जलं देवताकयपुक्खरिणी तिए संठियं, देवयकयं पुक्खरणित्ति अबुहजणेण तिपुक्खरं तित्थ पवत्तेयं ततो उद्दायणो राया गओ उज्जेणि, रोहिया
·