SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७३ गच्छाचारपइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणुपरियहिंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरिअट्टंति २ ।' 'परित्त' त्ति परिमित्ता, वर्त्तमाने काले विराधकमनुष्याणां संख्येयत्वात् । ‘इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति ३ । इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइंति २ । इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंतं संसारकंतारं वीइवइस्संति ३ । इति नन्दिसूत्रे ।। इत्येवं विलोक्याचार्योपाध्यायप्रवर्त्तकगणावच्छेदकादिना मोक्षार्थिना भगवदाज्ञया आगमार्थी निरूपणीयः, न स्वमत्या तथात्वेऽनन्तसंसारावाप्तेरिति । गाथाछन्दः । । २७ ।। अथ के सूरय आज्ञामतिक्रामन्तीत्याह भट्ठायारो सूरी १, भट्ठायाराणुविरकओ सूरी २ । उम्मग्गठिओ सूरी ३, तिन्निवि मग्गं पणासंति ।। २८ ।। भ्रष्टाचारः सूरिभ्रष्टाचारोपेक्षक: सूरिः । उन्मार्गस्थितः सूरिस्त्रयोऽपि मार्गं प्रणाशयन्ति ||२८|| व्याख्या-भ्रष्टः- सर्वथा विनष्टः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः सूरिरधर्माचार्यः १, भ्रष्टाचाराणां विनष्टाचाराणां साधूनां उपेक्षकः प्रमादप्रवृत्तसाधूनामनिवारयितेत्यर्थः सूरिर्मन्दधर्माचार्यः २, उन्मार्गस्थित उत्सूत्रादिप्ररूपणपरः सूरिरधर्माचार्यः ३ त्रयोऽप्येते मार्गं-ज्ञानादिरूपं मोक्षपथं प्रणाशयन्ति-जिनाज्ञामतिक्रामन्तीत्यर्थः ।। गाथाछन्दः ।।२८।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy