SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७७ गच्छाचारपइण्णयं स्थाणूरचलोऽयं सनातनः ।१।' इत्यादि, तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति । यथा-शृगालो वै एष जायते यः सपुरीषो दह्यते ।' अथ अपुरीषो दह्यतेऽक्षौधुका अस्य प्रजाः प्रादुर्भवन्तीत्यादि, तथा समयेऽहमासीद् गज इति पठ्यते । तथा च बुद्धवचनं 'अहमासं भिक्षवो ! हस्ती षड्दन्तः शंखसन्निभः । शुकः पञ्जरवासी च शकुंतो जीवजीवक ||१||' इत्यादि । तथा त्रिविधो दिव्यादिसंसारः कैश्चिदिष्यते । देवमानुषतिर्यग्भेदेन आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येन ।१०। पुनः प्रकारान्तरेणाहअत्थि सरीरविधाता, पडिनिअताकारमाइभावाओ । कुंभस्स जह कुलालो, सो मुत्तो कम्मसंजोगा ।।११।। फरिसेण जहा वाऊ, गिज्झइ कायसंसिओ। नाणाइहिं तहा जीवो, गिज्ज्ञइ कायसंसिओ ।।१२।। कायसंश्रितोदेहसङ्गतः ।। अणिंदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ।।१३।। तथा च पूर्वाचार्यकृतगाथा'जीवो अणाइनिहणो, अविणासी अक्खओ धुवो निच्चं । दव्वट्ठयाइनिच्चो, परियायगुणेहि य अणिच्चो ||१|| जह पंजराउ सउणी, घडाउ बयराणि कंचुआ पुरिसो । एवं न चेव भिन्नो, जीवो देहाउ संसारी ||२|| जह खीरोदगतिलतिल्लकुसुमगंधाण दीसइ न भेओ । तह चेव न जीवस्सवि, देहादच्चंतिओ भेओ ||३|| संकोअविकोएहि अ, जहक्कम देहलोअमित्तो वा । हत्थिस्स व कुंथुस्स व, पएससंखा समा चेव ।।४ || कालो जहा अणाई, अवि णासी होइ तिसु वि कालेसु । तह जीवोवि अणाई, अविणासी तिसु वि कालेसु ||५|| गयणं जहा अरूवी, अवगाहगुणेण घिप्पई तं तु । जीवो तहा अरूवी, विन्नाणगुणेण पित्तव्यो ।।६ || जह पुढवी अविणट्ठा, आहारो होइ सव्वदब्वाणं । तह आहारो जीवो, नाणाईणं गुणगणाणं | ७ || अक्खयमणंतमउलं, जह गयणं होइ तिसु वि कालेसु । तह जीवो अविणासी, अवढिओ तिसु वि कालेसु ||८|| जह कणगाओ कीरंति, पज्जवा मउडकुंडलाईया | दव्वं कणगं तं चिय, नामविसेसो
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy