________________
गच्छाचारपइण्णयं
- २०२ व्याख्या-'मूलगुणे'त्यादि अत्र नपुंसकत्वस्य प्राकृतप्रभवत्वात् बहुगुणकलितोऽपि-अनेकविज्ञानादिगुणसहितोऽपि तथा 'घण्टालाला' न्यायेनापेरत्रापि सम्बन्धात् लब्धिसम्पन्नोऽपि तत्र लब्धिः-आहारवस्त्राद्युत्पादनशक्तिरामर्षोषध्यादिर्वा तथा उत्तमकुलेऽपि-उग्रभोगादिके चान्द्रादिके वा जातो-जन्मना दीक्षया वोत्पन्नः एवंविधोऽपि मूलगुणैः-प्राणातिपातविरमणादिभिर्विमुक्तः-सर्वथा रहितः स्त्यानद्धिनिद्रोपप्लुत-मुनिवत्कषायदुष्टादिमुनिवद्वा यत्र गच्छे निर्धाट्यते-बहिनिःकाश्यते, हे गौतम ! स गच्छः स्यात् । तत्र स्त्यानर्द्धिनिद्रायामुदाहरणानि निशीथ-पीठोक्तानि यथा-एगंमि गामे एगो कुटुंबी पक्काणि अ तलियाणि य तिम्मणेसु अ अणेगसो मंसप्पगारे भक्खयति, सो य तहारूवाणं थेराणं अंतिए धम्म सोऊण पव्वत्तिओ विहरति गामाइसु, तेण य एगत्थ गामे मंसत्थिएहिं महिसो विकिच्चमाणो दिट्ठो, तस्स मंसे अहिलासो जाओ, सो तेणाभिलासेण अवोच्छिण्णेणेव भिक्खं हिंडितो, अव्वोच्छिण्णेणेव भुत्तो, एवं अव्वोच्छिण्णेणेव विचारभूमिं गतो, चरिमासु त्तपोरिसी कया, संझावस्सयाई काउं पाउसिआ पोरिसी विहिआ, तदभिलासो चेव सुत्तो, सुत्तस्सेव थीणिद्धी जाता, सो उठ्ठिओ गओ महिसमंडलं अण्णं हंतुं भक्खियं, सेसं आगन्तुं उवस्सयस्स उवरिं ठवियं, पच्चूसे गुरूण आलोएति, एरिसो सुविणो दिट्ठो, साहूहिं दिसावलोयं करेंतेहिं दिटुं कुणिमं, जाणियं जहा एस थीणिद्धिओ, थीणिद्धियस्स लिंगपारंचियं पच्छित्तं तं से दिण्णं १ । तथा एगो साहू भिक्खं हिंडतो मोयगभत्तं पासति सुचिरं निरिक्खियं अवभासियं च णो लद्धं, गओ, जाव तदज्झवसितो सुत्तो, उप्पण्णा थीणिद्धी, राओ तं गिहं गंतूण भित्तूण कवाडं मोदगं भक्खयति, सेसे पडिग्गहे घेत्तुमागओ वियडेइ, चरिमाए भायणाणि पडिलेहंतेण दिट्ठा सेसं पोग्गलसरिसं २ । तथा एगंमि महंते गच्छे कुंभकारो पव्वतिओ, तस्स राओ सुत्तस्स थीणिद्धी उदिण्णा, सो य मट्टियच्छेदब्भासा समीवपासुत्ताण साधूण सिराणि