SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीगच्छाचारप्रकीर्णकम् जामद्ध जाम दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ॥३॥ लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खइ अन्नेसिं, महाणुभागाण साहुणं ॥४॥ उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ॥५॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतर पावे, पाणी मुहुत्तेण निद्दहे ॥६॥ यामादूर्द्धं यामं दिनं पक्षं, मासं संवत्सरमपि वा । सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! ॥३॥ लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ॥५॥ वीर्येण तु जीवस्य समुच्छलितेन गौतम ! जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥६॥ સન્માર્ગગામી ગચ્છમાં રહેવાથી થતા ફાયદા उ-प. गौतम ! अर्ध प्रहर-खेड प्रहर-हिवस-पक्ष-खेड मास-अथवा खेड વર્ષપર્યન્ત પણ સન્માર્ગગામી ગચ્છમાં રહેનાર આળસુ-નિરુત્સાહી અને વિમનસ્ક મુનિ પણ, બીજા મહાપ્રભાવવાળા સાધુઓને સર્વ ક્રિયાઓમાં અલ્પ સત્ત્વવાળા જીવોથી ન થઇ શકે એવા તપાદિરૂપ ઉદ્યમ કરતા જોઇને, લજ્જા અને શંકા તજી દઇ ધર્માનુષ્ઠાન કરવામાં ઉત્સાહ ધરે છે. ૬-૭. વળી ગૌતમ ! વીર્યોત્સાહવડે જ જીવે જન્માન્ત૨માં કરેલા પાપો
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy