SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६९ गच्छाचारपइण्णयं इमेयारूवे जाव समुप्पज्जित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्तएत्तिकट्ठ एवं संपेहेइ २ त्ता आभिओगियदेवे सद्दावेइ २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरं एवं जहा सूरियाभो तहेव आणत्तियं देइ २ जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ त्ता जाव पच्चप्पिणह, ते वि तहेव करित्ता जाव पच्चप्पिणंति, णवरं जोयणसहस्सविच्छिण्णं जाणं सेसं तहेव णामगोयं साहेइ, तहेव णट्टविहिं उवदंसेइ जाव पडिगया | भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-कालीए णं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया कूडागारसालादिटुंतो, अहो णं भंते ! काली देवी महिड्डिया! कालीए णं भंते ! देवीए सा दिव्वा देवीड्ढी किण्णा लद्धा किण्णा पत्ता किन्ना अभिसमण्णा गया ? एवं जहा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणामं णयरी होत्था, वण्णओ, अंबसालवणे चेइए, जियसत्तू राया, तत्थ णं आमलकप्पाए णयरीए काले णामं गाहावई होत्था, अड्डे जाव अपरिभूए, तस्स णं कालस्स गाहावइस्स कालसिरीणामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालस्स गाहावइस्स धूया कालसिरीए भारियाए अत्तया कालीनामं दारिया होत्था, वड्डा वड्डकुमारी, जुण्णा जुण्णकुमारी, पडियपुत्तत्थणी, निविन्नवरा, वरगपरिवज्जियावि होत्था । तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी, णवरं णवहत्थुस्सेहे, सोलसहिं समणसाहस्सीहिं अट्टतीसाए अज्जियासाहस्सीहिं सद्धिं संपरिबुडे जाव अंबसालवणे समोसढे, परिसा निग्गया जाव पज्जुवासइ । तए णं सा काली दारिया इमीसे कहाए लद्धट्ठा समाणी हट्ट० जाव हियया जेणेव अम्मापियरो तेणेव उवागच्छइ २ करयल जाव एवं वयासी-एवं खलु अम्मयाओ ! पासे अरिहा पुरिसादाणीए आइगरे जाव विहरइ, तं इच्छामि णं अम्मयाओ !
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy