________________
गच्छाचारपइण्णयं जहण्णयं विच्छिण्णं । एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं । अइरेगयरं एत्तो, विच्छिण्णं तं तु नायव्वं ।।२।। सव्वुक्कोसं विच्छिण्णं बारसजोयणं तं च जत्थ चक्कवट्टिखंधावारो ठिउ त्ति ३ । जे भिक्खू उच्चारपासवणं अविधीए परिठवेइ परिठवंतं वा साइज्जइ । अस्य चूर्णि:थंडिलसामायारी ण करेइ एस अविधीए वोसिरति, तस्स मासलहुं आणाइया य दोसा । इमा विधी सागारियसंखखणट्ठा उड्डमहोतिरिय च दिसावलोगो कायव्वो अह ण करेति तो दवअप्पकलुसादिएहिं उड्डाहो भवइ इच्चाइ ४ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता ण पुंछइ ण पुंछंतं वा साइज्जइ । अस्य चूर्णि:-ण पुंच्छति-ण णिड्डगलेइ ५। जे भिक्खू २ उच्चारपासवणं परिठवित्ता कटेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा पुछति पुंच्छंतं वा साइज्जइ । अस्य चूर्णिः-कलिंचो वंसकप्परी अण्णतर कठ्ठघडिया सलागा तस्स मासलहुं ६ । जे भिक्खू उच्चारपासवणं परिठवित्ता णायमइ णायमंतं वा साइज्जइ । अस्य चूर्णिः-उच्चारे वोसिरिज्जमाणे अवस्सं पासवणं भवति त्ति तेण गहियं पासवणं पुण काउं असागारिए णायमंति जहा उच्चारे |७|| जे भिक्खू उच्चारपासवणं परिठवित्ता । तत्थेव आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:तत्थेव त्ति थंडिले जत्थ सण्णा वोसिरिया ८ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता अतिदूरे आयमति आयमंतं वा सातिज्जति, अस्य चूर्णि:अतिदूरे-हत्थसयपमाणमेत्ते ९ । जे भिक्खू २ उच्चारपासवणं परिठवित्ता परं तिण्हं णावापूराणं आयमति आयमंतं वा साइज्जइ । अस्य चूर्णि:णाव त्ति पसती ताहि तिहिं आयमियव्, अण्णे भणंति अंजली पढमं णावापूरं तिहा करेति अवयवे विकिंचेति, बितियं णावापूरं तिहाकरेत्ता सव्वावयवे विसोहति, ततियं णावापूरं तिहाकरेत्ता तिण्णिकप्पे करेइ सुद्धं अतो परं जइ तो मासलहुं । उच्छोलणुप्पिलावणपडणं तसपाणतरुगणाईणं । कुरुकुअदोसा य पुणो, परेण तिण्हायमंतस्स