________________
गच्छाचारपइण्णयं
१९४ मोत्तुंपि अप्पणुप्पियं । पिता से मती, सो रज्जे ठिओ तहावि तं मायरं परिभुजति, सचिवादीहिं वुच्चमाणो वि णो ठिओ त्ति १ । तथा इहेव अद्धभरहे वणवासी णगरीए वासुदेवस्स जेट्ठभाउजरकुमारस्स पुत्तो जियसत्तू राया, तस्स दुवे पुता ससओ भसओ य, धूया य सुकुमालिया, असिवेण सव्वम्मि कुलवंसे पहीणे ते तिण्णि वि कुमारगा पव्वइया । सा य सुकुमालिया जाव्वणं पत्ता अतीवसुकुमाला रूववती य, जया भिक्खादिवियारे वच्चइ तया तरुणजुआणा पिट्ठओ वच्चंति । एवं सा रूवदोसेण सपच्चवाया जाया | तन्निमित्तं तरुणेहिं आगिण्णे उवस्सए । सेसिगाण रक्खणट्ठा गणिणी गुरूणं कहेइ । ताहे गुरुणा ते ससगभसगा भणिया संरक्खह एयं भगिणिं, ते घेत्तुं वीसुं उवस्सए ठिया । ते य बलवंता सहस्सजोहिणो ताणेगो भिक्खं हिंडति, एगो तं पयत्तेण रक्खइ । जे तरुणा अहिवडंति ते हयविहए काउं धाडइ । एवं तेहिं बहु लोगो विराहिओ । तत्थ उ तुरुमिणिणगरीए पंचसताहिं साहूणं ठिता सया पक्खोभभाणं च, एवं ते किलिस्समाणे णाउं भायणुकंपाए सुकुमालिया अणसणगं पवज्जति । बहुदिणेहिं खीणा सा मोहं गया । तेहिं णायं कालगय त्ति । ताहे तं एगो गिण्हति, बितिओ उवगरणं गिण्हति । तओ सा पुरिसफासेणं रातो य सीयलवाएण णिज्जंती अप्पातिता सचेयणा जाया तहावि तुण्हिक्का ठिया, तेहिं परिहविया । ते गया गुरुसगासं । सा वि आसत्था इओ य अदूरेण सत्थो वच्चति दिट्ठा य सत्थवाहेणं गहिया संभोतिया रूववती महिला कया । कालेण भातिआगमो दिट्ठा अब्भुट्ठिया य दिण्णा भिक्खा । तहावि साहवो णिरिक्खंता अच्छंति । तीए भणियं किं णिरिक्खह । ते भणंति अम्ह भगिणीए सारिक्खा हि किंतु सा मया अम्हेहिं चेव परिट्टविया । अण्णहा ण पत्तियंता । तीए भणियं पत्तियह । अहं चिय सा सव्वं कहेति । वयपरिणया य तेहिं सत्थवाहाओ मोयाविया । दिक्खिया च देवलोगं गय त्ति | गाथाछन्दः ||८४।।