SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९३ गच्छाचारपइण्णयं अप्राप्तयौवनाया अपि किं पुनः प्राप्तयौवनायाः, वृद्धाया अपिअतिक्रान्तयौवनाया अपि किं पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्या इत्याह-नप्तका-पौत्री तस्या अपि, दुहिता-पुत्री तस्या अपि, अथवा भगिनीस्वसा तस्या अपि, नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृजाजामेयीपितृष्वसृमातृष्वसृजननीमातामहीपितामहीग्रहः कोऽर्थः ? नप्तृकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्शः उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते, हे गौतम ! स गच्छो भणित इति । इह हि सम्बन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्ज़नं स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात् । यत उक्तं-श्रीनिशीथचूर्णिपञ्चदशोद्देशके प्रलम्बाधिकारे 'रसगन्धगाहा । इट्ठरसगन्धे पडुच्च इत्थीपुरिसाण तुल्लो मोहुदओ | जहा निद्धाइरसेण पुरिसस्स इंदिआ चलिज्जति तहा इत्थिआए वि १ । तहा चंदणाइ गंधेण वि २ सेसेसु सद्दरूवफासेसु दुपक्खेवि त्ति । इत्थिपक्खे पुरिसपक्खे अ भयणा कायव्वा, जहा पुरिसफासेणं पुरिसस्स मोहोदयो होज्जा वा ण वा, जइ होज्जा तो मंदो पाएण, ण जारिसो इत्थिफासेणं उक्कडो भवति, इत्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदओ उक्कडो य । एवं इत्थीए इत्थिफासे भयणा, इत्थीए पुरिसफासेण उदयो णियमा ३ । एवं इटुंपि सदं सोउं पुरिसस्स पुरिससई सोउं भयणा, इत्थिसद्दे मोहोदआ एवं इत्थीए भाणियब्वं ४ । एवं रूवं पि इ8 जीवसहगयं चित्तकम्मादिपडिमाओ वा दह्युमिति ५ । तत्र स्पर्शविषये निशीथचूय॒कादशोद्देशकाष्टमोद्देशकगते क्रमेण राजपुत्रसुकुमारिकोदाहरणे लिख्यते । यथा-आणंदपुरं नगरं, जितारो राया, वीसत्था भारिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ, निच्चं रुयंतो अच्छति । अन्नया जणणीए णिगिन्नट्टियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ। दोवि तेसिं गुज्झापरोप्परं समफिडिया ताहेव तुण्हिक्को ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करेइ, ठायति रुयंतो, पवड्डमाणो तत्थेव गिद्धो
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy