________________
७६
गच्छाचारपइण्णयं दिक्खइ, देइ सुसाहूण बोहेउं ।।४।। ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययरं बुड्डुइ सयं च ।।५।। सावज्जजोगपरिवज्जणाउ, सव्वृत्तमो जई धम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ||६|| सेसा मिच्छद्दिट्ठी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिन्नि ।।७।। ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-'संसारसागरमिणं, परिब्भमंतेहि सव्वजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ||८|| ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमवलम्बते, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-'सारणचइया जे गच्छ-निग्गया य विहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ।।९।।' इत्थ दिटुंतो-तेणं कालेणं तेणं समएणं तुंगिया णामं णयरी होत्था । वण्णओ, तीए नयरीए एगो साहू खंतो दंतो जिइंदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलजल्लसिंघाणपारिठ्ठावणियासमिओ मणगुत्तो वयगुत्तो कायगुत्तो गुत्तिंदिओ गुत्तबंभयारी अममो अकिंचणो छिण्णग्गंथो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कताओ संखो इव निरंजणो जाव इव अप्पडिहयगई एमाइगुणकलिओ, मज्झण्हसमए गोयरचरियाए भमंतो एगम्मि सडकुलम्मि पविट्ठो, साविया य तं दटुं हठ्ठतुट्ठा जाया, आहारगहणत्थं घराम्म पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अजंपमाणो चेव पडिनियत्तो । साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाहं एवमाइयं जंपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्थमागओ तमाहारेण पडिलाभिऊण समणोवासिया भणइ । हे मुणीसर ! एगो साहू मम घरे आगओ तेण भिक्खा न गहिया पच्छा तुम्ह आगमणं जातं, तेण केण