SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ৩৩ गच्छाचारपइएणयं निमित्तेण भिक्खा न गहिया ? सो भणइ एयारिसा भावभंजणा पासंडचारिणो बहवे वटुंति, समणोवासिया तव्वयणं सोऊण अच्चत्थं दुक्खमावण्णा । तओ य तइओ साहू तम्मि घरे आहारत्थमागओ । तमवि पडिलाभिऊण पढमसाहुवुत्तंतो कहिओ | सो भणइ हे भद्दे ! तुम्ह घरदारं नीयं वट्टइ, तेण न गहिया भिक्खा | जओ आगमे 'नीयदुवारं तमसं, कोट्ठगं परिवज्जए। अचक्खूविसओ जत्थ, पाणा दुप्पडिलेहगा ||१|| अहं तु वेसमित्तधारी, मए साहूणं आयारो न सक्कए पालेउं, मम निष्फलं जीवियं, सो पुण धण्णो कयकिच्चो जे णं मुणीणमायारं पालेइ । सो वि सट्ठाणं गओ । इत्थ भावणा-जो सो पढमसाहू सो सुक्कपक्खिओ हंसपक्खिसमाणो, जेण तस्स हंसस्स दो वि पक्खा सुक्का भवंति, एवं सुक्कपक्खिओवि साहू अंतो बहिनिम्मलत्तेण दुहावि सुक्को १ । बीओ साहू कण्हपक्खिओ णेओ वायससारिच्छो, जेण तस्स वायसस्स दोवि पक्खा कण्हा भवंति, एवं कण्हपक्खिओ साहू वि अंतो बाहिं मलिणत्तणेण दुहा वि मलिणो २। तइओ साहू संविग्गपक्खिओ चक्कवायसारिच्छो, जेणं चक्कवायस्स बाहिरपक्खा मलिणा भवंति अब्भंतरपक्खा सुक्का भवंति, एवं संविग्गपक्खिओ साहूवि बाहिं मलिणो अंतो सुक्को ३ । इति । गाथाछन्दः ||३२।। अथ यद्येवं ततः किं कर्त्तव्यमित्याहजइ नवि सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्मं भासिज्झा, जह भणिअं खीणरागेहिं ।।३३।। यद्यपि न (यदि नापि) शक्यं कर्तुं सम्यग् जिनभाषितमनुष्ठानम्। ततः सम्यग् भाषेत् यथा भणितं क्षीणरागैः ॥३३॥ व्याख्या-यद्यपि न शक्यं कर्तुं-विधातुं, कथं सम्यक्-त्रिकरणशुद्ध्या जिनभाषितं-केवल्युक्तमनुष्ठानं-क्रियाकलापरूपं, ततो यथा क्षीणरागैः
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy