________________
गच्छाचारपइण्णयं पं० तं० दसवेयालिअं १ कप्पियाकप्पियं २ चुल्लकप्पसुअं ३ महाकप्पसुयं ४ उववाइअं ५ रायपसेणियं ६ जीवाभिगमो ७ पन्नवणा ८ महापण्णवणा ९ पमायप्पमायं १० नंदी ११ अणुओगदाराई १२ देविंदत्थओ १३ तंदुलवेयालियं १४ चंदाविज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलपवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती २२ आयविसोही २३ वीअरागसुअं २४ संलेहणासुअं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ एवमाइ, से तं उक्कालियं । से किं तं कालियं २ अणेगविहं पं० तं० उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ निसीहं ५ महानिसीहं ६ इसिभासिआइं ७ जंबदीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपन्नत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वंगचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ वरुणोववाए १७ गरुलोववाए १८ धरणोववाए १९ वेसमणोववाए २० वेलंधरोववाए २१ देविंदोववाए २२ उट्ठाणसुए २३ समुट्ठाणसुए २४ नागपरिआवलिआओ २५ निरयावलिआओ २६ कप्पिआओ २७ कप्पवडिंसियाओ २८ पुप्फिआओ २९ पुप्फचूलिआओ ३० वण्हीदसाओ ३१ एवमाइआई चउरासीइं पइन्नगसहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स, तहा संखिज्जाइं पइन्नगसहस्साइं मज्झिमगाणं जिणवराणं, चउद्दसपइण्णगसहस्साई भगवओ पद्धमाणसामिस्स, अहवा जस्स जत्तिआ सीसा ऊप्पत्तिआए १ वेणइआए २ कम्मिआए ३ पारिणामिआए ४ चउविहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साइं, पत्तेअबुद्धावि तत्तिआ चेव । से तं कालिअं, से तं आवस्सम्यवइरित्तं, से तं अणंगपविलु। अथैतत् वृत्त्येकदेशो यथा-'एवमाइया' इत्यादि कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते प्रकीर्णकानि, तत एवमादीनि चतुरशीति प्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभखामिनस्तीर्थकृतः १, तथा