________________
गच्छाचारपइणयं
१९८
भण्णइ जं उण्हयं होइ तं फुसिउं सीयलीकज्जइ, सा तुट्ठा, पच्छा भणइ माइट्ठाणेणं कंटओ मे लग्गो त्ति, सो उद्धरिउमारद्धो, तीए सनियं सहसियं, सोवितुसिणीओ कंटगं पलोइत्ता भणइ न दीसइ कंटगोत्ति । ती तस्स ही दिहा, एवं सो कइअवकंटगोद्धरणेणं तीए खलीकओ । एवं साहुणो वि एवंविहा दोसा उप्पज्जंति । । ४ । । किं च-मिच्छते उड्डाहो, विराहणा फासभावसंबंधो । पडिगमणादी दोसा, भुत्तमभुत्ते य णेयव्वा ।।५।। मिथ्यात्वं नाम निर्ग्रन्थ्याः कण्टकमुद्धरन्तं दृष्ट्वा लोको ब्रूयात् यथावादिनस्तथाकारिणोऽमी न भवन्ति, उड्डाहो वा भवेत अहो यदेवमियं पादे गृहीता तन्नूनमन्यदाऽप्येतयाः साङ्गत्यं भविष्यति, विराधना वा संयमस्य भवति, कथमित्याह - स्पर्शतः- शरीरसंस्पर्शेणोभयोरपि भावसम्बन्धो भवति, ततो भुक्तभोगिनोरभुक्तभोगिनार्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः ||५|| अथ मिथ्यात्वपदं भावयति दिट्ठे संका भोइयघाडिगणातीयगामबहियाए । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ।।६।। तस्याः कण्टकमुद्धरन् केनचित् दृष्टः तस्य शङ्का किं मन्ये मैथुनार्थमिति लक्षणा यदि भवेत् तदा चतुर्लघु, भोजिकायाः- भार्यायाः कथते चतुर्गुरु, घाटिको - मित्रं तस्य निवेदने षड्लघु, ज्ञातिज्ञाप षड्गुरु, ग्रामाद् बहिः कथने छेदः, मूलादित्रयं पुनरित्थं मन्तव्यम् ।।६।। आरक्खियपुरि साणं, तु साहणे पावती भवे मूलं अणवट्टप्पो सेट्ठीणं, दसमं च निवस्स कथितम्मि ।।७।। आरक्षकपुरुषाणां कथने मूलं प्राप्नोति, श्रेष्ठिनः कथने अनवस्थाप्यं भवेत्, नृपस्य कथने दशमं-पाराञ्चिकम् ।।७।। एते संयतानां संयतीनाञ्च परस्परं कण्टकोद्धरणे दोषा उक्ताः, अथासंयतैरसंयतीभिश्च कण्टकोद्धरणं कारयताम् दोषानाह-एए चेव य दोसा असंजतीकाहिं पच्छकम्मं च । गिहिएहिं पच्छकम्मं तम्हा समणेहिं काव्वं ||८|| ते एव दोषा असंयतिकाभिः कण्टकोद्धरणं कारयतो मन्तव्याः, पश्चात्कर्म चाप्कायेन हस्तप्रक्षालनरूपं तासु भवति गृहिभिस्तु