Page #1
--------------------------------------------------------------------------
________________
श्रीआचारांगचूर्णिः
पहुश्रुतकिंवदन्त्या श्रीजिनदासगणिवर्यविहिता मुद्रणप्रयोजिका---मालवदेशान्तर्गतरत्नपुरीय (रतलामगत) श्रीऋषभदेवजीकेशरीमलजी श्वेतांबरसंस्था.
मुद्रणकत्र्ता-सूर्यपुरीयश्रीजनानंदमुद्रणालयव्यापारयिता शा० मोहनलाल मगनलाल बदामी. विक्रमस्य संवत् १९९८
श्रीवीरम्य २४६८
क्राइष्टस्य १९४१ पण्यं रूप्यकपंचक्र
प्रतय: ५०० सर्वेऽधिकारा मुद्रणस्य मुद्रणकारकाधीनाः
Page #2
--------------------------------------------------------------------------
________________
nિd
કિંમત
! = °
! 5 °
*
! ૬ °
| 6 V
૪-૦-૦
! = °
૦-૮-૦
! 6. °
IIIII+IhSlurulilllllllhi iાની Ilish Unintillllllie-mail
ભાગ-૧
અપૂર્વગ્રન્થરને પુસ્તકે કિંમત પુસ્તક
કિંમત
પુસ્તકે ૧ વિશેષાવશ્યકભાગ્ય
૧૯ પર્યુષણદિશશતક ૦-૧૦૦ ૩૮ નવપદ બૃહદવૃત્તિ
૪-૯-૦ (કાચાયકૃત) ભા. ૨ ૬-૦-૦ ૨૦ બુદ્ધિસાગર
૦-૩-૦ ૩૯ પથરણસંદેહ
૧-૦-૦ ૨ અનુગદ્વાચૂર્ણિ, હારિવૃત્તિ૧-૧૨-૦ ૨૧ ષોડશકપ્રકરણ સટીક ૧-૦-૦
૪૦ પરિણુમમાળા
૪૧ પંચવસ્તુ સટીકા ૩ ઉત્તરાધ્યયનચૂણિ
૨૨ કથાકેષ
૧-૪-૦
૪૨ પંચાશકાદ આઠ મૂલ ૪ દશવૈકાલિકચૂર્ણિ
૨૩ કપસમર્થન ૪-૦-૦
૪૩ * દરા અકારાદિ. ૫ નંદિચૂણિ, હારિવૃત્તિથ્ય ૧-૧૨-૦ ૨૪ સાધુપડાવશ્યકત્ર (સવિધિ)
૪૪ પ્રવચનસારોદ્ધાર ભાગ-૨ ૬ શ્રીમંધાચારભાષ્યટીકા
૫-૦-૦ ૨૫ સિદ્ધચક્રમાહામ ગુરુ ૧-૦-૦ ૪૫ પ્રત્યાખ્યાન-સારસ્વતવિભ્રમ૭ શ્રીશ્રાદ્ધદિનકુયટીકા ભાગ-૧ ૨૬ શ્રીનમસ્કારમાહામ્ય સંસ્કૃત ૦-૫-૦
વિશેષણવતી-દાનષત્રિશિકા ૧-૪-૦ - ભાગ-૨ ૨-૪-૦ ૨૭ શ્રીણિકચરિત્ર (સંસ્કૃત પદ્ય)
૪૬ પ્રકરણસમુચ્ચય
૧-૦-૦ ૯ પ્રજાવિધાનકુલક સટીક ૨-૮-૦
૨૮ શ્રીકૃષ્ણચરિત્ર (પ્રાકૃત) ૦-૧૦૦ ૪૭ બહસિદ્ધાભાવ્યાકરણ સ ૦-૮-૦ ૧૦ ભવભાવના સટીક ભાગ ૧-૨ ૭-૨-૧ ૨૮ પૂજ્યપ્રકાશ
૪૮ શ્રી ભગવતીસૂત્ર સટીક ભા. ૧-૨૧-૦-૦ ૧૧ પ્રવચનપરીક્ષા ભાગ ૧-૨ ૧૦-૦-૦
૩૦ સ્વાધ્યાયપ્રકાશ
૦-૮-૦ ૨૯ મધ્યમસિદ્ધપ્રભાવ્યાકરણ ૦-૮-૦ ૧૨ ઉપદેશમાલા (પુષ્પમાલા) સટીક ૬-૦-૦ | ૩૧ સુપાત્રદાનપ્રકાશ
૦-૬-૦ ૫૦ યુક્તિપ્રબોધ
૧-૧૨-૦ ૧૩ કલ્પસત્રસુબાધિકા ૩૨ શ્રી પંચવર્તુકભાવાર્થ ગુરુ
૫૧ લલિતવિસ્તરા
૦-૧૦૧૪ ઉત્પાદાદિસિદ્ધિ
૩૩ પંચાશકસૂત્રવૃત્તિ
૬-૦-૦ પર વસ્ત્રવણુસદ્ધિ ૧૫ કલેકૌમુદી ૩૪ અંગાકારાદિ વિષયાનુક્રમ
૫૩ વિશેષાવશ્યકગાથાનુક્રમ ૦-૫-૦ ૧૬ તત્ત્વાર્થસૂવ સભાષ્ય ૩૫ જોતિષકડક
૫૪ સવાસે, દેસે, ત્રણ ગાથાનું સ્ત. ૧-૮-૦ ૧૭. હારિવૃત્તિ ૬-૦-૦ ૩૬ તત્વતરંગિણી
૦-૮- ૫૫ રૂષિભાષિતસૂત્રાણિ ૧૮ ક્ષેત્રલોકપ્રકાશ :- . ૨-૮–૦ | ૩૭ તત્વાર્થકતૃનિર્ણય હિન્દી ૦.૧૦૦ / ૫૬ શ્રાદ્ધવિધિ હિંદી
૧૧૨૦ પ્રાપ્તિસ્થાન :-શ્રી જૈનાનંદ પુસ્તકાલય, ગોપીપુરા–સુરત.
૩.૧૨-૦
c | -
| e -
• | V
illur
-
--૦
V
૯-૫-૦
| s
='Win
:
|
:
-
-
-
Page #3
--------------------------------------------------------------------------
________________
- अहम् ॥ श्रीआचारांगसूत्रचूर्णिः।
___ॐ नमो वीतरागाय, नमः सर्वज्ञाय ॥ मंगलादीणि सत्याणि मंगलमज्झाणि मंगलावसाणाणि मंगलपरिग्गहा य सिस्सा || सत्थाणं अवग्गहेपायधारणासमत्था भवंति, एएण कारणेणं आदौ मंगलं मज्झे मंगलं अवसाणे मंगलमिति, तत्थ अज्झयणकृतं | आदीये जीवगहणं तदत्थित्तप्पसाहणं च, मज्झे मंगलं सम्मत्ता लोगसारग्गहणा, अंते मंगलं भगवतो गुणुक्त्तिणा, एयं अज्झयणकयं, इदाणिं सुत्तकयं भण्णति-आदीये सुयग्गहणा भगवतोग्गहणा य, मज्झे 'से बेमि जे य अतीता अरहंता भगवंता' तहा 'से बेमि से जहावि हरे,' अंतेवि 'अमिणिन्वुडे अमाई य' एयस्स गहणा, तं पुण मंगलं चउविहं-णाममंगलं ठवणामंगलं दवमंगलं भावमंगलं, णामठवणाओ गयाओ, दव्वे सुत्थियादि भावे णंदी, सा चउविहा-नाम०ठवणादव,भाव० णामठवणाओ गयाओ,दब्वे संखबारसगाणि तूराणि, भावणंदी पंचविहं णाणं, सब्वेसिपि परूवणं काऊणं सुयनाणेणं अहिग्गारो, कम्हा , जम्हा सुयनाणे
Page #4
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्रचूर्णिः ॥२॥
IMPAIMIMAHITIHAR
अनुयोगअगादिदिगंतनिक्षेपाः
द्वाराणि
Mami
उद्देसो समुद्देसो अणुण्णा अणुयोगो य पवत्तति, तत्थ उद्देससमुद्देसअणुण्णाओ गयाओ, इह तु अणुओगेणं अहिगारो, सो चउबिहो, तंजहा-चरणकरणानुयोगो धम्माणुयोगो गणियाणुयोगो दवियाणुयोगो, सो पुण दुविहो-पुहुत्ताणुयोगो अपुहुत्ताणुयोगो, अपुहुत्ते एकेके अणुयोगद्वारे चत्तारिवि समोयारिजंति, अपुहुत्तं जाव अञ्जबइरोत्ति, एत्थ अञ्जवहरऽजरक्खित पुस्समित्ततिगं च घेतूणं जहय पुहुत्ता कया तह भाणियवं, इह चरणकरणाणुयोगेणं अहिगारो, सो य इमेहिं दारेहिं अणुगंतवो, तंजहा-णिक्खेवेगट्ठ णिरुत्त विही पवत्ती अ केण वा कस्म । तद्दारभेदलक्खणतदरिहपरिसा य सुत्तत्थो॥१॥ एयाए गाहाए अत्थो जहा कप्पपेढियाए, | गवरं कस्सत्ति द्वारं इमं भण्णइ-कप्पे वणियगुणेण आयरिएणं, कस्स कहेयत्वो?, सवस्सेव सुतनाणस्स, विसेसेण पुण आयारस्स, जेण इह चरणकरणजातामातावत्तीओ धम्मो आपविजइ, आयारस्म अणुयोगो, 'आयारेणं भंते ! किं अंगं अंगाई सुतखंधो सुतखंधा | अज्झयणं अज्झयणा उद्देसो उद्देसा?, आयारेणं अंगं नो अंगाई नो मयखंधो सुयखंधा नो अज्झयणं अज्झयणा नो उद्देसो उद्देसा, तम्हा आयारं निक्खिविस्सामि अंगं निक्खिविस्मामि सुयं निक्खिविस्वामि खंध निक्खिविस्साभि बंभं निक्खिविस्सामि चरणं निक्विविस्मामि सन्थं निक्विविम्मामि परिणं निक्खिविस्मामि सन्नं निक्विविस्सामि दिसं णिक्विविम्सामि, एत्थ पुण चरण| दिसावजाणं दाराणं सव्वेसि चउको निक्खेवो, चरणस्स दिसाणं तु छक्को, तन्य गाथा 'चरणदिसावजाणं'(३-४)वितियगाहा 'जस्थ तु जं जाणेज्जा'(४-४) एम निक्खेवलक्षणगाहा,आयारो चउबिहो जहा खुड्डियायारे तहा दव्यायारो भावायारो य भाणि| यवा, तत्थ पंचविहेण भावायारेण अहिगारो, तस्य य इमे सत्त दारा भवंति, तंजहा-तस्सेगह पवत्तण'गाहा (५-६) एगट्ठियाइओ जहा 'आयारो आचाले' गाहा (७५) तत्थ आयारो पुवभणिओ, दाणिं आचालो, मो चउविहो, तत्थ दव्वे जहा बातो वृक्षं
Narani animals animatlam Namananm
॥२
॥
Page #5
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
'आयार ऐकार्थाः तनिक्षेपाः
D| कुंजरो स्तम्भ आरोहगंवा एवमादि, अहवा किरियाजोगो आचालो, आचलितो खंधावारो आचलितं आसणमिति, भावे सो चेव
पंचविहो, कोहादि सव्वं अप्पसत्थं भावं चालेति कम्मबंधं आचारो, इयाणिं आगालो, जंवा उदगस्स णिण्णया व तलागंवा आगालो भवति, अहवा आगलिता मेहा, भावे तु अयमेव नाणादि भावागालो, इयाणि आगारो-दक्वेसु दवागारादि, अहवा रतणागरो समुद्रो, भावे अयमेव नाणादियागागे, इदाणि आसासो, तत्थ दवे णदिमादिएसुबमाणस्स तरणं दीवोवा,अहवाऽऽसासोदरिसणतो फासओ | य, दरिसणे संजत्तया वाणियगा समुद्दमज्झे कूलं दद्रु आससंति, अहवाधातु(वाउ)पिसाया विलं पविट्ठा दिसामूढा विलद्वारं, करिसगा मेहं, पक्कणाणि वा ससाणि, माता णटुं पुत्तं, गम्भिणी पम्या पुत्तमुहं वा,रयणत्थियां रयणागरं एवमादी, फासओऽवि मुच्छि ओ तिसितो वा तोयं धम्मत्तो चंदणं मारुतं वा एवमादि, भावआसासो आयारो संसाराओ उत्तरणं, इदाणिं आदरिसो, तत्थ दवे दप्पणादि, भावे आयारो, एत्थ करणिज्जं अकरणिजं च दरिसिजति । अंगं चउविहं, तं चाउरंगिजे वण्णितं इहंपितं चेव । इदाणिं आचिण्णं, तत्थ दवे गोणादीणं तणा सीहादीण पोग्गलं खित्ताचिण्णं वाहिएसु सत्तुगा कोंकणासु पेजा, काले जहा "सरसो चंदणपंको अग्घति उल्ला य गंधकासाई । पाडलसिरीस मल्लियपियंगु काले निदाहमि" || १॥ भावाइण्णं सबसाहूहिं अयमेव नाणादियायारो मोक्खनिमित्तं आइण्णो। इयाणि आयातो, तत्थ दवे जहा आयातो देवदत्तो, अहवा जातिस्परकहासु सुवति अमुगभवाओ इमं भवं आयातो, भावे गुरुपरंपरएण । इयाणिं आमाक्खो, तत्थ दवे निग्गंथादीणि मोइजति भावे पच्छा विवद्धिओ मुच्चइ सकम्माओ। इयाणि पवत्तणं, 'सवेसिं आयारों' गाहा (८-६) सबतित्थगरावि आयारस्स अत्थं पढम आइक्खंति, ततो सेसगाणं एकारसहं अंगाणं, ताए चेव परिवाडीए गणहरावि सुत्तं गुंथेति । इयाणि पढमंगति, किंनिमित्तं आयारो पढमं ठविओ?, एत्थ गाहा 'भायारोअंगाणं'
Page #6
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः ॥४॥
(९-६) जण कारणेण एत्थ आयारो वन्निजइ चरणं चेव मोक्खस्स सारो, तत्थ ठितो सेसाणि अंगाणि अहिजइ तेण सो पढम कतो, आदिस्थाइयाणिं गणित्ति 'आयारंमि अहीए' गाहा (१०-६) गणीति गणं वावारेति तम्हा आयारो भविस्सइ पढमं गणिठाणं । इयाणि
hी पनहेतुः परिमाणं, तत्थ 'णवयंभचेरमइओ अट्टारमपदसहस्सिओ वेओ'गाहा (११-६) तत्थ णव बंभवेरा आयारो, तस्स पंच
|| पदमान,
ब्रह्मनिक्षेपः। | चूलाओ, ताओ पुण आयारेहितो अज्झयणसंखाए बहु पदग्गेण बहुत्तरियाओ दुगुणा तिगुणा वा, ताओ पुण इमाओ भवंति-एकारस पिंडेसणाओ जाव उग्गहपडिमा पढमा चूला, सत्तमत्तिक्कया वितिया, भावणा ततिया, विमोत्ति चउत्था, णिसीह पंचमा चूला। इदाणि समोयारो, तत्थ दवे जहा आमंतणे बडुया, खलगादिसु कवोयादी, ण्हाणाणुयाणादिसु अरुहंतयादिसुसाहुणो, भावे अयमेव || नाणादीण भावाणं समोयारो, तत्थ गाहाओ तिणि पढियवाओ। (१२, १३, १४-७) इयाणि सारो, तत्थ दवे जहा कोडीसारो देवदत्तो अहया समारो बंभो मसारोदधि एवमादि, भावे अयमेव नाणादी भावो चेव, सुत्ते आयारो सारो, अहवा सवस्सेव सुयनाणस्स एम आयारो सारो, तत्थ गाहाओ 'अंगाणं किंसारों' गाहाओ (१६, १७) दोन्नि पढियवाओ। इयाणि अंगं, तं चउविहंनामंगं ठवर्णगं दबंग भावंगंति, णामठवणाओ गयाओ, दवंगं जहा चउरंगिज, भावंगं आगमओ जाणओ उवउत्तो. नोआगमओ इमं चैव आयारभावंगं. तेण अहीगागे. इदाणि सुत्तं, दवे पत्तयपोन्थयलिहियं, भावे इमं चेव, खंधेचउबिहे दवे सचित्तादी
भावे एतसिं चेव नवण्हं अज्झयणाणं ममुदाओ, को य पुण एस भावसुयक्बंधो?, भण्णइ, बंभचेरा, तेण बंभ णिक्खिवियवं Dj बंभंमि(मी उ)चउक्क' गाहा ( ) तन्थ ठवगाभं अक्खणिक्खेवादिसु, अहवा बंभणुप्पत्ती भाणियत्वा, 'एगा मणुस्सजाई' गाहा (१९-८ ) एन्थ उमभमामिस्स पुत्वभवजम्मणअहिसेयचकवट्टिायाभिसंगाति, तत्थ जे रायअस्सिता ते य खत्तिया
॥ ४ ॥
Page #7
--------------------------------------------------------------------------
________________
श्रीआचा- रांग सूत्रचूर्णिः
क्षत्रियादयो वर्णाः
)
जाया अणस्सिता गिहवइणो जाया, जया अग्गी उप्पण्णो ततो य भगवऽस्मिता सिप्पिया वाणियगा जाया, तेहिं तेहिं सिप्पवाणिज्जेहिं वित्तिं विसंतीति वइस्सा उप्पन्ना, भगवए पवइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया,
अणस्सिता बंभणा जाया माहणत्ति, उज्जुगसभावा धम्मपिया जंच किंचि हणतं पिच्छंति तं निवारंति मा हण भो मा हण, एवं ते | जणेणं सुकम्मनिवत्तितसन्ना बंभणा(माहणा)जाया, जे पुण अणस्सिया असिप्पिणो ते वयख(क)लासुइबहिका तेसु तेसु पओयणेसु | सोयमाणा हिंसाचोरियादिसु सन्जमाणा सोगद्रोहणसीला सुद्दा संवुत्ता, एवं तावं चत्तारिवि वण्णा ठाविता, सेसाओ संजोएणं, तत्थ 'संजोए सोलसयं' गाहा (२०-८) एतेसिं चेव चउण्हं वण्णाणं पुवाणुपुबीए अणंतरसंजोएणं अण्णे तिणि वण्णा भवंति, तत्थ 'पयती चउकयाणंतरे' गाहा ( २१-८) पगती णाम बंभखत्तियवइससुद्दा चउरो वण्णा । इदाणं अंतरेण-बंभणेणं खत्तियाणीए जाओ सो उत्तमखतिओ वा सुद्धखतिओ वा अहवा संकरखतिओ पंचमो वण्णो, जो पुण खत्तिएणं वइस्सीए जाओ एसो उत्तमवइस्सो वा सुवहस्सो वा संकरवदस्सो वा छट्ठो वण्णो, जो वइस्सेण सुद्दीए जातो सो उत्तमसुद्दो वा (सुद्धसुद्दो) वा | संकरसुद्दो वा सत्तमो वण्णो । इदाणि वण्णेणं वण्णेहिं वा अंतरितो अणुलोमओ पडिलोमतो य अंतरा सत्त वण्णंतरया भवंति, जे । अंतरिया ते एगंतरिया दुअंतरिया भवंति । चत्तारि गाहाओ पढियवाओ (२२,२३, २४, २५-१) तत्थ ताव भणेणं वइस्सीए जाओ अंबट्ठोत्ति वुच्चइ एसो अट्ठमो वण्णो, खत्तिएणं सुद्दीए जातो उग्गोत्ति वुच्चइ एसोनवमो वण्णो, बंभणेण सुद्दीए निसातोत्ति
वुच्चइ, किनिपारासवोत्ति, तिणि गया, दसमो वण्णो । इदाणिं पडिलोमा भण्णंति-सुद्देण वइस्सीए जाओ अउगवुत्ति भण्णइ, | एक्कारसमो वण्णो, वइस्सेण खत्तियाणीए जाओ मागहोनि भण्णइ, दुवालसमो, खत्तिएणं बंभणीए जाओ सूओत्ति भण्णति, तेरसो
॥५॥
Page #8
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
ब्रह्माचरणनिक्षेपः
| वण्णो, सुद्देण खत्तियाणीए जाओ खत्तिओत्ति भण्णइ, चोइसमो, वइस्सेण बंभणीए जाओ वैदेहोत्ति भण्णति, पन्नरसमोवण्णो, । सुद्देण बंभणीए जाओ चंडालोत्ति पवुच्चइ, सोलसमो वष्णो, एतव्वतिरित्ता जे ते बिजाते ते वुचंति-उग्गेण खत्तियाणीए सोवागोत्ति । | वुच्चइ, वैदेहेणं खत्तीए जाओ वेणवृत्ति वुच्चइ, निसाएणं अंबट्ठीए जाओ बोक्सोत्ति वुच्चइ, निसाएण सुद्दीए जातो सोवि बोक्सो, सुदेण निसादीए कुकुडओ, एवं सच्छंदमतिविगप्पितं ठवणावभं गतं । इदाणिं दव्वबंभं भण्णइ ‘दवं सरीरभविओ' गाथा (२८-९) दुविहं आगमओ नोआगमओ य जहा अणुयोगद्वारे,णवरं जाणइ वावारेहिति वा बंभ, जाणवइरित्तं अन्नाणियवस्थिसंजमो, जाओ य रंडकुरंडाओ बंभं धरेंति, भावे तु विदुवत्थिसंजमो, विदुत्ति आगमओ भावभं गहितं, नोआगमतो तस्सेव जो वत्थिसंजमो मेहुणओवरति, अहवा संजमो बंभं भष्णति । दारं । चरणं छविहं, वहरितं दधचरणं तिविहं, तंजहा-गइचरणं भक्खणाचरणं आचरणाचरणं, तत्थ गइचरणं रहेण चरति घोडेहिं चरति पादेहिं चरति एयं गइचरणं भण्णइ, भक्षणाचरणं मोदए चरति देवदत्तो तणाणि गावो चरंति, आयारणाचरणं णाम चरगादीणं, अहवा तेसिपि जो आहारादिपूयानिमित्तं तवं चरति तं दब्याचरणं, लोगुत्तरेऽवि उदायिंमारगप्रभृतीर्ण, जं वाऽणुवउत्ताणं, खेत्तचरणं जइयं खित्तं चरति-गच्छति, अहवा सालिखित्तं गोणादि चरति, कालेवि जो जावतिकालेण गच्छति भुंजति वा, भावे तिविहं-गतिचरणं भक्खणचरणं गुणचरणं, 'भावे गति आहारे'गाहा-(३०-८) तत्थ गतिभावचरणं जं ईरियासमितो चरति गच्छति, भक्खणा जो बायालीसादोसपरिमुद्धं वीतिंगालं विगतधूमं कारणे आहारेइ, एतं आहारभावचरणं पसत्थमपसत्थं च, अप्पसत्थं मिच्छत्तऽण्णाणुवहतमतिया अनउत्थिया धम्म उवचरंति मोक्खस्सत्थं, किं पुण णिदाणोवहया ?, लोउत्तरेवि निदाणोवहतं अप्पसत्थं, पसत्थं तु णिजराहेउं जं बंभचरणं, एत्थ |
॥६॥
INDIA
Page #9
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्र
चूर्णिः ॥ ७॥
J
पसत्थगुणचरणाणं अहीगारो, एयाणि णवविहभचेराणि निजरत्थं पढिअंति, जहत्थ भणियं तह आयरिअंति, तस्स पुण णवबंभचेर-10 अर्थाधिसुयखंधस्स इमे अज्झयणा भवंति, तंजहा- 'सत्थपरिण्णा लोगविजओ'गाहा 'अट्ठमए य विमोक्खो 'गाहा (३१,३२-९)
काराः एतेसिं णवण्हं अज्झयणाणं इमे अत्थाहिगारा भवंति, तंजहा-'जियसंजमो य' गाहा (३३) 'णिस्संगया य छट्टे' गाहा, (३४-१०) तत्थ परिणाए जीवसम्भावोवलंभो कीरति, जीवअभावे णवि बंभचरणं नवि तप्पयोजणं अतो अत्तोवलंभो पढमं कायवो, एवं सो अप्पाणं उबलभित्ता उत्तरकाले सत्तरसंजमे अप्पाणं ठावेइ संजमं वा अप्पाणे, लोगविजए उदइओ भावो | लोगो कसाया जाणियब्वा, जहा य खवेयब्वा, एवं महब्धयावहियस्स विसयकसायलोयं जिणंतस्स जइ अणुलोमपडिलोमा | उवसग्गा उप्पज्जेजा ते सहियब्वा ततितो अहिगारो, पंचमहब्बयअवहितमइस्स जियकसायलोयस्स सुहदुक्खं तितिक्खमाणस्स पंचम्गितावगोमयसुकसेलामाइआहारजंतणतवोविसेसं दळूण विजातिरिद्वीओ य मा दिद्विमोहो भविस्सइ तेण चउत्थे | संमत्तं, पंचमे तहेव अहिगारं उच्चारित्ता लोगं सारमसारं जाणित्ता विस्सारं छहित्ता सारगहणं कायब, छटे उ तहेव अहिगारे ||
उच्चारित्ता संमत्तादिसारं गहेऊणं भावतो निस्संगो विहरेजा, सत्तमे तु मोहसमुत्था परीसहोवसग्गा सहिता परिजाणियब्वा, | अट्ठमे तु वियाणित्ता णिजाणं कायव्, जं भणितं भक्तप्रत्याख्यानं, नवमे केण इमं दरिसितमाइण्णं वा?, वीरसामिणा, एसो उP बंभचेरे पिंडत्थो वण्णिओ समासेणं ! एत्ताहे एकेकं अज्झयणं वण्णइस्सामि ॥१॥' तत्थ पढमं अज्झयणं सत्थपरिणा, तस्स चत्तारि अणुओगदारे वण्णेऊणं पुव्वाणुबीए पढम पच्छाणुपुबीए णवमं अणाणुपुब्बीए णवगच्छगयाए०, णामे खयोवसमिए समो-DI वतरति, भावप्पमाणे लोउत्तरे आगमे विभासा, णो णयप्पमाणे, कालियसुयपरिमाणसंखाए, उस्सण्णेणं सबसुयं ससमयवत्तव्वयाए,
जाणं काययंत निसंगो विहरमाणित्ता विसावा य मा
Page #10
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्रचूर्णिः
शस्त्रपरिजयो
अत्याहिगारो सो इमाए गाहाए अणुगंतव्यो, 'जीवो छक्कायपरूवणा य'गाहा-(३५-१०) जत्थ जत्थ समोयरति तत्थ तत्थ समोतारितं, णामणिप्फण्णो सत्थपरिणा, सत्थं परिणा य दो पदाई, तत्थ सत्थं निक्खेवियध्वं 'दव्वं सत्थग्गिविसं'गाहा(३६-१०) तत्थ सत्थं असिमादि अग्गिसत्थं एवं विससत्थं णेहं अबिलं खारो नाम क्षारो रूक्षाणि च-पीलुकरीरादी करीसण
निक्षेपाः गरणिद्धमणादी दब्वसत्थं, भावसत्थं कायो वाया मणो य दुप्पणिहियाई । परिणा चउबिहा, - 'दव्वं जाणण पञ्चक्खाण' | गाहा (३७-१०) दव्वपरिण्णा दुविहा-जाणणापरिण्णा पञ्चक्खाणपरिण्णा य, तत्थ जा सा दबजाणणापरिण्णा सा दुविहा| आगमओ नोआगमओ य, आगमओ जस्स णं परिणत्तिपदं० णोआगमतो दुविहा-जाणगसरीर० भवियसरीरा०, इदाणिं पञ्च-10 क्खाणदव्वपरिणा-जो जेण रजोहरणादिदव्वेणं पञ्चक्खाइ एसा पञ्चक्खाणदव्वपरिणा, भावपरिण्णा दुविहा-जाणणा पञ्चक्खाणे य, जाणणा आगमतो णोआगमतो य, आगमतो जाणतो उवउत्तो, नोआगमतो इमं चेव सत्थपरिणाअज्झयणं, भावपञ्चक्खाणपरिणावि सव्वपावाणं अकरणं, जहा सव्वं पाणाइवायं तिविहं तिविहेण पञ्चक्खाइ। गतो नामनिप्फण्णो निक्खेवो, सुत्ताणुगमे सुत्तमुच्चारेयव्वं-अक्खलियं अमिलित०, तत्थ संधिता-सुतं-सुयं मे आउसं! तेण भगवया एवमक्खाय'(१-११) एयस्स अज्झयणस्स इमो उग्घातो-'अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणा। सासणस्स हियट्ठाए ततो सुत्तं पवत्तइ ॥ १॥ तं सुणित्तु गणहरा तमेव अत्थं सुत्तीकरित्ता पत्तेयं ससिस्सेहिं पज्जुवासिन्जमाणे एवं भणंति-मुयं मे आउसं! तेणं भगवया एवमक्खायं, सुहम्मो वा जंबुनाम-सुयं मे आउसं ! तेण भगवया, सुणेह सुतं, मे इति अहमेवासी येन श्रुतं तदा, ण खणविणासी, आउसो! ति सिस्सामंतणं, सिस्सगुणा अण्योऽवि पसत्थदेसकुलादि परिग्गहिता भवंति, दिग्घाउयत्तं तेसुं गरुयतरं
।
॥
८
॥
Page #11
--------------------------------------------------------------------------
________________
संज्ञा
श्रीआचा- रांग सूत्र
चूर्णिः ॥ ९॥
तेण तग्गहणं, चिरजीवी अण्णेसिपि दाहिति, तेषंति णेणं भगवया, अहवा आउसंतेण-जीवता कहितं, अहवा आवसंतेण गुरुकुलवासं, अहवा आउसंतेण सामिपादा, विणयपुब्बो सिस्सायरियकमो दरिसिओ होइ आवसंतआउसंतग्गहणेण, भग इति जो | सो भण्णइ सो से अत्थि तेण भगवं 'माहात्म्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, घण्णां भग इतीं| गणा ||१|| भगवद्ग्रहणं तु सत्थगोरवत्थं धम्मायरियत्ति सिस्सायरियकमे मंगलत्थं च 'इह' इति प्रवचने आयारे वा सत्थपरिणज्झयणे वा 'एगेसिति ण सव्वेसिं, अमानोना पडिसेहे, एत्थ अगारमागारनगारा सव्वपडिसेहगया, जोगारो तु देशे सव्वे य अधिगारं आसज्ज, तंजहा-नोगाम इति भण्णंते सुण्णगामो घेप्पइ, णवनिवासो वा, ण ताव आवासेति, अग्गामोत्तिण भण्णति, जो | वा ग्रामस्य देशो एसो नोगामो, सवपडिसेहे अरण्णमेव, इह तु देशपडिसेहे दद्वन्बो, जेण न कोऽपि संसारत्थो जीवो सबार| हितो, भणियं च-"संसारत्थाणं दस सण्णाओ पण्णत्ताओ, तंजहा-आहारसण्णा भय० मेहुण. परिग्गहरू कोह० माण० माया० | लोभ० लोग० ओघसण्णा, जेण पुढविक्काइयाणवि अक्खरस्स अणंतभागो णिच्चुग्घाडोतेण ण कोइ जीवो सण्णारहिओ, अतो नोका| रेण पडिसेहो, 'एगेसिं'ति मणुस्साणं, जेण मणुस्सेसु चरित्तपडिपत्ती, सण्णा चउब्विहा 'दचे सच्चित्तादी गाहा (३८-१२) संजाणणं संज्ञा, जो हि जेण सचित्तेण ३ दव्वेग दव्यं संजाणइ सा दबसण्णा जहा बलागादीहिं सलिलं, जहा वा भमुगाअंगुलियनयणवयणमादिएहिं आगारेहि सणं करेइ जहा गच्छ चिट्ठ पद भुंज एवमादि चेयणा जहा अक्खेहि दाएति, लद्धीए व सिस्सस्स, जहा उज्जोतणियाए पदीवेण दरिसेइ, भावसन्ना अणुभवणा जाणणे य 'मइ होति जाणणाए' मई सण्णा णाणं एगत्था, सा सण्णा पंचविहा, तंजहा-आमिणिबोहियनाणसन्ना सुयनाणसन्ना ओहिनाण. मणपजकमाणसन्ना केवलणाणसण्णा, सा पुण
Page #12
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
॥ १० ॥
खड्या वा होजा खओवसमिया वा अणुभवणसण्णा कम्मोदयनिष्फण्णा पायं सोलसविहा भवति, तंजहा- 'आहारभयपरिगहा गाहा (३९ - १२) वितिगिच्छा तेहिं तेर्हि नाणंतरादीहि सम्मदिट्ठिस्सवि भवति, किन्नु सेसस्स १, कोहसण्णा कोहज्झवसाओ, एवं माण० माया० लोभ० सोगो य, ओहसण्णा सेससण्णाविरहिया केवलं उवओगो, लोगसण्णा सच्छंदवियप्पिया अणेगरूवा, अणवचस्स लोगो णत्थि, सोयसुत्त (द्व) त्थो रणमुह एवमादि, धम्मसण्णा णाम धम्मपियया तस्सीलसेवणा य, जाणणासण्णाए अहिगारो, तं च पडुच्च भण्णइ - 'इहमेगेसिं नो सन्ना भवति, तंजहा- पुरच्छिमाओ वा दिमाओ आगतो अहमंसि जाव अणुदिसातो आगओ अहमंसि' (२-१३) दिसते जा सा दिसा ताओ पुव्यमादि, सा सत्तविहा 'णामं ठवणा' गाहा ।। (४० - १३) ।। णामदिसा जहा दिसाकुमारी, ठवणादिसा अक्खणिक्खेवादिसु दिसाविभागो ठाविओ, स पुण सुतपरूवणादिसुवि विजति, दव्यदिसा 'तेरस पदेसियं खलु' गाहा ।। ( ४१-१३ ) || खेतदिसा 'अट्ठपदेसो रुयओ गाहा ।। (४२-१३) ।। इंदग्गेयी जंमा यगाहा ॥ (४३-१३) || 'अंतो सादीआओ' गाहा ।। (४५ - १४) । 'सगड्डुद्धिसंठियाओ' गाहाओ (४६-१४) केठाओ। 'जस्स जओ आइचो उदेइ' गाहा 'दाहिणपासंमि य' गाहा ।। ( ४७, ४८-१४) ॥ भाणियचा, सव्वेसिं मेरुगिरी उत्तरतो 'सधेसि उत्तरेणं' ' जत्थ य जो पण्णवओ णव ग़ाहा कंख्या (५०, ५८-१५) । इदाणिं भावदिसा अट्ठासविहा 'मण्या इंदियकाया' गाहा ।। (६०-१५) ।। तिरिया काया कम्मभूमगा अकम्मभूमगा य अन्तरदीवगा संमुच्छिममणुस्सा बेइंदिय तेइंदिय चउरिंदिय पंचेंदियतिरिक्खजोणिया, पुढविकाइया तेउकाइया वाउकाइया आउकाइया वणस्सइकाइयाअग्गबीया मूलवीया खंधवीया पोरवीया देवा नेरइया, एसा भावदिसा, दिस्सति तेण दिसा, तेण प्रकारेण दिस्सति जहा पुढवि
दिशः
॥ १० ॥
Page #13
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
॥ ११ ॥
काइयो आउआइओ जाव देवो, तत्थ खेत्तादिसं पहुच चउसु महादिसासु जीवाणं गति आगति अस्थि, सेसासु णत्थि, जेण जीवो असंखेजेसु पदेसेसु ओगाहति, पण्णवगदिसा उण पडच अट्ठारसुवि दिसासु अत्थि गइरागमणं वा जीवाणं, एत्थ पुण एकेकीए पण्णवगदिसाए अट्ठारसविहाएवि भावदिसाए गमणं आगमणं वा भवति, स पुण संजोगो 'अण्णतरीओ दिसाओ वा अणुदिसाओ वा आगओ अहमंसि' एतेण गहिओ भवति, तत्थ दिसाग्रहणात् पण्णवगदिसाओ चत्तारि य तिरियदिसा उडे अ अहे य अट्ठारस य भावदिसाओ गहियाओ भवंति, अणुदिसाग्रहणात् पुण चत्तारि अणुदिसाओ गहियाओ, तत्थ असन्निदिसाओ आगयाणं णत्थि एतं विन्नाणं, अन्नतरीओ दिसाओ आगयाणं एवमेगेसिं णो णातं भवति, एवमवधारणे इति उपदेसे वा णातमुवधारितं, अहवा उपसंधारवयणमेतं, तंजहा- कोइ मत्तवालो पुरिसो अइमत्तो कलालाऽऽवणाटो अन्नाओ वा वमंतो मजं गंधेण साणेण वदणे संपिहिजमाणो सहीहि ओखेविओ सगिहमाणीओ मदावसाणे पडिबुद्धोऽवि सोंण याणति कओ वा केण वा आणिओ ?, कओ मदकाले ?, एस दितो, उवसंहारो इमो एवमेगेसिं, अहवा इदं च एगेसिं णो णातं भवति तंजहा- 'अस्थि मे आया ओववातिए, णत्थि | मे आया ओववातिए, के वाऽहं आसी ?, के वा इओ चुए पेचा भविस्सामि' (३-१६) अस्थित्ति विजमाणए वित्ति, मे इति अत्तनिदेसे, अततीति अप्पा हेउपच्चयसामग्गिपिहन्भावेसु, अहवाऽऽयपच्चइओ पाणियं भूमी आगासं कालो एवमादि, एतेहिं ऊहिं अस्थि अप्पा, एवं एगेसिं णो परिण्णातं भवति, तज्जीवतस्सरीरवातियाणं तु अस्थि अप्पा, किंतु उववातिओ एतण्णो परिणतं भवति, सरीरं चैव तेसिं अप्पा, संसारी न भवति, जइ अण्णाओ सरीराओ निष्फिडतो दिसिज, ण पदिस्सति तेण न संसरति, आतग्रहणेण तिष्णि सट्टाणि पावादियसताणि गहियाणि भवंति, आसीतं किरियात्रादिसतं, तत्थ किरियावादीणं
दिक्संयोगाः आत्मप्रत्ययः
॥ ११ ॥
Page #14
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः ॥ १२ ॥
अस्थि केसिंचि सव्वगतो असव्वगतो वा, तथा कत्ता अकर्ता मुत्तो अमुत्तो वा अत्थितेऽवि सामाकतंदुलमित्ते अन्नेसिं अंगुट्ठ| पव्वमित्तो अन्नेसिं पईवसिहोब सोहियाहिट्ठितो, एतेसिं सव्वेसिं अस्थि उववादिओ य, अकिरियावादीणं णत्थि चेव, कओ उववादिओ ?, अण्णाणिया अप्पाणं पडुच्च ण विपडिवअंति, वेणइया य, अहवा इमंमि अत्तसन्भावोवलं मुद्देसए सम्मत्तगहणुदेसए वा अवस्सं सम्मदंसणायारो वण्णेयव्त्रो तप्पडिवक्खं च मिच्छंति, तं जविय चउत्थे सम्मतज्झयणे वित्थरेण वणिजिहिति तहावि इह संखेदेसेणं उल्लाविजइ, सम्मदंसणपरिच्छाएवि आदिपदत्थो जीवो, तहिं सिद्धे सेसपदत्थसिद्धी, तं चैव उवरिं इच्चेव उद्देमए भणिहिति, तंजा 'से आतावादी लोगावादी', कहं सम्मत्तं न लब्भति ?, भण्णति, अट्ठण्हं पगडीणं पढमिल्लगाण उदए णो सण्णा भवति, पगडीणं अभितरे, सण्णत्ति वा बुद्धित्ति वा नाणंति वा विष्णाणंति वा एगट्ठा, आदिरंतेण सहिता, सण्णाग्रहणेणं आभिणिबोहियनाणं सूतिं भवति, एवं आभिणिबोहियनाणं अस्तन्निदिसाए एगंतेण णत्थि, सन्नीवि तिरीयं अभिनिवेसेणं णत्थि, 'केसिंचि अस्थि सन्ना' गाहा (६३-१६) जेसिपि अस्थि अप्पा उववाइओ य तेसिपि एतं णो णातं भवति के अहं आसी रइओ वा तिरिओ वा इत्थी वां पुरिसो वा पुंसओ वा ? के व इओ-इमाओ माणुस्साओ चुओ पेच्चत्ति परलोगे, तो एसो ताव अयाणतो, तच्चिवरीओ जाणओ, सो कहं जाणइ ?, भण्णइ - 'सहसंमुतियाए परवागरणेणं अन्नेसिं वा सोचा ' (४-१९) सोभणा मति संमति सहसंमुतियाएति 'इत्थ य सहसम्मइया जं एवं' गाहा (६५-२० ) पढियव्वा, एसा चउव्विहावि सहसंमुइया आतपच्चक्खा भवति, परवागरणं णाम सव्वनाणीणं तित्थगरो परो-अणुत्तरो, वागरिञ्जतीति वागरणं परस्स वागरणं परं वा वागरणं परवागरणं, परस्स वा वागरणं परोवदेसो जहा गोयमसामी तित्थंगरवयणेणं इंदनागं संबोधति-भो अणेगपिंडिया !
सम्यक्त्वग्रहः
॥ १२ ॥
Page #15
--------------------------------------------------------------------------
________________
श्रीआचा- एगपिंडिओ ते पुच्छइ, जहा वा सुलसं समणोवासियं अंबडो परिव्वायओ, अन्नेसिं वा अंतिए सोचति तित्थगरवइरित्तो || औपपातिरांग सूत्र- जो अण्णो केवली वा ओहिणाणी वा मणपजवनाणी वा चोद्दसपुब्बी वा दसपुब्बी वा णवपुब्बी वा एवं जाब आयारधरो वा सामा
कादि चूर्णिः
इयधरो वा सावओ वा अण्णतरो वा सम्मद्दिट्ठी, तिण्हं उबलद्धिकारणाणं अण्णतरेणं जाणइ, तंजहा-पुरस्थिमाओ वा दिसाओ ॥ १३ ॥
आगओ अहमंसि, पण्णवगदिसाओ य भावदिसाओ य सबाओ गहियाओ भवंति, अहवा अप्पवयणं नातं भवति, अहवा जम्ममच्चुजाग(ज)रादिया संसारिभावा णाआ भवंति, एवमेतं जहोद्दिट्ठक्कमेणं एगेसिंणातं भवति, अहवा एवं मण्णे जहेव दिसाविदिसाओ एगेसिं गतिरागई णाआ भवति तहेव इमंपि णातं, तंजहा-अत्थि मे आया उववातिए,' आया अट्ठविहे तंजहा-दवियाता | कसायाता. 'दविए कसाय जोगे उवजोगे नाण दंसणे चरणे। विरिये आता(य) तथा अट्ठविहो होइ नायव्यो॥१॥एवमादी,उववादी संसारी, अण्णो सरीराओ अमुत्तो णिच्चो य अब्भुवगतं भवति, जेण संसरंतो न विणस्सइण य अकम्मस्स संसारो तेण कस्सा(म्मा)वि णहि सध्वगतस्स संसारो तेण ण सव्वगतो, णहि णिग्गुणस्स कयत्तणं तेण गुणीवि, जो इमाओ जहा परूवियाओ दिसाओ अणुदिसाओ य अणुसंचरइ धावति गच्छति वा एगट्ठा, अणुगयो कम्मेहिं कम्माई वा अणुगतो संसरति अणुसंसरति, पुचि तप्पाउग्गाई कम्माई करेइ पच्छा संसरति, अणुमंभरति वा बत्तव्यं, जहा भट्टारएणं असंखेजाई जम्माई संभरित्ता गोयमसामी भणितो-चिरसंसिट्ठोऽसि मे गोयमा!" अहवा जो एगं भवं सब्बपञ्जवाहें अणुसंभरति सो सब्वभवग्गहणाणि सव्वपजवेहि अणु| संभरति, ओहिणाणी कोइ संखेजाइ उवलभित्ता मनइ-जो एयाओ दिसाओ वा अणुदिसाओ वा अस्सिओ धावति सोऽहं, एवं | ra चेव अण्णस्स अक्खाइ, जहा मल्लिसामी छण्हं रायाणं 'किंथ तयं पम्हुटुं ? जत्थ गयाओ विमाणपबरेसु । वुच्छा समयणिबद्धं ॥ १३ ॥
PREMIUMpmathuMONIPAL
Amania
Page #16
--------------------------------------------------------------------------
________________
लोकादि
वादिता
श्रीआचारांग सूत्र
चूर्णिः ॥१४॥
HAINITANDARMED
पदिह,
IA
देवा ! तं संभरह जातिं ॥१॥ जह एवं कोइ सहसंमुइयाए जाणइ जहा सोऽहं तहेव अबो परतो अण्णाओ वा सोचा अणेगहा जाणाविओ अप्पाणं पञ्चभिण्णाइ जाव सोऽहमिति, जइवा कोई भणेजा भणितं भट्टारएणं-अप्पा अस्थि, न तस्स लक्खणं उवदिहूँ, भण्णइ-भणितं सोऽहमिति, इह निरहंकारे सरीरे जस्स इमोऽहंकारो, तंजहा-अहं करेमि मया कयं अहं करिस्सामि, एयं तस्स लक्षणं जो अहंकारो, भणितं अप्पलक्खणं । इदाणी पगतं भण्णइ-से आआवादी लोगावादी कम्मावादी किरियावादी' (५-२२) जेण एवं अप्पाजहुद्दिवउवलद्धिकारणाणं अन्नतरेणं उवलद्धो से आयावादी-आयात्थित्तवादी, णो णाहिवादी, लोगवादी गाम जह चेव अहं अत्थि एवं अन्नेवि देहिणो संति, लोगअभंतरे एव जीवा, जीवाजीवा लोगसमुदओ इति, भणितो लोगवादी, अकम्मस्स संसारो पत्थि तेण कम्मवादीनि, तस्स बंधो चउबिहो पगतिठितिअणुभागपदेसबंधो य, सो य ण विणा आसवेण तेण आसवो भाणियन्वो, आसवो किरियाए भवति, भणियं च-"जाव चणं एस जीवे सयासमियं एयति वेयति | चलति ताव ण तस्स अंतकिरिया भवति, किरिया य जीवस्स अत्यंतरभूताण भवति तेण भण्णति 'अकरिंसु' वऽहं करेमि वऽहं' अहवा णिच्चत्तअन्नत्तकत्तित्ते सिद्धे एतं सिद्धं भवति-'अकरेंसु वऽहं करिस्सामि वऽहं' अहवा तिकालकजववएसा आया अप्पचक्खो, तत्थ काइयं वाइयं माणसियं तिविहं करणं, एक्केक्कं कियं कारियं अणुमोदियमिति, तेण भणइ-'अकरिंसु वऽहं करेमि वऽहं करिस्सामि वऽहं' तत्थ करेसुं वऽहं-सयं कियं वा एवं कारावियं वा अणुमोदितं वा, एवं वट्टमाणेऽवि करेमि कारवेमि अणुमोयामि, अणागतेऽवि करिस्सामि कारविस्सामि अणुमनिस्सामि, एएसिं पुण नवण्हं पदाणं दो आदिपदा गहिया अंतिम च, अवसेसा पुण अणुत्तावि अत्थतो सूइजंति, एवं जोगत्तियकरणत्तिएणं णवओ भेदो जोए नायब्बो, अतीतग्रहणा अतीताणि चेव भवग्गह
॥१४॥
Page #17
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१५॥
णाणि मूयिताणि, अणागतम्गहणा एस्साणि, 'एतावंति सव्वावंति' एत्तिओ बंधविसओ, अहवा उडमहतिरियं सवावंति, अहवा एतियं बंधं, एतंति तित्थगरवयणं, तंजहा अकरेंसु वऽहं करेमि वऽहं करिस्सामि वऽहं 'लोयसि कम्मसमारंभा' पञ्चक्खतरंमि लोए-जीवलोए दुविहाए परिणाए परिजाणियब्वा, अपरिणायकम्मस्स के दोसा, भण्णंति 'परिण्णायकम्मे खलु अयं पुरिसे' (८-२३) पुनो सुहदुक्खाणं पुरिसो पुरि मयणा वा पुरिसो, सवं सवण्णुस्स प्रत्यक्षमितिकाउं तेण भण्णति-अयं पुरिसो, अहवा जो विवक्षितो असंतपुरिसो तं पडुच्च भण्णति-अपरिण्णाय०, अयं पुरिसो दिसाओ भावदिसाओ य अट्ठारस, पण्णवगं पडुच्च छदिसाओ सेसा सम्बाओ अणुदिमाओ, पुणरुच्चारणं ण हि काति दिसा अणुदिसा वा विद्यते जत्थ सो णो संसरति, 'साहेति' सह कम्मणा, स किं तेणेव अपरिणायदोसेणं 'अणेगरुवाओ जोणीओ संभवंति' अणेगरूवा णाम चउरासीइजोणिप्पमुहसयसहस्सा, अहवा सुभासुभाओ अणेगळंवाओ, तत्थ सुभा देवगतिअसंखेन्जवासाउयमणुस्सराईसरमाईआओ गोत्तेवि जातीसंपण्णाति, सेसाओ अणिट्ठाओ, अहवा देवेसुवि अभियोगकिब्धिसियाति, असुभा तिरिएसुवि, गंधहत्थी अस्सरतणाणि सुभाओ, एगिदिएसुऽवि जत्थ वण्णगंधफासा इट्ठा कंता, स सम्म सुभासुभकम्मेहिं धावति संधावति, सबओ एगो वा धावति संधावति, संधेति वा पढिअति, तत्थ संधणा दव्वे भावे य, दब्वे छिन्नसंधणा य अच्छिन्नसंधणा य, तत्थ छिन्नसंधणा दसियाहिं वागा वागेहिं वा रज्जू , अच्छिण्णा बलूतो मुतं वहिजति, भावेवि दुविहा, छिण्णा जो उबसामगसेढीपडिवडंतो पुणरवि उदइयं भावं संधेति सा छिण्णसंधणा, अच्छिण्णा सो चेव उवारिं दंतादिविसुज्झमाणपरिमाणो अपुब्बाई संजमट्ठाणाई संधेति, एवं खइएवि, तस्स पुण पडिवातो णस्थि, अहवा संदधाति अह्वा संधारयति, एता जोणी संधावंतस्स को दोसो ?,भण्णति
॥१५
Page #18
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
।। १६ ।।
'अणेगरूवे फासे पडिवेदेति' अणेगाणि रुवाणि जेसिं ते अणेगरूवा, आदिरंतेण सहिता, एगग्गहेण गहणं, तेण गंधरसरूवसद्देऽवि विविधे वेदेति, पच्छाणुपुत्री एसा, जेण फरिसवेदणा सव्वेसिं संसारीणं पजताण अत्थि एगिदिएसुवि अतो गहणं पत्तोऽवि पढमं परिसं वेदेति तेण तम्गहणं, किंनिमित्तं से संसारियं कम्मं वच्चति १, भण्णइ - ' तत्थ खलु भगवया जाव दुक्ख पडिघात हे उं' (१०, ११ - २५) तत्थेति तत्थ बंधपगते, खलु विसेसणे, किं विसेसयति ?, जाणणापरिणं विसेसयति, ता एएणं वच्चइ, किं निमित्तं सो तेसु कम्मासवेसु वट्टमाणो अणेगरूवाओ जोणीओ संसरति १, भण्णइ, 'इमस्स चेव जीवियस्स' इमस्स चैव माणुस्सगस्स, जीविजड़ तेण णेहपाणवमणविरेयण अभंगणण्हाणसिरावेहादीणि करेइ, रसायणाणि य उवभुंजिज, परवलभयाओ बलं पोसेड़, तन्निमित्तं च दंडकुडंडेहिं जाणवतं पीडेति, परिवंदणं नाम छत्ती अविलिओ होहामि, चण्णो वा मे भविस्सह, तेण णेहमाईणि करोति, मलजुद्धे वा संगामे वा संसारादि बलकरं भोत्तृणं णित्थरिस्सामि तेण सत्ते-हणति, इदाणिं माणणानिमित्त, जो णं अडाणादी ण करोति तस्स बंधवहरोहसव्त्रस्सहरणादीणि करेति, तेण दिट्ठपरकम्मस्स अन्भुट्टाणादीणि करेंति, अहवा घणं अजिणति बलसंग्रह करेति विजं वा सिक्ख वरं परो सम्मागेंतो वत्थादीहि, जो वा ण सम्माणेइ तस्स बंधणादीणि करेइ, वरं भयं विणीर्य होइ । इयाणिं जाइनिमित्तं धिजातियाण जीवंतदाणगाई देति, जं वा सजातिउत्ति तन्निमित्त आरंभ करेइ, मरणेत्ति करदुयादीणि कारवेड़ वा, जहा कत्तविरियावराहे, भोयणाएत्ति करिसणादिकम्मेहिं पवत्तमाणो तसथावरे विराहेति, मंसनिमित्तं छगलसूगर तित्तिरादि, दुक्खपडिघाय हेउत्ति आतंकाभिभूता रसगादिहेउं बगतित्तिरादीहि य एकुडियाउ पकरेंति निण्हवणादीणि, सहस्सपागओसहसंभार हेउं मूलकंदावि विराहेति, जं वा दुक्खं जस्स जेण विणयइ जहा सीतवासपरित्ताणणिमित्तं
कर्माश्रवाः
॥ १६ ॥
Page #19
--------------------------------------------------------------------------
________________
श्रीशाचा रांग सूत्र
HI
कर्मपरिक्षा २ उद्देशः
चूर्णिः
॥१७॥
N
TAM
इहापागादिएसु तसथावरेसु विराहिता गिहादीणि, परिस्संतो जाणं वा अमिलसइ, 'एतावतो सव्वावंती' एतंनिमित्तं पंचिंदिया संता सत्तवहेसु पवत्तंते, तं जहा केवलनाणेण जाणित्ता एव इहमेगेसिं णो सण्णा भवतित्ति आदि जाव दुक्खपडिधातहेर्ड पवेदितं, जं वा संसरति जहा बज्झति जं च उवरिं भणिहिति तं च एतावंति सव्वावंतिगहणेणं दरसियं भवति, लोगस्स कम्मस्स परि०, असंजतलोगस्स लोयंमि वा कम्माइंति-कम्मंता तेसु मणोवाचकाइया कियकारितअणुमोदिता दुबिहाए परिणाए परियाणिता भवंति जस्सेते जेसि वा एते इयाणि दुविहाए परिणाए परिणाया 'से हु मुणी' मुणेइ जगं तिकालावत्थं तेण मुणी, परिण्णायकम्मो णाम जाणिऊण विरतो, इति परिसमत्तीए, बेमित्ति गोयमसामिप्रभृतीणं सिस्साणं, एयं पढमुद्देसं तत्थऽस्थत्तो अधित्ता भगवं आह-सयं जाणामि, णो परपञ्चएण, अजसुहम्मो वा अअजंबुणाम भणति, सयं अहं एयरस सुयस्स कत्ता अतो। बेमि इति, सत्थपरिणाअज्झयणचुण्णीए प्रथमेऽध्याये प्रथम उद्देशः समाप्तः ॥
स एव वयणपगरणगताधिगारो अणुसजति, दीसो तं वा, सत्थपरिणत्ति अज्झयणंति, तत्थ पढमउद्देसो दसणनाणाधिगारेणं गतो, लोगसि कम्मा परिण्णाया भवंति, चरित्ताधिगारादि अस्थि, सेसेसु सो चेव नाणदंसणाधिगारो, अहवा स मुणी परिण्णायकमित्ति अंतिमसुतं, तस्स पडिवक्खत्तओ अपरिण्णायकम्मा इमेसु जीवनिकाएसु उववञ्जइ, तंजहा-पुढविकाइएसु आउकाइएसु तेउकाइएसु वाउकाइएसु वणस्सकाइएसु तसकाइएसु, तत्थ पढमं पुढविकाइयं भवति, आदिसुत्तेणाभिसंबंधो-सुयं मे आउसं ! तेण भगवया एवमक्खायं १, इमंपि सुतं चेव-'अट्टे लोए परिज्जूणे', अहवा णो सण्णत्ति, सा कहं न भवति ?, आह-ण णाया | भवंति, तंजहा-पुढवीए निक्खेवा परूवणा' गाहा (६८-२८) 'णाम ठवणादविए पुढवि' गाहा (६९-२८)
HIR
॥ १७ ॥
Page #20
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः ।। १८ ।।
दव्वं सरीरभविओ गाहा ( ७०-२९) आगमओ नोआगमओ य, आगमओ जस्स णं पुढवि०, गोआगमओ तिविहाजाणगसरीर० भवियसरीर० वइरित्ता, तत्थ वइरित्ता एगभविय बद्धाउया अभिमुद्दणामगोयाई, भाव० पुढवीणामगोयाई कम्माण वेदेमाणो जीवो भावपुढवी, गतो णामनिष्फण्णो निक्खेवो । परूवणा 'दुविहा बायरपुढवि' ( ७२ - २८ ) गाहा ॥ 'पुढवी य सक्करा वालुगा य' एवं चचारि गाहाओ (७३, ७४, ७५, ७६ - २९) जाव जलकंतो सूरकंतो 'वण्णरसगंधफासे'' गाहा (७७-२९) वण्णादेसेण गंध० रस० फासादेसेण सहसग्गसो संखेजाई जोणीप०, तंजहा - किण्डो किण्हतरो किण्हतमो एवं एकेके वण्णगंधरसफासे संजोगनिष्फण्णेसु वण्णादिसु संखेआई जोणीप० 'जे बादरे विधाणा पञ्जा' गाहा (७९-२९ ) 'रुक्खाणं' गाहा (८०-३०) 'ओसहीतण' गाहा (८१-३०) 'एक्कस्स' गाहा (८२-३०) 'एएहिं सरीरेहिं' गाहा (८३-३०) इदाणिं लक्खण 'उबजोगो' गाहा (८४- ३०) एयाण उवजोगादीण सुत्तस्स मुच्छियस्स वा जहा अवताणि 'अट्ठि जहा सरीरंमि अणुगतं' गाहा (८५ - २१) इदाणिं परिमाणं 'जे बादरपजत्ता' गाहा (८६-३१) 'पत्थेण व कुलएण व' गादा (८७-३२) लोगागासपए गाहा (८८-३२) 'निउणो य होइ' गाहा (८९-३२) 'अणुसमयं च' गाहा (८९-३२) एगसमएण केवइया उववअंति ?, असंखिजा लोगा, एवं उत्रवर्द्धतावि, सव्वो चेव काओ असंखिजा लोगा, संचिडणावि असंखिजा लोगा । इदाणि उवओगो- 'चंकमणा य' गाहा 'आलेवणा य' गाहा 'एएहि' गाहा (९२,९३, ९४-३२ ) इयाणि - 'सत्थं हलकुलिय' गाहा (९५-३३) 'किंची सकायसत्थं' गाहा (९६- ३३) इयाणि वेयणत्ति 'पायच्छेयण' गाहा (९७-३३) ' णत्थि य सियंगमंगा' गाहा (९८-३३) इदाणि चवणत्ति, जस्थ ण लज्जमाणो तत्थ 'पवदंति य अणगारा'
पृथ्वी निक्षेपाद २ उद्देशः
।। १८ ।।
Page #21
--------------------------------------------------------------------------
________________
श्री आनारांग सूत्रचूर्णि:
।। १९ ।।
गाहा (९९-३३) 'अणगारवाणी' गाहा (१००-३३) केई सयं वधेड' गाहा (१०१ - ३४) अण्णय गरूवे पाणेति 'जो पुढवि समारभते' गाहा (१९२-३४) 'पुढविं समारभंता' गाहा (१०३-३४) इदाणिं णियत्तित्ति - एवं वियाणिऊणं' गाहा (१०४-३४ ) से मुणी परिष्णायकम्मेति बेमित्ति 'गुत्ता गुत्तीहिं' गाढा (१०५ -३४) 'अट्टे लोए परिज्जुण्णे' (१०६-३४ सूत्र) पदच्छेदे कते बइरिचे दव्वट्टी सगडादिचकाणं एकतो दुहतो वा वरिताओं आचालिअंति सो दव्बट्टो भण्णति, कंबले पत्ताबंधमादि वा सरहा (व्हाइ), भावदोसट्टो तेहिं संपीडित जीवचक संसारचक्के अणुपरीति, अहवा पंचहिं इंदियसिद्दि, अडवा कसायदही, अद्या दंसणमोहं चरितमोद्रेण य, मिच्छत्तमोहो अभिग्गद्दियअणभिग्गहिते हिं, चरित्तमोद्दो कसायणोकसाएहिं अहवा सवेण मोहणिजेण, अडवा अद्भुविण कम्मेण, लोगस्स अट्ठविदो विक्खेवो, अप्पसत्थेण जीवोदय भाव लोगेण अहिगारो, तत्थवि सन्नीपंचेदियलोएणं, जो सम्मतं चरितं वा चरिताचरितं वा पडिवजेजा, अथवा सव्वेगं लोगेणं अहिगारो, जाओ अड्डो निच्छयं नियतं वा ऊणो परिज्जूणी, सव्वतो वा ऊणी, सो चउब्विही दव्यपरिज्जूली दरिदो, जो वाइदव्वं अभिलसमाणोऽविन लमइ, तिसिओ पाणियं बुभुक्षितो असणं आउरो मेस एवमादि, भावपरिज्जूणो नाणादीहिं जुण्णी परिजुनोति वा बुच्चइ, जहा जिण्यं सरीर थेरीहुओ रुकूखो, अचिने जुण्णो पडो जिणं गिहं सगडं वा एवमादि, भावजुष्णो उदश्य भावउकडो य, सत्थनाणादिभावपरिहीणों अनंतगुणपरिहाणी, जहा व पुढचिक्काइएस अक्खरस्स अनंतभागो उघाडो, बोहणं बोही, दुक्खेण बुलइ दुक्खवोही, सी एवं अज्झामेण दुक्खबोधी य लोगो भवति, जह मेअज्जो, असंबोधी वा जहा भदत्तो, को हेऊ ?, अयाणत्तं, जति अण्णाणत्तणेण परिजुण्गो परिज्जुण्णनेण मंदविलाणी मंदविण्णाणतणेण दृस्वीही, एवं परोपकारणं परेसिं
पृथ्वी निक्षेपाद २ उद्देश
।। १९ ।।
Page #22
--------------------------------------------------------------------------
________________
a
पृथ्वीकायः २ उद्देश:
श्रीआचारांग सूत्र
चूर्णिः ॥२०॥
msuramme RESPONIONROMADA R
--
पदाणं, एवं अट्टातिदोसजुत्तस्स किं भवति ?, भण्णति-अस्सि लांगे पव्व हिते' अस्मि जीवलोए वा सयमेव हि संबंधिते पध्वहिते सकम्मेहिं अत्तावि णं बंधेति, अहवा अट्टो परिजुण्णो अयाणतो अस्मिल्लोए पव्वहिते 'तत्थ तत्थेति तेसु तेसु कारणेसु पुढविसमारंभेणं विणा ण सिझंति, ताणि समारभति, अवा पतेयं पत्नेयं तेहिं तेहिं करणेहि हलकुलियकुद्दालमादिरहिं देवउलसभाधरतलागसेतुअगडधातुणिमित्तादी पिधप्पिह, 'पस्से ति सीसामंतणं 'आतुरा परितावेंति'त्ति अदृत्तणेण आतुरा, जह वा| एगस्त रणो किंचि सचित्तं वा अचित्तं वा महरिहं द्रव्यं अवधितं, तेण जगरगुत्तिया भणिता-जइ एवतिएण कालेणं ण | उवहावेह चोरं तो भे सीसं छिदामि, तेहिं मच्चुभयातुरेहि कहचि गवसंतेहि चोरा उवलद्धा, गहिया य, ते ण पडिवजंति, ततो ते मरणभयाउरा नाणाविहाहिं जायणाहिं परितावंति, एस दिट्टतो. एवं अट्ठकम्माउरा मणुस्मावि जीविगा मरणभया विसयामिलासिणो य पुढविकाए णिग्विणा णिरणुकंपा य परिताविन्ति हल कुलियकोदालादीहि, 'संतीति विजंति पाणा-आउपाणाति जं भाणतं, ण जीवा अजीवा, आजीविगपडिसेहत्थं वकग्गहणं, जत्थ एगो तत्थ नियमा असंखिजा, 'पुढोसितित्ति पुढविसिता, अहवा पिथप्पिहिं अस्मिता, जं भणितं-पत्तेयसरीरा, एवं सयपत्थिवचेतवण्णे अमोखो ?, भण्णति पुणो-'पुढो सिय'त्ति असत्थपरिणते दोस, सन्थपरिणने अचित्ता भवंति, सत्थपरूवणा जहा पिंडनिज्जुत्तीय, सचित्ता य अन्नपरूवणा जहा पण्णवणाए, लक्षणे तु अट्टि जं वा गरीर अचिरोववण्णगगम्भो वा, कुतित्थिगाणवि आगमसिद्धाणि जहा आरोप्पादि, किमंग पुण सन्चज्Y णं ?, भाणयं च-"जिनन्द्रवचनं सूक्ष्मतुभियदि मृह्यते। आज्ञया तद्वहीतव्यं, नान्यथावादिनो जिनाः ॥ १॥ जे पुण पच्चकखण वा नाणणं पृढविककाइए जीव ण उमदइ लजमाणा पुटो पास' ला दुविहा-लोगिगी य लोउत्तरा य, लोइया
ADAINIK
-
MINilititimar AUGUIPADH
॥ २०॥
Page #23
--------------------------------------------------------------------------
________________
श्रीभाषागंग भूत्र
चूणिः
लज्जा शुचिवोधः २ उद्देश:
ममुरादाणं ग्रहमा लञ्जमाणी जहमति पवा भुजति एवमादीहि, वाणियओ या अलद्धलामओ घरं पविसंतो लजति, लोउत्तरे संजम एव लजा, भागयं च - "लजा दया संजमो बंभ" असंजम कार्ड लज्जति, पुढो णाम पत्तेयं २, पास पञ्चक्खाणा वा || पुढवि ममारभंता लज्जति. अहया ते लज्जमाणे पासादि, कुतिथिप पुण लग्जणिज्जेवि विणिहयामा अटिए परिजुण्णे दुस्संबोधे अधियाणए पनेयं २ करिमणाहागीकारणहि कलियकोदालादीहि सत्यहि समारभंति, 'अणगारनि अगा-रुक्खा तेहिं कयं अगारं, अगार से त्थि नेण अणगारा, दब्वे चरगादि, भावे अणगारा माहू ने सीलंगमहम्मरकखणट्ठा पुढविण समारभंति, इतरे पुण निणि निसट्टा पावाइयमया 'पवदंति य अणगारा' गाहा ( ५".- ) लोपण अंणगारा भण्णमाणा, भण्णंती-पूयासक्कारह पुण पवयंति 'अणगारवादियो पुटविहि' गाहा (१०८.३३ ) मलिणनर अप्पाणं करेंति, पुढविसमारंभविरए दुगुंछमाणा, जहा मलिणं वन्थं कदमोदएण धुबमाणं, एवं ने व दृ तिनं चेव करेंति मइबोहो वा. जहा एककमि गामे सुइबोहो, तस्स गामम्म एगम्स गिहे केणती च्छिप्पति तो चउमट्टीए मट्टियादि म पहाति, अण्णदा यम्प गिहे बलबो मतो, कम्मास्वहिं गिवेडयं, नेण मणियं-संधि (मज्ज)नीणेघ. तं च ठाणं पाणिएणं धावट, निफडिए चंडाला उहिता विगिचियं कुज्ज, तेहि कम्मयरहिं मुइयवादी पुच्छिओ, चंडालाण दिज ?, तण वृष-मा, किंतु किंखु किंखु किंखुत्ति भणति, विकिंचतु मयं, एवमेव मंसं दामयगाणं देव, चम्मेण वइयाउ बलेह, सिंगाणि उच्छुबाडमो कीरहित्ति इज्झपि खत्तं भविस्सइ, अट्टिहिवि धूमो कन्जिहिति तउर्माण, हारुणा सन्थकंडाणं भविस्सइ, एवं तेषाव जहा परिश्चत्तं, एवं अतित्थियावि तं व दूसेंति तं चेव करेंति, दिसामीता पवझ्या न चेत्र करेंति हिंस, दगमोयरिया च उमट्टिए मट्टियाहिं मोयं करति, तव्यवियावि गामादिपरिग्महो, हलकु-!
॥ २१ ॥
Page #24
--------------------------------------------------------------------------
________________
पृथ्वीशवं २ उद्देशः
श्रीआचा- रांग सूत्र
| चूर्णिः ॥२२॥
FASHIKARAIGARHI
लिएहि हिंसंति, कहं अणगारा ण भवंति ?, भण्णति-'जमिणं विरूवरूवेहि जमिति अणुद्दिढ़ इदमिति पञ्चक्खवयणं, अविकितो | पुढविकाओ, स एव चुतो भवति विण्णाणाभावे, स हिंसिञ्जति जेणं तं सत्थं, विविधाणि रूवाणि जेसिंतेसिं उवभोगेहिं हेउहि विरूवरूवेहिं सत्थेहिं वहेहिंति हलकुलियादीहिं, किंचि सकायसत्थं पुढविकम्म समारभंति, जं करेइ तं कम्मं, पुढवीए कम्मं २, तं तु खणणं विलेहणं वा, पुढविसत्थंति पुढविमेव सत्थं. अप्पणो परेसिं च, हलादीणि वा पुढविसत्थाणि ताणि समारभति, अणेगरूवेण एगस्वे सण्हबादरपुढविमेदो, सुहुमाणं बादरं सत्थंण होति, सुहुमाणं परोप्परतो होइ, किमत्थं पुढवी विभज्जति', भण्णति-'तत्थ खलु भगवया परिण्णा पवेइया इमस्स चेव जीवितस्स' 'तत्थे ति तहिं पुढविकायीए खलु विसेसणे जाणणापरिणाए पच्चक्खाणपरिणाए, अहवा पच्चक्खाणेवि एवमादि उवभोग न कुजा, इमस्स चेव जीवियस्स-जीवियकारणा धातुं धर्मति करिस-1 णाणि य पगारादीए य, एवं अन्नाणवि जावि दुक्खपरिघायहेउंति, सप्पो खद्धो कद्दमं खायइ, पिसायस्स कूवं खणंति, सयमेव पुढविसत्थं करिसगादि अण्णेहिं विहिज्ज कारवेहिंति अणुमोयंति उवजीवंति पसंसंति य, एत्थ जोगत्तियकरणत्तिएण य तं पुण । अट्ठाए वा तं सहिताएत्ति, अहियाए संसारे भवति, चिरेणावि बोहिं ण लभइ, लद्धाएविण करेति, अपायोद्वेजणो पालइति, अहवा
ऽवायो दंसितो 'से तं संबुज्झमाणे' स इति णिद्देसे, तंति जो भणितो तदारंभो तं संबुज्झमाणो, सिक्खागो वा भण्णति-से तं | | संबुज्झमाणो आदाणिओ-संजमो तं सम्म उहाए समुट्ठाए, अहवा आदाणिो-विणओ तं सम्मं उट्ठाए,ण मिच्छाविणएणं उदायिमारगो व, पुन्वं समुट्ठाए जहा भट्टारगं गोयमो, सोचा भगवतो सगासे, अणगारेणं वा तप्पुरिसो अणगाराणं चरगादीणं पत्तेयबुद्धाणं वा, एवं एगेसिं रागदोसरहियाणं कयसामाइयाणं सिस्साणं गणहरेहिं पवेइयं जहा पुढवि जीवे, तदारंभो य अहितो,
२२॥
Page #25
--------------------------------------------------------------------------
________________
प्रथादित्वं २ उद्देशः
श्रीआचारांग सूत्र
चूर्णिः ।।२३।।
तं समारभमाणस्म एस खलु गंथे एवं (स) मोहे एस खलु मारे' एस अवधारणे खलु विसेसणे गंथो पुढविकाइयवहेणं अढविहो कम्मगंथो भवति, कारणे कज्जस्स उवयारा भण्णति एस खलु गंथे, 'मोहित्ति अप्पाणं अबसो मोहणिज्जं, 'मारित्ति आयुगं सूयितं, दुक्खगहणेण वेदणिज्जं, एवं सेसियाओवि पगडीओ एकाओ पुढविवधातो बझंति, एवं मोहेणवि के०, अहवा एसो पुढविवधो गंथे मोहो संतो विग्यो मोक्स्स मोक्खमग्गस वा, 'इचत्थं गढिए लोए'ति इति एत्थं पुढविकाए आहारोवगरणविभूसणहेऊ मुच्छिओ गढिओ गिद्धोत्ति वा एगहूँ, एत्थ गढिओ किं करेति ? 'जमिदं विरूवरूवेहि सत्थेहिं' पुन्वं भणितानि, जं करेति तं कम्मं, सत्थंपि सकायसत्थं परकायसत्थं च कुदालालित्तादीहि अण्णे व णाणारूवेहि पुढविघायं छकाया,
भणियं च-'पुढविजीवे विहिंसंतो हिंसति तु तदस्सिते', जे ण पस्संति ण सुणंति तेसि कहं वेदणा उप्पज्जइ ?, 'से बेमि' सोऽहं | ब्रवीमि, अप्पेगे अन्धमज्झे अप्पेगेऽधमच्छे ण गच्छंतीति अगा अंधो अपि एगे अपि अंधे अभेदिति भिंदे अच्छेदिति छिंदे, तत्थ थावरसंघे अगा अंधो य जहा पुरिसो कोइ अंधोवि पंगुलोवि केवलं रुंडमेव जातो मितापुत्तो जहा जाव ते उववातो बेइंदिय D तेइंदिय अपंगुत्तेवि य च समासेणं भयणा, तत्थ दव्बंधे अंधलओ, भावांधो मिच्छादिट्ठी, जहा तं अगं अंधं वा सिरकवाले अनत्य ! वा खरपदेसे कोइ भिंदति छिदइ वा किं तस्स अपस्सतोवि वितणा ण भवति ?, एवं पुढविकाइयाणवि अगच्छंताणं सुहुमयाए अप्पसंघयणाणं फरिसमित्तेणवि मारणे अतुला वेदणा भवति, जहा पंचिंदियाणं पदे सूयीइ कंटएण वा विज्झमाणाणं अणुत्तरेण सत्थेण मिज्जमाणाणं वेदणा भवति तहा पुढविक्काइयाणवि अत्थि ते पदेसा तित्थगरदिट्ठा आणागिज्झा पादत्थाणीया, एवं खलुअग जाव सीस, अप्पेगे संपमारए अप्पेगे उद्दवए संपमारणा मुच्छा मुमुच्छा वेति, 'णस्थि य स अंगमंगा'गाहा(९८-३३) पाणाणं
॥ २३॥
Page #26
--------------------------------------------------------------------------
________________
श्री आचारोंग सूत्र
पृथ्वीवेदना अप्कायः ३ उद्देशः
चूर्णिः
04madrasiaRamodriilaase
णामण उद्दवणं, जहा वा मुच्छितो पुरिमो छिज्जंती मिजतो वा खारेण वा खाए छिप्पंतो वेदेति एवं थीणगिद्धिकम्मुदएणं णिसटुं| मुच्छिता इव वेदणं वेदेति, 'गल्थं' पुढविककाए मत्थंति किंची मकायसन्थ, सब्वेवित्ति आरंभा, जे ते हलकुलियादि, अहवा पादभेदादि एतेण अवविखता, जे अन्ने तदस्मिता तमादि, जहा दवग्गिदायगो तणस्म, तेण अहिक्खइ, कुटुं वा पाडेतो चित्तकम्म, जो वा गम्भिणि मारेति मो नं गन्भं न अविकखइ, एस दिटुंतो, एवं पुढवि हलादीहि समारभमाणो तदस्सितजीवे ण अविकखति, दुविहाए परिणाए पत्थं सत्यं असमारभमाणस्म' कंटं, ने परिणाया मेहावी, तमिति तं जहा उद्दिडं पुढविशायममारंभ परिणाय दुविहाए मेरावाहिणे अहिगारी, गहणधारणसं जुतोत्ति इच्छिज्जइ, णेव सयं पुढविसत्थं सत्थहलादीहिं जोगतियकरणतियएण, जम्म ते जहुट्टिा पुढाविकम्मसमारंभा खणणविलेहणा जंनिमितं च पुढवी समारंभंति तंनिमिनो य कम्मबंधो, अट्टविही अद्दे परिजुणाति य, गवं एन्थ जहुदिट्ट दुविहाए परिणाए परिणातं भवतीति, म मुणी परिण्णायकम्मा | भवतीति, बेमिनि नदेव, एवं मत्थपरिणाअज्झयणचुण्णीय वितिओ उदमो ममाप्तः ।।
णिज्जुत्तिगाहाओ पटितमिदाओ (१.६, ११५३५) उद्देशाभिसंबंधी-मुणी परिणायकम्मेति, इहवि सो चेव मुणी से वैमि, अजुनि वा कणगारे अणगागनिया मूणिनि वा एगट्ठा, प य तंमत्तपरिहारेण मम्मनं सुणीलकखणं भवति, अन्नेहिवि काहि परिणय कम्मुणा भवितव्यं. नन्थ आउकायमधिकिच भणति से बभि से' से इति णिसो, जेण प्रकारेण जहा, अणगागे मांगनी, जहा पुर्वि परिहरलो अणगारी भवति एवं उदकपि, अवि संभावणे, अवि भवति अविण भवति, मो जहा भवति जहा जनयति नहा हिप मि-'उजुकटोनि रिजु-संजमो रिजुकोतीनि उजुकडे, अद्दवा पगतीए अज्जवे-अवकसहावो जं
HDADAPAR
२४ ।।
Page #27
--------------------------------------------------------------------------
________________
अप्कायः
श्रीआचारांग सूत्र
चूर्णिः
P
भणितं होति, अवामसीलो, णिकाओ णाम देसप्पदेसबहुत्तं णिकायं पडिवजति, जहा आऊ जीवा, अहवा णिकायं-णिचं मो. क्खं मग्गं पडिवण्णो अमायं कुव्वमाणो णे पडिच्छिण्णिस्सित्ति वंकादीणि अमायमेव सेवति, एवं अलोभमवि, वियाहितो अक्खाए, पच्छतो गरूयं सामन्नतिकाउंमा तण्हाइओ उदगं पिविहिति वा, हाहिति वा, तेण भण्णति-'जाए सद्धाए णिक्वंतो' (२०-४३) पायं पव्वयंतो वडूमाणपरिणामो भवति, तमेव वडमाणपरिणाम फासए, जं भणितं आसेवए, संजमसेढीपडिवण्णो वडमाणपरिणामो वा हीयमाण अवढितवुडी वा, हाणी वा जहण्योण समओ उक्कोसेणं अंतमुहुत्तं, अवद्वितकालो दोसु जहण्णमज्झासु अट्ठसमया, सेसेसु णत्थि, तं छउमत्थो णिच्छएण ण याणति-किं मम परिहीणं परिवति वा ?, केसु वा वद्यामि', अहवा कोइ एक्कगाहाए 'जह सउणगणा बहवे समागया एगपादवे रतिं । वसिऊण जंति विविहा दिसा तहा सव्वणाइजणो ॥१॥ गाहा, एगवागरणेण वा जहा अहिंसालक्खणो धम्मो, सद्धासंवेगजुत्तो रजादिविभवं छड्डित्ता पब्बइओ, ण यावलियाए सद्धाए रज्जादीणि छड्डिज्जंति, चिरपब्वइयस्स सुयाभिगमेणं सज्वा बुड्डी भवति, भणियं च-"जह जह सुतमोगाहति अइसयरसपसरसंजुयमपुव्वं । तह तह पह्लाइ मुणी नवनवसंवेगसद्धाए ॥१॥ तेण जाए सद्धाए णिक्खंतो तमेव अणुपालिया, अहवा जइ ण सक्केइ तच्चसद्धापरिणामो होउं तहावि जाए सद्धाए णिक्खंतो तमेव अणुपालिया, जति लामओ णत्थि मूलंपि ता होउ, मा सव्वं णस्सतु, एवं जाए. सद्धाए णिक्खंतो तंपि ताव अणुपालेहि जावज्जीवाएत्ति, सेहस्स तिण्हामिभूयस्स अनुसासणं 'तिण्णो हुसि विसोत्तियं' तरतीति तिण्णो, सवतीति सोतिया, विसोतिया दव्वे णदी निकादिसु वा अणुलोमवाहिणी सोतिया, इतरी विसोत्तिया, भावतो अणुसोतं, नाणदंसणचरित्ततवविणयसमाहाणं अणुसोत्तं, तन्निवरीयं कोहादि, अहरोइज्झाणिया भावविसोतिया,
araaNEPAS
॥ २५॥
IPLINE
Page #28
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२६॥
| अहवा संका विसोचिया, किं आउकाओ जीवो ण जीवोत्ति १, खं तिण्णो कई बद्धमाणपरिणामीण भणियब्वो', भण्णइ- अप्काया 'पणता वीरा महाविहिं' (२१-४३) मिसं णता पणता अमिमुहीहुया मोक्खस्स वीथी-रत्था वा मग्गो वा एगट्ठा, दवे अंतरावणविही गोविही सुंकविही, भावविही महती पवणा वा वीथी महावीथी, मोक्खमग्गस्स, जतिवि कहंचि पमायखलितेण |ण वडमाणपरिणामो भवति तहावि लहु पडिबुज्झित्ता पुणरवि तिब्बतरपरिणामो भवति, किंच 'लोयं वा आणाए अ| भिसमिचा' (२२-४४) लोयंति जीवलोयं आउलोयं वा, आणाए भगवतो उबदेसो, जेवि पचक्खनाणिणो तेहिंवि पुर्व आणाए अधिगता, अभिमुहं पच्छा अभिसमेजा, अहवा दिटुंतेहिं कहिजमाणमवि आउक्कायलोगं एगिदियलोगं वा कोई मंदबुद्धी ण सद्दहति तं पडुच्च इमं भण्णइ-'लोयं वा आणाए अभिसमेच्चा अकुतोभयं तिण कुतोऽवि जस्स भयं तं अकुओभयं, अहवा ण | कयाइवि भयं करेइ आउकायस्स, तस्य भयं दुक्खं असातं मरणं असंति अणत्थाणमिति एगट्ठा, जओ एवं तेण भण्णइ 'से बेमि | णेव सयं लोयं' अब्भाइक्खिज, ण इति प्रतिवेधे सयं अन्भाइक्खा जहा एगिदिया अजीवा, अत्ताणं जो अन्नं वा संतं अन्नहा भणति जहा साहुं असाहुंति एवमादि, एवं जो ऐगिदिए जीवे उवगरणदु(पडु)प्पायं भगति तेण अब्भक्खातं भवति, अहवाऽऽउलोगो अविकितो 'त'ति विजहाए ण अन्भाइक्खति, नेव सयं अचाणं अन्भाइक्खेजा, अलातचक्कदिटुंतादीहिं अप्पाणं अम्भाइक्खइ जहा अहमवि नत्थि तेण छज्जीवकायलोगो अप्पा य ण अत्थीति वत्तवं, इमं अनं गइरागइलक्खणं 'जो एगिदियकायलोयं अब्भक्खाइ सो अप्पाणं अन्भाइक्खइ, जस्स एगैदियलोगो णस्थि तस्स अपावि णत्यि, जो वा अधिकियं आउलोगं अब्भाइक्ख सो अप्पाणं अभक्खाइ, कहं , तस्स अप्पा अणंतसो तत्थ उववन्न पुग्यो, यदि सो णत्थि अप्पावि णस्थि, के पुणIMIM २६॥
Page #29
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२७॥
e
%
लोगं अमाइक्खंति !, जे अपरिजुण्णो दुस्संधो वा आउरा परिताविता, सीसो भणइ-भगवं! आउकाओ अञ्चत्थं दुग्गेज्झो | अप्कायः ण सुणेति ण पासति णग्याति ण रसं वेदेति ण सुहदुक्खं दीसंति वेदेता ण चलणं ण फंदर्ण णावि उस्सासो णिस्सासोवा दिस्सइ, | स कहं जीवो', एत्थ दिटुंतो 'जह हथिस्स सरीरं' गाहा (११०-४०) जं च णिज्जुतीए आउक्कायजीवलक्खणं जंच | अन्जगोबिंदेहिं भणियं गाहा, आयरिएहिं सीसो परियच्छावेयब्बो, आणाए य सद्दहणा, आउकाइए जीवे जो ण सद्दहइ सो मिच्छाद्दिट्ठी अणगारतणं तस्स कतो?,'लज्जमाणा पुढो पास' एस आढतं पुढविक्काइयउद्देसयगमेणं धुवगंडिया सुत्तत्थतो भाणियव्वा, अप्पेगे अंधमझे जाव संपमारे य पच्छा से बेमि संति पाणा उदगणिस्सिता'(२४-४५) से इति णिइसे सोऽहं बेमि 'संति' विजंति पायसो उदए सबलोए पतीता पूतरगादि तसा विजंति तदस्सिता, ण उदगं जीवा जहा सक्काणं, अण्णेसि णवि उदगं जीवा णवि अस्सिता जीवा जे पूतरगादि, ते खित्तसंभवा ण आउक्कायसंभवा, 'इह च खलु भो! अणगाराणं' 'इहे'ति इमंमि पवयणे च समुच्चये, खलु विसेसणे, किं विसेसयति ?-णायपुत्तसिस्साणं अणगाराणं, ण अण्णेसिं, उदयजीवे वियाहिते, चसद्दो उदगणिस्सिता य पूतरगादि, ते ण खेत्तसंभवा, एत्थ भंगा-कत्थइ उदगं तसावि, कत्थइ उदगंनो तसा, कत्थइ उदगं निज्जीवं तसा, कत्थइ उदगंपि निज्जीवं तसावि णत्थि, सो पुण आउक्काओ तिविहो, तंजहा-सचिचो अचिचो मीसओ, कहं अचित्तो भवति ?-'सत्थं चेत्थ अणुवीइ पास' तंजहा 'उस्सिचणा य पाणे गाहा (११३-४१) किंची सकाय| सत्थं' (११४-४२) अहवा वण्णरसगंधफासा सत्थं, वण्णो उण्होदगं अग्गिपुग्गलाणुगतं इसित्ति कविलं भवति गंधतो धूम-100 | गंधि य, जत्थ गंधो तत्थ रसोवि विरमं वा रसएणं, फरिसओ उण्हं, किंचि उण्हभूयंपि न अचेयणं जहा अणुब्बत्तो दंडो, सभावेण ॥ २७॥
Page #30
--------------------------------------------------------------------------
________________
अप्कायः
श्रीआचाशंग सूत्र
चूणिः ॥२८॥
mmmsant AmranipahUNImurarunaavaniasathimaa
APAM HOMMITAMANN
महातवोतीरोदगं सचेयणं, जया सीतलीभूतं तदा समावपरिचाएण अचेयणं, लवणमहुरअंबउदगाणं अण्णोष्णं सत्थं, दुब्भि-A गंधं च पाएणं अचित्तं भवति, सकायसत्थे परकायसत्थे भंगा चत्वारि, तंजहा-थोत्रं अधोवेणं०, एतं सत्थं 'अणुवीय पास'ति सयमतीए चिंतेत्ता परतो वा सोतव्यं, न सहसा फासुयंतिकाउं घेत्तव्वं, 'पुढो सस्थं पवेदितंति बहृणि आउक्कायसत्थाणि भगवता पवेदिताणि उस्सिचणे य पाणे, जे कुतित्थिया उदगं पिवंति ते णियमा हिंसगा उदगम्म तदस्सिताणं च, अहिंसं घोसिना तत्कारी तद्दोसी पभिलंगमउणी वा, अदुवा अदिण्णादाणं' ते लोगगडादिएसु जइवि पुधाणुण्णायत्तणेणं ण अदनं नहावि णदीए वा वासोदकं वा उवजीवंताणं अदत्तं भवति, जेसि वा ते सरीरा तेहिं अणणुण्णायं, अह सामिअणुण्यात णिहोसं तो सामिअणुण्णायं महिसं छगलं वा घातेंतो णिहोसो भविजा, ण य सो णिद्देसो, कुतित्थिया तेहिं तेहिं कारणेहिं उदगसमारंभं करेंति नेवि अविरता, तंजहा-'कप्पडणे २' द्विरभिहिता वीप्सा केसिंचि पातुं कप्पति, ण ण्हातुं, आजीविगसर
खागं च, नचणियाण ण्डातुं पातुं च, केसिंचि हाणपियणहेतुं भंडोवगरणचरूवमसादीणं पक्खालणहेऊ, केसिनि परिपूतं, केसिंचि अपरिपूतं, केसिनि परिमियं, केमिचि अपरिमियमिति, अदुवा विभूमापनि विभूमा नाम ण्हाणहत्थपादमुहवत्थादिधोवणं च 'पुटो नि पत्तेयं व्हागादिसु बहुसु कारणेमु, अथवा 'पुढो सत्येहिंति पिधप्पिहेहि सत्थेहिं उस्सिचणा य पाणे गाहा, 'विउति नि जीविया ववरोवेति, अहवा हाणादिसु विउव्वदृत्ति, 'एथवि तेमि णो णितरणा' जइविण्हाणपियणधोवणादिसु परिमियारंभं करोति तहावि ते अविग्या, माहणं उदगारंभविस्याणं जहाऽकरणं भवति सर्वप्रकारेण विरता भवंति । 'पत्य सन् समारभमाणस्म जाव परिसमत्तं"ति॥ इति सत्यपरिणाअज्झयणचुगणी नहओ उद्देसो परिसमत्तो।।
Primar
DultimMINISTIANELINE
Page #31
--------------------------------------------------------------------------
________________
चूर्णिः 1॥२९॥
-
श्रीआचा
तेउकायस्सवि णव पदाई वन्नेऊणं स एव जीवणिकायाहिगारो नदीसोतव्य अणुवत्तते जहा पत्थिवाणं पवाललवणंकुर-D | तेजस्कायः रांग सूत्र- फालियपहाणगजितगसद्दभूमिफोडगादि तप्पसिद्धीए हेतू भणिता जहा वा कणुया णिच्चेट्ठावि जीवा तहा पत्यिवावि जीवा, आउ. ४ उद्देश
N| काएवि जलं(कलल)दगदिद्रुतो वुत्तो, इह तु जीवलक्खणत्तिदारे वणिजंते जरितस्य सरीरं उसिणं जह वा खोतओरति दिप्पति ।
देवसरीरं व सदा दीप्यमाणं ण अजीवो भवति तहा तेउक्काइया दिप्पमाणा जीवा भवंति, इंधनसंजोगेण विद्धिविगारोवलंभाओ
य जीवा तेउक्काइया, सुत्ताणुगमे सुत्तं उच्चारेयवं, दुस्सद्धेयं तेउकायस्स जीवत्तं अतो आदिसुत्तं भण्णइ-से बेमिण पडिसेहे 10 लोगो-अग्गिलोगो जहा आउक्काइउद्देसए किंच-'जो दीहलोए सत्थस्स खेत्तण्णो' जे इति अणुद्दिद्वस्स दीहलोगो वण्डिइ
लोगो, संचिट्ठणाए वणस्सइकालो दवपरिमाणेण व वणस्सइकाइया अणंता, अहवा दिग्धसरीरत्ता दिग्घलोगो, जोयणसहस्सं | साइरेगं, अहवा सव्वत्थोवा बादरा तेउक्काइया पज्जत्तया, ततो अण्णे जीवनिकाया अणंतगुणा, ठितीवि अड्डाइज्जा राइंदिया, इतरेसिं दिग्धतरिया, तेण दीहलोगो, तस्स दीहलोगस्स किं ?; सत्थं अग्गी, जो एयं जाणाति, एसो आयावगनामस्स उज्जोवगनामस्स य उदएणं सेसकाएहितो विसिस्सति, 'असत्थस्सति ण सत्थं असत्थं सो संजमो नतं कस्सइ य सत्थं भवति, अगणिकायसंजमो वा, जे असत्थस्स० से दीहलोगसत्थस्स०,गतिपञ्चागतिलक्खणं एयं, केण भणितं एतं?, भण्णति-'वीरेहिं एतं अमिभूत दिद' णिचं आत्मनि गुरुषु च बहुवचनं, तेण वीरेहिं एतं अभिभूत, सब्बतित्थगरग्रहणं वा बहुवयणेनं, अहवा केवलिग्रहणं गणहरग्रहणं च, 'एतं'ति छजीवनिकायचक्कं अगणिजीवत्तं वा, अभिभूय'त्ति तत्थ दव्वे जहा साहस्समल्लेण सत्तुसेणा | || सरवडत्तेण अमिभूता, जहा वा आदिच्चेण तमो, भावाभिभवे तु चत्तारि घाइकम्माणि अभिभूत परीसहा उबसग्गे य अभिभूय, अहवा||||॥२९॥
Page #32
--------------------------------------------------------------------------
________________
तेजस्कायः
श्रीआचारांग सूत्रचूर्णिः
u tamMISHISHTRACHARPATRA DamINIMIRMILMIPARDPRILANDPREMUIPIAN
जहा आइचो गहणक्खत्तताराणं प्रभं अभिभूय भाति तहा छउसत्थियनाणाणं अभिभृय संदेवमणुयामुराए परिसाए मज्झयारे परितिस्थिए अभिभूय 'दिढ दटुं अक्खातं, संजयत्ति पावउवरतेहि, 'जतेहिति जयणा दुविहा-पमतजयणा य अप्पमत्तजयणा य, पमत्तस्स का जयणा?,भण्णइ-पमत्तस्सवि कसायादिनिग्रहपरस्स इरियादिउवओगो पमत्तजयणा, अपमत्तजयणा तु अकसायवयणसज्झत्ति, तत्थ जयणग्रहणा दिग्घकालिया जयणा घेप्पति, अप्पमत्तग्रहणा इंदियादिपमादे बजेइ, तप्पडिपक्खभूतो पमत्तो तं पडुच भण्णति-'जे पमत्ते गुणहिए' जे इति अणुदिट्टस्म पमत्तो इंदियादिणा असंजतो पमत्तसंजतोवा 'गुणहिए'त्ति तंजहारंधणपयणपगासणादि जस्स तेहिं अट्ठो सो गुणट्ठिओ, अहवा नाणादितो जे णवि आतावणादीणि करेति, एवं सेसेविकाए आरभति से सडंडे पवुचतीतं काय दंडओ अप्पागं दंडेइ संसारे, अभिवुचति पव्वु वइ, जतो एवं तेण 'तं परिणाय मेहावी' 'तं' ति छजीवनिकाया अग्गि वा अभिनवपव्वइओ पव्वइउकामो वा अप्पाणं अणुमासेइ, गुरुमादी वा अणुमासंतिजो काए हणइ सो तेसिं दंडो भवति, तस्स घायस्म पच्छा दंडो भविस्सइ, अतो तं जागगापरिग्णार पचक्खाणपरिणाए य मेहावी भणितो । इदाणि तिसंजतो जातो 'णो' इति न कुजा यं समारंभं जं अहं पुवं असंजतो, किं ?, तहा पाएणं अट्ट परिजुष्णा दुसंबोध अयाणग आतुरपरिताविता जाव आतुरा परिताति संति पाणा तेउकाइए 'लजमाणा पुढो०' ध्रुवगंडियं भणिऊणं जाव से बेमि, 'संति' विजंति, जमिणं विरूबरूवेहि सत्थेहिं अण्णे वळणेगरूबा अगणिसत्थेग वहंति तं इमेण सुत्तेण। विभावितं विवरितं च भवति, तंजहा-पुढविनिस्सिता तसथावरा य कुंथुपिपीलिया अहिमंडुकादि तसा रुक्खगुम्मलतातणानि | थावरा, तणपत्तेहिं कुंथुमादि कटे घुणादि गोमये कुंथुपणगादि कयवरेवि कुंथुमादि 'संति संपातिमा' संति-विजंति संपातिमा
॥३०॥
Page #33
--------------------------------------------------------------------------
________________
श्रीआचासंगमन-
चूणिः ॥३१॥
भमरकीडपतंगादि 'आहच्च' णाम कयाइ पतंति, तंजहा-णिर्सि सलभाण दिवसतो सुहुमेहि लोगो कुलबो उपमितो, णिचं | तेजोवनवाती वातो सब्वेसु लोगागास जाव णिक्खुडेसु अहवा आहच आगत्य सब तो पतंति संपतंति, चसद्देण वाउजीवा तप्पेरिता बात कायौ मसगादि 'अगणिं च खलु पुढ'त्ति अग्गिणा पुट्ठो अग्गि वा फुसित्ता चसद्दा जालं फुसित्तावि खलु पूरणे सधतो अण्णोग्ण- ४ उद्देश: गातसमागमतो संकुचंति तप्पमाणा, जहा मजारभएण मूसओ, तत्थ परियावजंतित्ति सञ्चओ आवअंति, धूमेण जालाहि वा | पतावेण वा मुच्छिता णिसण्णीभूया अग्गि परियावजंति, जं भणितं अग्गीभवंति, जे परियाजंति ते उदायंति, जतो एवं तेण | | ण एकं अग्गी चेव आरभंति, तदारंभे अण्णेवि सत्ता विणसंति, भणियं च-"दो भंते ! पुरिसा अण्णमण्णेण सद्धिं अगणिकायं०" | | तहा "जीवाणं एसमाघातो." तं परिष्णाय मेहावी जाव बेमि । प्रथमाध्ययनस्य अग्निकायाख्यश्चतुर्थ उद्देशकः समाप्त४।।
इदाणि वाउस्स अबसरो,सो य अचक्खुसोत्ति दुस्सद्वेयो, मा य सिक्खगोतं असद्दहमाणो विप्पडिवज्जेजा तेण उक्कमो, जं वणस्सई भण्णइ,एसेवकमो जेण सिक्खगो पडिवजइ, तेण चउहिं एगिदियकाएहिं परूवितेहिं सबलोगप्पतीते य तसकाए सुठ्ठ सहहिहिति | वायुजीवत्तं,(वणस्सई)पुण पाएण लोगो सद्दहति,तेण पुव्वं सो भण्णति, ण वाऊ, वणस्सती नवहिं दारेहिं भाणियव्यो,निज्जुत्ती पठितसिद्धा, तण्णो करिस्सामि' तं दंसितं वणसती, इति परिसमत्तीए, एवं परिसमचं समणलक्खणं भवति,जं पुवकतं समारंभं तं पवजं | अन्भुवगतो ण करेति,सम्मं उत्थाय, भणितं छज्जीवकायसंजमे अन्भुद्वितो, अहिकयकायस्स वा,मंता-जाणित्ता, मति से अस्थि
मतिमं-आमिणिबोहियनाणं घेप्पति, सुत्तं तत्थेव, अहवा मइग्गहणा सधनाणाई गहियाई, कायाणं अधिकयस्स वा अभयंविदित्ता, | अभयं सत्तरसविहो संजमो, अहबा सातंति वा सुई वा परिणिट्ठाणंति वा अभयंति वा एगट्ठा, तधिवक्खो असातंति वा दुक्खंति ॥३१॥
Page #34
--------------------------------------------------------------------------
________________
MATHAN
चूर्णिः
VAY
श्रीआचा-10 वा अपरिणिव्वाणंति वा भयंति वा एगट्ठा, ते सातासाते अप्पोवमेणं जाणित्ता जं अप्पणो अणिहूँ ण तं परस्स कुजा 'जह मम ||वनस्पतिः रांग सूत्र
ण पियं दुक्खं जाणिय एमेव सबजीवाणं' गाहा, 'तदिति तं भयं जे जीवा 'णो' पडिसेहे 'करई' कुजा, किं तं', छज्जीव
| निकायआरंभं अधिकयं वा 'एत्थोवरते'त्ति वणस्सइकायसमारंभो 'एसोवरए'त्ति गुरुसमी धम्म वा उवेच्च विरतो स एव ॥३२॥
अणगारो भवति, सेसा दबअणगारा, 'जे गुणे'ति सद्दादिविसया ते पायं सव्वे वणस्सइसमारंभाओ णिफजंति, तत्थ सद्दा वंसवेणुलयत्तिवीणविहंचिपडहादि वणस्सईओ, तसा तंतिचम्मादि, स्वाणि कट्ठपोत्थकम्मगिहावणलेणवेइयाखंभपुष्फफलवत्था| दीणि गंधा कोट्ठादी गंधजुत्तीओ परमा मूलकंदपुप्फफलादीणं तित्तादओ य विभासा, मासक्खमणादीणि काऊणं सेवालकंदमूलादि आहारिन्ति फासो तूलिमादीहिं, अनेसुवि काएंसु सद्दादिगुणा विभासियव्या, पुढविए सद्दे सुरवासलिप्पादीणि गंधो सञ्जो बुडीए महीए रसे लवणादी फासे दहिकुटिमादि, उदये सद्दा जलमहुयादि रूवे णदीतूरादि धाराणि वातानि वा गंधे गंधोदगादि रसे धारोदगादि फासे सीतं तावोदए वा उण्हगुणो, तेउकाए तवणवितावणपतावणादि, वातेवि गवक्खादीहि, तसेऽवि सद्दो संखादीणं गीयसद्दा य इत्थिमादीणं, एवं रूवावि गंधा कत्थूरियातीणं रसा मंसगोरसाईणं फासा हंसपक्खादीणं, सब्बोधि गुणो पुणो चउन्विहो नामठवणाओ गयाओ, दव्वगुणो सामित्तकरणअहिकरणेहिं एगतपुहुत्तेहिं भाणियव्वं, दबस्स गुणा अग्गीए उण्हा एवमादि, दव्वाणं बहूणं समेयाणं जो रसविवाए गुणो, दम्वेण जहा अण्णेणं छुहा फिदृति एवमादि, दव्वे जहा ओसहेहिं रोगो नासइ, सन्निहाणे, द्रव्ये गुणो तिचादि, अणेगेसु दन्वेसु पिंडितेसु जे गुणा जोगीपाहुडादिसु, भावगुणो पमत्थो य अपसत्थो य, अपसत्थो जो जहिं रागंधो, जहा रागेणं ण याणंति रागा लोभा जयकरादि खुहं पिवासं वा, पसत्थोनाणोवओगेणं
१
N
AKANTANI
Page #35
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥३३॥
GalliAHAR
तिसादी ण तिवेदेति, दरिसणगुणो कुतित्थिरसुण मुज्झति सुलसा वा जहा, चरित्तगुणो ण विसएसु रागं करेइ, दोसं वा, थूल- वनस्पतिः मद्दो जहा, आवट्टो चउन्विहो णामादी, दव्वे सामित्तकरणअधिगरणएगतपुहुत्तेसु जहासंभवं भागीयचं, दबस्स आवडणादिसु कहंचि उदगस्स आवट्टो भवति, दव्याणं आगासे कोंचपंतीमादीणं पुणो पुणो आवतो भवति, दम्वेण तेणेव उदगेण तणादि आवट्टिता, दन्वेहिं संदामगकत्तियादीहि लोहादि, सण्णिहाणेवि एगत्तपुहुने विभासा, भावावट्टो णाम अण्णाणभावसंकंती उदइयभावोदयो वा, णरगादिमु भावेसु आवदृति, आह-जे गुणे से आवट्टे ?, आम, जे आवटे से गुणे ?, आम, गतिपञ्चागतिलक्खणं, कोऽभिप्पायो', कायपुग्गलुत्था (कोइलमुरवुत्थ) सद्दादिणा रागो तप्पडिपक्खे दोसो, ततो संसारियं कम्मं भवतीतिकाउं कारणे कार्योपचारा भण्णति जो एव गुणो सो आवट्टो, आवट्टो कहं गुणो भवति ?, गुणतो अण्णऽण्णो आवट्टो तेण आवट्रो अ गुणो, जह नाणनाणीणं एगतं, अहवा जो गुणेसु वट्टति सो आवट्टे वदृइ ?, आम, गतिपञ्चागतिलक्खणं, कोऽभिप्पायो?, गुणेसु वट्टमाणो ण संसारा उबट्टति, एते गुणा कत्थ?, भण्णति-पण्णवगदिसं पडुच्च उडू पासातातिहम्मियेस, अधं अहे, उच्चस्थागरित्थले वा आरूढो, तिरियं आवासगं, अहवा उडुलोए वेमाणियादि अहे भवणवासीणं तिरियं दीवसमुद्रव्यन्तरजोइसियाण य मणुयस्स तिरिक्खाणं सभाप्रपादिसु, पाईणग्रहणेण तिरियं चत्तारि दिसाओ अणुदिसाओ य गहियाओ, पासिस्सामित्ति दरिसणिजाई, ताणिमणुवत्तणेण सयमिव अप्पाणं दरिसेति, असोभणेहिं तु आसणेहिवि दिट्ठी णिवत्तेति, अहवा पासियाई ताहिं चखुफासियाई जहण्णेण अंगुलस्स संखेजइभागे उक्कोसेणं सातिरेगाओ जोयणसयसहस्साओ, पढिजइ य-पस्समाणो रूबाई । पासई जं भणितं स चक्खुजोओ उवउत्तो पासइ, भणितं साहियं तं सुणाति, एवं 'सद्दावि सुणिमाणि सुणेति' सुणिमाईति- ॥३३॥
A SHIMIRIRURAadimaa
Page #36
--------------------------------------------------------------------------
________________
वनस्पतिः
श्रीआचारांग सूत्र
चूर्णिः ॥३४॥
| सोइंदियग्रहणपाउगाई, जहण्णणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारसहिं जोयणेहि, अहवा सुणिमाइंति मल्लगदिद्रुतेणं जहो|
तं वंजणं पूरियं भवति ततो सुणेइ, पढिाइ य-'सुणमाणो सहाई सुणेति', निरुवयइंदियो तदुवउत्तो, एवं गंधरसफासे| हिवि भाणियव्वं, अग्याइमाई गंधे अस्सातणिजाई रसे फासिमाई फासे, तिसुवि च्छिन्ने पोग्गले उक्कोसेणं णवहिं जोयणेहि, तिब्वेवि विसए उबलभमाणो उट्टे अहं तिरियं पाईणं मुच्छमाणो रूवेसु सद्देसु यावि, दूरालोगं हारिंच तेण रूवं आदीए, तत्थ रूवे मुच्छमाणे मुच्छिए दुस्समाणे दुट्ठो, जं भणितं सरागोण वीतरागो, एवं सद्देसुवि रागीरागंजाति दोसी दोसं, रूवग्रहणे सेसविसएहिवि, अपिग्रहणा अपि जाति अवि ण जाति रागं दोसं वा, अपि जाइतावि ण जाति अआइत्तावि जाति, कहिचिरजति कहिंचि ण रजति, एवं दुस्सतीवि, एस असंजतलोए वियाहिते, 'एत्थ अगुत्ते अणाणाए'त्ति एत्थ वणस्सतिकायपरे लोए छक्कायपरिभोयगुणे वा कामगुणेसु वा अगुत्तो नाम रागदोसबसओ पंचसु विसएसु कहिंपि विसए अगुत्तो जो वणस्सइसमारंभे अगुत्तो सो सेसकाएहिवि अगुत्तो भवति, अहवा हिंसाए अगुत्तो सेसवएसुवि अगुत्तो, एवं सो अगुत्तो तित्थंगराण अणाणागारी भावा वढे चउन्धिहे नरगमादिसु छबिहे वा पुढविमादिसु इंदियपमायभावावटे बदमाणो आवद्द 'पुणो २ गुणासाए वंकसमापारे' पुणो पुणो अमिक्खणं अणिवारिततप्पयारो ते सद्दाइविसए गुणे आसादेन्तो बंकसमायारो को-असं जमो तं समायरति वंकसमायारो, अहवा नाणागइकुडिलो वंको-संसारो तं समायरति, गुणामत्तो हिंसादिसु कम्मेसु वमाणो समायरति-णिव्वति अडति वा, सो एवं वंकसमायारो पमत्तो अट्रो आकंपितो आतुरो परितावितो ततो अगारवासं वह निग्गंथो वा काए पडिसेवइ पच्छा आतुरीभूतो छज्जीवनिकायसमारंभं करेमाणो सद्दादिगुणबुद्धिए वशफइकाए 'लज्जमाणो 'धुवं गंडिया, लक्खणावसिद्धत्थं
॥३४॥
Page #37
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र-1
चूर्णिः ॥ ५ ॥
alNDIANRAIL
| मण्णति-'इमपि जाइधम्म' इमंति मणुस्ससरीरं 'जाइधम्नति जाइस्सभावं, अहवा अप्पाणगं सरीरं सिस्सं वा, एस दिद्रुतो, IDIसकायः एवं वणस्सइसरीरंपि, तंजहा-जातो रुक्खो जातो साखी एवमादि, कोई भणेज दहि जाति सोऽवि जीवो', भण्णति-ण तं मरति
६ उद्देश 'इमंपि युद्धिधम्म'ति जहा परिवडितो दारओ, अइवा थेरीभूतो, एवं वणस्सतीवि, अहवा आहारेण उवचिजति तदभावे अवचिजति एवं वणस्सईवि, जहा वा हत्थो छिनो मिलाति तहा वणस्सईवि, साहा पुर्फ पत्तं वा छिन्नं मिलायति, अधुवं हार्ण.ए. खुट्टीए एवं वणस्सईवि, अणितियं अणिचं जं भणितं, जत्तिकालावत्थिते असामतं चोपचइताओ, चओवचइयं-चिअति अवचिजतीवि, 'परिणामधम्म ति भावंतरसंकमणं सो णिसेगादिवालमज्मिमवीरियाणि एवं वणस्सईवि बायंकुरादि कमेण भवति, तहा मूलकंदखंधतया, एवं अण्णेवि सुयणदोहलरोगादिलक्खणा पज्जाया भाणियवा 'एत्थ सत्थं समारभमाणस्स तेसिं' तहेव इति सत्थपरिण्णाज्झयणे वणप्फइ उद्देसो पंचमः।
इदाणिं तसकायनिज्जुत्तीए नव दाराई वण्णेऊणं पठितसिद्धाई णवर 'तिविहा तिविहा' गाहा (१५५-६७) संमुच्छिमा गम्भवकंतिया उववादिया एसा तिविहा पुणो तिविधा इति, एकेका तिविहा-सचित्ता अचित्ता मीसा, अहवा सीता उसिणा सीतोसिणा, अहवा संवृता विवृता संवृतविवृता, अहवा वितिओ तिविदो सद्दो गम्भवतियाण ण घेव भण्णइ, तंजहा गाहाये चेत्र भण्णति अंडयादि, लक्खणत्ति दारं, बेइंदियादीण तसाणं वइसेसियाई लक्खणाई भवंति । 'दसण' गाहा (१५७, १५८-६८) पढियव्वा, णोसण्णावियारे अणुयत्तमाणे अपरिण्णायकम्मा छसुकाएसु उववज्जंति, इह तु तप्ताहिगारो से बेमि संति-विज्जति सबलोगप्पईया बालादिपञ्चवखा, बालावि भणती एस पिपीलिया जह ण मारेहि, अहवा संति, ण तेहि संसारो विरहितो भवती, ॥३५॥
सण' गाहा (१५७, १५-ENDI
पञ्चक्खा, बालावि भापकम्मा छसु काएसु उववज्जति,
ह
Page #38
--------------------------------------------------------------------------
________________
श्रीआचा- रांग सूत्र
॥३६॥
ramaAPANISHA DANA THAPranalion lunyanaune
मेदेण अंडया पोयया जराउयारसया, अंडया जाता अंडया मयूरकुक्कुड एवमादी, पोतया सणफता पक्खीवग्गुलियादि, जरायुजा जहा Vत्रसकायः गोमहिसादि, रसया रसगादि, संसेदया यूगादि, संमुच्छिमा सलभमक्खिगादि, उम्भिया मुत्तिमा(खजरीडा)दि, उववाइया देवनारगा, | एस संसारेत्ति पवुच्चइ, एस अट्ठविहो जोणिसंगहो संसारेति पवुच्चइ, मंदो दब्वे भावे य, द्रव्ये मंदो उवचए अकए य, भावेवि उवचये जो बुद्धिमंतो अवचए बुद्धिहीणो, भावे मंदेण अहिगारो, एस पुण अपडुपण्णबुद्धि बालओ गहिओ,तस्स मंदस्स अवियाणओ एसो अट्ठविहो जोणिसंगहो जायइति निश्चितं, किमु वियाणगस्स?, एव तसकार्य णिज्झाएत्ता पडिलिहिता निच्छित | नियतं वा जमाइत्ता, पडिलिहित्ता णाम दट्टुं, अहवा अदिट्ठोऽवि कुंथुसुहुमादिरक्खणहारयोहरणेणं पडिलेहित्ता य ठाणाति चेतेजा, ||
अहवा णिज्झाइत्ता गाउं पडिलेहितात्ति संपेखिता, प्रडिलेहिता एकेकं पडुच पत्तेयं परिणिबुइ परिणियाणं जं भणितं सुहं, एगं परिणिधाणं पत्तेयं 'सवेसिं पाणाणं सवेसिं भूयाणं सवेसि जीवाणं सवेसि सत्ताणं सवेसिं' ति अविसेसेणं इ8| णिव्वाणं सातंति वा सुहंति वा अभयन्ति वा परिणिब्याणति वा एगट्ठा, एतधिवरीतं अणिटुं सम्वेसिं पाणाणं सव्वेसिं एवं जाव | सत्ताणं दुखं सारीरमागसं असतंति वा अपरिणिब्वाणंति वा महन्मयंति वा एगट्ठा, इच्चेतेण अपरिणिव्वाणं अभिभूता 'तसंति |पाणा पदिसादिसासु' तसंतित्ति वा उब्वियंतिवा संकुयंति वा बीभिति वा एगट्ठा, एवं वा तसियाणं मच्चुभएण दुक्खं भवति, किं पुण तालियाण वा संमहियाण वा पीसियाण वा, तसंति पाणा पदिसो दिसासुत्ति, पगारेहिं भिसं वा दिसाहि य अणुदिसा| हि य तसंति तं कायं मा दिसा जत्थ तसा ण तसंति जहा कोसियारा य सवाहि दिसाहि बीभेन्ति तेग कोसगं करेंति, एवं ता पण्णवगदिसं पडुच्च, भावदिसाएवि, ण सा भावदिसा अस्थि जहिं बदमाणे जातो वाण लभिज्जा जो जाई, जाईए जीवो आजाति ॥३६॥
Page #39
--------------------------------------------------------------------------
________________
प्रसकायः
श्रीआचारांग सूत्र
विहिंसंति, तदासतात समारभंता तं चेन ।
चूर्णिः
अच्चाए वहति
॥३७॥
INDI
स तेहिं मरति, इच्छइ य जीवहिं जो ते अण्णेहिं संपसंसंति, किंणिमित्तं ?, तेहि तसंति समारभंता तं चेव नोसण्णाति, अहा ते जाव परिताविन्ति' धुवगंडिया, जहिं अण्णे णेगरूवे ण णिविहिंसंति, तदस्सिते किमियउदयादि सत्ते मारेंति, तत्थ छक्काये || विराहइ तसपाणेवि हिंसंतोत्ति, अप्पेगे अच्चाए वहंति 'अच्च'त्ति सरीरं तंनिमित्तं आहारअलंकारनिमित्तं वा वधति, अहवा विसखतितो हत्थि मारेऊण छुन्भइ, अहवा वेयालनिमित्तं सलक्खणं सरीरं खतं करेंतेहिं मारिजति, अहवा अचाए अज्झिय(जिणा)ए वा, लोहियाय बलिणिमित्तं छगलाति, अजिणं-चम्मं तंनिमित्तं सीहवग्घमिगमादी, वसाए सूगरादि, सोणीताए कमिरागादीणं हितयाए हितयउड्डियाणं, अट्ठीए आहिट्ठणिया, पित्ताए मयूरादी, वसाए वग्धमगरवराहादि, पिंछाए मयूरगेद्धादि, पुच्छाए मिगपुच्छगा, वालाए चमरी, संगाए रुरुखग्गिमादि, विसाणाए हथिगादि, दंताए सियालदंतेहिं तिमिरं नासयति, दाढाए वराहमादी, णखाए वग्यमादि, हारुए जीवाए कंडाण वग्यादयो, अट्ठीए संखमादि, अद्विमिजाए ओसहहेउं मंसासिणो वा अप्पेगे, अट्ठाए एते
चेव अच्चादि, अहवा अप्पणो परस्स वा उभयस्स वा अट्ठाए, अणट्ठाए चेडरूवाणं खेलंताणं घरकोइलादि मारेंति, राया रायपुत्तो | वा गर्दभादि, अहवा अट्ठाए बधेति जं किंचि लएत्ता सेसयं छड्डेति, जीवंतस्स वा अच्छिदंता धिप्पंति एसो अट्ठो, सेसं अणट्ठो, | 'हिंसिस्सु में त्ति एतेण मम पिता भाया वा मारियओ अन्नभवे, हिंसंतित्ति अभिमुहं एतं सीहादि मारेति, हिंसिस्संतित्ति सप्प| मादि मारेइ मा खहिहित्ति, अरिं वा णो मारेहित्ति, गब्भे वा मारेति मम एस अरी भविस्सति जहा कणगज्झओराया, 'एत्थ सत्थं समारभमाणस्स'सेसं तहेव । एवं सत्थपरिणाअज्झयणचुण्णीए छट्ठो उद्देसोसम्मत्तो ॥१-६॥ संबंधो स एव, दुस्सद्धेयत्ता दुप्परिहारित्ता अपरिभोगना य उक्कमकरणं, जो एते चत्तारि तसवजे ते काए तसे य बालादिप्पमिति ते सद्दहति, तस्स
॥ ३७॥
RAINSTI
Page #40
--------------------------------------------------------------------------
________________
चूर्णिः
श्रीआचा-|| वा उद्देसो भण्णति, णव दारा तहेव, सुत्ताणुगमे सुत्तमुच्चारेयचं 'पभू य एगस्स दुगुंछणाए'पभुत्ति समत्थो जोएयेत्ति जोएते | UI रांग सूत्र
७ उद्देशः ॥ जहुद्दिद्वे कार सहइ सो एस भवति, कस्स ?-एयतीति एओ, मणियंच-"एयती वेयति चलति फंदति" अहवा एगस्स बाउक्कायस्स,
| कहं एगो ?, सेसा चखुसा अयमचखुसो तेण एगो, अहवा एगो देसपञ्चक्खोवग्गहणे पभू, सद्दहणाए य भवति दुगुंछणाए, ॥ ३८॥
| दुगुंछणा णाम संजमणा अकरणा वज्जणा विउहणा णियत्तित्ति वा एगट्ठा, कहं एतं दुपरिहरं परिहरति ?, केण वा आलंबणेण', | भण्णति-'आतंकदंसी अहियंति णच्चा' तेहिं सारीरमाणसेहिं दुक्खेहिं अप्पाणं अंकेति आतंको, वाही वा आतंको, वक्ख-D) माणं वा अधणं फुसंति आतंका, छज्जीवकायसमारंभेण अधिकयसमारंभेग वा जं दुक्खं आतंकसणितं उप्पज्जा तं पस्सइ
आतंकदंसी, तत्थ दव्वायंके इदमुदाहरणं-जितसत्तुराया सावओ, धम्मघोसथेरे पज्जुवासमाणो वेट्ठीभूतं सेहं पासति, अभिक्खणं | अभिकखणं पडिओतिज्जमाणं पुणरवि तदेवावराधं करेमाणं, तस्स हियट्ठाए सेसउच्छाहणत्थं च आयरियं अणुण्णवित्ता खारवि-IM |ज्जलोहीए खारो सज्जावितो जहिं पखित्तमित्ते पुरिसो अद्विसेसो भवती, आयरियस्स पुव्वं कहिया, रायपुरिसेहिं आयरिया ।
वाहिता भणंति-को मम सहाओ गच्छिा १, सज्झायवाउला सेसत्ति सेहो णीतो, तत्थ आयरिया रण्णो धम्म कहेंति, पुनस| बागएहि य रायपुरिसेहिं दो मतया पुरिसा आणीता, तत्थ एगो गिहत्थनेवस्थो एगो पासंडिणेवत्थो, गुरूहिं पुच्छियं-एतेहिं को अवराहो कतो?, राया भणइ-एस गिही मम आणालो करेइ, एस लिंगी तु मिन्नचिचो जह भणिए णाए अप्पाणं ण वेइत्ति मारित्ता मम उवणीता, ते दोऽवि खारातंके पक्खित्ता गोदोहमित्तेणं कालेणं अद्विसंकलिया सेसा, सो य राया सरोसंपित्र सेहं | निज्झायंतो आयरियं भणइ-अस्थि तुन्झवि कोइ छचो चरणालसो जाणं तं जीवंतगमेव आतंके छुभामित्ति, आयरिया मणंति
॥३८॥
DDESS.
Page #41
--------------------------------------------------------------------------
________________
वायुकायः
चूर्णिः
बीजाचा- Mण अम्हं कोईवि पमादिजइ, जइ कोइ पमादेहिति तमि कहते तुम जाणिहिसि, वंदिए गतो, ताहे सेहो आतंकभया अप्पमत्तो रांग सूत्र- जातो, साहू पभणइ-किंचि पमादखलिते मा मम एयस्स सावगरक्खसस्स अक्खाहि वा जहेस पमादेति, एस दिटुंतो अयं
उवणयो-एवं भवातंकमीतो छकायअवराहे ण करेइ, मा गरगादिसु अणेगसो छुभीहामि, पुढविक्कायंमि गतो उकोसं, अहवाऽसं॥३९॥
जमो-आतंको जेण कम्महेऊ, भणियं च-'आतंकदुक्खाणं सोय आतंको इह परत्थ य अहितो, जतिवि छकायसमारंभो वाउसमारंभो वा सुहं मण्णिजइ, जहा कच्छुकंडूइययं कंडुजातं सुहाइ कंडूइयस्स अंते डज्झति त्रिसप्पिति वा कच्छू, एवं छकायसमारंभेणं अधिकियकायसमारंभेण वा तालियंटादिणा सुहं अंते अणंतसो अहियं भवति, अहवा अहियंति णचा एताणि कायघातीणि कम्माणि, इहलोगदुच्चिण्णा कम्मा परलोकदुहा भवंति (चउ) मंगो, गुत्तिमादीहिं पुण जीवाणं अणुवरोहेणं असावजाणि कम्माणि, इहलोगसुचिण्णा कम्मा परलोगसुहविवागा भवंति, एवं चतुभंगो, एवं सो आतंकठाणदरिसी आयहितं जाणंतो अहितमिममवि जाणंति, सो एवं आयाहितं जाणंतो पभू भवति एगस्स दुगुंछणाए, सेसाणवि कायाणं, तत्थ इमो तस्स अणारंभे आलंबणविसेसो 'जे अज्झत्थं जाणई' अत्ताणं अधिकिच्च वट्टति तं अज्झत्थं, किं च तं ?, सुहं, सुहं सुहिणो अत्यंतरभूतं तेण आता चेत्र अज्झत्थं, तस्स पज्जाओ सुहं, तेण जं भणितं-अप्पाणं जाणति, बहिया णाम अपाणं मोत्तूणं सेसपाणगं तु, गतपडियागतलक्खणेण जो य बहिया जाणति, एवं दुक्खंपि जोएयव्वं, एवं सो उभयस्स जो जाणओ पभू भवति एगस्स दुगुंछणाए, आहआयसरीरे सुहं घेप्पइ, सुहदुक्खइच्छादीणि आयप्रत्यक्षाणि, बेइंदियादीगिवि परसरीरे इट्ठाणिपवित्तिणिवित्तीओ दटुं सुहं अप्पा अस्थित्ति पडिवज्जिज्जति, पुढविमादीणं चउण्ड य एगिदियाणं चक्खुसत्ता जीवसत्तं, अढिकललखज्जोदगाहारातिदिटुंतेहिं,
॥३९॥
Page #42
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः
॥४०॥
वाउस्स पुण अचखुसस्स कहं जीव घेत्तव्यं, मण्णति, जणु अनिलसदेण वायुस्स जीवत्तं उववादितं, जम्हा य सपरकमो व. चायुकायः पुरिसो तिव्वमंदमझगतिविसेसेणं सयं पहाएति वेगेण य रुक्खादियं उम्मूलेति गतिमेत्ता, सरीराणुगतचेयणसरीरो य जहिया णिद्दा, अरूवी उ सो वेति, प्रत्यक्षणाणिणो तु तं चेयणं पेक्खंति, सेसाणं आयपञ्चक्खा, एवं वायूवि छउमत्थाणं फासपञ्चक्खो,
सो एवं पच्चक्खनाणी वा पभू भवति 'एगस्स इमं तुल्लमण्णेसिं'ति जाव समधरिता तुला अग्गतो वा मग्गतो वा ण पडति | एवं जह मे इटाणिद्वे सुहासुहे तह सव्वजीवाणं, भणितं च-"कद्वेण कंटएग व पाए विद्धस्स वेयणदृस्स । जा होति अणिव्वाणी णायवा सव्वजीवाणं ॥१॥ जह मम ण पियं दुक्खं जाणिय एमेव सबजीवाणं"। गाहा, सो एवं अप्पोवमेण परधम्मो जाणित्ता पभू य एगस्स दुगुंछणाए अण्णेसिं च, 'इह-संतिगता दवियंति इह माणुस्से पत्रयणे वा, समणं संति परिहरणा | दुगुंछा वा एगट्ठा, तं संति उवगता, दविया रागदोसविरहिता, अहवा दविया दोन्नि रागदोपा विएंति दविया, पत्तावि तालि| यंटमादिएहिं गातं बाहिरं वावि पुग्गलं णावखंत वीयितुं, पढिजह य 'इति संतिगता दविया' इति उवपदरिसणे, संति पत्ता दविया तथेव, साहू, ण सक्कादी, णावखंति असंजमजीवितं छकायसमारंभजीवितं वा, एगे पुण संजमजीवितेण जीवितावि पुणरवि तदेव छक्कायजीवितं अधिकृतकायजीवितं वा ते पुण हायमाणपरिणामा अट्टा परिजुण्णा आकंपिता जाव आतुरा परिताविता ध्रुवगंडिया णवरं 'अण्णे वऽणेगरूवेत्ति पुढवीए रयं उद्धृतं उदये वा ओसामहियाहिमादि अग्गिमि दीवसिहादि वणस्सईए कंदमूलादि तसे मच्छियमसगादि, सेसं तहेव । जाव से बेमि संति संपातिमा पाणा' जह अगणिकायउद्देसए णवरं एरिसं च खलु विसेसो जाणियव्यो । इदाणिं छण्हं जीवनिकायाणं समासेणं भण्णइ-'एत्यवि जाण उवातीयमाणा' एत्थं |
Page #43
--------------------------------------------------------------------------
________________
मा
श्रीआचारांग सूत्रचूर्णिः
लोकविज ययोनिक्षेपाः
A
वाउकाए अपि पदत्थे एस्थवि ता वाउकायसमारंभे उवातीयमाणा-उवेच्च वायुमुहं तदारमति, आतपमाणा जंभणितं, गेण्हेंता पुढ-0 विमादी उवरोहे वटुंति, एवं पुढविकाए उवाइयमाणा सेसेविकाए वधिन्ति, एवं एकेकेकाए उवातीपमाणा सेसघाताय भवंति, अहवा वायु समारभंता वायणामगोयाति कम्माई करेंता तत्थेव उववअंति, एवं सेसेसुवि, अहवा एत्थ पाणातिवाए उवातियमाणा जं भणितं तंमि वटुंता मुसावाएवि जाव राइभत्ते, एवं परसंजोएगं एकेके उवाइयमाणा सेसेवि ओतरियत्ति, के ते?, जे नाणायारादिसु ण रमंति, थले मच्छा वा, आरंभमाणा-असंजममाणा, णीती णयो विविधो गयो विणओ सो नाणादि, तं आयारपन्भद्वावि पासत्थादयो कुलिंगिणो वा भणंति-वयमवि धम्मविणीया, भणियं च-'दगुणं करेइ सो पावं, एत्थवि जाण उवाइयमाण'त्ति नाणादिविणए जं भणितं रमंति ते आरंभमाणा विणयं वदंति-जहा वयमवि अहिंसगा सुव्रता दंता, ते पुण 'छंदोवणीया' छंदो गेही अभिलासो एगहुँ, छंदेण उम्मग्गं उवणया, हाणादिदेहसक्कारेहिं आहारादिसु य कुलिंगलिंगत्था ये विसएसु अहियं उववण्णा अज्झोपवणा तञ्चित्ता तम्मणा तल्लेसा, छंदो-अमिसंगमित्तं तिबअभिनिवेसो अज्झोषवातो, ते तिणि तिसदुपावातियसया स्वच्छंदविगप्पियं ससत्यपरिग्गहे नाणाविहाई लिंगाई अस्सिया, तत्थ दगसोयरिया चउसडीए मट्टियाहिं सोए. माणा जमणियमे घोसंति, पत्ताणं उवभोगो एवमादि, सक्का वारस धुवगुणे घोसेंता विहारारंभमादि कारेंति ।। अतो अज्झोपवण्णो 'आरंभसत्त'त्ति, दवारंभो उच्चालितमि पाए कायघातो, भावरंभो हिंसातिसमुत्था कोहादि सज्जणं संगो दवे पुत्तकलनहिरण्णसुवण्णादि भावे रागदोसा कम्मा वा संगो, विग्धो वक्खोडो बंधणंति वा एगट्ठा, भिसं पगारेहिं वा करेंति, के ते?, जे आयारे |ण रमंति, अप्पसत्य गया, तप्पडिपक्वभूता 'एत्थवि जाण अणुवाइयमाणा जे आयारे मंति, आरंभमाणा विणयं वदंति, पसत्य
Page #44
--------------------------------------------------------------------------
________________
उद्देशार्थाधिकारः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ।। ४२॥
छंदोत्रणीता तत्थेव अज्झोववण्णा आरंभे असत्ता णो पगरेंति संगं, अणेगेसु एगदेसा भण्णंति से वसुमं अहवा सो एवंविहसाहुगुणजुत्तोसे वसुमं 'वस णिवासे बसंति तहिं गुणा इति वसुमं, तत्थ दधवमूणि हिरण्णादीणि, भाववमणि नाणादीणि जस्स अस्थि सो भाववसुमं, अहवा बसे जस्स वदंति इंदियकसाया सो य वसुमं, पण्णायते जेण तं पण्णाणं, समंततोगतं कतं भण्णइ नाणं, न करणीय अकरणीयं, पावं-पागाइवाताति रागदोसाइ वा 'णो अण्णेसिं'ति तं पावं कम्मं णो अण्णं कुज्जा वा कारविज्जा वा, तं परिणाय मेहावी व सयं छज्जीवनिकायसत्थं समारभिज्जा, एवं ताव प्रथममहाव्रतरक्षणार्थ सत्थपरिण्णा य पढिज्जा कहिज्जइ य, ताहे सदहंतो परिहरंतो य उवट्ठाविज्जइ, पढ वट्टाहि इति । प्रथमायारसुयखंधस्स सत्थपरिणाअज्झयणं, तस्स चुण्णी परिसमाप्ता ॥ उद्देसगा सत्त, समाप्तं च सत्थपरिण्णानामअज्झयणं ॥
अज्झयणाभिसंबंधो, तस्स एवं छक्कायसंजमंउवद्वितमतिस्स महव्वयावद्वितस्स तदविराहणाहेउं कोहादिए ण संजमे थिरा मती भवति, एतेण अभिसंबंघेण लोगविजयो, अणुयोगदारकमो, अत्थाहिगारो दुविहो-अज्झयणात्थाधिगारो उद्देसगत्याधिगारो य, अज्झयणात्थाहिगारोजह यज्झइ जह यतं पयहियवं, कसायलोगविजयो काययो, उद्देसत्थाहिगारो पुण सयणे अदढत्तं पढमे सयणधणादिअभिसंगो अभिनवपब्वइएण नेव कायव्यो, वितिए दृढधितिस्स गुणा भवंति, तंजहा-खणंसि जुत्ते एवमादि, अदढधितिस्स दोसो, तंजहा-अणाणाए पुट्टा नियति मंदामोहेण पाउया, ततिए जातिमदातिविरहितेण सिक्खएणं सपक्क्षण वा परपक्खेण वा कहिंचि पमादखलिते चोदितेण अकुस्समाणेण वा मदो न कायब्बो, जाइमदादीहिं हीणेण वा सोगो न कायबो, वक्खति य 'के गोतावादी' अत्थसारस्स य असार वनिज्जइ, तंजहा-तिविहेण जावि 'से अत्थमत्ता भवति अप्पा
D
॥४२॥
Page #45
--------------------------------------------------------------------------
________________
श्रीआचारांग मूत्र
चूर्णिः २ अध्य.
31
क्षेपाः
वा,' चउत्थे लोगअस्सितेण विरहियवं, भोगीणं अवाया दरिसिज्जंति, तंजहा तुमामेव सल्लमाहर्ट्स' तथा 'थीहिं लोगे पद-।। लोकविजथितो' पंचमे तु लोए चइत्ता लोगणिस्सितेण धम्म सरीरं वोढव्वं एवमादि, वक्खति 'समुहिते य अणगारे आरीए एतेसु
ययोनि चेव जाणिज्जा' एवमादि, छठे णिस्सितो विहरतिण तत्थ अभिसंगो कायचो, वक्खति 'ममाइतमति जहाति'नामनिष्फण्णो | लोगविजओ 'लोगस्स य विजयस्स' गाहा (१७३-८३) कंठ्या 'लोगोत्ति य विजयोत्ति य' गाहा (१७३-८३) 'लोगस्स |य निक्खेवो अट्ठविहो'(१७५-८३)लोयणिक्खेवा, अट्ठविहो लोयणिक्खेवो नहा लोउज्जोयगरणिज्जुत्तीए, अप्पसत्थभाव
लोए कसायलोयविजएणं अहिगारो, विजयो विचारणा मग्गणा एगट्ठा, सो विजओ छबिहो, तंजहा-णामविजओठवणविजयो दव| विजओ खेतविजओ कालविजओ भावविजओ, णामठवणाओ गयाओ, दब्वे सचित्तादि तिविहो, सचित्तदबविजओ दुपदादि | तिविहो, दुपदाणं पुरे रणो वा पुत्तं णहूँ मग्गति, चउप्पदे गावी अस्समादि पहुं विचिणेति, अपदेसु सालिमादीणि किणमाणो बीहि रूवियादि विचिणाति गोधूमेहि जवे, एवं अचित्तमीसेसुवि जोएयव्वं, खेत्तविजओ कयरं सालिखित्तं बहुसाहियं, जत्थ दवादीणं चयं करेति, कालविजयो णाम जो समयातिकालं विचिणाति, जहा समयस्स परूवणं करिस्सामि, जत्थ वा काले जत्तिएण कालेण, भावविजए तच्चेव भावप्ररूवणा कायव्वा, सामितं वा प्रति कसायाति भावा भवंति, सण्णिगासो कायव्वो, भाव विजएण अहिगारो, तत्थवि कसायातिविजएण, तेसिं आवाए विचिणाति इहलोयपारलोइए, तंजहा-कोहो पीतिं पणासेति. कहं च निग्गहो काययो, खमाईहिं, विसयाणं अवाओ 'सद्देण मओ' विचयो 'सद्देसु य भद्दयपावएसु' अवा विजयो भण्णइ तिविहो, विसिट्ठो वा जओ विजओ, दबओ जो जं दबं विजयति जहा मल्लो मल्लं, अहवा जितं ओसहं विसं वा, खेनविजओ भर- ॥ ४३ ॥
N
Page #46
--------------------------------------------------------------------------
________________
NIRAINRITA
श्रीआचारांग सूत्र
गुणस्थाने
चूर्णिः
maa
॥४४॥
हातिविजओ, काले जहिं काले, जत्तिएण वा कालेणं, जहा भरहेणं सट्ठीए परिससहस्सेहिं जितं, भतएण वा मासो जितो, भावे पसत्थो अप्पसत्थो य विजयो परूवेयव्यो, अप्पसत्थभावविजएण अहिगारो, तत्र भावविजये 'से तं कारक.' गाहा, 'लोगो
भणिओ (१७६-८३)॥ विजिओ कसायलोगो सेय'(१७७-८४) सुत्ताणुगमे सुतं उच्चारेयवं जाव चालणा य पसिद्धीय | पंचहा(छविह)विद्धि लक्षणं-'सुयं मे आयुसं तेणं भगवया एवमक्खायं एस उबग्घातो, किं सुत्तं ?, भण्णइ-'जे गुणासे
मूलहाणा' जो इति अणुदिहस्स ग्रहणं, गुणणं गुणो जं भणियं पभावो 'से' इति उद्दिट्ठस्स निदेसे, मूलं प्रतिष्ठा आधारो य एगट्ठा तिद्वंति तहिं तेण ठाणं, अहवा सुत्तकरण विहाणेणं गतिपञ्चागति 'जे गुणे से मूलट्ठाणे' अस्थतो भंगविकल्पा भवंति, जे गुणे से मूले, जे मूले से गुणे ?, आम, एवं 'जे गुणे से ठाणे, जे ठाणे से गुणे?, आम, अहवा जे मूले से ठाणे, जे ठाणे से मूले !, आम, अहवा 'जे गुणेसु वट्टइ से मुले वट्टति, ते चेव विकल्पा, एवं एतेसिं गुणादीणं वंजणओ नाणतं अत्थओ अनाणतं, तम्हा गुणं णिक्खिविस्सामि, तत्थ गुणो तेरसविहो-'दव्वे खेत्ते काले' गाहा (१७८-८४) णामठवणाओ गयाओ, दयगुणा णाम दव्यमेव स गुणो घेप्पति, ण हि गुणा गुणवतो अत्यंतरभृया इतिकाउं'दव्वगुणो दव्वं चेव गुणा' गाहा (१७९-८५) सो तिविहो 'संकुचितविगसितत्तं' गाहा (१८०-८५) सीरियसजोगीसदबयाए पदेससंहरणविसरणेगं पदीवोत्र जाव लोयंतो, अहवा जीवदव्वगुणो अग्गिस्स उण्हत्तं वाउस्स चंचलतं, वायामो विक्कमो वीरत्तं पुरिसगुणा, चलत्तं भीरुत्तं विक्वित्तं इत्थिगुणा, अहवा नाणादिगुणा, अचेयणा दग्धगुणा ओसहाणं रसवीरियविवागगुणा, मीसदधगुगोवि खीरोदगं तिसावहरणं, अहवा सावरणस्स आसस्स हथिणो वा गुणेण परवलं पविसइ जोहेति नित्थरइ य, खेत्तगुणो 'देवकुरुसुसमसुसुम गाहा
नाम
॥४४॥
IIMIPAR
Page #47
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ॥४५॥
(१८०-८६) देवकुरादीअकम्मभूमीसु सता जोवणे वटुंति, निरुवकमाउया विहरियं, सुभाणुभावा पगतिभदातिगुणेण देवलोएसु गुणनिक्षेपाः उववजंति खेतगुणेण, कालगुणो एगंतसुसमादिसु तिसु समासु एसच्चेव अणुभागो, फलगुणो णाम तवसं जमादिसु सवकिरियाः। सबकिरियाओ इहलोइयाओ फलनिमित्तं आरभंति, ताओ सम्मत्तादिविरहियाओ अणेगंतियाओ अगुण एव द्रष्टव्यो, सम्मत्त-IN तवसंजमकिरियाओ एगतियाओ अचंतियाओ य सिद्धिसुहअव्वाबाहफला इति, पज्जवगुणो कालगादीऽणंता भेदा, गणणागुणो णाम महंताएवि रासीए गणणागुणेण परिमाणं घेप्पति, करणगुणो णाम कलाकोसल्लं, बवगादि, करणजएण य वत्तिति, | गाया कारगादी य करणजएण करेंति, अब्भासगुणो अंधग्गरिवि भुंजमाणो अब्बासंगेण कवलं मुखे प्रक्षिप्पति, गुणोवि अगुणो | भवतित्ति जो समभावमद्दवादिगुणजुत्तो सो दुढेहि परिभविज्जति तस्स गुणो अगुणो इहलोगं प्रति भवति, सो चेव परलोगं प्रति गुणो भवति, कूरो साहसिओ अमरिसणो दुआधरिसो भवति तस्स अगुणो गुणो भवति इहलोगं प्रति, परलोगे अगुण एव, | अहवा संसारो, वृक्षो छिद्यति सो तस्स गुणो अगुणो भवति, अगुणो को णिस्सारो पत्तादि अणुवभोगो जो य ण च्छिज्जति, भवगुणो नेग्इयादीणं भवाणं जो गुणो नेरइया अंगुल०, वेयणं सहति, छिण्णा पुणो साहण्णंति, ओहिण्णाणं, तिरियाणं आगासगमणलद्धी, गोणादीणं च आहारियं सुभत्तेण परिणमति, मणुस्सभवे कम्मक्खयादि, देवेसु सव्वे सुहाणुभावा, सीलगुणो णाम अक्कुस्समाणोऽवि ण खुन्भति, अहवा सद्दादिएसु भद्दयपावएसु ण रज्जति दुस्सति वा, भावगुणो उदइयादीणं भावाणं जो जस्स गुणो, उदइयगुणो तित्थगरसरीरं आहारगसरीरादि, उवसमियगुणो सतिवि णिमित्ते ण विसयकसाया उदिज्जंति, खइयस्स |खीणत्ता ण उदिति, णाणसामग्गंति णाणसमिद्धी य. एवं सेसाणवि भाणियवं, अहवा भावगुणो दुविहो-जीवभावगुणो य ॥४५॥
PoMIUMIMPा
Page #48
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः २ अध्य ॥४६॥
अजीवभावगुणो य, जीवभावगुणो पसत्थो अपसत्थो य, अपसत्था सद्दादिविसयगणो, पसत्थो नाणादिगुणो, अजीवभावगुणो|मूलनिक्षेपाः उदइयो पारिणामिओ य, तत्थ उदइओ ओरालियं वा सरीरं ओरालियपरिणामियं वा दव्वं, पारिणामिओ दुविहो-अणादि सादि, | अणादिपारिणामिओ धम्मत्थिकायादीण तिण्हं दवाणं गतिठिइअवगाहणा, सातियपारिणामिओ अब्भइन्दधणुमादीणं परमा-| णुमादीण य वण्णादिगुणा । भणिओ गुणो, इदाणिं मूलं 'मूले छक्छ' गाहा (१८२-८७) द्रव्यमूलं त्रिविधं-उदइय उवदेसो
७) द्रव्यमूल त्रिविध उदारण्याला आदिमूलं 'ओदइयं उवदिट्ठा' गाहा (१८३-८८) तत्थ ओदइयं द्रव्यमूलं जाणि द्रव्याणि रुक्खादीण मूलत्तेण उदिण्णाणि, उवएसमूलं णाम जं विज्जा मूलं उबदिसंति जहा पिप्पलिमूलं पंचमूलादी वा, आदिमूलं कम्मगसरीरं, जओ रुक्खा ओ मूलाओ उप्पज्जंति, खेत्तमूलं जहिं खित्ते मूलं जातं कहिज्जइ वा, एवं कालेवि, जावइयं वा कालं, भावमूलं तिविहं-उदइयं उवदेस आदिमूलं, तत्थ उदइयभावमूलं जीवो मूलणामगोयवेदओ घेप्पइ, उबदेसभावमूलं आयरिओ, विविहेहि कम्मेहिं रुक्खमूलत्ताए उववजइ, अतो तदुवयुत्तो आगमतो भावमूलं भवति, आदिमूलं पसत्थं अपसत्थं च, तत्थ अप्पसत्थं विसयकसायादि संसारमूलं भवति, पसत्थं विणओ मूलं, मूलित्ति गतं। इदाणिं ठाणं 'णामं ठवणा' गाहा (१८४-८८) वइरित्तं दवठाणं सचित्तादी ३, सचित्तं दुपयादी ३, दुपदट्ठाणं दिणे २ जत्थ मणूसो उबविसइ तत्थ ठाणं जायति, चतुप्पयठाणंपि एवं चेव, अपदाणं गरुयं फलं जत्थ णिक्खिप्पति तत्थ ठाणं संजायति, अचित्तं जत्थ फलग णिसदजंतादीणि णिक्खिप्पंति तत्थ ठाणं जायति, मिस्सट्ठाणं उव्वसिताणवि ठाणं दीसति, 'अद्धा' काल इत्यर्थः दुविहं-भवहिती कायठीती, भवठिती नेरइयदेवाण संचिट्ठणा कायठिई, तिरिक्ख-|| जोणियमणुस्साणं संचिट्ठणा, उड्डे तज्जातीयग्रहणात् णीसियणतुयणठाणा, एतेसिं उद्धठाणं आदी पुण तं, कायोत्सर्ग इत्यर्थः,
UPATIAN
Am
mme
Page #49
--------------------------------------------------------------------------
________________
स्थाननिक्षेपाः
श्रीआचा- णिसियणा-उबविसणणा संपिहणा, उबरइठाणं देसे सव्वे य, देसे अणुव्रताणि पंच, सव्वे महव्वयाणि पंच, वसधिठाणं उवस्सओ, रांग सूत्र
संजमहाणं असंखिज्जा संजमठाणा, पग्गहठाणं दुविहं-लोइयं लोउत्तरियं च, ता लोइयं पचविहं-राजा जुवराया सेणावई महत्तर चूर्णिः
अमचकुमारा, लोउत्तरियं पंचविहं-आयरिया उवज्झाया पवत्ति थेरे गणावच्छेदका, जोधट्ठाणं आलीदादि पंचविहं, आलीढं दाहिणं २ अध्य०
पादं अग्गतोहुत्तं काउं वामपादं पच्छतोहुत्तं ओसारेइ, अंतरं दोण्डं पादाणं पंच पादा, तयं चेव विवरीतं पच्चालीढं, वेसाह ॥४७॥
पहियो अन्भंतराहुत्ता अग्गिमतला बाहिराहुत्ता, मंडलं दोवि पादे समे दाहिणवामहुत्ता ओसारित्ता उरूणोवि आउंटावेति जह मंडलं भवती, अंतरं चत्तारि पादा, समपादं दोवि पाए समं निरंतरं ठवेइ, अचलं ठाणं 'परमाणुपोग्गले गं भंते ! णिरेके कालतो केवच्चिरं होति ?, जहण्णेणं एक समयं उक्कोसेणं असंखेज्जं कालं' गणणट्ठाणं एकं दस सत सहस्समित्यादि, इदाणिं संधणा, 'भावे'त्ति भावद्वारस्य संधनायाः व्याख्या करणीया, संधना दुविवा-दव्वे भावे य, दबसंधणा दुविहा-छिन्त्रसंधणा अच्छिन्नसंधणा य, रज्जु वालंतो अच्छिन्नं वालेइ कंचुयादीणं छिन्नसंधणा, अच्छिन्नसंधणा य सेढिदुयं, उवसामगसेढिपविट्ठोजाव सव्वोवि लोभो उवसामितो, एसा अच्छिन्नसंधणा, खवगसेढीएवि अच्छिन्नसंधणा, 'अप्पुबगहणं तु भावमित्ति पसत्थेसु भावेसु वट्टमाणो जं अपुच्वं भावं संधेइ एसावि अच्छिन्नसंधणा, भावे इमा छिन्नसंधणा-खओवसमियाओ उदइयं संकमंतस्स छिन्नसंधणा, एवं
अप्पसत्थाओ पसत्थं संकमंतस्स छिन्ना, पसत्थाओवि अप्पसत्थं संकमंतस्स छिण्णा, एवं भावसंधणा, अप्पसत्थाए अहिगारो, ( ठाणति गतं । इयाणिं संसारो, सो य कसायमूलं, कसाया य कम्ममूला, तत्थ गाहा-'पंचसु कामगुणेसुत' (१८५-८७)10
कामगुणा इट्ठा अणिट्ठा य, इ8सु रागो अणिढेसु दोसो, माया लोभो य रागो, कोहो माणो य दोसो, एवं विसएसु कसाया वड्दंति
॥४७॥
NUM
Page #50
--------------------------------------------------------------------------
________________
Ram
श्रीआचा-1 रांग सूत्र
चूर्णिः २ अध्य० ॥४८॥
कमाएहि य मूलट्ठाणं संसारो भवति, तत्थ अप्पसत्थमूलट्ठाणेणं अहिगारो, उवसमियादी पसत्थभावा मोक्खट्ठाणं, अहवा तव-|| संसारः संजमा णिबाणमूलट्ठाणं भवति, तत्थ संसारमूलट्टाणे इमा गाहा 'जह सबपायवाणं' (१८६-९०) अट्टविहकम्मरुक्खा गाहा (१८७-९०) केवलणाणुप्पत्तीएवि पढमं मोहणिजं खविजइ, सो य पुण मोहो दुविहो 'दुविहो य होइ मोहो' गाहा (१८८-९०) अट्ठावीसइविहंपि मोहं परूवित्ता चरित्तमोहणिजलोभस्स रईसु इत्थिपुरिसनपुंसगवेदेसु य कामा समोयरंति | | तेण 'संसारस्स य मूलं' गाहा (१८९-९१) कम्मस्स कसाया मूलं, जेण कसाया संपराइयं कम्मं बंधंति 'ते सयणपेसण| अट्ट' गाहा, माता मे पिता मे एवमादि, 'अण्णत्थओ य ठिय'त्ति पिंटोलगस्स सपसण्णचंदस्स य एवेंगिदियाणं च अपेहितो
सो समारो, सो य पंचविहो-'दवे खेत्ते' गाहा (१९१-९२) दव्यसंसारो चउब्धिहो, तंजहा-नेरड्यदव्वसंसारो एवं तिरियदवसंसारो एवं मणुय० देव०, एवं खित्ते ४, काले चउभंगो, भवे चत्तारि, भावे चउसुवि गईसु अणुभावो वण्णेयव्यो जहा जंबु. णामे, अहवा दव्याइ चउचिहो संसारो, तत्थ दव्ये अस्सा हथिणं संकमइ, खेत्ते गामा नगरं, काले वसंता गिम्हं, भावे उदइया उपसमितं कोबातो वा माणंति, संसारणिक्खेयो गतो। तस्य मूलं कम्म नेण 'नामं ठवणा दविए' गाहाद्वयं, (१९२, १९३-९२) दव्यकम्मं दुविहं-दव्याकम्मं नोदवकम्मं च, नत्थ दव्बकम्म जे अट्ठविहकम्मपायोग्गा पोग्गला बद्धा ण ताव उदिजंति, णोकम्मदव्यकम्म करिमणातिकम्मं । इदाणिं पयोगकम्म, जंमि पओए बढमाणो कम्मपोग्गले गिण्हइ तं | पयोगकम्म, समुदाणकम्मति तं जहा अण्णतरजोगगहिया पोग्गला बद्ध णिवत्तणिकाइया तं समुदायकम्मं भवति अट्ठविहं, ईरियावहियं दुममयट्टितियं वीयरागस्प भवति, आहाकम्मं जं आहाय कीरइ, तबोकम्मं बारसविहं, किइकम्मं बंदणं, भावकम्म ॥४८॥
Page #51
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
पादिः
चूर्णिः
२ अध्य० ॥४९॥
तदेव अट्ठविहं उदयपत्तं, सविखए भावगुणो मूलढाणे वट्टइ, सो सद्दादिसु गुणेसु वट्टइ, सो तेसिं गुणाणं अप्पत्ताणं पत्ताण व विणासे सारीरमाणसेण दुक्खेण अभिभूतो, 'इति सो महता परितावेण' इति-उवप्रदरिसणे अप्पसत्थेसु गुणेसु चिट्ठित्ता संसारमूलट्ठाणं अवोलेंतो अट्टविहं कम्मबंधणहेउं वा रागादि तेहिं उवेसिअप्पा इति से 'महता' महता इति अपरिमितेण भोगामिलासेण सव्यतो तावणं परितावेणं काइयवाइयमाणसिएण परितप्पमाणो पुणो २ तं करेति जेण तहिं मृट्ठाणे वग्गति, 'पमत्ते' पंचविहेण पमादेण, इमे से हेऊ 'माता मे पिता में माता मम दुक्खिया दिगिंछणादिणा, अहवा केणइ से अप्पितं कतं तन्निमित्तं कसावा, ततो वेरप्पमई, जहा रेणुया अणंतविरिएणं परिभुत्ता तनिमित्तं रामेण मारिता, कत्तविरिएण रामपिया पितिनिमित्तं, रामेण निक्खनिया पुहवी सत्त वारा कया, सुभोमेण तं सुणित्ता निब्बंभणा पुहवी एकवीसं वारा कया, तथा प्रातिणिमि भइणी भञ्जा व मे ण जीवइ चोरियादी करेइ, अणलंकिया हसियत्ति चाणक्केण णंदवंसो उच्छादितो,
एवं सेसाणवि 'सहिसयणसंगंथिसंथुतो'त्ति सहि-सहजातगा मित्ता सयणा पुन पच्छा संथुता संगंथो-छिन्नयुद्धो संथुता। सहवासा दिट्ठाभट्ठा य 'विवित्तं' प्रभूतं अणेगपगारं विचितं च उबकरेति, उवकरणं-सयणासणहडप्फाडिसरावत्थालिपिहुडा-1
कसभायणादि परियट्टणं-दुगुणं तिगुणं एवमादी, मुजतीति भोयणं-गोहूमतंदुलसंभारगोरसादि अच्छादणयं वत्थविहाणाणि, इति एत्थं इच्चत्थं, मम स मातापिताति अतोऽत्थं संतेसु मुच्छिते गिद्धे णढिते अज्झोपवण्णे, अस्संजतमणुस्सलोगो कुपासंड| लोगो वा तंमि चेव असंजते वसति संसारे वा, ण ततो उत्तरह, कसायइंदियपमादातिपमत्तो मातापितिमाइणिमित्तं अत्थोवजणपरो तस्स रक्खणे य अहो य रातो य परितप्पमाणो-हियएण ससरीरेण य परितप्पमामो "कइया वच्चइ सत्थो०" कालोणाम जो
SHIPigamAHISAPAHARANIHIRGUIDINESHP
URANI
॥४९॥
Page #52
--------------------------------------------------------------------------
________________
कालाकालीस्थानादिः
श्रीआचा-U | जस्स कालो अहो राती वा, मज्झदेसे जाव मज्झण्हो ताव हलाइ वहति, सो तेसिं कालो, अवरण्हो अकालो, एवं अन्नेसुवि चित्त- रांग सूत्र
तकम्मादिसु दिवसो कालो, राई अकालो, जाव जस्स कम्मस्स कालो, स तु जहा काले तहा अकालेवि पवत्तइ, सम्मं उत्थाय चूर्णिः २ अध्यक
समुत्थाय अत्थसंग्रह प्रति, जहा चारुदत्तो सोलसहिरण्णकोडिविणासणं तस्स अजिणणहेउं मातुलएण समग्गो परिहिंडितो अत्थ
लोभेण, मम्मणवणिओ वा एत्थ दिद्रुतो, सो अकालेवि कम्मं करेइ, वासे पड़ते णदीए पुण्णाए, 'संजोगट्ठी'ति भञ्जत्थी ॥५०॥
| रजातिविभवसंयोगट्ठी वा, सद्दादिविसयसंयोगा, तंजहा-गंधव्ववीणाविहंचिसद्दे इत्थिवत्थाभरणादिरूवे मणुण्णा गंधा घाणे इट्ठा रसा रसे इत्थिसिज्जाइ फासे 'अत्थालोभी' उकखणइ, अच्चत्थं वा अत्थालोभी 'आलुंपति' अग्गे संजमादि सयं करेत्ता पच्छा भीआणं वत्थादि आलुपति पडच्छोडणं वा करेति, जत्तियाई चोरविहाणाई ताई करेइ, उस्सोवणाइ चोरविजाहि य 'सहसकारे'त्ति साहसं करेइ, पुवावरं अगणेंतोतंजहा-दव्यग्गाहित्तं रायभंडागारे, अह डज्झति रायादिवंधं वा करेइ अत्थलोभेणं, विण्णाणत्थे णातादिसु वा सद्दादिसु वा विसएसु विणिविट्ठ चित्तं विणिविट्ठचित्ते, पढिाइ य-'विणिविट्ठचिट्ठे' मातादिआयणिमित्तं च विसएसु तदजणे य विणिविट्ठा जस्स कातियातिचिट्ठा स भवति विणिविट्ठचिट्ठो एत्थ सत्थे पुणो, उवज्जणे इंदियादिसु | वा सत्तो रत्तो मुच्छितो गिद्धो गढितो अज्झोववण्णो, तहिं कालाकालसमुट्ठाणादिएसु पब्यत्तमाणो 'पुणो पुणो'त्ति अणेगसो तेसु कम्मेसु पवत्तमाणो छक्काइयवहं करेइ, पढिाइ य 'एत्थ सत्थे पुणो पुणो', इह रायचोरादि सासिजति परलोए नरगादिसु, अहवा सो एवं चिट्ठमाणो कायाणं सत्थं भवति, जं भणितं घातारो, जंपि सो चिरं जीविस्सामि अत्थोवजणं करेइ तंपि अणेगंतो, 'अप्पं च खलु आउं' अप्पमिति सोवकमाण, ण दिग्धं, चसद्दो अविगियजीविणो दिग्धंति, केसिंचि उकोसेणं तिण्णि
॥५०॥
Page #53
--------------------------------------------------------------------------
________________
श्री आचा रांग सूत्रचूर्णिः
२ अध्य०
।। ५१ ।।
पलिओ माई, धम्मचरणं पडुच्च जहणणेणं अंतोमुहुत्तं उकोसेणं पुचकोडी देभ्रूणा, धम्मचरणेणं अहिगारो, असंजयाणं अधम्मं चरमाणाणं मोहा जंति राईओ, ण य विसयसुहामिलासिणोऽवि सव्वे इच्छिते अत्थे साधेंति, अकतत्था चेव उवरमंति, ण य अकुसल समजियस्स पावस्स विवागं बुज्यंति, जेऽवि दिग्वाउया भवंति तेऽवि जराभिभूया मतकतुल्ला भवंति तंजह 'सोतप्प
हि' अहवा सो भोगविणिविचित्त लोगो इंदियपरिहाणि न बुज्झइ, तंजहा 'सोतप्पण्णाणेहिं परिहाय माणेहिं' सुव्वति जेण पन्नाणेण सोयपण्णाणं तं सोतग्गहणा दबिंदियं पण्णाणग्रहणा भाविंदियं, तत्थ अभिघातेण रोगेण वा दबिंदियं हीयति वाण वा चक्खुसोवितिमिरे अक्खिरोगअभिघातेहि घाणस्स पूयाणासद्धेयणउवघातादिहि जिन्भाण पंतपुद्गलादिणा उबग्घातेण, एवं फासेवि, परिहाणी देसे सब्वे य, देसे उच्चेण सुणेइ, सच्चपरिहाणीए ण किंचि सुणेति, एवं सेसेहिवि, एत्थ संयोगा काय व्वा तंजहा -कायसो ते ण सुणेइ पोत्तेहि य, केइ सोतेण घाणेहि य, एत्थ दस दुगसंजोगा दस तियसंजोगा पंच चउक्कसंजोगा एगो पंचगसंजोगो, असंखिजवासाउया अपरिहीणेहिं कालं करेंति, संपति तित्थं पुण वासमयाउगेसु पवेदितं, वाससयाउआवि जहा तारुण्णए सोएहिं पयोयणं करेंति ण तहा थेरत्तणे, एवं परिहायमाणे 'अभिकतं च वयं सपेहाए' जरं मृत्युं वा पहुच अभिमुखं तं - कम्मं पेहाए, वयो तिविधो, तंजहा- पढमो मज्झिमो पच्छिमो, वरिससयायुगस्स पुरिसस्स आयुगं तिधा करेति, ताओ पुण दस दसाओ, एकेक्को वओ साहिया तिन्नि दसा, खणे खणे वडूमाणस्स छायाबलपमाणातिविसेसा भवंति जात्र चउत्थी दसा, तेण परं परिहाणी, भणियं च - "पंचामगस्स चक्खु, हायती मज्झिमं वयं । अभितं सपेहाए, ततो से एति मूढतं ॥ १ ॥ " तओ पढमत्रयाओ अतीतो मज्झिमस्स एगदेसे पंचमीदसाए वद्यमाणस्स इंदियाणि परिहार्यंति, एगया, न सब्वया, मोहो- अण्णाणं मूढ
श्रोतादिहातिः
॥ ५१ ॥
Page #54
--------------------------------------------------------------------------
________________
PATI
वृद्धत्वावगातः
श्रीआचा
स्सभावे से इंदियाणि अणुवलद्धि जणंति, तंजहा-णो सुणेति, उच्चेहिं सुणेति वा, एवं सेसेहिवि इंदिएहिं, अहवा मूढभावो जह जह रांग सूत्र
इंदिएहिं परिहीयति तह तह तदत्थेहिं सजइ, सो एवं वुड्ढने मूढसभावो पायं लोगस्स अवगीओ भवति, किंच-'जेहिं वासद्धिं चूर्णिः
संवसई' (६५-१०५) ते हि मित्तादिविभासा, जेहिवि सद्धिं संवसइ भजादिएहिं तेहिंपि अवगीतो भवति, किं पुण परेसिंति?, २ अध्य० ॥५२॥
अप्पावि अप्पणो अवगीतो भवति, 'बलिसंततमस्थिशेषितं, शिथिलस्नायुकृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥"एगता, ण सव्वया, णियगा-भजादि 'पुव्व'मिति ते पढमं पच्छा अण्णो जणवओ जेसिं पुवं अट्ठाए सयतं अजिणणपरो आसी ते पढ़मं परिवडंति, अहवा जे पुव्वं देवमिव मण्णिताइया ते संपदं तं णिरुवगारित्ति सत्तुमिव मन्नति, भणियं च-"होइ जणसण्णिओ बाहिरो य०" परिवादो णाम परिभवो, दिद्रुतो-एगंमि गामे एक्को कोडुबिओ धणमंतो बहुपुत्तो य, सो ||
वुड्ढीभूतो पुत्तेसु भरं संणसति, तेहि य पजायपुत्तभंडेहिं पुत्तेहिं भजाओ भणियाओ एवं उचलणण्हाणोदगभत्तसेजमादीहि पडि(U यारिज्जइ, ताओ य कंचि कालं पडियरिऊण पच्छा पुत्तभंडेहिं वड्ढमाणेहिं पच्छा सणियं सणियं उबयारं परिहावेउमारद्धाओ,
कदायि देति कदायि ण देति, सो झूरदि, पुत्ता य णं पुच्छंति, सो भणइ-पुरपुबुत्तं अंगसुस्वसं परिहायंति, ताहे ते ताओ बहुगाओ खिज्जति, पुणो पुणो निब्भत्थमाणी श्रो, पुणो अम्हे णिक्कज्जोवगस्स थेरस्स एयस्स तणएणं खलियारिज्जामो ताहे| ताओ रुट्टाओ सुट्ट्यरं न करेंति, पच्छा ताहिं संपहारेऊणं अपरोप्परं भणंति पतिणो-अम्हे एयस्स करेमो विणयपवत्ति, एसो निण्हवति, कतिवि दिवसे पडियरिओ पुच्छिओ किंचि, ते इदाणिं करेंति ?, ताहे तेण पुचिल्लगरोसेणं भण्णइ-हा ण मे किंचिवि करेंति, कइतवेण वा, ताहे तेहिं बुच्चइ-विवरीतीभूतो एम थेरो, जइवि कुव्वति तहवि परिवदति, एस कयग्धो, कीरमाणेवि
HIROImmu
amIIIIIIMITHILARITAMARHI ADIANRAPARIHAREPARATAPPINSIGAIIAN
॥५२॥
AURAR
Page #55
--------------------------------------------------------------------------
________________
त्राजाचभाव:
A
श्रीआचा-||णिण्हवति, अन्नेसिपि णीयल्लगाणं साहेति, एवं ता पायं जराजिण्णं परिवदंति-समंता वदंति परिवदंति, जत्तियं तदा चिट्ठति रांग सूत्र भासंति वा, जेवि ण य परिवदंति देवतमिव मण्णंति तेवि 'णालं ते तव ताणाए वा सरणाए वा,' पर्याप्तमादिषु, पजत्तीए चूणिः
| अलं वीतरागो मोक्खस्स, भृमणे अलंकृता कण्णा अलंकृतं कुलं वद्धमाणेणं एवमादी, वारणे अलं भुत्तेणं गतेण वा एवमादि, २ अध्य०
| इह पजत्तीए, सो सिक्खगो पुव्वबंधुणेहेण विसीयमाणं सयमेव अप्पाणं अणुसासति, जेसिं करण विसीतई णालं ते मम ताणाए ॥५३॥
वा सरणाए वा, परेण वा भण्णति-णालं ते तब ताणाए वा सरणाए वा, जरारोगात केहिं अभिभूतस्स ताणं जहा णदिमादिएसु बुज्झमाणस्स जाणवत्तं, जेण आवति तरति जं अस्मिता णिब्भयं वसंति तं सरणं, तं पुण दुग्गं पुरं पवतो वा पुरिसे वा, तुमपि तासि णालं ताणाए वा सरणाए वा, कोइ बुड़ादि वुड़सरीरेण वा जराए अमिभूतो सो पुत्तादीणं दारिदाति अमिभृताणं वा ताणाए वा, जो पुण जराए अभिभूयति सो ण हस्साए, तेण मज्झत्थं भविदव्वं, जति हसति हस्सो भवति, किं किर एयस्स हसितेणं तित्थाणपलितस्स ?, असमत्थो य ण सक्केति हसितुं, तेण ण हस्साए, 'ण किड्डाएत्ति लंघणपहावणअफोडणघावणातिअयोग्गो भवति, जुम्नस्स वा 'ण रतीए'त्ति विसयरती गहिता, हसितललितउवगृहणचुंबणादीणि तेसिं अयोग्गो 'ण विभूसाए'त्ति जति विभूसेति आभरणादीहिं तो हसिजति, भणियं च-"ण तु भूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ | तेषु प्रवर्तते जतो, धुवमायाति परां प्रपञ्चनाम् ॥१॥ अत्थो धम्मो कामो तिणि य एयाई तरुणजोग्गाई। गतजुन्धणस्स पुरि-| | सस्स होति कंतारभूताई ॥ २॥ गतं अप्पसत्यगुणमूलट्ठाणं । इदाणिं पसत्थगुणमूलट्ठाणं, गाते 'इवेवं समुट्टिते अहो विहाराएं | इति एवं इच्चत्र, जाणित्ता वक्सेसं, किमिति, पत्तेयं सुभासुभा कम्मा, फलविवागं, अहवा जतो एवं ते मुहिण अलं जरमरण
Page #56
--------------------------------------------------------------------------
________________
विहारादिः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ॥५४॥
रोगपरित्ताणाए तेण एतेण पसत्थमूलगुणट्ठाणे ठाइत्ता से ण हस्साए ण रईए ण विभूसाए य अन्भुट्ठिज, ववगयहासकोऊहल्लो चत्तसरीरो इच्चेवं समुट्टितो मूलगुणेहिं पुव्वभणितेहिं संविजइ, ण केवलं मूलगुणेहिं परिण्णायकम्मो जो ण हसति, उत्तरगुणउवघातविरहितोस मुणी परिणायकम्मोत्ति अभिसमिच्चा सोचा वा तिविहकरणसावजजोगविरहितो इच्चेवं समुट्टिते अहो विहाराए, अहो दइण्णे विम्हए य, बिम्हये द्रष्टव्यः अहोसद्दो, विहारो दब्वे भावे य, दवविहरणं लोहमयं जेण उड्डिमाईणि दवाई फालिजंति, भावविहरणं पसत्थगुणमूलट्ठाणं जेण अट्ठविहकम्मखंधा विप्पदालिजंति, 'अंतरं वा खलु'त्ति अंतरं विरहो छिई, जहा कोइ सधणो पुरिसो पंथं वच्चंतो चोरेहिं चारियं अप्पाणं जाणित्ता तेसिं सुत्तमत्तपमत्ताणं अंतरं लधुं णिस्सरति, इहरहा तेसिं मुहे पडइ, एवं माणुसस्स खेत्तकालाईणि लधु अहवा नाणावरणीअंतरं लर्बु जइ ण पक्कमति तो पुणरवि संसारे पडइ, | खलु विसेसणे, किं विसेसेइ ?, मणुस्सेसु तं अंतरं भवति, ण अण्णत्थ, 'इमं ति तवसंजमवसं सपेहाए धी-बुद्धी पेहा मतीति, मुहुत्ते-मुहुत्तमवि णो पमायए, किमु चिरं कालं ?, अंतोमुहुत्तिओ उवओगो, तेण समतो, इहरहा समयमवि ण पमातए, सो तहा अतीव अतीति अञ्चेति, जं भणितं-वोलेति, सब्बयाणंजोव्वणं पियं तंपि वोलेति, भणियं च-"नइवेगसमं चंचलं च जीवितं च" ग्रहणं जहा जोव्वणं तहा वालातियावि, एवं णाऊणं अहो विहारेणं उडिओ पुणरवि अप्पसत्थं गुणट्ठाणं जं उवयंति अतिकमंति, ण बुझं 'इह पमत्ता' इधित्ति अप्पसत्थगुणमूलट्ठाणे विसयकसाएसु अहो य राओ य परितप्पमाणा कालाकाल. 'से हंता' से इति सो अप्पसत्थगुणमूलट्ठाणी हंता थावरे जंगमे, छेता हत्थपायाइ, अवराहे अणवराहे वा, रुक्खाति वा, मेत्ता |सिरउदराति फलाणि वा, लुपित्ता कसादिहि मारणे पहारे य, लुंपणासद्दो पहारे. वदृति, विलोपो गामातिघातो उद्दवणं तासो वा,
M
O
॥ ५४॥
Page #57
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूणिः २ अध्य०
अपूर्वकरणादिः
एयाणि जोगतियकरणतिएणं करतो अकडं करिस्सामिति मण्णमाणो अण्णेण केणति अक्रतपुव्वं जहा सुभोमेव घिजाइयाण उच्छायणं कतं, अकयपुव्वं अण्णेण खत्तिएणं , अहवा जं कयं तं कयमेव, अकयं करिस्सामि, सो एवं आयपरोभयपोसणथं हणछिदभिंदआलंपाविलुपउद्दवणाइएहिं अकयं करिस्सामीति मण्णमाणे अत्थं समजिणइ, सो एवं अत्थपरो 'जेहिं वा सद्धिं संवसति' जेहिंति मातातिहिं सएहिं एगतो सम्म वसति, ते च णं नियगा ते एव मातापिताति, मातापितरो जातमित्तं पुन्वं पोसंति, पीबगमित्तपोत्तादीहिं, वा वियप्पे, कदायी ण पोसिज जहा जारगम्भो उज्झितो अण्णेहिं पोसिजति, अदुवगम्भो विप्पजुत्तो वा, स एव पुत्तो संवड़ितो मातापितरो पोसंति, केयि अणारिया देसेहि थोवितरोवितेहिं पुत्तेहिं अकम्मसहोत्ति पिता गद्दभपालो कीरति, अण्णेसि मारित्ता खित्ते खयं खणित्ता णिक्खमंति, पसत्थवंतरो भवित्ता तं खेतं रक्खइ, ण कस्सवि अन्नस्स तत्थ उत्तारं देति, ते एवं अदुस्समाणावि जरादिदुक्खपत्तीए णालं तव ताणाए वा सरणाए वा, तुमंपि तेसिंणालं ताणाए वा सरणाए वा, एवं ता सयणो ण ताणाए, सयणाउवि धणं प्रियतरं, उक्तं च-"प्राणैः प्रियतराः पुत्राः, पुत्रैः प्रियतरं धनम् । स तस्य हरते प्राणान् , यो यस्स हरते धनम् ॥१॥ तंपिण ताणाए०,तं कहं उप्पजइ ?,भण्णइ-'उववातीतसेसेण वासे' जं तेण अहण्णहण्णिकम्मत्तेण धणं उबवजितं ततो उबातीतसेसं, जं भणितं-उवभुत्तिसेसं, णिधाणं सण्णिही, ओदणदोश्चंगादीणि विणासिव्वाणि,संनिहिसंणिचयो घृतगुडपडधण्णकप्पासादीएहिं, इह असंजते मणुस्से एगेसिं, न सम्वेसिं, असंजता वा केयि खाइकचक्कला तेर्सि कयो संचयो ?, तं च दुक्वं परिभुत्तुं भवति, कहं ?,'ततो से एगता रोगसमुप्पातासमुप्पजंति' तंमि उवज्जिते धणे एगस्स, ण सबस्स, रोगा कासाति, रोगाणं समुप्पाता रोगसमुप्पाया, सब्बरोगाणं च कुटुरोगी अवगीतोत्तिकाउं तेण भण्णति 'जेहिं वा
Page #58
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
MoraSRO
सम्यत्त्थादिक्षण:
चूर्णिः
२ अध्य० ॥५६॥
जाव परिहरंति' ब्राह्मणं सेडगमिव पुत्ता, 'सो वा तें पच्छा परिहरिज्जा' सो चेव सेड्डयओ ते पच्छा णियए परिहरति, जेवि अतिनेहेण न रोगामिभूतंपि परिहरंति, तेवि नालं ते तब ताणाए वा सरणाए वा, तुमंपि तेसिं, इच्चेवं जाणिय परिवारे पोस णो, परिहारे य अपडिपक्रवदुक्खं 'पत्तेयसात' एकेक्कं प्रति पत्तेयं दुक्वं सातं वा, तेण जाव ण परियप्ती जाव य सचिट्ठा ण य रोगित्ता जिण्णत्ता वा परिहरंति ताव 'अणभिकंतं वयं सपेहाए' न अभिक्कतो अणभिक्कतो वितिए पढमे वा | वए संजमो, अभिक्कंते वए जाब तिणि दोसा परिवात पोसणा परिहीणसद्धा, अणमिकंतेवि संबुज्झ, तेसिं परिवातादीणं दोसाणं |एगतरेणावि अपुट्ठो अभिकंतवयोवि कोयि दढसरीरो प्रव्रजारिहोजह भगवया पुवं मातापितरोपवाविता, किंच-अणमिकंतयओ 'खणं जाणाहि पंडिते' खीयत इति खणो, स तु सम्मत्तसामायियमादि, एक्केकस्स सामायियस्स चउबिहो खणो भवति, तंजहा-खेत्तखणो कालखणो कम्मखणो रिकखणो, खित्तं उड्डमहतिरियं च, उड्डलोए ततियचउत्थाण सामाइयाण खणो णस्थित्ति जं भणितं, लंभो, सम्मत्तसुत्ताणं पुण होज खणो, अहेलोएवि अहेलोइगामवजं एवं चेव, अहेलोइएसु तु गामेसु चउ| हवि खणो अस्थि, जंभणितं-लंभो, तिरिक्खलोए माणुस्सखेत्तस्स घहिं अचरित्ताणं तिण्हं खणो होजा, अंतो पण्णरससु कम्मभू| मिसु चउण्हवि लंभो, भरहं पडुच्च अद्धछब्बीसाए विसएसु होजा, तंजहा-रायगिह, विजाहरसेढीसुवि होजा, अकम्मभूमीसु पडिबजमाणयं पडुच्च सम्मत्तसुया होजा, साहारणे पुवपडिवण्णगं पडुच्च चत्तारिवि होजा, एवं अंतरदीवेसु, कालक्खणेवि ओसप्पिणीए उस्सप्पिणीए णोउस्सप्पिणीओसप्पिणीए, तिगचउत्थसामाइय जम्मणेण दोहिं संतिभावेण तीहिं, ओसप्पिणि जम्मणेण तीहि संतिभावेण दोहि, णोउस्सप्पिणि. चउत्थे पलियभागे होजा, साहारणं पडुच्च अनतरे समाकाले होज्जा, सम्मत्तसुयाणं सव्वासु समासु |
HARMA
Page #59
--------------------------------------------------------------------------
________________
श्रीश्राचागंग सूत्र
चूर्णिः २ अध्य० १ उद्देशः
॥
७॥
| खणो पलिभागेसु य, कम्मक्खणो तदावरणिज्जाणं कम्माणं खओवसमेण चउण्डंपि सामाइयणिज्जुत्तीए, रिक्कखणे इमा) क्षणविचारः गाहा 'आलस्स मोहवण्णा.' अहवा इमो खणो भण्णति 'जाव सोतपण्णाणा अपरिहीणा' सोतस्स पण्णाणं सोयपण्णाणं, परिहाणी देसे सब्वे य, सा पुण जराए वाहिणा उबक्कमेण वा परिहाणी भवति इंदियाण, 'इच्चेतेहिं विरूवं| विविधं रूबं, विरुवं रूवं जेसिं ताणि विरूवरूवाणि, जं भणितं-नानासंठाणाणि, तंजहा-कलंच्यापुष्फसंठिए एवमादी, भावेवि | सहग्रहणसमत्थं सोतं रूबोवलद्धिखमं चक्खु एवं सेमाणिवि. विसिटुं वा रूवं विरूवं, जंभणितं णिरुवहतं, अहवा नोइंदियच्छट्ठाणि विरूवरूवाइं पण्णाणाई भवंति, जं भणितं पत्तट्ठविसयाहि, तेहिं अपरिहीणेहिं आयद्वमेव-अप्पणो अट्ठो आयट्ठो, को य सो, संजमो पंचविहो वा आयारो विसयकसायनिग्गहो वा, अहवा आयतपण्णाणं घेत्तुं, अहबा दिग्घदरिसिया आयतट्ठी, अहवा सातिअपजवसितो मोक्खो आयतो, आयतस्स अट्ठो आयतट्ठो-पंचविहो आयारो तमायतद्वं सम्म, ण मिच्छा, जं भणितं अवहितं, कहं सम्मं ?, भण्णइ-णो इहलोगट्ठयाए तवमहिद्वेति णो परलोगट्ठयाए तवमहिढेति नो अप्पाणं मणुस्सकामभोगाण हेडं, मंसवडिसगिद्धा इव मच्छा, जहावा कागिणीए हेतुं, रायिस्सरादयो अप्पकालिए मोहे मजा नरएसु उववअंति कसायविसयलोयअपरिण्णाय| दोसेणं, तम्हा एवं अपरिहीणविण्णाणो आयतद्वं सम्म अणुवसिजा-अणुसियं अणुकूलं वा वसिज्जाहि भवेरे अणुवासेज्जासित्तिबेमि । इति लोगविजयसारस्य द्वितीयाध्ययनस्य प्रथमोद्देशकः॥ | संबंधो दुविहो- अणंतरसूत्रेण तदणंतरेण य, अनंतरेण आययटुं सम्म अणुवासेज्जासित्ति, सम्म संजमे रति कुज्जा उवदेसो, |तं उबदेसे अविरत्तभावा अथायुगं वालंति, केयि-पुण विसयकसायवसं गता अध्यं वा बहुं वा कालं अहाविहारेण विहरिचा ॥५७॥
Page #60
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः
२ अध्य० २ उद्देशः
॥ ५८ ॥
पुणो पडंति, परंपरसुत्तसंबंधो जाव ते पण्णाणेहिं अपरिहाणी ताव तं संजमे ठिचा रतिं कुज्जा इति, अददत्तं विसयकसाएहिं कुरु तत्रिवक्खे य दढसंति, एस संबंधो 'अरति आउट्टे' संजमे अरतिं रतिं विसयकसाएहिं कलत्तादिसु तं आउछे, जं भणितं होइ णिण्णेहि, आरंभे वा आउट्टणासदो, संजमे रतिं कुज्जा, मुणिभावे वेरग्गे पसत्थमूलगुणट्ठाणेसु य आउट्टाहि सा पुण पंचविहे आयारे रती विसयकसायनिग्गहे रतिं धम्मे रतिं अधम्मे अरई, तस्स एवं संजमरयस्य इह चेत्र अव्वावाहसुहं भवति, भणियं च 'तणसंथारणिविट्ठोवि मुणिवरो० ' गाहा, अप्पसत्थरईए कंडरीओ उदाहरणं णरएसु उववण्णो, पत्थरईए पोंडरीओ, एवं अपत्थरईओ पत्थरति आउट्टमाणो मेरामेहावी, मेहा ता 'खणंसि मुके' खीयतीति खणो खणमित्तेण मुच्चति, भरहो जहा सव्वकामेहिं बंधणेहि य, जे पुण अणुवदेसचारिणो कंडरियादि ते 'अणाणाए पुट्ठा णियति' अणाणा जहा अभिलसिता अतिपवित्ती, पुट्ठा परीसहेहिं, तत्थ इत्थीपरीसहो गरुयतरो तेण पुट्ठा मंदा बुद्धिअवचए मंदा, मोहो-कम्मं तेण पाउडा - छादिता इहपरलोइए अपाए ण बुज्झति, विसयतिसिया इहलोगगवेसया कंडरियादी भणिया लिंगपच्छागडा, अण्णे पुण 'अपरिग्गहा भविस्सामो' अंतग्रहणा अहिंसगादि जाव अपरिग्गहा, संमं उत्थाय लद्धा पडुपण्णा कंडरीओ जहा, अमिमुहं गाहति, जहा तण्हाइतो हत्थी सरंतो अप्पत्तो चेव कोड़ पंके खुप्पति, एवं सोऽवि भुंजिहामि भोगे अंतरा चैव मरति, कोइ पुण लज्जाए वा गारवेण वा पराणुयत्तीए वा णो लिंग मुयति संकिलिट्ठपरिणामो जहा खुड्डुओ, अणाणाए पडिलेहेति, आणा भणिता, पडिलेहणा कामभोगणिविट्ठचित्तत्तं, नाणाविहेहि उवाएहिं सविय प्पेहि य विसए पुणो २ पडिलेहिह 'एत्थ मोहे पुणो पुणो' दव्वमोहे मज्जाति भावमोहो अण्णाणं संसारो वा एत्थ भावमोहे संसारे पुणो पुणो भवति, अहवा एत्यंति एत्थं अकुसले संसितो पुणो पुणो
अरतिवर्जनं
॥ ५८ ॥
Page #61
--------------------------------------------------------------------------
________________
संज्ञामंदादि
श्रीभाचागंग सूत्र
चूर्णिः २ अध्य०| २ उद्देशः
14.॥
ते ण भवति. ते
कामभोगेसु सज्जमाणो पुणो मोहो भवति, जंभणितं कम्मबंधो होति, एवं विसयामिलासिणो सण्णामूढा, दवेणीतरणादिसु मज्जंति, सो तिविहो संनो-इसित्ति मज्झिमो णिसंनो, तत्थ इसित्तिसंनो णातिदूरं वुज्झति, मज्झिमो दूरतरं, निसंनो सुदूरं वुमति, अहवा तत्थ चेव विणस्सति, एवं भावसण्णोवि तिविहो-जहण्णो उत्तरे गुणे पमादि, मज्झिमो लिंगधारणो, उक्कोसो पुणो चउत्थं सेवति, ते एवं 'नो हव्वाए णो पाराप' हव्वं-गारहत्थं पगामकामभोगित्तं तं तेर्सि अदृढचित्ताणं ण भवति, पारं-संजमो, तत्थवि ते ण भवंति, ते उ ततो मुक्का ण गिहत्था ण पव्वइया भवंति, जे पुण अपसत्थरतिविणियट्टा पसत्थरतिआउट्टा विमुत्ता ते जणा पारगामिणो, दव्वविमुत्ती सयणधणाति भावे विसयकसायाति, सव्वतो वा पमाता ते विमुका, तहा कजमाणे कडे, एवं समए| २ विमुश्चमाणो, अहवा सिझमाणसमए विमुच्चमाणा विमुक्का, जायंतीति जणा, अहवा सव्वत्थ जणभूया जणा, जं भणितं णिण्णेहा, के तेवि विमुत्ता, भण्णंति-पारगामिणो, पंचविहआयारगुगं पसत्थगुणं मूलं पारं वा गच्छंति, पारगामिणो वा एते, जगारेण उद्दिदुस्स तगारेण निदेसो भवति, भण्णति-अणेगंतो एसो, जेण भणितम्-"तस्मै धर्ममृते देयं, यस्य नास्ति परिग्रहः । परिग्रहे तु ये सक्ता, न ते तारयितुं क्षमाः ॥१॥" ते कहं पारगामिणो ?, भण्णति-'लोभं अलोभेण दुगुंछमाणा' "यथाऽऽहारपरित्यागो, ज्वरितस्यौषधं तथा । लोभ(स्यैवं)परित्यागः, असंतोषस्य भेषजम् ।।१।। असंतेसऽप्पसंतोसो, दुगुंछा नाम पडिगारो, अहवा असंतोसं दुगुंछंति, असंतुट्ठाणं इह परत्थ य भयं भवति, इह लोए अजिणणे रक्खणे य, परलोगे परगादिसु भयं, एवं | कोवं खंतीए जिणत्ति, माणं महवेणं, मायं अजवेणं, बहुदोसा दुलंघता य तेण पच्छाणुपुबीए, ते पुण संजलणा, इतरे संतस्स पत्थि, सो लोभो अलोभेण दुगुंछितो सव्वतित्थगरेहिं रायीसरतलवरपब्वइएहि य, अहवा सव्वसाहहिं दुगुंछिओ, कहं १, पव्वयं-
५९॥
Page #62
--------------------------------------------------------------------------
________________
A
लोभजुगुप्सादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० २ उद्देशः ॥६ ॥
NITA MAIYA
तेण जतो तिण्णि कोडीओ पक्खिताओ भवंति, तंजहा-अग्गी उदगं इथिओ, कई ?, जइ कोइ वुच्चेजा-तिणि कोडीओ गिह || उदगादीणि मुय, सो इच्छिज्जा, एवं लोभं दुगुंछमाणो लद्धे कामे नामिगाहति, अमिमुहं गाहति अभिग्गाहति जहा चित्तोखुङओवा, 'सुट्ठ गाइतं सुट्ठ वाइयं सु? नच्चियं सामसुंदरी!।' दिजंतंपि रज्जं न इच्छति एस, एवं ददत्ताहिगारे अणुत्तरे, एवं ता सलोभो णिक्खंतो कोयि तं लोभं अलोभेण दुगुंछइ जाव सव्वथा खीणो, कोयि पुण विणावि लोभेण निक्खमइ जहा भरहोराया चाउरंतचक्कवट्टी, एवं कोहो माणो माया, अहवा अणंताणुबंधी अप्पञ्चक्खाण पञ्चक्खाणावरणा तित्रिवि लोभा गहिता, तेहि विणा णिक्खंतो, एवं कोहमाणमायावि तिण्णि तिण्णि, कोयि सहावि लोभेणं णिक्खंतो सरागसंजमो घेप्पड़, णवि सो तेसिं खवणाए उहितो अणिखतो भवति, अहवा सह जहा गोविंदो णिक्खतो, तंपि सेयं भवति, अहवा ओदणमुंडो जावि सावि पव्वा होति अहगं पुण णरस्स सुहवइणिज्जो, अहगं पुण ओदणमुंडो अच्छरामझगतो विलसामि, एअंसकम्मे जाणइ पासइ भरहो जहेह राया, अण्णे देसक्खएणं पडिलेहाए णावखंति विसयादि, सम्म उहिते आयतट्ठीए, एस अणगारेत्ति पवुच्चति-मिसं वुञ्चति, भणिता ददघितिणो, तबिबक्खा अप्पमत्थगुणट्ठाणवत्तिणी विसयकसायवसगा, अलोभं लोभेण दुगुंछमाणा लद्धे कामे निगृहमाणा, अविणयितुं लोभं निक्खंता मिच्छुगमादी, अणिकखंता वा सकम्मणो णो अणगारा पन्बुचंति, 'इच्चत्थं गढिए लोए वसति' पमत्तो गिहिलोगो पासंडिलोगो वसति भोगेसु विसयकसायातिपमत्तो अवधितित्ता अप्पसत्थरतिआउदो आयपरउभयहेउं अत्थोवज्जणपरो कालाकालसमुट्ठायी जाव एत्थ सत्थे पुणो २ पावाइवायमादिएमु जोगतियकरणतिएणं से यातबले अप्पा मे बलितो भविस्सति अपरिभृतो वा, बलितो भोगे भुंजीहामी जुझिहामि वा वंसालंकारो वा मे भविस्पति, तेण मंसमजपाणण्हाणादीहिं सरीरपुट्ठी-
Remmhelaram
Saama
॥६॥
Page #63
--------------------------------------------------------------------------
________________
शातिब
लादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य. २ उद्देशः
IHRILLIA BHIMAmatumhathi WHIANDIPAHIRTHAPAININD RANI
खमेहि अप्पाणं पोसेति, तित्तिरबगलावगमादी सत्ते उच्छादयति, 'णातिबले सयणसंबंधी ते मम वरं बलिया भवंतु, तेहिं बलि| एहिं अहं बलिओ अपरिभृतो य भविस्सामि, एवं मित्तं सहवासाति, सो पेञ्चतलोगणिमित्तं धिज्जाइये पोग्गलेणं भुंजावेंति, जण्णा | य जयंति, एवमादि, देवबले पसत्थदेवबले य अपसत्थदेवबले य, पसत्थदेवबले दुब्बलियममित्तप्पमुहेण संघेण देवयाए बलनिमित्तं काउस्सग्गो कओ, अप्पसत्थदेवबले छगलगमहिसपुरिसमादीहिं चंडियाईदेवयाणं जागा कीरंति, 'राजबले'त्ति वृत्यर्थ | सेवते 'राजा त्राणमनर्थे मे, ततस्त्रिवर्गमेव च त्रिवर्ग साधयिष्ये वा विजयिष्यामि वा परं 'चोरवले'त्ति चोरा मम भागं देहिति दरिसिस्संति वा छिद्दे सत्तूणं मम रुयिता, अतिधीनो धूलीजंघा 'किविणा' विगलसरीरा 'समणा' चरगाति, एतेसिं अत्थत्थी जसत्थी धर्मार्थाय दयेंति 'इच्चेतेहिं' इति एतेहि विरूवरूवाणि णाम अणेगरूवाणि अण्णाणिवि जीवंतगदाणाणि मतकिच्चपुन्नदाणभर- | | णादीणि, एवमादिविरूवरूवेहि कजेहिं दंडं समारभति, पटिज्जइ य-'इतेहिं विरूवरूवेहिं कल्जेहिं दंडसमादाणं सपेहाए' | दंडयति जेण सो दंडो, दंडो घातो मारणंति एगट्ठा, समत्तं आताणं समादाणं, सयं पेहाए सपेहाए, भया कजति, पावमोक्खा, ण केवलं आतबलातिणिमित्तं, कायदंडा कीरति रायचोरादीणं, अहवा सव्वाई एयाई भया कअंति, मा मे सरीरं दुब्बलं भविस्मइ, नाततो वा रुस्सिहिंति, देवयावि पुव्वाचारखंडणेणं रुस्सेज्जा, अतिहिमादीणवि देती, बलं लोगस्स गणमतो भविस्सति, संमोक्खो पमोक्खो तं मोक्खं मन्नमाणो चरगादीणं देंति, आसंसणा णाम पत्थणा, सा इह परत्थ य, तत्थ इहलोगासंसारायादी वित्तिणिमित्तं सेविज्जति, परलोइयाणि रत्तातीण करेंति, णिदाणोवहता वा, एगपुप्फुपादाणेणं एवमादी आसादेति, 'तं परिपणाय मेहावी' तदिति तं आयबलादि, अहवा सव्वं एतं जहुद्दिष्टुं जं सत्थपरिणाए जं च इह अज्झयणे पदमुद्देसए वुत्तं दुविहं
NA
।६१॥
Page #64
--------------------------------------------------------------------------
________________
उचनीचगोत्रादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्यक ३ उद्देश:
गुणट्ठाणं विसयकसायानाणादि तहा कालाकालसमुट्ठाणि जराए य अमिभृतस्स परिवारपोसणपरिहाराणो हस्साते य० खणं च | इंदियपरिहाणी मूढभावं च जं जत्थ जुञ्जति तं दुविहाए परिणाए परिणाय रति अरति आउंटणं च जाव आसंसति, एवमादि | दुविहाए परिणाए मेरामेहावी णो पडिसेवे 'एतेहिं कजेहिंति जाई एताई आतबलादीणि उद्दिट्ठाई 'णेव' ण इति पडिसेहे एवसदो अभिधारणे, सयं-अप्पणा दंडं समारमिज्जा छसु जीवनिकाएसु, णोवि अण्णेणं, अबंपिन समणुजाणेज्जा जोगतिगकरणतिगेणं, एवं मुसावायं जाव परिग्गहं, किं कारणं ?, जे सत्थे तेहिं हिंसादिएहिं पगारेहिं दंडेति, वक्खमाणं च, तुमंसि णाम, केण एतं पवेदितं', भण्णति-'एस मग्गे आयरिएहिं पवेदिते' एस इति नाणादिजुत्तो भावमग्गो नाणादि आयरिएहिं पगरिसेण साधु वा वेदीतो प्रवेदितो, तंमि भगवंपवेदिते मग्गे भगवतो गौरवासव्वतित्थगरमत्ती संसारभीरुता 'जहित्य कुसले णोवलिंपेन्जासित्ति दव्वे कुसले कुसे लुणाति दन्वकुसलो एवं भावकुसलोवि णोवलिंपेज्जासित्ति, लेवो अप्पसत्थगुणमूलट्ठाणं विसयकसाया मातापितादि अण्णतरजोगलेको दकणिवातलेवो जो य उवरिगो ताणाति, तेण णोवलिंपेज्जासित्ति अप्पाहणिया॥ एवं लोगविजयस्स द्वितीयोद्देशकः॥...
कसायविसया भणिओ भावलेवो, एथवि कसाया वणिज्जंति इति अणंतरसूत्रसंबंधो, आतबलादीण माणणत्थं कज्जति | कायदंडाइ य अतो परंपरसूत्रसंबंधो, सो माणो अणेगसो संसारे पत्तपुव्वोत्तिकाउं भण्णति से असई उच्चागोते' से इति संसारी | असइ-अणेगसो अणन्तसो वा उच्चं दाणमाणसकारारिहं गोतं, नीयं विवरीतं, तंपि असई आसी भदंत !, नागार्जुणीयास्तु । | पदंति 'एगमेगे खलु जीवे अतीतद्धार असई उच्चागोए, असई णीयागोए, कंडगट्ठयाए णो हीणो णो अतिरित्तो' तत्थ कंडगं |
॥६२॥
Page #65
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्र
चूर्णिः २ अध्य. ३ उद्देशः ।। ६३॥
परिमाणं छेदोत्ति वा, जत्तियं कालं जाइमादीहिं विसिट्ठो भवति तं उच्चागोयकंडगं, विवरीतं इतरं, जातिविसिट्ठयाकंडगस्स D| उच्चनीचजातिविहीणताकंडग पडिपक्खो, एवं कुलबलादीहिवि भाणियवं, अप्पापहुयं कंडगट्टयाए णो हीणे णो अतिरित्ते, उच्चागोय- गीत्रादि कंडएहिं एगभविएहि वा अणेगभविएहि वा णियागोयकंडगा णो हीणा णो अतिरित्ता, तत्थ उच्चगोयकंडगं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं, णीयगोयं जहण्णेणं अंतोमुहुतं उक्कोसेणं अणंतं कालं, अंतोमुहुत्तेणावि एगतरं अंतरं कंडगंण भवति, जतो य अणंतसो सव्वजीवेहिं उच्चत्तं णीयत्तं च पत्तपुव्वं अतो णो हीणो णो अतिरिचो, पीहणं णाम मदनमिलासकयं पेम, जो जातिहीणो सो जातिमंताणं पीहेति रायमातिणिक्खंताणं, परेण वा वुत्तो जहा तुमं कट्टहारगादि निक्खंतो, ण तेसिं कुप्पेज्जा, इति वुत्ते णवि अरतिं कुज्जा इति, 'एवं संखाए'त्ति एवं जाणित्ता, किमिति परिगणित्ता ? 'से असई उच्चागोए परिन्ति, जेणM एवं परिगणितं-जहा मया अन्नेहि य जीवेहि अविसेसेण सबट्ठाणाई अणेगसो पत्तपुवाई, अतो तस्स विदितप्पणो के गोतावा ते ? के माणावातो?, जातिमादीणं अनतरेणं उववेतस्स गोतावातो भवति, सगुणपरिकप्पणाणिमित्तो माणो भवति, एवं के जातिवाते जाव इस्सरियवाते, कंसिवा एगे गिझेति ?, ण हि केणइ किंचि उवट्ठाणं ण पत्तपुव्वं, अतो कोरागी? कतरेहिं वा सद्दाइहि सुहगेहिं करिस्सति ? जं तुमए णाणुभूतंति, भणितं च-"सर्वसुखाण्यपि बहुशः प्राप्तान्यटता मया तु संसारे । उच्चस्थानानि तथा तेन न मे विस्मयस्तेषु ॥१॥ कतरं वा णीयस्थाणं सद्दादीदुक्खं ण अणुहयंति मया जो उब्वेविजामि, किंच-अबेहितो हीणं होऊण ण होति पुणो उत्तमो, उत्तमो वा हीणो 'होऊण चक्कवट्टी पुहविपती विमलमंडलच्छन्नो। सोचेवणाम तुच्छो अणाहसालोवगो होति ।।।।' तम्हा पंडिते णो हरिसे-जातिमादीसंपण्णेण हरिसोण कायचो, तदणुववेतेण हीलिज्जमाणेण ण कुप्पेयवं, कहं ?, अयवाडगदि8- ६३ ॥
Page #66
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
२ अध्य० ३ उद्देशः
॥ ६४ ॥
तेण, किंच-इमंमि चैव भवे कोयि राया भवित्ता दासो भवति, कहिं १, जो हि कंडणिज्जितो गहितो य स दास इव भवती, स | एव पुणो मुक्का तक्खणादेव राया, जहा उद्दायणेण पचोतो, णंदो वा खणेण राया जातो, रूत्रसंपण्णोवि खणेण विरुत्री भवति काणितो कुंठितो वा, छायातो वा भ्रस्यति, जहा सणकुमारदेवोदाहरणं, कालंतरेण वा जराए वा विणा वा रूवविवज्जिओ भवति, जहा सणकुमारस्स, एवं सेसावि मदट्ठाणा सपज्जाया भाणियन्वा, सो एवं उच्चाहि नियेहि य गोतेहिं नित्रियप्पमाणो भूतेहिं जाण पडिलेह सातं, अहवा णामं च गोयं च पाएण सहगयाणि चैव भवंति कहूं ?, अंगपच्चंग भेदे सरीरिंदियविणासे वट्टमाणो मरणा असुभणाम बंधति, जातिकुलादिट्ठाणववरोत्रणे वट्टमाणो नीयं गोयमिति, ताणि य तन्मया चैव परेसिंग कायव्वाणि, अतो भूतेहिं जाण पडिलेह सातं, जम्हा भूतेहिं जाणतित्ति जाणतो, किं जाणति ? - कम्मं जीवाजीवादि बंधहेउं तबवागं च जाणति, पडिलेहेहि-गवेसाहि सातं- सुहं, तन्त्रिवक्खो असातं, तं पडिलेहेहि, कस्स कं पियं? किं अणिट्टं ?; जं जस्स अप्पितं तं ण कायव्वं, नागज्जुणिया पढंति- पुरिसेण खलु दुक्खविवागगवेसएणं पुत्रि ताव जीवाभिगमे कायव्वे, जाई च इच्छिताणिच्छे, तं सातासातं वियाणिया हिंसोवरती कायव्वा, एवं अहिंसतो, सो भूतसातगवेसओ अलियादि आसत्रदारविरतो जाव परिग्गहाओ, वयाणुपालणत्थं च उत्तरगुणा इच्छिज्जंति, तप्पसिद्धीए इमं भण्णति- 'समिते एता अणुपस्सी' ईरियासमिती पढमवय अणुपालणत्थं, एवं सेसव्वतेहिवि जा जत्थ समीती जुञ्जति सा वत्तब्वया, एयाए एवं उच्चनीयगोयगतिगहणं संसारं अणुपस्समाणो, अहवा एतं इच्छिताणिच्छितं सातासातं अणुपस्संतो भूतेहिं जाण पडिलेहि सातमिति वर्त्तते, उच्चानीयगोतप्पसिद्धिए अणेगरूवासु जोणीसु जहा पहिओ गच्छंतो (कहिंचि) सुहं वसति कहिंचि दुक्खं वसति कहिंचि गामेकहिंचि रणे
उचनिचगोत्रादि
।। ६४ ।।
Page #67
--------------------------------------------------------------------------
________________
MAIN
अंधत्वादिः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य०
कहिंचि वणसंडे सीतलं सलिलं कहिंचि तबिवरीयं एवं संसारेवि कहिंचि उच्चागोयं कहिंचि णीयंति, अहवा 'एयाणुषस्सिति अणेगरूवाओ जोणीए विरूवरूवे फासत्ति इटाणिंट्ठा फासिजंतिन्ति फासा, जहा अंधत्तं, अंधो दुविहो-दव्वे भावे य, दबंधो । उवहतणेत्तो अंधतणतो य, भावंधो मिच्छादिट्ठी, दयभावे चउभंगो, पुढविमादि जाव तेइंदिया दोहिवि अंधा, सेसाण विभासा, बहिरंतं ण सुणेति, मूतो तिविहो-जलमूतओ एलमूतओ मम्मणोत्ति, खुजो वामणो 'वडभेति जस्स वडभं पिट्ठीए णिग्गतं, सामो-कुट्ठी सबलत्तं-सिति, सह पमादेणंति कारणे कज्जुवयारा भणितं सकम्मेहि, एस उद्देसओ पायं पमाएणं गतो, से असई उच्चागोयत्ति माणो गहितो, सह कोहेण सह मायाए अणेगरूवाओ जोणीओ पुषभणियाओ विरूवरूवे फासे संधाति, अहवा रोगातका फासा तेसिं माणादिकसायाणं भूयाणं असायपवत्तीए य दोसे अबुझमाणो, तेण भण्णति 'बुज्झमाणे हतोवहते' अहवा जती मो तत्थ अवाए बुझिजण मातातिकसाए करेज, अतो अबुज्झमाणे-णाणातितिविहबोहिं अबुज्झमाणे हिंसादिपवत्ते णरगादिउववातं उव्वदृस्स अंधत्तादि ण वुज्झति, जहवा अप्पसत्थगुणमूलढाणाणि य अरतिदोसे आतबलादिदोसे य एवमादि अबुझंते, हतोवहतो हतो डंडकमादिपहारेहि उवहतो असुइआहारण, जहा वागियगस्स साहस्सो णउलओ पुरोहितेण अवहिओ, मग्गिजंतोवि ण देति, रण्णो णिवेदितं, ववहारे पराजितो, किं कसमतं सहसि उदाहु गृहं भक्षयसि ?, भणतिकससतं सहामित्ति, कतिहिं पहारेहिं दिण्णेहि भणति-अलं मे पहारेहि, परिहारं खायामि, पच्छा थोवं खाइतं, णेच्छति, एवं पुणो | पहारो, पुणो थोवं खादयति, एवं ते पहारा तं च गृहं खाती, एवं सो सबस्सहरणो कतो, हतो य, परिहारमलक्खणेण य अपंतेओ कतो, अहवा वचकिमिगादिसु उबवण्णो हतो य उवहतो य, अहवा सण्णा समुदिसंता सेस अंतत्था ण विरहिता, किंतु सेसाण ?,
पORNIRAL
Page #68
--------------------------------------------------------------------------
________________
जातिमरणादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य०
Ne
अहवा दारिद्रं च रोगा य एवमादि, कहं ?, हतोवहतो भवति !, भण्णति-'विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो' जो य| अट्टिए अप्पसत्थगुणमूलट्ठाणेसु विसयकसाएसु पसत्तो पुणो २ पवत्तइ 'जाइमरणं'ति जणणं जातिमेवं मरणं, जं भणितं माणो मरणमाणो य, आवीचिमरणेण खणे खणे जायमाणे मरणमाणे श, 'अणुपरियमाणों' संसारे परिभमंतो अयवाडग दिटुंतेण वा 'वालग्गकोडिमित्तोवि पदेसो णस्थि कोयि लोगंमि । संसार संसरंतो जत्थ ण जातं मतं वावि ॥१॥ एगे अण्णे वा देसा 'जीवियं पुढो पियं' जीविजइ जेणं तं जीवितं, पुढो-पत्तेयं, अहवा विहु-वित्थारे विच्छिन्नं जीवितं विभवेण, अहवा |पिहप्पिहं जणस्स अण्णारिसं जीवितं पियं २ जवादीपाणाणं वीयारतं प्रियं अण्णेसिं ण, एत्थ मजति पिजति तेण अप्पियं, एगेसिणंति, न सम्वेसि, केयि दुक्खेहिं पीलिता तं दुक्खं जीवितं णेच्छंति उब्बंधणाईणि करेंति, अहवा एगेसिं असंजयाणं, संजता जीविते मरणे य अपडिबद्धा, वत्थिसु भोगणिमित्तं अबुज्झमाणा 'खेत्तवत्थु ममायति' खिचवत्थूणि पूर्वभणिताणि ममाइतमिति ममाययमाणा, ममीकारातो य परिग्गहो भवति तेण 'आरत्तं'इसित्ति रत्तं आरतं, अहवा अच्चत्थं रत्तं तं कुसुभातिणा 'विरतं' जं विरंगीहूतं विचित्तरंग वा जाव पंचवर्ण अजिणाति सव्वा वत्थविही कोयि ण सुंअति काणिपियाणि पडितेतरो, मणीकुंडलग्रहणा सव्वाभरणजाति गहिता, सह हिरण्णेण घडितापडितरूवं घेप्पति, हिरणं सुवण्णं वा, अहवा सव्वं कुवियं घेप्पति, इन्थीण य परिग्गहं सव्वओ गिज्झ परिगिज्झ 'तत्थेवारत्ता' तंमि खित्तातिपरिग्गहे, अहवा खित्तादिपरिग्गहे वट्टमाणो परिग्गह एव भवति ण एत्थ तवो वा दमो वत्ति, 'एत्थंति एयंमि परिग्गहे सपरिग्गहे वा माणुस्से णिरुद्धआसवस्स अणुवंध सरीरं मणसंतावो, ण तवो, कोहादि इंदियआरंभपरिग्गहा अणियदृचित्तेसु, ण एत्थ तवे वा दमे वा दीसति, अहवा मिच्गदिट्ठी
Page #69
--------------------------------------------------------------------------
________________
जीवितकामिकादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य. ॥ ६७॥
करवंति, DY
य चोदितवां, साहुं पूजमाणं दटुं भणति-'ण एत्थ तवे वा दमे वा' निरस्थयं एते किलिस्संति, स किल 'संपुण्णो बाले| जीवितुकामों' संपुण्णं-निवाघातं सयणमिञ्चविसअविगलो सुयभोगे व, अहवा संपुण्णं चकवट्टिजीवियं तं महल्लं इच्छंतो दोहि य गलितो बालो रमणो वा वाकारहिं, अश्वत्थं पुणो पुणो लप्पमाणो लालप्पमाणो, अबुझमाणो इति, किमिति ?-धम्म अधम्म वा अट्टितदोसेणं छक्कायवहेणं अपसत्थगुणट्ठाणेणं दुल्लभं च पसत्यगुणट्ठाणं अबुज्झमाणा हियाहितकत्तव्यविवरीतनिवेसाण मृदा दुरप्पणा विसयगेहीए कागिणिअंबदिटुंतेण सुहत्थी तबिवजयं करेइ, अत्थउवाणपरो वट्टति, परलोगे नरगादिसु दुक्ख-सुहस्स दुक्खं विपरिआसो त उवेति 'इदमेव णाइ खंति' इदमिति जति तं संपुण्णकामभोगी जीवितं पुव्वभुत्ताति य बालजीवितं णाइकखंति, जणभूता जणाजं भणितं-सयणे य जणे य समा०, जेण कम्मा वचंति य तं धुवं, कारणे कज्जुवयारा, किं च तं, तवो नाणादि वा, तं | जा चरति धुवचारिणो 'जाईमरणंपरिणाए' जायतीति जाती मरतीति मरणंति, मरणं संसारो, एतेहिं कम्मेहि नरगादिगति जाति, एचिरं च जीवित्ता मरति, एतं जाणणापरिणाए पच्चक्खाणपरिणाए प 'चरे' इति अणुमतत्थे, असंकितो मणो जस्स | भवति असंकितमणो, तत्थ भण्णति-कुदिद्विसु जो एवं असंकमणो स एव दढो स एव अविसंकमणो, दढचरित्तो वा दढो, अहवा जेण संकमिअंति तं संकमणं-नाणादितिएण मोक्खं संकमिजंति तत्थ चर, संकमणे दढेण य, एतं चिंतेयव्वं-काहामो परूपराधम्म, बहुविग्घाई सेयाई, अतो भण्णति-'णत्थि कालस्स णागमो' कलासमूहो कालो, को य सो?, मृत्युकालो, ण सो खणो लबो मुहुत्तो वा जाव संवच्छरो विजइ जत्थ कालस्म णागमो, अतो अहिंसादिसु अप्पमत्तेणं खणलवमुहुत्तादिसु अप्पडिबज्झमाणेण भवि| तवं, कह?, जेण अप्पोवमेण 'सव्वे पाणा पियाउगा' पिओ अप्पा जेसिं ते पियगा, जो जाए जाईए जीवो आयाति सो तहिं
ति, मरणं संसाचतं, तो
॥६
Page #70
--------------------------------------------------------------------------
________________
प्रियजीवि. तादि:
श्रीआचा रांग सूत्र
चूणिः २ अध्य० ॥६८॥
रमति, इच्छइ य जीविउं जो तेण अहिंसं पसंसंति, सुहं अस्सातेतिन्ति सुहसाता, कुलं पति जमणं कूलं गोतघातजातिपातेहिवि अणिद्वेहि, सावयाणं सा सुई पडिकूला भवति, किमु सारीरेहिं दुक्खेहिं ?, अतो दुक्खपडिकूला, वहो दुविहो-तालणं मारणं वा, सो दुविहोवि अप्पियो, 'पियजीविणोति तं कामभोगजीवितं जसोकित्तिजीवियं च निरुवक्कम पियजीवितुकामत्ति, दुक्तियावि जीवितं काति, किमु सुहिता?, अतोजीवितुकामा सव्वेसिं'ति णिरयतसेवि य जीवा कामभोगजीविताति, पसिद्धं, एतं 'परिगिज्झ दुपयं चउप्पयं' समंता गहो परिग्गहो, दुपदं जहा दासीदासकम्मकरादि, चउप्पदंति जहा वत्थु हथिअस्सगोमहिसादि अभिमुहं जुंजिय, जं भणितं अभिभूय, तंजहा-बंधरुंधतो सणाकसप्पहारादिएहि वाहिता तेहिं तेहिं कम्मेहिं णिझुंजइ 'संसिंचियाण'त्ति परिग्गह इति वट्टति तं दुपदादिपरिग्गहं हिरण्णसुवण्णधणधन्नाणि वा संसिंचिय, जं भणितं संवड्डिय, 'तिविहेणं'ति जोगतियकरणतिएणं अप्पणा परेहिं उभएणं, अहवा चेयणं अचेयणं मीसं, मीयत इति मत्ता, अप्पा णाम ण दीहकालभोगखमा, विपरीया बहुया, अहदा पमाणतो सारमतो वा अप्पा वा बहुया वा, ‘से तत्य गढिते चिट्ठति स इति असंजतो 'तत्थे ति तत्थ अप्पाए वा बहुयाए वा मुच्छिते गिद्धे गढिए अज्झोववण्णो, अहवा कयअकयलद्धअलद्धादिएहिं आसा| पासेहिं गद्वितो, तत्थेव चिट्ठति, ण ततो मणसावि उवरमति, "भोयणाए'ति भोयणत्थं ते पणिजित्तु पालेति 'ततो से एगता | विपरिसिटुं' ततो इति ततो धणाओ ततो वा उजाणकाला, एगया, ण सधता, कदाइ दिवा रातो वा, विविधेहि प्रकारेहिं परिसिट्ठ विपरिसिहूं, जं भणित-वेइयं, उत्तसेसं, सम्मं भवति संभृतं, संमितं वा संभृतं 'महदिति पहाणं बहुयं वा उवगरणं महंतं | उवगरणं महोवगरणं तंपि आगतणिति तं विपरिसिढे एगया कयाइ, ण मन्चया, दाइयां विभयंति, णेव सबस्स अवहिजति,
D| ॥६॥
Page #71
--------------------------------------------------------------------------
________________
श्रीआचा-1 रांग सूत्र
चूर्णिः २अध्य० ३ उद्देशः
पितिपिंडादि देति तेण दातारो, जहा केणइ रायपुत्तेण भट्ठरजेणं सविक्कमेणं आणामितं, ततो तस्स रणो अण्णे दायियादि |DI अपहारादि | छिद्देण विक्कमेण वा मारित्ता अवहरंति, अहवा गिद्धणवणियपुत्तेण दव्वे उवजिते दाइया खुम्भंति अविभत्तसंपयुत्ता वयं, अदत्तहारी छिदेण अकमित्ता वा, रायाणो वा अवहरंतित्ति, स राया परचक्केण वा, णस्सति चउप्पयादि सयमेव, अपर्य देवताजोगेण, जहा तस्स पंडमहुरदारगस्स विणस्सति, जं विणा परिभोगेण कालेण विणस्सइ जहा वत्थं सोत्तियावण्णं एवमादि, अहवा णावाए मिण्णाए सव्यं विणस्सइ, अगारं-गिहं तं डाहेण डज्झति, तत्थ कंसद्ससुवग्णयमादीणं छण्हं पदाणं दुगसंजोगमादिया जाव छ संजोगत्ति भंगा कायव्वा इति । से परस्स अट्ठाए' इति सो परस्सत्थोणाम दाइयादीणं अत्था, एवं च वहघातादि कारेमाणी कारो, अहवा तत्थ बंधे सोगरियचारगपालादीणि कूरकम्माई करेंति वालो-मूढो, जं भणितं अण्णाणीति, स कुञ्जमाणो 'तेण
दुक्खेण संमूढो' जं तेणत्ति तेण कूरजत्तणितेण दुक्खमिति-कम्मं मूढो-बालो रागदोपअमिभूततया काकजे अयाणंतो एस | मृढो विवरीयभावो, विपरिआसो सुहत्थी दुक्खे बट्टति णरगादिसु, केणेयं पवेदितंति ?, भण्णति 'मुणिणा हु एतं पवेदित' कतरेण मुणिणा ?, बद्धमाणसामिणा, गोतमप्रभृतीणं मुणीणं पवेदितं-आदितो वेदितं, ततो मुणीपरंपरण जाव अम्हं धम्मायरिया, सो एवं कूरेसु कम्मेसु वट्टमाणो मुढो विपरियासभूतो मुणिणा पवेदिओ गिहत्थलोगो पासंडिलोगो वा 'अणोहंतराईति, अहवा सो विपज्जासभूतो अणोहंतरो, अहवा जस्स णो सण्णा अहितो वा सो अणोहंतरो, दब्बोषो णदी समुद्दो वा, संसारसमुद्दो कम्मं च भावोघो, तं कुतित्थियाण ण तरेंति तेण अणोहंतरो 'एते' इति जे उद्दिट्ठा कूरकम्मणो 'णो य ओहं तरित्तए'त्ति न य सयमवि कम्मगुरुगत्ता अणुवायउ ओहं तरित्तए, तिष्ठति तरति वा तमिति तीरं, तस्सवि तहेब, पारंणाम परकूलं ॥६९॥
Brea
CA
Page #72
--------------------------------------------------------------------------
________________
आदानादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ३उद्देश ॥ ७० ॥
अहवा सन्ति सणिगिढविप्पगिट्टकतो तीरपाराणं विसेसो, कहं अणोहंतराते भवंति !, भण्णति ?-संसारभीतेहिं गिव्हियव्वं आदाणियं, किं च तं ?, पंचविहो आयारो, तंमि आदिणिये उ, अहवा सविवादसंठाणेण ण चिट्ठति ण करेति तं उवदेसं, एवं सो णो |] अप्पाणं तारयति, ण परं, तंतेसिं दरिसणं उवदेसोचिट्टितं वा 'वितहं पप्प खेयण्णे' तेण प्रकारेण तहा वितथा कुतित्थिया करेंति, खेतष्णो पंडितो, तंमि इति तहिं अदोसी उबदेसट्ठाणे चिकृतीति आयरति, जं भणितं-ण अतियरति, तस्स एवंविहस्स नाणिस्स उद्देसो पासगस्स णत्थि, अहवा आदाणियस्स आणाए 'तंमि ठाणे',कतरे ठाणे ?, भण्णति-उद्धृट्ठाणे, जंभणितं-संसारहाणे ण चिट्ठइ, जो पुण तं आणं वितहं पप्प अखेतण्णे वितहं करिता अखेतण्णो अपंडितो सो तहिं चेव संसारहाणे चिट्ठति, जो पुण एतं जहाउद्दिटुं लोग एवं पस्सति, अहवा नो सणं आदि काऊणं जहा विइस्सति तस्स, 'उद्देसो पासगस्स णत्थि' उद्दिस्सति | अणेण उद्देसो, सो य नेरइयादित्तेण उद्दिस्सइ, अहवा संमरीरत्तेण, एवमादि णामकम्मविभागा सव्वे भाणियब्बा, अहवा चक्खुदरिसणत्तेण साताइ सुहदुक्खत्तेण कोहिनेण च उभंगो उच्चागोयत्तेण एवं जावतिया उत्तरपगडीओ ताहिं उद्दिस्सति, पासगो-तित्थगरो गणहरादि वा, तप्पडिपक्खभूतो अपासगो, जं भणितं-बालो, सो एवंविहो 'बाले पुण णिहे कामसमणुण्णे पुण विसेसणे, किं विसेसेति ?, ण केवलं वयबालो, पुट्ठोऽवि सो कजं अयाणओ बालो चेव, परीसहेहि णिहतो णिहो, अहवा चतुरंग लद्धा जो अप्पाणं संजमतवेसु णिहेति सो णिहो, आयाणियस्स आणाए अवहमाणो संपुण्णं बालजीवितं जोवितुकामो कामे समणुमण्णमाणो पत्थेमाणो भाविजमाणो असमियदुक्खी, जं भणितं तं अणिजरितं, णरगादि उद्देसमाणेहिं उद्दिस्समाणो दुक्खी दुक्खाणमेव आवहं | अणुपरियहति, आवट्टो भणितो, अणुगतो कम्मेहिं परियति । लोकविजयाख्यद्वितीयाध्ययनस्य तृतीय उद्देशकः॥
॥७
॥
Page #73
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्र
चूर्णिः २ अध्य० ४ उद्देशः
भोगेहिं संगो ण कायव्बो पुब्वभणितो उद्देसगसंबंधो, सुत्तेण सह संबंधो अणंतरे परंपरे य, तत्थ अणंतरो दुक्खी दक्खे अणुपरियति, रोगावि दुक्खमेव भवति, 'ततो से एगता रोगसमुप्पाता' परंपरं तु 'बाले पुण णिहे कामसमणुण्णो' ते य कामा दुक्खमेव, अहवा अतिकामासत्तस्स इहेव भगंदरो अंतविहिमाति रोगा उप्पजंतित्तिकाउं तेण 'ततो से एगया रोगा समुप्पजंति, । 'ततो' इति कामसमणुण्णायाओ, कामा चेव कम्मा उ, कम्मा चेव य मरणं, मरणा नरओ, नरगा गम्भो जम्मं च, जातस्स रोगा, ततो से एगता, ततो परंपरएणं णिसेगकललअब्बुयपेसिघणगब्भपसवातिकमो दरिसितो, अहवा अस्थमारो अधिकतो, अत्थवती कामे सेवति, कामेंतस्स 'ततो से एगया रोगसमुप्पाया' ततो इति जहभणितहेऊतो, एगता, ण सन्धता, कदायि ण उप्पज्जेज्ज काएवि यावत्थाए, 'सम्' इति एकीभावे असमत्तं वा वाताति उप्पजंति 'जेहिं वा सद्धिं संवसईत्ति इति-अणुमते सद्धिं-सह एगतो वसति, तंजहा-बंधूहिं भिच्चेहिं सहवासेहिं वा, णियया णाम अप्पणो बंधवाति, एगता, ण सन्चता, "पुब्व' मिति पढमं जया सो अरोगतो आसी सव्वकम्मसहो त तता तं सव्वे बंधवाति रायकुलं सभं उजाणं वा गच्छंतं अणु| वयित्था, तं रोगावहतं पुण ण अणुव्वयंति, तत्थ उदाहरणं-णंदिणी गणिया, सा चउसद्विमहिलागुणोवयेया सहस्सलक्खा सिंगारागारचारुवेसा संगतहसित. विदिन्नछत्तचामरवालवीणिया, तं च रायकुलमतियच्छंती निजायंतिं वा केइ हडप्फहत्थगया एवं वीणाति जाव परिव्वयंति, तीसे य अण्णता मजमंसासिणीए भोगप्पसंगेण इति जागरिता, ताहे देहे रोगातका समुप्पण्णा, णिकजाविया जाता, तीसे से णीयल्लगा अन्नं जोवणत्थं गणियं ठावेऊणं तं परिचयंति, सावि रायकुलमयिति पच्छा परिव| यति अग्गओ गच्छइ, एवं गोज्झातिणोवि जोव्वणं गुणरूवसंपण्णं एवण्णं परिवयंति, सोवि पच्छा रोगिओ समाणो अनं
॥ ७१
Page #74
--------------------------------------------------------------------------
________________
प्रत्येक सातादि
श्रीआचारांग सूत्र
चूणिः २ अध्य० ४ उद्देशः ॥७२॥
जोवणगुणरूबसंपण्णं परिव्वयति, अहवा णचाणो णडो वा कुहितो उदरितो वा जुंगितो वा लट्ठीवालो कीरति, सुखासणादि वा वहाविज्जंति, तं च अण्णं णवणं परिव्वयंति,'णालं ते तव ताणाए वा सरणाए वा ताणसरणा पुब्बभणिता, अहवा इह रोगा अधिकृता तत्थ सम्मं रोगिस्स किरियं ताणं, वाहिउवसमो सरणं, जहा ते तव णालं ताणाए वा सरणाए वा 'जाणित्तु दुक्खं पत्तेय सात'ति, एवं जाव एगेगं प्रति पत्तेयं, दुक्खं णाम कम्म, तं च कामभोगामिणिविचित्तेण रागदोसगुणजुतेण हिंसाइयासवदारेहिं वट्टमाणेणं पुत्तदारादीणं अप्पणो वा अत्थे पावं दुक्खं फलं अज्जिणितं तं कत्तुरेव पत्तेगसो भवति, ण जेसिं कए कयं तेमु संकमति, सातं'ति एवं सातपि पत्तेयं भवति, एवं जागरमाणावि केयि भोगे एव अणुवयंति, अहवा एवं जाणिय दुक्वं पत्तेयसातं च तम्हा भुत्तपुव्वे कामे णाणुस्सरेजा, पडुप्पण्णेवि न सेवेज्जा, अणागतेवि ण पत्थिज, अहवा एवं णञ्चावि पत्यं सातासाते कम्मविवाए तहावि 'भोगामेव अणुसोयंति' अप्पइट्टाणे नरए उववण्णो तत्थवि नरगवेयणाभिमूतो कुरुमती कुरुमति कुरुमतित्ति विलवमाणो, पिंडोलगतंदुलमच्छाण य उवलद्धो, तत्थ वेयणा उवलभति 'इह' माणुस्से एगे ण सव्वे, माणंतित्ति माणवा, धणं च तेसि मूलकारणंतिकाउं तेण 'तिविहेण करणेणं उपजिणंति-अप्पं वा बहुयं वा, मीयतीति मत्ता, से तत्थ गढिते जाव विप्परियासुवेति' एतं पुव्वभणितं, एवं कामभोगे खेलासवे वंतासवे पित्तासवे जाव विप्पजहणिजे जाणित्ता तेसु 'आसं च छंदं च' आससति तमिति आसा-भोगामिलासो आमा, छंदोणाम पराणुवत्ती, अणासंसंतोवि कोपि पराणुवत्तीए अकुसलं आरभति, तपि अ साहू 'विकिंचित्ति उज्झाहि 'धीरो' बुद्धिमां, भोगासाए पराणुवत्तीए य किं भवति?, अतो भण्णति-'तुमं चेव तं सल्लमाहटुं' अहवा अप्पमायं, अणंतरपमाओ तदवायदरिमणत्थं भण्णति-'तुमं चेव तं सल्लं, अहवा परीसहोदये अप्पाण
॥७२॥
Page #75
--------------------------------------------------------------------------
________________
चूर्णिः
श्रीआचा-ID| मेव माहू उवालभति-'तुमं चेव तं सल्लं' तुम चेव सो जो एयफलाई कम्माई कितवां, ण विणद्वखणिो आहटु आणिओ, वदंते ||
आशादिगंग सूत्र- दुक्खं अणुभवसि, अहवा जो एतं कामभोगेहिं आसं छंदं च न छिदिहिति पच्छा सो चेव दुक्खं अणुभविहिते, तत्थ दबसल्ले
त्यागः उदाहरणं, विजस्म पुत्तो ण संधितं पढितो, णिविट्ठो य, से मृदगम्भा, ससुरेण अच्छीणि बंधित्तागभं तो परामुसित्ता मतोत्ति काउं २ अध्य०
ताहे अंगुलिमन्थएणं छिदिय छिदिय चंगोउए ताव अंगमंगाई संघातिताई जाव णीहरितो, एवं तीणि वारा, अच्चत्थं लज्जंतेण ४ उद्देशः
| सन्थगं मुकं, पच्छा सो मतो, केइ पुणाई भगति-जहा तेण तं सत्थगनीयगम्भे तत्थेव मुकं, तेण घटुं, तेण सा मारिता, भावसल्लो
अट्ठविहं कम्मं तस्स नरगादि विवागो, जो पुण सो कामभोगासच्छंदं छेत्ता धीरो कामभोगे अबउज्झइ तस्स भण्णति-'जेण सिया
तेन सिया' 'जेणं ति जेणप्पगारेण कम्मं बंधंति जेहिं हेऊहिं ते ण करणीया तुमे हेतू, भोगपमत्ता पुण इणमेव णावबुझंति-जं AW एवं सल्लमाहटु दुक्खं भवति, जेण य ण भवति के ?, 'जे जणा मोहपाउडा' जणंतीति जणा मोहो-रागो विग्यो-वक्खोडो|
अहवा दंसणमोह चरित्तमोहेण पाउडा, जंभणित छादिता, इह परत्थ य मल्लवाएगं बुज्झति, सम्वत्थवि पुरिसपण्णवणतिकाउं मोहणिजम्म य इत्थीओ गरुयाओत्तिकाउं भण्णति-जो से आमच्छंदाभिभूतो कुराणि कम्माणि करेंतो णरगफलविवागसल्लं आहटु तप्फलं अबुज्झमाणे मोहपाउडो लोगो सो थीभि मिसं बहुपगारेहि वा वहितो पधहितो, जं भणितं-बसीकतो, ते भो वदंति' ते धीहिं वहिता तप्परायणा लोइया भो इति सिस्सामंतणं वदंतित्ति विसत्था भणंती भो 'एताइ जाई आयतणाई' आइजंति अस्मसंति वा आयतणं तं अप्पसत्थं पसत्थं च, पसत्थं नागाई अप्पसत्थं विसया इत्थीओ अण्णाणादि, स तु पसत्थभावायतणवाहिरो अणायतणाई आयतणाई करेति, ताणि य अस्मियंतो 'से दुवाए' स इति मो थीवसगो बालो दुक्खाएत्ति-10॥७३ ।।
HDar
T
Page #76
--------------------------------------------------------------------------
________________
खीतो
दुःखादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्यक ४ उद्देश ॥ ७४॥
संसारदुक्खस्स आयतणं भवति दुक्खाए 'मोहाएति मोहणिजकम्मं वड्डेइ, अहवा मोहोत्र विसयासत्तो कजं अकजं वाण याणति, जहा सो पिंडारो जोण्हत्तिकाउं मज्झण्णे पासुत्तउडिओ कुरत्थाए छायासु लिकमाणो गच्छंतो, कहिओ पुच्छिओ य हम्ममाणो भण्णति-परदारणिमित्तं वच्चामि, रमा मारिओ,'माराए'त्ति मारिजइ, अहवा अतिप्पसंगा अलहमाणो मरति, सुणिजंति य बहवे इच्छियइत्थीओ अलभमाणा अग्गिमाइपविट्ठा, अहवा 'पढमे सोयति वेगे बितिए जाव दसमे मरति अतो माराए,'णरयाए'तिमतो | नरएसु उववज्जइ, ततो उन्नहित्ता तिरिएसु, नरगतिरिक्खजोणिएहि अणेगाई भवग्गहणाई अणुपरियति, सो एवं तासु गतीसु अडमाणो 'सततं मूढो' सततं-निरंतरं दंसणचरित्तमोहणेणं कम्मेणं मूढो, इमं जिणदेसियं धम्म नामिजाणतित्ति, जओएवं ते 'उदाहु वीरे उच्चं उन्नतं वा आहु उदाहु, धीरोजाणतो, ण पमाओ अप्पमादो, कहिं अपमाओ ? 'महामोहे' महामोहो णाम स्त्रीनपुंसग| वेदा, इत्थी इस्थिवेदेण उदिण्णेण पुरिसं पत्थयति, एवं इतरेवि, बंभवत्तपुरोहियआहरणं, अहवा जा सा सा सा दिलुतो, जहा | सा पंचण्ह चोरसयाणं मरुयदारिया भजा जाता, जतो एवं तेण विसयकसायमोहपरिक्खणट्ठा मुहुत्तमविणप्पमाओ 'अलं कुसलस्स पमाएणं' अलंसदो निवारणे अट्ठविहभावकुसे लुणातीति भावकुसलो, पमादो पंचविहो, किं आलंबणं करेंत्ता पमाओण काययो ?, भण्णति--'संतिमरणं सपेहाए' समणं संति, जंभणितं-निव्याणं, मरणं संसार एव, संती य मरणं च संतिमरणं तं, पेहाए णाम पेक्खणा तं संतिमरणं च पेक्खिता, अलं कुसलस्स पमाएकति वदृति, अहवा संती-अव्वाबाहं भवति, मरणो उ संसारो, अतो संतिमरणं पेहाए, किं च 'भेउरधम्म सपेहाए' मिजाणधम्म सरीरं अणि पेहाए, अलं कुसलस्स पमादेणंति वदति, अहवा वाहीण विवागणं वा भिजतीति भेउरं 'णालं पस्स' तव एते कामभोगा भुजमाणावि पजत्ता न भवंति, एवं पस्स तं,
॥७४॥
Page #77
--------------------------------------------------------------------------
________________
अतिपातवर्जन
श्रीआचासंग सूत्र
चूर्णिः २ अध्य० ४ उद्देशः ॥ ७५॥
तंजाम उवरमा, तेण य दिलु जो उनकवणति किंचिदपि तसं थावर विदालयति संजमवीरिएणं वीरो MANYON
भणितं च-"नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकृत्सर्वभूतानां, न पुंसां वामलोचना ॥१॥" अयं ताव अपजत्ता विसयसुहत्ति पास, विसयसमुत्थं दुक्खं ण कोयि वारेति ततो तेण अलं तब कामभोगेहिंति वक्सेस, अहवा अव्वाबाहसुहं अलं तव सुहाएत्ति, अचिन्तव्यमरणम्स कतो सुहं ?, तेणं अव्वाबाहमेव तवालं सुहाए, दुक्खं च इत्तरमिति, 'एयं पस्स मुणी' एतमिति पञ्चक्खीकरणं कामभोगीणं दुक्खं महब्भयकर, भणियं च-"एत्तो व उण्हतरीया अण्णा का वेयणा गणिजंती। जंकामवाहि| गहितो डज्झति किर चंदकिरणेहिं ॥१॥" हिंसादिसु य आसवदारेहिं कामभोगसत्तो पबत्तति, तेसिं च इहेब महन्भयं पास, तंजहा-पुरिसवहगअलियचोरियपरदारियाण मारडंडणजिन्भछेदबंधवहघातातिणि इह लोगे परलोगे णरगादिसु उववातं पास, अतो विसएहि उवरमा, तेण य दिटुं जो उवरमति, सा य अहिंसादी उवरति तासि पसिद्धीए भण्णति-'णातिवातिन य कंचणं' ण इति प्रतिपेधे अतिवातणं अतिवातो 'कंचणं'ति किंचिदपि तसं थावर वा, एवं मुसावायाताति आसवा भाणियब्वा, जो य हिंसातिआसवदारविरतो 'एस वीरे पसंसिते' एस एवेगो वीरो-विरायति विदालयति संजमवीरिएणं वीरो पसंसणिजो पसंसितो, पढिजह य-'णमंसिते' णमंसणिजो णमंसितो-वंदणिजो, कतरो वीरो ?, जो भणितो-आसं च छंदं च विगिंच जे पसत्था आलावगा ते सव्वे भाणियब्वा, अप्पसत्यविवजियो य जाव णातिवातिज कंचणं, एस वीरे पसंसिते, इमो य वीरो पसंसितो-'जे ण णिविज्जति अदाणाए' णिग्वेदो णाम अप्पणिंदा, अलब्भमाणा णिबिदति अप्पाणं-किं मम एताए दुल्लुभलाभाए पब्बजाए गहियाए ?, अहवा अण्णे लभंति अहंण लभामि वराओ, अणिब्वेदे ढंढो अणगारो उदाहरणं, ण से देति |ण कुप्पेजा, तत्थ आलंबणं "बई परघरे अत्थि, विविहं खाइमसाइमं । ण तत्थ पंडितो कुप्पे, इच्छा दिल परोव णो॥१॥ अहवा
॥५॥
Page #78
--------------------------------------------------------------------------
________________
MH
अल्पेऽपि अनिन्दा
श्रीआचा- गंग सूत्र
चूर्णिः २ अध्य० ५ उद्देश ॥ ७६ ।।
S
aini
मे अंतराइयं कम्म उदिष्णं, एवं लाभालाभसमचित्तो थोवं लधु ण खिसए थोवं-अपज्जत्तं अहवा कतीइ सिस्थाई णीणिताई परिमुसिऊणं भणति-सिद्धो ओदणो आणेहि मिक्खं, अथवा ते घेत्तुं हत्थेणं अञ्चणियं काउं भणइ-कया अञ्चणिया, आणेहि मिक्खं, अहवा भणइ-लद्धं लोणं, मिक्खं आणेहि, अहवा भणति-धिरत्थु एरिसाए मिक्खाए, एरिस एगया थेरवासेणं एवमादी खिंसा, लद्धे अलद्धे वा पडिसेहिओ परिणमिजा, पडिसेहिओ-अतित्थावितो, तत्थ ण द्वाणं कातुं इच्छइ, ण वा दीण विमाणो भवति, ण वा रुडंतो परिणमति, न वा 'दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती। पीतं च ते पाणियतं वरि तब णाम न दंसणयं ।।१।। पढिाइ य-'पडिलाभितो परीणमे, णवोवासं चेव कुजा' तंजहा-दिण्णं अहो. कयत्थं सुलद्धं चेव माणुस्सगं जम्मजीवितफलं एवमादी ण कुजा 'एतं मोणं समणुवासे' एतंति जं चुद्दि मुणिभावो मोणं, सम्मंति, ण पूयासकारगारवट्ठाए, |ण वा णिदाणोवहतं, गणधरादीहि उसितं वसति अणुवसति अणुवासिजासित्तिबेमि ॥ एवमायारे द्वितीयस्य चतुर्थः॥
संबंधो म एव, लोगणिस्सितेणं संजमो कायब्वो, अणंतरसुत्तं तु 'एतं मोणं समणुवासेजा संमंति, ण पूयाहेडं, इहवि सम्म आहारउग्गमो चिंतिजइ, परंपरसुत्ते मिक्वायरियाधिगारो वति-पडिलाभितो परिणमेइ, इहपि सो चेव मिक्खायरियाहिगारो, तं पुण जेसु रंधणाहिगारो वट्टति तेसु पडिलाभिञ्जति, ताणि य अस्मितो विहरति, अणस्सियस्पकतो धम्मसाहणाई ?, माहणभावे कतो धम्मो ?, भणियं च-"धम्म चरमाणस्स पंच णिस्सट्टाणा पण्णत्ता०" (स्थानांग) ताणि तु साहणाणि वत्थपत्ताहारआसणमयणाणाति, तत्थवि सम्वेसि आहारो गरुयतरोत्तिकाउं 'जमिणं विरूवरूवेहि सत्येहि इति अणुद्दिदुस्स उद्देसे, विरूपरूवाणि, जं भणितं-अणेगरूवाणि, तं तु छण्हवि कायाणं किंचि मकायमत्थं, एते काया परोपरमत्याणि पायं भवंति, णय अग्गि
॥॥७६॥
Page #79
--------------------------------------------------------------------------
________________
श्री आचारांग सूत्रचूर्णि:
२ अध्य० ५ उद्देशः ।। ७७ ।।
अंतरेण जागो कीरति, अग्गिसमारंभे य नियमा छक्कायघातो, लोकतीति लोगो, असंजय लोगस्स पागकम्मसमारंभा, ते किमत्थं कीरति ?, अप्पणो से पुत्ताणं, पढिजड़ य- 'जमिणं विरूत्ररूवेहिं सत्येहिं विरूवरूवाणं अट्ठाए तंजहा- अप्पणो से' अध्पनिमित्तं अप्पणी चैव कोइ यागं करेंति, जहा अभणिजिओ अणाहा व रंडा एवमादि, अहवा अप्पणो पुत्ताणं च साहारणं, एवं धूयाणवि 'णाती 'ति पुव्वावर संबंधाणं णीयल्लगाणं, धीयंति धीयते वा धाइ, रायीणंति सामी चारभडाण वा दासाणं दासीणं कम्मगराणं कम्मगरीणंति एतेसिं कंठयं, आदिसति आएसं वा करेति, जं भणितं - पाहुणओ 'पुडो पहेणाए ति पिहू वित्थारे, अगप्पगारप स्थयणत्थे तंजहा - जामातुगाणं मित्ताणं, ते य एते जहुद्दिट्ठा पुत्तादि अण्णेसिं च सहजग सहवासादीणं पणयाई दिअंति, पहेणंति वा उक्खित्तभत्तंति वा एगट्ठा, सामा-रत्ती सामाए असणं सामासणं सामामणत्थं सामासाए, पाढे असणं पातरासणं पाती असणत्थं पातरासाय, एतेसिं सव्वेसिं पुत्तादीणं, सायं पादो य मतं दिखइ से, किंच एककालियं ?, अतो सामासाए पातरासाए, एतेसिं चेत्र अप्पातीणं अट्ठा सष्णिधिसंचयो कीरति, सन्निहाणं सन्निही, तत्थ खीरदधियोदणवंजणादीणि विणासिदव्वाई सन्निहि, तेलगुणाईणि अविणासियदव्वाणि संचयो, घणघण्णवत्थाईणि य, संजयणं संजमो, 'इहं'ति मणुस्सलोगे 'एगेसिं च' त्तिण सव्वेसिं, केयि तद्दिवसनिबद्धमित्तसंतुट्टा भवंति 'समुट्टिते अणगारे'त्ति संमं संगतं वा संजम उत्थाणेण उट्ठितो समुट्ठितो, अणगारो भणितो, आयरंति आयरिजते वा आयरिए - खित्तायरियादि, इह तु विरतेण चरितारिएण अहीगारो, आयरिया पण्णा जस्स स भवति आयरियपण्णो, आयरिया दिट्ठी जस्स स भवति आयरियदिड्डी, 'अयं संधि'त्ति अयमिति प्रत्यक्षीकरणे संघाणं संधि, जं भणितं भिकूखाकालो, अकालचारिस्स दोसा भाणियन्त्रा, उस्मग्गेण ततियपोरुसीए, अववातेण जात्र सूरो
यागादि
॥ ७७ ॥
Page #80
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
२ अध्य०
५ उद्देश
1112 11
धरति, अहवा नाणदंसणचरित्ताई भावसंधी ताई लभित्ता 'से ण आतिए ण आतियावए' अणेसणिअं णातिए णातियावए णणं-ण अण्णमणुमोदए, अहवा णातिए णातियावइत्ति परकडपरणिट्टितंसि सइंगालं सधूमं च बिलमिव पण्णगभूतेणं सई (सयं) न आतिए आइयावए, सो एवं पिंडसंधिवियाणओ अणेसणिजविवञ्जओ 'सव्वामगंधं परिण्णाय' अहवा कयरो सो संधी जो अणेसणिज्जं णाइयति णातियावयतेत्ति १, तं पुण अणेसणिज्जं 'सव्यामगंधं परिण्णाय' सभात्रा ण अव्विवरीतं आमं, दव्वे भावे य चउमंगो, दव्वामं आमं दव्वं, भावामं उग्गमदोसो, अहवा आमग्गहणा उग्गपकोडी गंधग्रहणा विसोधिकोडी गहिता, एवं दुविहपरिण्णाए परिणाय 'निरामगंधो परिव्वए' ण तस्स आमं गंधो वा विजती निरागमगंधो, सन्तो वए परिव्वए, सो एवं निरामगंधो परिव्वयंतो 'अदिस्समाणो' न दिस्समाणो अदिस्समाणो 'कयविक्कयेहिं' किणणं कओ विकीणणं विकयो किणाति विकिणाति वा सो, कयविकये न दिस्सति, कीतकडग्गहणा सेमावि उग्गमदोसा गहिता, उग्गमदोसग्गहणा उप्पायणादोसा एसणादोसा य सूपिया, अहवा ण किणे ण किणावए किर्णतं णाणुमोदए, तिण्णि विसोहीकोडीओ गहियाओ, ण हणेइ ण |हणावए हणतं णाणुमोदए तिष्णि आमकोडीओ गहियाओ, ण पये ण पयावए पर्यंतं नाणुमोदए तिष्णि गंधकोडीओ गहियाओ, अविसोधिकोडीओवि वुञ्चति, एवं णत्रकोडीपरिसुद्धं विगईंगालं विगतधूमं, एवमादि पिंडदोसे परिहरंतो पिंडणिमित्तं वा अडतो 'से कालवणे बलपणे' कालं जाणइ सुभिक्खदुब्भिक्खं दिवसपमाणं रत्तिपमाणं, कालं वा जं वा जत्थ काले काथव्वं, जो वा जत्थ मिक्खाकालो, काले चरंतस्स उज्जमो सफलो भवति, अकाले विकलं, 'बलपणो'ति अप्पपरकतं बलं जाणति, तात्र अडति जाव सक्केति पडिनियत्तो भोत्तुं, अतिपरिस्संतो तं न तरति भोतुं, जो पुण सति बले काले लाभे य नियतति सो किं अण्णे सिं दाहिति ?,
आमगंधिवर्जनादि
।। ७८ ।।
Page #81
--------------------------------------------------------------------------
________________
मात्रबादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ५ उद्देश: ॥७९॥
melan
allu
| मतं जाणाति मातण्णो अपणो जस्स वा दायब्वं उभयस्स वा 'अद्धमसणस्स०' एतं साधारणे काले जाव जहिं काले मत्ता, अहवा. वत्थु वत्थु आसज्ज मत्ता भवति, खित्तं जाणति खित्तप्णो, भिक्खायरियाकुसलो, जेसु वा खेतेसु पडिमाए कप्पेण वा हिंडिजति दूरं वा पविसज्जति ण दूरं, एवमादी खित्तं जाणति खित्तप्णो, खणण्णो णाम निवावारत्ता ण रुचति वीसति कहेति वा जेण अणेसणा भवति, अण्णेण वा कोउएण आगमणेण वा वाउला, विणयण्णो णाम देवतगुरुसमीवे वा जहा तहा परगिहण पविसइ, भणियं च-'दवदवस्स ण चरेज्जा, ण य अतिभूमि गच्छेज्जा, ण दीणो ण गवितो;ण इंदियाणि आलोएज्जा, ण गुज्झथाणाई आभरणादीणि य चिरं निरिक्खए, ण मिहुकहासु उवधारणं देज्जा', एवमादि विणयण्णे, आतपरउभयसमए जो मुणइ स समयण्णो, अणेसणादोसा, पुच्छिओ, को एत्थ दोसो, सुई उत्तरं देहिति, किं च 'समणुण्णा परिसंकी' अविय एरिसगं गिहीण वारेंता गिण्हंति असढभावा सुबिसुद्धं एसियं समणा, भावण्णे ति देंतस्स पियमप्पियं भावं जाणइ भावण्णो, अहवा अभोज्जे गमणातिया 'परिग्गरं अमामीणे'ति परिग्गहो णाम अतिरित्तं संजमोवकरणातो जं भंडयं, भणितं च-जं जुज्जति उबगारे उवगरणं तंसि होति उबगरणं' इह तु आहाराधिकारे वट्टमाणे जत्तियं अणेसणिज्जं किंचि दवं तं संजमस्स उपघातोत्तिकाउं जिणेहिं पडिकुटुं भवतित्ति, एसणिज्जंपि अतिमत्ताए ण पित्तव्यं, मत्ताजुत्तंपि ण एतं मम गुरुमाईणं ण एतं, 'कालेऽणुहाए' सति य उट्ठाणकम्मबलवीरियपुरिसगारपरकमे, आह-जति उट्ठाणबलाण एगट्ठा तं तेण बलग्रहणा उट्ठाणग्रहणा य पुणरुतं एसणिज्जति, | भण्णति-अधिवरीयकारणा ण पुणरुतं, तत्थ नाणं इदं करणं, कालो बलं खित्तं अविवरीयं आयरियव्वं तेण ण पुणरुत्तं, 'अपडिण्णो णाम अहं एगो उवभुजेहामि अण्णेवि एतं गुरुमादी भोक्खंति पाहंति वा, एयाए परिणाए गिण्डइ, ण आयवडियाए,
sam
॥७९॥
MANI
Page #82
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः २अध्य० ५ उद्देश ॥ ८ ॥
| तेण अपडिण्णो, अहबा अपडिण्णायेसु कुलेसु गिण्हइ, ण य एतं परिणं करिता गच्छति जहा अमुगकुलाणि गच्छोहामि सो एपणाध्ययअपडिण्णो, जो विकरणो एगागी सोऽवि नाणादीणं अट्ठाए गेहति, 'अयं पिंडसंघी'ति आढवित्ता जाव 'कालेऽणुहाए अपडिण्णो'
नोद्धारादि एतेसिं एगाहियारिएहिं सुत्तेहिं एक्कारस पिंडेसणाओ णिज्जूढाओ। 'दुहओ चित्ता' रागं दोसं च अणेसणिजं रागद्दोसेहिं घिष्पइ भुंजति वा तेण ते दोऽवि छित्त्वा-वोडित्ता छित्तुं, णियतं जाति णियाति, अहवा दुहतो छेत्ता भोयणे सइंगालं सधूमं उग्गमकोडिविसोधिकोडिदोसे० य, वत्थग्गहणेणं खोमिया गहिया, पडिग्गहग्गहणेण सब्याई पाताई सूयिताई, कंबलग्गहणेणं उण्णियाणि मूयिताई, पाउरणअत्थुरणपत्तणिजोगो पादेसु, पायपोंछणग्गहणेणं रयहरणं, एवमोहिओ अवगहिओय सन्चो मूयितो भवति, एत्तो वत्थेसणपाणेसणाओ निज्जूढाओ, अवगिज्झतीति उग्गहो पंचविहो, तंजहा-देविंदोग्गहो राउग्गहो गाहावइ० सागारिय० साह-11 म्मिय. एत्थ सवाओ उग्गहपडिमाओ गहियाओ, एत्तो चेव निज्जूढाओ, उग्गहकप्पओ एत्थ चेव सुत्ते कीरति, कडासणं सहायि आसणाणि, जं भणितं भत्तट्ठाए, अहवा कडग्गहणा संथारगा गहिता, ते ततिए सिञ्जाउद्देसए वण्णिजंति, आसणगाहणा सेजा मूयिता, एत्तो सुत्ता सेजा णिज्जूढा, एतेसिं सव्वेसिं वत्थपादाणं सवामगंधं परिणाय अदिस्समाणो कयविक्कएहिं से ण किणे | ण किणावए किणंतं नाणुजाणए तिविहेण जोगतिय से कालण्णे एवं सम्बोगरणाणवि जं जत्थ संभवति तं तहा भाणियव्वं, एयाणि पुण आहारादीणि केसु जाएजा ?, भण्णति-'एतेसु चेव जाएजा' 'एते' इति जे ते पुवं भणिता जमिणं विरूवरूवेहिं तंजहा अप्पणो से पुत्ताणं एवमादि, एतेसु सिजाआहाराति आयट्ठाए णिट्ठियाणि जाएजा-मग्गिजा, जाएत्ना लद्धा णिरामगंधाणि उबजीविजा, सो एवं जायमाणो जता लभे तदा लद्धे अणगारो पुषभणितो मात्रा-परिमाणं जहा ण पच्छाकम्मं करेति
SAIDAI
INESSINDIA
E
mat
Page #83
--------------------------------------------------------------------------
________________
श्रीभाचागंग सूत्र
चूर्णिः २ अध्य० ५ उद्देशः ॥८ ॥
जहा वाण परिहावाणिया भवति तं च मायं जणिज्जा से जहेतं भगवया' 'सेति निदेसे जहेब एयं-आहारे मत्तापमाणं| एपणाध्ययभणियं भगवया बदमाणेणं तहेब इमंपि जाणित्ता आयरियव्वं, अहवा से जहेतं आहारमत्तापरिमाणं एवं वत्थे पत्ते उग्गहे
नोद्धारादि सेज्जासंथारगेसु य सम्वत्थ जाणियब्वं, णेव अतिरित्तउवहिणा भवियन्वं, ण वा अतिरित्तसिज्जासणिएणं, अहवा जं भगितं जं च भणिहिति तं तहेब आयरियध्वं, एवं भगवया पवेदितं, लाभोत्ति ण मजेनेति लामे सति मदोन कायव्यो, जहा अहं लभामि, सेमा ण लभंति, 'अलाभे व ण सोएन्जा' अहं मंदमग्गो न लभामि, भणियं च-"लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे देहस्य धारणा ॥१॥ 'बहुं लधु ण णिहे' अपिपदत्थे पहुंपि णिद्धं पणीतं वा भुत्तसेसं ण मिहे, किं पुण अप्पं, णिहेत्ति रति परिवसावेतीति, पगासं अप्पगासं वा, एयाणि आहारादीणि उप्पायंतो परिग्गहा ओसकेज, अवसकणं अपवत्तणं, अहं एतं आहारं वत्थं सयं परिभुजीहामि, ण अण्णस्स दाहामि, एताओ सयंगाहपरिग्गहाओ अप्पाणं ओसके, आयरियसंतियं एतं, अणेसणिजं च बजेति, मुच्छ वा ण करेति, एवं ओसकियं भवति, अतिपसत्तं लक्वर्ण | बहुयंपि लर्बु ण णिहे, परिग्गहतो अप्पाणं ओसकेज्जा, जं वत्थपत्तादीणिवि तहेव भण्णिहिति, तेण भण्णा-'अण्णहा:अण्णपगारेणं अण्णहा, वत्थपत्तादीणि अप्पाणि दव्वाणि ण णिहेयव्वाई, किनु बहणि ण णिहेयव्याई ?, अहवा 'अण्णहा पासे'ति | एयं धम्मोवगरणं, ण तेण विणा सक्केति धम्मो णि फादयितुं, तेण ण ताई परिहारयति, अहवा जहा घरत्था परिग्गहबुद्धिए ण तहा मएवि, किंतु ?, मम एतं आयरियसंतगं धम्मोवगरणं, जहा अस्सस्स अण्णं भंडं, अहवा समुद्दे ण विणा तरणेण तरिजति, पढिजइ य-'अण्णतरेण पासारण परिहरिजा' इमं अण्णं इमं च अन्नं अन्नतरं, पासागं णाम णीसरणोवातो, तंजहा-ण मम एतं, ॥ ८१ ॥
Page #84
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः
२ अध्य०
५ उद्देशः
।। ८२ ॥
आयरियसंतगं, गिण्दामि परिभुंजामि वा, कोयि परित्ता अद्वाणणिगता वा एहिंति तेसिं दाहामि, नाणादिअड्डाए वा परिभुंजंति, ण दप्पट्टा, जिणकप्पियादी वि नाणादिनिमित्तं परिभुंजंति, परिहारो दुविहो-धारणापरिहारो य उवभोगपरिहारो य, दुविहेणवि जहाकालं जहादेसं च परिहरिजा 'एस मग्गे' एस पञ्चकखीकरणे, नाणादिमग्गो तस्संघणहेउं पिंडउवगरणसेज उवाहिसंघाया नाणादी य 'आयरिएहिं पवेदितं' णिश्च अप्पणिज्जे गुरुसु य बहुवयणं, वद्धमाणसामिणा सव्यतित्थगरेहिं वा पवेदितो, साधु आदितो वा वेदितो प्रवेदितो, ण सेच्छया आसत्तिमता वा, जहा बोडिएण धम्मकुञ्चगकड सागरादि सेच्छया गहिता तहा णवि, जह वा सातिमोग्गल्लेहि बुद्धवयीकरिता पगासितं तहा णवि, अतो सत्थगोरवकारणा आयरियग्गहणं, अतो तंमि आयरियपवेदिते मग्गे 'जहित्य कुसलो' जेणप्पगारेण जह, कुमलो भणितो, तं कुरु तं वा चिटु जहित्य कुसले, आमलेवेण वा गंधलेवेण वा आहारउवगरण सिजा संथारगादि उप्पायंतो अतिरित्तोवहिलेवेण वा परिकम्मण अविहिपरिहरणमुच्छालेवेण वा 'ण लिंपिआसि'त्ति, एयं अहं बेमि, ण वा सयं उलूगादिव, जह परोपदेसातो, परिग्गहातो अप्पाणं (पि) कजति पुत्तं, परिग्गहस्स य मूलं पंच कामगुणा, तेण 'पुत्तं कामा दुरतिक्रमा' दुविधा कामा इच्छाकामा मयणकामा य, इच्छा अप्पसत्था हिरण्गाति, मदणकामा सद्दादि, दुक्खं अतिकमिअंति दुरतिकमा, अहवा कामगुणमुच्छितो लोए, लोयं चेव णिस्साए धम्मं चरमाणेणं कामा दुरतिकमा, भणियं च - " अणुसोतपट्टिते" बहुजणंमि बहुपावए इंदियाई अणुसोतवाहीण, तेसिं पडिसोतं दुक्खं गंतुं, अतो कामा दुरति कमा, ण पडिसककरणा, दुक्खं पडिवूहितं जीवितं अतो अप्पडिवूहगं, तं तु भवग्गहणजीवितं तं छिष्णं छिष्णं ण सक्कड़ वत्थं व लिप्पगं व जद संधेतुं भणितं च- "असंखयं जीविय मा पमायए० " किं च - "जहीहि विषयान् सौम्य !, त्वरितं यान्ति
मग्र्गादि
॥ ८२ ॥
Page #85
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
२ अध्य० ५ उद्देशः |
॥ ८३ ॥
DAVEY
रात्रयः । गताश्वो (श्च) न निवर्त्तते वह्निज्वाला इवाम्बरम् ॥१॥" अथवा संजम जीवितं दुप्पडिवूहगं कामगुणमज्झमणस्सितेण, कामगुणमुच्छितो लोए बंभवतमणुचरितुं कामगुणरसण्णुणा दुक्खं, बालुयाकालो वा णिरस्साओ हु संजमो एवमादि, अतो दुप्पडिवूहगं, जं भणितं दुक्करं, सो उ कामेहिं अमिणिविदुचित्तो पुरिसो तस्स अवाया- 'कामकामी खलु अयं पुरिसे' कामा पुत्रभणिता, कामे कामयति कामकामी, सव्वं सव्वण्णुस्स पश्चक्खंति, अतो अयं पुरिसो 'से सोयती 'ति ओहतमणसंकष्पत्ति 'जूरति 'ति इच्छित अत्थअलाभेण तव्त्रियोगेण वा, सरीरेण जूरति 'तप्पति'त्ति कायवायमणोहिं तिहिवि तप्पति, बहिं अंतो य तप्पति परितप्पति, जता य तेसिं कामाणं इहमेव दोसा तेण कामे चहत्ता उभय लोग अवायसी आयतं दिग्घं पश्यती, दिग्वेण नाणचक्खुणा जं भणितं बहुयात्राए कामे ण आसेवति, दिट्ठतो खुड्डुओ 'सुट्ट गाइतं ०' सो आययचक्खू निव्वाणसुहं देवलोगं वा पाविहिति, 'लोगस्स विप्पस्सि' त्ति लोगं विसयासत्तं विविधेहि आगारेहिं आयतचक्खू किस्समाणं पासति, अत्थोववजणे कामाणं च अलंभे किस्समाणं, अहवा लोयविपम्सी लोयस्स जाणति अहेभावं, जेहिं कम्मेहिं अहे गम्मइ, जाणि य अहे दुक्खाई एवमादि, लोयस्स अहेभावं तिरियं उडूं च 'गठिते अणुपरिमाणे'त्ति गढिते कामलोगेसु मुच्छिते गिद्धे अज्झोत्रवण्णे कामसमुत्थेहि वा कम्मे हिं गढिते, जं भणितं तेहिं अणुगतो सव्वओ परियट्टमाणे अणुपरियट्टमाणे जीवे पस्साहि 'संधिं विदित्ता इह मच्चिए हिं' ति संघाणं संधी, दव्वे वतिकुडादीणं, भावे कम्मछिद्रं, नागादीण वा, विमाणे 'इहे 'ति इह मणुस्से नागादि संधि भवति, ण अण्णत्थ, मरंतीति मचिया, एतेसिं संधि णच्चा यो विसयकपाये वर्जतो पंचविहे आयारे परकमति 'एस वीरे पसंसिते' संजमवी रिएण वीरो, पसंसणिओ भवति, सुरेति वा वीरेति वा सत्तिएत्ति वा एगट्ठा, किं करेति जेण वीरो १, भण्णती-जे 'बद्धे पलिमोयए'
VVA
दुष्प्रति
व्यूहता
॥ ८३ ॥
Page #86
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
परिमोच
नादि
चूर्णिः
२ अध्य० ५ उद्देशः ॥८४॥
| दब्बबंधो पुत्रकलत्रमित्रहिरण्णादीणि, भावे विसयकसायादी, जो एएणं बंधेण अप्पाणं मोएचा परा मोएति, एस वीरे पसंसिते जे बद्धे पडीमोयए, णवि जे असंजमवीरियमंते, कहं अप्पाणं परं वा कामेहिं मोयति ?, भण्णति-सरीरे वेरग्गदरिसणेणं, तत्थ इमं निव्वेदसुत्तं 'जहा अंतो तहा याहिं, जहा बाहिं तहा अंतो' अंतो मुक्कसोणितमयं बाहिपि तहेव, अहवा अभि| तरं से कुप्पिमं जो उव्वत्तितुं बाहिरं कुञ्जा, जावि य से बाहिरा च्छाया सुयी दीसति सावि असुयीभवति, सोवण्णघडो वा अमिज्झपुण्णो, अवि सो णिप्परिसवत्ता सुयी घडो, ण तु सवस्सोयपरिस्सवंतं सरीरमिति, मट्टियघडेण अमिज्मभरिएण अवि णो तुल्यं शरीरंग, अहवा जहा कुद्धिस्स अंतो मुत्तपुरिसखेलसिंघाणगपित्तसोणियकिमिअंतउदरवासित्ता असुयिं भवति, बाहिंपि | प्रगलंतकुट्ठावेढितसरीरगस्स पुरिसस्स वपु रसियगसोणितादिएहिं असुइतरं, तं गंधेण अणुमरिन्तेहि मक्खियासहस्सेहिं अणुगत| मग्गस्स अप्पावि उब्धियति, किमु परो जणो?, मतगसरीरं वा कुधितं, जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, जीवंतस्स पूतिसभावं सरीरं ण्हाणगंधआदीहिं वण्णभावणेहिं अच्चत्थं सुयी भवति, अंतो अंतो पूतिदेहंतराई, अंतो अंतोत्ति वीप्सा,जहा जहा अंतो तहा तहा, बाहिं पूतितरं, जहा तयसोणितमेदअडिमिंजसुक्कमिति, तं जहा अंतो तहा असुइतरं मन्वन्भन्तरं सुकं असुइतरं, तं च सरीरम्स उप्पत्ति, अतो को सुयिवादो कामिणं? का व कामासा?, अहवा तयमंससोणितजठरअंतमुत्तपुरिसाणि अंतो अंतो, पुत्तिदेहंतराणि पासिय विरतो, कह?, अदिट्ठमवि द्रष्टव्यं, जहा अंतो तहा बाहि, भण्णति 'पुढो वीसवंताई' पिहु वित्थारे, दो सोत्ता दोणेत्ता दोघाणा जीहा आमए पाउए, सब्बरोमकूवेहि य, सवाई एयाई मिसं विविहेहि वा पगारेहि, पत्तेयं पत्तेयं कण्णमलसिंघाणमलखेलवंतपित्तसुक्कउच्चारकिमिसोयादि श्रवंतु, आगंतुतेहि वा वातखतपमुहेहिं पूयरसियसोणित. किमिए य पुणो२
ITAL
Page #87
--------------------------------------------------------------------------
________________
पंडितप्रलिखेनादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य० ५ उद्देशः
PAHARIMINALPIRAHILAPAR
HIDDY
अवन्ति, पुढो वीसवंताई, एत्थ सल्लहत्थविजदिद्रुतो-एत्थ किर अणाहमयगं दम्भेहिं वेदिता पाणिए सत्तदिवसे कुथिएण सणिय सणियं मणियं कुथितमंसं फोडेऊण दरिसिजइ, सो य तं पेक्खए जहा अंतो तहा बाहिं, एवं गाउं सरीरे जोवणरूवसंपण्णे ण रागं कुजा, ण वा इत्थिसरीराई असुइयाई कामए, सो एवं 'पंडिते पडिलेहाए' पावा पंका वा डीणो पंडितो, 'पडिलेहाए'ति सरीरं असारं असुहं कामभोगे विवागं च से 'मतिमं परिणाए'त्ति मती से अत्थी जेण तेण मइम, दुविहाए परिणाए परि| ज्णाय, किं कायव्वं ?, भण्णति-'मा य हुलालं पच्चासी' अमाणो पडिसेहेच पूरणे, ललतीति लाला, दबलाला णिठ्ठहंतस्स
भवति, भावलाला भोगमिलासो, पुणो आसती पच्चासी-ण कामभोगे बमित्ता पुणो आतिए, 'दबलालावि ताव गरहिता पुणो पिञ्जमाणा, किं पुण भावलाला ?, किंच-'मा तिरिच्छमप्पाणमावातए' णिव्वाणसोत्ताणि नाणादीणि तेसिंण तिरिच्छमप्पाणं आवायए, पञ्चत्थं पातये आवायए, जं भणितं नाणादीणं अणुसोतं अप्पाणं आवायए, संसारसोयाणि अण्णाणं मिच्छतं अविरई य, | ताई पडिकूलेणं तिरिच्छेण वा उत्तरियधाई, एवमप्पमत्तेण जइयव्वं, पमतो इहेच ण संति लभति, तंजहा-'कामं कामे ग्वल अयं पुरिसे' इमं अज करेमि इमं हिओ काहामि, अहवा इमं पुव्वं इमं पच्छा, भणियं च-"इमं तावत्करोम्यद्य, श्वः करिष्यामि वा परम् । चितयन् कार्यकार्याणि, प्रेत्यार्थ नावबुद्ध्यते ॥१॥" एत्थ दधिधडियावोददिटुंतो भाणियब्यो, को सो?-'यहु| मादी' तत्थ कसायादिपमत्तो, तत्थ माया गहिता, मावि लोभनिमित्त क्रियते अतो लोभोवि गहितो भवति, बहुगी माया जस्स | स भवति बहुमायी, कजमाणं कडं तेण कडेण मृदो-आउलीभृतो, भर्तपि ण भुजति, भणियं च-"सोउं सोवणकाले.""कइया वञ्चति सत्थो " गाहा, लोभामिभृतो ण जाणाती-"किं मे कियं किं च मे किच्चसेसं, किं मे विणहूँ व हरं व दव्यं । दातब्बलद्धं च
(
m
८५॥
Page #88
--------------------------------------------------------------------------
________________
ताकवादि
श्रीआचा-|| विचिंतणेण, तेसिं ण संदेहमुवेति मंदे ॥१॥" अहवा पुब्बकएण कम्मेण मूढोकतंकित-किचकिच्चं ण याणती बहुकतब्बया, ता रांग सूत्र- | मम्मवणिओ दिटुंतो, एवं बहुमाणी बहुकोही, से एवं कामकामीभूते बहुमायी कयायमूढो 'पुणो तं करेति' पुणो विसेसणे, चूर्णिः
| किं विसेसेति ?, एवं ताव स पुवकयेण कम्मेण मृढो कम्मफलं वेदेंतो पुणो आसंसयाए मायावी 'लोभं करेति नगरादिभवा २ अध्य० ५ उद्देशः
लोभं करेंति-णिवत्तेइ, 'वेरं वड़तीति' अभिमाणपुधगो अमरिसो वेरं तन्धिसयकसायवसगो हिंसादिपवत्तो अणंतसंसारियं ॥८६॥
वहेति, भणियं च-“दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः। यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" 'जमिणं गरिहि जति' जदीति अणुद्दिवस्स गहणं, भण्णति-कतरस्स अणुद्दिदुस्स ?, कामंकमस्स बहुमायिणो मूहस्स 'इमस्स | चेव पडिवूहणाएं त्ति इमस्स अस्सेव सरीरगस्स पडिवूहणताए हिंसादिसु पवत्तति किस्सते य, भणियं च लोगेऽवि-"शिश्नोदरकृते पार्थ!, पृथिवीं जेतुमिच्छसि । जय शिश्नोदरं पार्थ, ततस्ते पृथिवी जिता ॥१॥" अहवा इमस्स चेव परिवूहणताए, कामंकमे बहुमायी पुणो तं करेति एतंपि एयस्स चेव पडिवूहणयाए, अहवाजे इमे मायाइ या पमाया पुणो पुगो अहिजंति एतेवि एयस्स चेव जीवियस्स, इमस्सत्ति-इमस्स पंचविहायारस्स बंभचेरस्स वा समंता वृधणा परिवूधणा, कहं णाम एयरस पुणो पुणो कहिज्जमाणेसु पमायदोसेसु अप्पमाया गुणेसु य पवासियपुत्तअप्पाहणियादिद्रुतेण संजमे परिविणा भविजा ?, इमं अनं संजमपरिविंधणामेव पमायदोसकहणं-'अमराइ महासड्डी' ण मरंति अमरो अणमरो भवित्ता अमर इव अप्पाणं मण्णति भोगासया अत्थउवज्जणपरो, तत्थ उदाहरणं केई भणंति-रायगिहे णगरे मगहसेणा, कस्सइ सत्यवाहस्स अभिगवागतस्स अमिसारिया णिग्गया, सा य तेणऽलेवगहत्थगएणं आयत्ता, सोतेण तेण सव्वं रति अगाढाइता समाणी पभाते निग्गया, अद्धीतीए
॥८६॥
Page #89
--------------------------------------------------------------------------
________________
अमराय
माण:
MurreTARISHAIL
श्रीश्राचा-1 अतिजागरितेण य दुम्मणा, अंजलिकारिगा गता समाणी जरासंधेण पुच्छिया-काए अद्धिती दुक्खं वा ? केणय वऽसि अञ्ज व सद्धिं रांग सूत्र-IN पासुत्तत्ति ?, तीए भण्णति-अमरेण सद्धि, कहि सो?, सत्थनिवेसे, पुरिसेहिं गवेसाविओ, तहेव आयव्ययं करेइ, पच्छा ताए चूर्णिः
सम्भावो कहितो, अहवा पज्जोयकालसंदीव उत्तरकुरुगमणं महिलापेच्छणं महिलाय पायपडित्रजगं अंगारवती देवी पुवपडि२ अध्य० ५ उद्देशः
यरिख आगंतुं पसत्थाहगमणं, आयब्वयसोहणं, बितियदिवसे तुमंतुमी, पजोतपुच्छणं, कोहेण वणियवाहणं पुच्छगं च रयणचो-/ ॥८७॥
रियउत्ति सुंकभंजणावायचिंतणं ऊरणियागलगांधणं पवेसगं विसजगं सोउं इत्थी वा कामगोतं विविता विसंभसुहोवगतं रोयएत्ति, चिरं तओवि ण इच्छितो, महती सद्धा जस्स अथका मेसु स भवति महासड्डी 'अट्टमेतं उपेहाए' अट्टो णाम अट्टज्झागोवगतो रागदोसट्टितो वा तमेवं उवेहाए, पेच्छाहि ताव इहेब दुक्खी, किंनु परलोगे?, अहवा एवं णचा महासड़ी इहेब दुक्खं तं अट्टज्झाणं, पुवावरे उवेहा, सो एवं अट्टो 'अपरिणाए कंदति' दुधिहाएवि परिणाए अरिण्णायपरिग्गहे अप्पत्ते कंखाए णढे सोएणाकंदति सोयति तिप्पति से एवमायाणह' से इति णिद्देसे में इमं कहितं अश्वत्थं जाणह आयाणह णचा सदहित्ता य पमायं जहुद्दिटुं वज्जेतुं अप्पमायं आयरंतो, अहवा इमं आयाणह 'जं बेमि तेइच्छं पंडितो पवत्तमाणों' चिगिच्छापंडितो विजो, मिसं वतमाणो पवयमाणो, ते वा जहुइए तिगिच्छिए पंडिए पवत्तमाणे बहुजीवे 'हंता' हता, भूतसंहितं गाहते वा, गहित्ता हणंति, भित्ता पुढविकार्य बालाणि वा छित्ता वणस्सतिं मियपुंछमाइ वा लुंपित्ता अणेगविहं, उद्दवइत्ता मारेत्ता तित्तिराति रसगणिमित्तं हि ते जहुद्दिट्ठा वा गेण्हित्ता हुणंति, अकडं करिस्सामित्ति मण्णमाणे' अकतं आरोग्गं अस्सगिहिअस्स तिगिच्छएहि वा, अहवा अकतपुरो एम जोगो अण्णेहि य पयोगो वा जेण लट्ठीकरेमिहि, अहवा कयम करगं गस्थि अण्णेण, सो संयोगो,
realim
।। ८७॥
marrial
Page #90
--------------------------------------------------------------------------
________________
श्रीआचारोग सूत्रचूर्णिः
२ अध्य० ६ उद्देशः 11 66 11
जं भणितं कम्मबंधो, किं पुण जो सो हंता छित्ता लुंपित्ता उदवथित्ता तिगिच्छं करेति सो जहा तिगिच्छो, आतुरो वा हंता छित्ता परमंसेण अप्पाणं पोसेति 'ण हु एवं अणगारस्स जायति' ण पडिसेहे, हु पादपूरणे, पंचविहआयारजुत्तस्स तत्थद्वितस्स निप्पडिकम्मशरीरस्स जायति--ण मे कप्पति, साविक्खस्स तु विसुद्ध आलंबणस्स फासुयपडोयारेण जयणाए जाए तिमिच्छा वा सीसा करेउ वा कारवेउ वा कीरंतं वा समणुमणितुं गच्छणिस्सितस्य जायति, अहवा सद्धम्ममायाणह जमहं च बेमि ते, तिगिच्छं पंडिते तिमिच्छापंडितो, तिमिच्छापंडिओ णाम कम्मवाहितिगिच्छाकुसलो, ण अरिसादिवाहिकुसलो घेप्पति, सो फायएण पडोयारं करेंति गच्छवासी, इतरो ण करेति चेत्र साहू, आदितो वा वट्टमाणो पत्रतमाणो, अण्णे पुण कुतित्थिया सकाति वयमवि कम्मवांहितिगिच्छा पंडिता इति पवयमाणा, तंजहा - अण्गारवादिणो पुढविमादीहिंसगा ते गिलाणकुट्टिमाईओ उद्दिसित्ता बहुजीवे हंता छेत्ता मित्ता, सेसं तहेब । आचारे प्रथमाङ्गे लोगविजयणामज्झयणे उद्देसओ पंचमो समत्तो ॥ णमो सुयदेबयाए, उद्देसत्थाधिगारो लोए असजनादी पंचमे भणितं परिग्गहाओ अप्पाणं ओसक्कड़, इह वा अममीकारए विसयकसायएस असंजमे वा पमाए वा, सुत्तस्म सुत्तेण सह भणितं पंचमस्स अवसाणसुतेण 'ण हु एवं अणगारस्स जायति जहा अण्णेऽत्थ पंडिता तिगिच्छआतुरा बहुजीवे हंता छित्ता तिगिच्छं करेंति कारयति ता ण एवं अणगारे' इश्वेतं जहा भणितं 'से तं संबुज्झमाणो' 'से'ति णिद्देसे सम्मं बुज्झमाणो, किमिति १, जं भणितं तिमिच्छापगतं लोगविजयअज्झयणे वा चेयणाचेणयओसहेण, दुव्वे वा सम्मं जहा मच्छस्स उदए फलिते अंबे कोतिलाए आसणे सयणे वा भावसम्म पसत्थं उदइयादीणं भावाणं अविरोधो, जहा सुभगसुरूवासुजुति अहवा सुभगणामस्स य उच्चगोयस्स य, पसत्थनाणादीणं जत्तिया खाइया भावा तेसिं सव्वेसिं
अमरायमाणः
11 66 11
Page #91
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ६ उद्देशः 11८९॥
HITRAISHIMLALITANAIMIMHAIRIRAIMAHARAMPAINIALB
सम्म, एवं उपसमियाणं जाव सम्म मोहणिजं उबसमं, एवं खओवसमियाणंपि, जहा नागचउकस्म य, खओवसमियस्स चरितस्स, एवमादि सम्म बुज्झमाणो, बोहो चउन्विहो, णामबोहो ठवणबोहो दरबोहो भावबोहो, णामठवणाओ गयाओ, दवघोहो जं चेयणातिदव्वे बोहो सो दब्वबोहो, जहाविसयं धारिओ, अगतेण नासाए पक्खित्तेण, भावे अप्पसत्थे तिनि तिसट्ठाई पवातिसयाई अप्पसत्थभावबुझमाणाई, अपरिग्गाहिता ण किंचिदवि, बुझंति तहावि मिच्छादिट्ठी, पसत्थे नाणादि बुज्झमाणे 'आताणीतं समुट्ठाता' दव्यायाणीयं जो जं दव्वं सचित्तादि गिण्हति सो दव्वाताणीउ, जंभणितं-दवपयोयणा, अप्पसत्थभावाताणदीया मिहत्था विसयकसायपयोयणा, अन्नउत्थियाण विस्सुता ते अट्टिया, पमत्थभावादाणवीओ अट्टविहकम्मनिअरट्ठीओ, संमं उत्थाणं समुत्थाणं, दव्यओ जं दव् उत्तिट्ठति तं दध्वसमुट्ठाणं, तंजहा-विसमविजलासु पडिओ पडणभएण वा चल्लिं लतां | वा अवलंब उत्तिट्ठति तं दव्वसमुत्थाणं, भावे अप्पसत्थो तिहं तिसट्टाणं पावाउयसयाणं अप्पणप्पएण उट्ठाणं, अवा विसयकमायोहाणं, पसत्थभावोहाणं णाणादी, पसत्थेण अहीगारो, तेण उत्थाय 'तम्हा पावं कम्मं तम्हा इति तम्हा कारणा संबुज्झमाणो आताणीयं समुट्ठाए पावं-हिंसादि जाव मिच्छादसणसल्लं तं सतं ण कुजा णो अण्णेहि कारवे करतऽपण्णं णाणुमोदए, अणुमोदणा अकरणाकारणेण गहिता, णत्रए णवभेदेण, तंच पावं-हिंसादि छमु काएसु, सुत्ते संबंधो भाणियव्यो, नाणादितियं च उतारेयव्वं, वे य अवाया नाणादिसहितस्स ण भवंति, रागादिसहितस्स हिंसादिपवत्तस्स भवंति, अबाया किं, एगकार्य आरभमाणस्स तदारंभे सेसारंभोऽवि, एगतरं आसवपत्तस्स किं एगो भवति सव्वेऽवि ?, भण्णति-'सिया से एगतरं विप्परामुसति' सिया-कयाई से इति असंजतस्स निदेसो पमत्तसंजमोवा, एगमवि ढविकायं किमु सव्यकाए?, विविधं परामुमति हत्थ
MAHIRITAMBHARA
HIHANIHIPPI muTHIBUNE DATTA
IOR
।।८९॥
ORDS
Page #92
--------------------------------------------------------------------------
________________
सरिंभादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ६ उद्देशः ॥९०॥
पादकट्ठकलिंचअंगुलिसलागादीहिं समस्तं घट्टणं, जं भणितं-चालणं, किच्छपावकरणं परितावणं, पाणव्ववरोवणं उद्दवणे, एवं सो एगमवि समारभमाणो 'छसु अण्णतरं' छडिति संखा, छण्हवि कायाणं समारंभे कप्पति, जंभणितं-वट्टति, दब्बओ कुम्भगारसालाउदगघडपलोडणदिटुंतेणं, भावतो अविरतत्ता, पाणातिवातआसवदारविधाता एगजीवअतिवाती एगकायघाती वा, सबजीवातिपाती भवति, पेरितो लोएणं अलियं, ण य तस्स समारंभो तित्थगरेहिं अणुण्णाओ जेसिं वा जीवाणं ते सरीरा तेहिं तं अदत्तं, सावजग्गहणेण य परिग्गहो भवति, अहवा तं सद्दातीणं विसयाणं अत्थे समारभति, तप्परिग्गहो य ण रागदोसेहिं विणा भवति, मेहुणरातिभत्ताणिघि विसय एव, अतो छसु अण्णतरंसि, अहवा चउहिं आसवदारेहिं अवगतेहिं कह चउत्थछट्टवयाण अवट्ठाणं १, अतो छसु अण्णतरंसि, किंच-सव्वसाघजजोगविरतस्स एगतरवतभंगे कहं ण सब्बभंगो ?, भणियं वा-"खंडे चके सगले चक्के" एवं छसु अण्णतरंति, अहवा सिया एगतरं जो एवं पुढविकार्य समारभति अन्नतरं वा तस्स छसु अण्णतरेसु अववातं प्रति ण पडिसिज्झति, तस्स समारंभणे वा तप्पाउग्गाई कम्माई बंधित्ता तेसु चेव काएसु सई असई च उप्पाइ, तत्थ सरीरादिहिं दुक्खेहिं कप्पति, जं भणितं-घट्टति, किमत्थं एरिस विवागं कम्मं आरभति ?, भण्णति-से सुहत्थी' सुहेण जस्स अट्ठो, जं भणितं-सुहप्पओयणी, तत्थ करिसणादिकम्मेहिं सुहत्थी पुढवीं समारभति हाणाहिनिमित्तं उदगं, एवं सेसकायाणवि भाणियच्वं, तं पुण अप्पणो परस्स वा सुहत्थी आरभति, रागादिसहितो असंजतो, पमत्तसंजओवि कोइ सुहृत्थी काये आरभति, तंजहा रससुहत्थी सचित्तं लवणं गिण्हति, मट्टियातिकातेण वाऽच्छेण एवमादि, आउंमि अविद्धत्थं आउकार्य, उदउल्लेण वा हत्थेण, एवं | सेसएसुवि भाणियन्वं, अश्वत्थं-पुणो पुणो लप्पमाणो लालप्पमाणो, जं भणितं सुहं पत्थेमाणो, स एवं लालप्पमाणो 'सएण
Mum
maniPANTHS
॥९०॥
maa
Page #93
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्र
सुखार्थि त्वादि
चूर्णिः २ अध्य० ६ उद्देशः ॥९१॥
यो असुभदीहाउ दुखेहिं पञ्चति । म कुप्पाखंडीहिए
(
दुक्खेणं' सएणंति अप्पणएणं दुक्ख-कम्मोदओ तेण वाहिजमाणो परितप्पमाणो तप्पडिसेवाए सुहट्ठी निवदृति, मोहो णाम हिताहिते निविसेसता, अहवा एरिसे पुरिसे हिते अहितबुद्धी, अहिते हितमारभति, एव कजाकब्जे वजावजे, सो मूढत्ता णामियाणति जहा अप्पस्स सुहस्स कारणा पुढविकायातिसमारंभेण अणंतकालं संसारे अणुभवति दुक्खं, जहा अत्तट्ठा तहा परट्ठावि, मातापितिमादीणं कारणा पुढविमादी समारभति ततो विपरियासं एति, सो एवं हितपरिणाणमूढो 'सएण विप्पमाएणं' अप्पणएणं विविधो विरुद्धो वा पमादो विप्पमादो, कारणे कज्जुवयारा, सएण विप्पमादेण अंजसं-अत्यर्थ, अंजसा विप्पमायकरणे 0 कम्मुणा 'पुढो वयंति विच्छिण्णो वयो असुभदीहाउयं अणेगविहं वा वयं पत्तेयं पत्तेयं छसु जीवनिकाएसु आउयं, पुणो पुणो वा वयं पुढोवयं-मिसं कुब्वति, कह तत्थ य सारीरातीएहिं दुक्खेहिं पञ्चति ?, भण्णति-'जस्सिमे पाणा पब्वहिता' जंमिएतेएगिदियादिपाणा पश्वहिता, तेहि तेहि पयोयणे य बाधिता, केण ?, असंजतेहिं कुप्पाखंडीहि य, परोप्परओ य पुढोवयं कुवंति, इति-एवं पडिलेहमाणो, पडिलेहाए पडिलेहिता, अं भणियं-जाणित्ता, णो पडिंसेहे, अकरणा, केसि अकरणं, पाणाइवायमादीणं कम्माणं, जा एतेसिं अकरणा सा किं भण्णति ?-'एस पडण्णा पवुचति' एसा णाम जा एसा वुत्ता पाणाइवायाईणं अकरणा सा जया दुविहाए परिणाए परिणाया भवति एसा परिणा कम्मोवसतित्ति वा एगट्ठा, केसिंचि अकंमाणं चोरादिगहियाणं कुलिगीणं च अणुवाएणं उबसंती भवति, ण परिणा, कम्मोवसंती पवुचति, जं भणितं णवस्स कम्मस्स अकरणं पोराणस्स खवर्ण उवसंती वुचति, एस एव अचंतनिरावरणो महव्वयअणुपालणअहिगारो अणुयत्तति, एव य उवसंती भवति, तत्थ उवसंतलक्खणंसव्वं पाणाइवाय तिषिहं तिविहेण ण करेइ, एवं जाव परिग्गहं, तत्थ अहिंसादीणं परवेऊणं चचारि जहा वेरमणा परिग्गहे न भवति
॥९
॥
Page #94
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
२ अध्य०
६ उद्देशः
।। ९२ ॥
तहा भण्णति, जहा भण्णति- 'जे ममाइतमती' पच्छाणुपुत्री वा एसा, जे इति अणुद्दिट्ठस्स, कस्स १, ममीकितं ममाइतं, तंजहामम माता मम पिता मम भयिणी मम भाता मम धण्णाति, ममायिते मती ममाइयमती, कहं मम एवंविहा विसया भविजा ?, पत्तेहिवि तस्स रक्खणमती, अत्थि सुहं च, विणट्ठे सोगो, परिग्गहे इच्छा ममीकारमिति, भरहसामिणा आदंसधरे पविद्वेणं ममीकारमती जहा, जो य एतं ममायिए मतिं जहाति सो जहाति ममाइयं, तंजहा-तत्थ हिरण्णसुवण्णघणघण्णाइ ममाइ तं रअं अण्णतरं वा इस्सरियं सरीरं च अहवा सचित्तअचित्तमीसाई दव्वा ममाई, तं संखेवत्थो जो तहं वोच्छिदति सो परिग्गहं जहति, जो वा ममत्तं छिंदति सो ममाजितच्वं जहति, अण्णउत्थिएहिं जइवि किंचिवि जढं सचित्ताति तहवि सरीरादिसकारआहारमुच्छामत्ता उद्देसियमोइत्ता रागदोसाणुगतत्ता य सममता लब्भंति, दब्बोवसंती य सा, ण परिण्णा कम्मोवसंती य, एवं अण्णे सुवि वयेसु आयोअं, जो य एवं वतेसु अवद्वितो भवति 'से हु दिट्ठपट्टे मुणी' दिस्सति दिहूं, गम्मति जेण सो पंथो, जेण णाणादीणि मोक्खपहो, विवरीतो अपहो, स जेण दिट्ठो सो दिट्ठपथो, पढिजइ य - 'दिट्ठ भए मुणी' भयं सत्तविहं, कतगे सो नणु मुणी ?, तं- 'जस्स णत्थि ममाइत' उवदेसियसुत्तं तं परिण्णाय, कमिति ?, पुव्त्रपगतावेक्खी ममाइयं दुबिहाए परिणाए णच्चा पच्चक्खाय मेधावी. सो एवं परिजाणए 'विदित्ता लोयं' विदित्ता णाम णच्चा, लोयं-छक्कायलोयं विदित्ता, जो जीवेण याणति, कसायलोयं वा विदित्ता, तंजहा- 'अहे वयति कोवेणं०' विमयलोगं च, तंजहा- किंपाकफलसमाना विषया हि निसेव्यमाणरमणीयाः । पश्चाद् भवन्ति कटुका त्रपुषिफलनिबन्धनैस्तुल्याः || १ || पाणवत्र आसवलोयस्स य इध परत्थ य अवाए विदित्ता 'वंता लोगसवणं' वमित्ता- विहाय अब किरिता, असंजयलोयस्य सण्णा हिंसादिक्रियापविती मिच्छादंसणअभिग्गहा वा, सा य दुक्खं
ममत्वादि
।। ९२ ।।
Page #95
--------------------------------------------------------------------------
________________
PAN
श्रीआचारांग सूत्र
चूणिः २ अध्य ६ उद्देशः ॥९३॥
IPAT
वमिजति एवं णच्चा 'से मतिमं परकमिजा' सेत्ति णिद्देसे, मती से अस्थि तेण मतिमं, वंता लोअसणं लोउत्तरे धम्मे ठितो
लोकसंज्ञाअहिंसादिवंतलोगे च परक्कमिजासि, एवं तित्थगरआणाए वेमि,.णो स्वेच्छया, अहिगारसमत्तीए एवं वेमि, ण अज्झयणसमत्तीए,।
वांतिः एवं परकममाणो घडमाणो 'णारति' ममाइतमतिं 'सहती वीरे' ण इति पडिसेधे, सधणं मरिसणं, जति णाम कदायि तस्स परकमतो तवणियमसंजमेसु अरती भवेजा ततो तं खणमित्तमवि ण सहति, खिप्पमेव ज्झाणेण मणतो निच्छुभति-णिव्विसयं करेति, वीर इति 'विदारयति तत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, वीरो वीरेण दर्शितः ॥ १॥ जहेव संजमे अरति ण सहति तहेव विसयकसायादिलक्खणे असं जमे जति कहंचि तस्स रती उप्पजति तंपि खणमित्तमवि ण सहति-ण खमति, धम्मज्झाणसहगतो उप्पण्णमित्तं णिक्कासति, 'जम्हा अविमणे' जम्हा सो इटाणिद्वेसु पत्तेसु विसएसु घितिबलअस्सितो अविमणो भवति, अहवा जम्हा सो संजमे अरति ण सहति असंजमे अ रतिं तेण मज्झत्थो णिच्चमेव अविमणो धीरो 'तम्हादेव विरजते' विसएसु, ते य सद्दादि फासपजंता, जतो इमं सुत्तं-'सद्दे फासे य०' आदिअन्तग्गहणा मज्झग्गहणं, अहियासणं णाम ) इट्ठाणिट्टेसु रागदोसअकरणं, भणियं च-"सद्देसु य भद्दयपावएसु०"अहियासणोवायो 'णिबिंद णंदी' गंदी पमोदे रमणे समि-I7 द्धीए य इस्सरियविभवकया मणसो तुट्ठी, ततो णिबिद, जति अतिकंतकाले कस्सवि आसि तत्थ होऊण ण होति पुणो, अहवा जा कुमारजोव्वणादिसु नंदी तं निधिदेजा, सणंकुमारचक्रवहिदिढतो, 'इह' मणुस्सजीविते असंजतजीविते वा विसयकसायजीविते वा पंचण्हवि अवयाणं अतीतं जिंदति पडुप्पण्णं संवरेति अणागतं पञ्चक्खाति, केण आलंबणेण णिविदति तत्थ', 'मुणी मोणं समायाए' समणेसि वा माहणेत्ति वा मुणित्ति वा एगट्टा, मुणिभावो मोणं, सम्म संगतं वा समत्थं वा आदाय,
AND
Page #96
--------------------------------------------------------------------------
________________
कर्मधूतता
muliMPARAMITA
श्रीआचा-। एतं मोनं आदाय किं कायव्वं ताव ? 'धुण कम्मसरीरं' धूण, जं भणितं परिसाडेहि, एगे अणेगादेसो, पंतं लूहं सेवंति वीरा' रांग सूत्र- |पंतं णाम जं समावियरसपरिहीणं जहा दोसीणं, लूहं दवे णेहविरहितं भावे वीतिंगालं सेवंति-भुजति वीरा पुब्वभणिता, सम्मत्तं चूर्णिः
पस्संति सम्मइंसिणो, जत्थ सम्मचं तत्थ नाणंपि, कारगसम्मत्ते चरितंपि, तस्स मुत्तेणेव फलं भण्णति-'एस ओहंतरे' एसेति २ अध्य० ६ उद्देशः
जे भणिता पंतलूहसेवी, दव्योघो समुद्दो भावोघो संसारो, स भावोघं तरति तारेति वा, अण्णे तरमाणे तिण्णे मुक्के, अहवा बारस॥९४॥
बिहे कसाए खओवसमिए खविए वा तेण ताव मुक्को विरतेत्ति एगट्ठा, विविहं अक्खाते वियक्खाते वियाहितेत्ति बेमि। तहेव जो एतमि जहोवदिढे मग्गे ण वद्दति सो किं वत्तव्यो ?, भण्णति-'दब्ववसू मुणी' वसतीति वस्ता, कत्थ', संजमे नाणादितिये वा, दुढे वसु दुव्वसु, जं भणितं कुस्समणो, ण आणाकरो, दुव्वसु जो भगवतो अणाणाए वट्टतीति वक्सेसं, एस्थ किं दुक्करं ?, भण्णतिसे तं संबुज्यमाणो मिच्छत्तमोहिए लोए. दुक्करं संबोधु, अपडितेण समुत्थाणेण व तेसु अप्पा थावेउं दुकरं एवं ममत्तं छेउं अरतिरतीओ निग्गहेउं सद्दादिविसएसु मज्झत्थं भावेतुं इट्ठाणिढेसु पंतलूहाणि फासेउ, एवं 'जहोवदिट्ठस्स आणाए दुक्करं वसिउं फासेउ संखेबदुक्करं परीसहा सोढं, तत्थ मूलहेऊ कम्मोदओ अतीतकालभावितो दुक्खमीरू अणिरोहसुहण्णिओ पच्चुप्पण्णमारिया दुक्खं मुणिस्स आणाए वसति, सो एवं अणाणाकारी 'तुच्छए' दव्यतुच्छो विभवहीणो तुच्छघडो वा पुलागं धणं वा हत्थितइयं वा सगलं बिल्लं हदिचयं एवमादि दवतुच्छगं, भावतुच्छगं भावतुच्छो नाणादितियहीणो बहुसुतो वा परित्तहीणो, सो एवं चरितहीणो 'गिलायति वत्तए' पूयासकारपरियारहेउं सुद्धं मग्गं परूवेउं गिलाति, जति मूलगुणतुच्छो तेण मूलगुणे परूपेतुं ग्लायति, को दोसो सण्णिधिमादिसु?, जह आहारो धम्मसरीरधारणत्थं कीरति तहा सनीधीवित्ति, कारणे सन्निहिं करेंतो केणवि
॥९४॥
Page #97
--------------------------------------------------------------------------
________________
देशनायां ग्लानि
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ६ उद्देशः ॥९५॥
चोतितो तुझं सन्निही वट्टति ?, ताहे ग्लायति कहेतुं जहा, ण वकृति, एवं कोडलादिसुवि, आउकायं वा गेण्हंतो केणयि चोदितो, तस्थ ग्लायति, एवं सेसकाएसुवि, एवं सव्वमूलगुणेहि, उत्तरगुणेहिं वा उदउल्लाति गिण्हमाणो केणयि गीतत्थेण चोइओ ग्लायति, को वा एत्तिल्लए दोसो ?, जति वा एत्तिल्लयं ण सक्केति खवेउं तो बहुयं कयं कहं खवेहिति जं अनभवे बद्धं , तत्थ कोयि सा विक्लो कोयि णिबंधसो, जहा दट्टण य अणगारं णि«धसो भणति-किं चरगादयो समणा न भवंति आउक्कायादि गिण्हता?, साविक्खो पुण 'ओसण्णोवि विहारे' गाहा, तबिवरीओ तु सब्बेसु आणाए वट्टमाणो अतुच्छो नाणादीहिं, णग्लायति वत्तव्वए | पुट्ठो अपुट्ठो वा सुद्धं मग्गं परवेमाणो, सो एवं परूवेंतो 'अञ्चेति लोयसंजोयं' अञ्चेतित्ति अतिकामयति, लोयसंजोगं बज्यो हिरण्णसुवष्णमातापिताति भावे रागदोसाति तं अतिकमति, 'एस णाए' एस इति जो भणितो अप्पाणं परं च मोक्खं, णाति णाया, जं भणितं उभयत्रातो, एवं सहस्स कधी णायद्वितो किं कहेति ?, भण्णति-जं दुकावं पवेदितं' जं इति अणुद्दिद्वं दुवं कर्म तं जह बज्झति जो य बंधति जत्थ य तस्स विवागो भवति जह य विवागो भवति जह य न भवति विवागी, पवेति-I) तं तित्थगरगणहरेहिं 'इहेति इह मणुस्से पवयणे वा मणुया माणवा 'तस्स दुक्खस्स' तस्स इति तस्स पाणाइवायादिउवचितस्स कम्मबंधस्स 'कुसला' जाणगा जुगे जुगे धम्मकहालद्धिसंपण्णा ससमयपरसमयविऊ उज्जुतविहारा जहावादी तहाकारो जितनिदा जितईदिया जितपरिस्सहा देसकालकमजाणगा गणहरादि जाव संपत्तं सुत्नेण वा धम्मकहाहि वा सुत्नाणुसडिमादीहि काहेति, दबकुसला भावकुसला पुन्बभणिता, परिण्णा दुविहा 'उदाहरंति' उबदिसंति, तंजहा बंधो बंधहेतु मुक्को मोक्खो मोक्खहेतुश्च 'इति कम्मं परिणाय' इति उवपदरिसणे, एवं परिणाय जहेनं भणितं तं दुक्खं पवेदितं इह माणवाणं तस्स
॥९५ ॥
Page #98
--------------------------------------------------------------------------
________________
सर्वकथनं
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ६ उद्देशः ॥१६॥
कम्मरस कुसला परिणाउं, एवं अढविहकम्मजाणणापरिणा वत्तव्या, तस्स अस्सवे य, तंजहा-नाणपडिणीययाए दंसणपडिणीययाए० एवमादि णच्चा पञ्चक्खाणपरिणाए पडिसेहेति, जं भणितं आसवदारेहिं ण वटुंति,'सव्वसोति सबप्पगारेहिं, जो जहा बज्झति जच्चिरकालठितियं वा बंधति अहवा केवली सव्वं परिणाय कहयति चोदसपुवी सम्वे पण्णवणिजे भावे जाणति, गणहरपरंपरएणं जाव संपण्णं, कहा चउचिहा, तंजहा-अक्खेवणी विक्खेवणी संवेयणी णिन्वेयणी, ताहे कहेइ सो केरिसओ!, भण्णति-'जो अणण्णदंसी' अण्ण इति परिवजणे तिणि तिसट्टा पावातियसया अण्णदिट्ठी, अणण्णदरिसी बताई तत्त्वबुदीए पेक्खति, इमं एक जइणं तत्तबुद्धीए पासति, जो अगण्णदिट्ठी सो नियमा 'अणण्णारामो'ण अण्णत्थारमतीति अणण्णारामो, गतिपञ्चागतिलक्खणेणं भण्णति-'जे अणण्णारामो' से णियमा अण्णदिट्ठी, जं भणितं सम्मदिट्ठी, ण य अण्णदिट्ठीए रमति, तहा विसयकसायादिलक्खणे अचरित्ते अतवे ण य रमति, सो एवंविहो अन्नपि ठावयति केवलीपण्णचे धम्मे चउबिहाए कहाए अरत्तो अदुट्टो आघवेमाणो पण्णवेमाणो, वीयरागे सुणिउणं संपच्चयो भविस्मति, तं कहं ?, भण्णति-'जहा पुण्णस्स कत्थति तहा तुच्छस्स' पुण्णो णाम सव्वमणुस्सेसु रिद्धिमां चक्कवट्टी तदणंतरं वासुदेवबलदेवमहामंडलियईसर जाव सत्थवाहादि, तुच्छा तणहारगादि, अहवा पुण्णो जाइसंपण्णाति तविवरीओ तुच्छो, अहवा बुद्धिमंतो पुण्णो मंदबुद्धी तुच्छो, जेण आयरेण जेण आलंबणेण पुण्णस्स कहिञ्जति तहा तुच्छस्स, गतिपच्चागतिलक्खणेण जहा तुच्छस्स कहि जति तहा पुण्णस्स, जं भणितंजहा तुच्छस्स ण अण्णहेउं० च कति तहा पुण्णस्सवि, सोयारं वा प्रति विण्णाणकहाए वायसंपन्ने विवजओ, विण्णाणमंतस्स निउणं कहिजति थूलबुद्धिस्स जहा परियच्छति तहा कहिजति, भणियं च-"निउणं अत्यं०" "तत्थ आलंबणं तुल्लं." उस्सग्गेणं
S
Mmma
Page #99
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥ ९७॥
Rainm
अहवा कोयि आयारकहणेण तुस्सति, कोइ ण, अतीवादरेण तस्स तहेब कहेयव्वं, अहवा रायादि उवसंते बहवो उनसमंति. सुह-01 अविधिविहारं भवति, तेण तस्स जाव इच्छति ताव कहिज्जति सरीरउवरोहं मोत्तुं, सेसेसु आवस्सगस परिहाणीए ण कहेयब्ध, अतिसेसिओ वा कहेति जो जहा उवसमीहिति, भावं नाउं कडेति, किं एयरस पियं अप्पियं वा?, वेरग्गं सिंगारं वा, तहा के अयं पुरिसे कं वा दरिसणं अभिप्पसत्ते?, जहा य इहलोइयपरलोइयअवायो ण होति कहतस्स तहा कहेयव्यं, परलोइओ अण्णहेउं पाणहेउं वा उम्मग्गं वा उवदिसति एवमादि, इहलोइओ जम्मं मम्मं कम्मं परिहरियव्वं, ण य तप्पढमयाए जं सो दरिसणं अभिप्पसण्णो तस्सेवेगस्स भूयो भूयो दोसे देइ, सामण्णेग वा दोसे देइ, पुछतस वा दोसं दंसेति, जइ राया भगति, लोयसिद्धेण वातेण राया णरगगामी, दशमूना समं चक्र, दशचक्रसमो घजः। दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ।।१॥ तन्थ इमे दोसा 'अविय हणे अपि पदार्थसंभावने, अणिट्ठकहाओ एवं मण्णेज-एते सधधर्मबाहिरा, जहा रायधम्मंण याणंति तहा मोक्खधम्मपि णेव, गेण्हेजा अतिकोहेण, अविय हणे अविणा मुट्टिणा एवमादि, अवियऽक्कोसेज वा हसिज वाणिस्साहिज वा रुंभेज वा छवि-10 छेयं वा करिज, उद्दविजा अपि, वत्थादिच्छेदं वा, जहाति, छेदिज वा भिदिज वा अवहरिजवा, भणियं च-"तत्थेव य निवर्ण बंधण णिच्छुभण कडगमद्दो य । णिबिसयं व नरिंदो करिज संघपि सो रुट्ठो ।।१॥ भद्दमरुओ वा कोइ वचु(दु)इणीए कड़ियाए उदुरुट्ठो तं चेव करेति, तच्चणि श्री उवासओ वा गंदबलाए वुधुप्पत्तीए वा, भागातो भल्लीघरक्खाणेणं, छकिरियभत्तो वा पेढालउमाधरणेण, तुच्छाणवि दासभयगादीणं कहेमाणो जति भणति, अहम्मेण एरिसा भवंति, कट्ठासणा कुसिना कुभोयणावा, वण्णतो आयामंडितिया, दरिद्दवण्णगं वा, तं च उबहसति, ताहे सोण गिण्हेइ, ण वा पुणो एति, साहसिओ वा कोह अक्कोसेज वा जा M ॥ ९७॥
Page #100
--------------------------------------------------------------------------
________________
श्रीआचा-| रांग सूत्र
चूर्णिः
॥९८॥
| वत्थातितं छिदिज वा, एवं अविहिकहणाए दोसा भवंति, के दोसा ?, भण्णति-तत्थवि जाण सेयंति णत्थि' जो सद्दहेउ || अविधितधा कोति धम्मकहालद्धिसंपण्णो तेण कहेयव्वं चउबिहाए कहाए, जो पुण ण सद्दहेतु तेण संवेयणिणिवेयणीए कहेयन्वा, किं
कथनदोषाः | निमित्तं विक्खेवणी ण कहिजति ?, भण्णति-मा सो अमिणवसट्टो परेहिं बुग्गाहिजेजा तच्चणियगेरुयससरक्खमादीहि, अम्हवि अहिंसा इंदियदमो य वेरग्गं मोक्खो य, पच्छा सो पुन्धि अविकोवितोवि परिणमति, अण्णदरिसीवि होऊण एवं 'एत्थवि जाण सेयंति णत्थि'त्ति, किंच-जति सद्दहेतु अविकोवितो भणइ परिसामज्झे-इणमेव निग्गंथं पवयणं सचं, सेसाणि कुदरिसणाणि मुमा, एत्थवि जाण सेयंति णत्थि, कहं १, पच्छा तत्थ तच्चभिओवासगो चोदितो, सो य तं न नित्थरइ, पच्छा ओभावणा पवयणस्स, भागवता गरुयसडो वा अवियदृणे अणातियमाणे एत्थवि जाण णस्थि सेयंति, केणइ पुच्छिओ भणइ अस्थि अप्पा, ततो परेण चोइओ-अत्थि अप्पा, एगते अन्नत्ते उभयदोसा, एत्थ जाण णस्थि सेयंति, भणिया अविहिकहणा, इदाणिं खित्तं विचार्यते-तत्थ खेत्तं | जाणियव्वं, केण भावितं धीयारभावितं तच्चण्णियभावितं वा, भाविते तेसिं अविरुद्धं कहेयब्वं, सामण्णग्गहणेण वा कालं मिक्खावेलादि अपरिहवंतेणं तहा सुमिक्खदुभिक्खं गाउं कहेयव्वं, तहा भावं गाउं कहेयव्वं, तत्थ इमं सुतं-'के अयं पुरिसो' के इति पुण्णो तुच्छो वा ?, अहवा किं दारुणमभावो इतरो वा ? जति रायी ततो तस्स. दोसे असूयंतेणं कहेयव्यं, एवं जाव चंडालो, 'कंच णत'त्ति कयरं पवयणं णतो णाम पडिवण्णो, संखं बुद्ध एवमादि, जं पणो ण तस्स आतीए दोसे कहेइ, मा ते दोसा भविस्संति, अवियट्टणे अणातियमाणे जदा दरिसणे उग्घाडो भवति तदा तद्दोसा कहिजंति, एवं जहोवदिट्ठा सुसंबुज्झमाणा गुणादीहि उबवेता कहणा, दोसविमुद्धधम्मकहागुणोववेओ 'एस वीरे पसंसिते 'एम' इति जो भणितो वीरो पुवभणितो पसंम. ॥९८॥
Page #101
--------------------------------------------------------------------------
________________
m
श्रीआचारांग सूत्र
चूर्णिः ॥ ९९॥
, ज. अहे ति तिरियं दिसाणापरिणा पञ्चमणा दुविज्ञा-मूलाश, जंभणित
-
-
णिज्जो पसंसिते, अण्णेऽवि अपसत्थसंगामवीरा, ण ते पसंसिता, भाववीरो पसंसितो, जो किं करेति ?, भणति-"जे बढे पडि-10 बद्धमोच| मोयए' जे इति अणुद्दिद्वस्स गहणं, अट्ठप्रकारेण कम्मेण बद्धे संते पडिमोएइ आयप्पओगेण बद्धे सम्म उवदेसंतो, कारणे कज्जु- नादि
वयारे संपयं पडिमोएति, जं भणितं-पडिमोयावेति, तित्थगरो जो य कयत्थो उत्तमो, गणहराति वा थेरा उभयतारा इति, एवं से | जहाभणितकहणाविधिजुत्ता 'उडू अहे तिरियं' पण्णवगदिसा पडुच्च उई वा अहे वा तिरियं वा चउसुवि दिसासु 'से सवतो' स इति पुब्वभणितो कहगो, सबओ उ९ अहे तिरियं दिसासु, ण तस्स कम्मासबो कतोयिवि भवति, 'सबपरिणाचारित्ति सव्वकालं सबभावे सब्बआतपदेसेहिं, परिण्णा दुविहा-जाणणापरिण्णा पच्चक्वाणपरिण्णा य, जाणणापरिण्णा दुविदा-केवलिया छाउमत्थिया य, छाउमत्थिगी चउबिहा, केवलिगी एगविहा, पच्चक्खाणपरिण्णा दुविहा-मूलगुणपञ्चक्वाणपरिण्णा उत्तरगुणपञ्चक्खाणपरिण्णा य इति, एवं सवपरिणं सब्बओ परिजाणित्ता चरति सम्बतो सबपरिणचारी, जं भणितं जाणित्ता असंजमजोगे ण करेति, अहवा अविहिकहणादोसे विहिकहणागुणे य सबओ सन्त्रपरिणचारी, णच्चा अविहिकहणं पचक्खाइत्ता चरतीति सवपरिण्णचारी, सो एवं 'ण लिप्पति' ण पडिसेहे, लिप्पतित्ति जुञ्जति, छणणं हिंसा छणणस्स पदं छणणपदं, जं भणितंहिंसापदं, विहीए कहेंतो ण छणेण लिप्पति, तं णो अकुस्सेज वा उद्धंसेजेज वा उवहसेज वा नो वत्थादि अवहरिज वा, सो एवं विहीए कहेंतो नाणदंसणचरित्ततवविणयेहिं ण छलिज्जति, तथा तारिसं धम्मं न कहेति जेण पाणभूयाणं छगणा होजा, जहा अन्नउत्थिया एगंतेण उद्देसियामिहाणं पसंसंति विहाराति कारेंति एवमादी, वीरो पुचभणितो, किं एत्तियं वीरलक्खणं जोण लिप्पति छणणपदेण, उदाहु अन्नपि ?, भण्णति 'से मेहावी' मेहया धावतीति मेधावी, सो बुद्धिमा, जो 'अणुग्धामणस्स'अणति जेणं iill||९९ ॥
Page #102
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
बंधमोक्षषितादि
॥१०॥
तं अणं, जं भणितं कम्म, उग्घायणंति वा उपायणंति वा एगहा, 'खेतण्णे जाणओ, जंभणितं कम्मखवणओ, सो मेहावी किच्चं 'जे य बंधपमोक्खमण्णेसी' जे इति अणुद्दिदुस्स, बंधो अट्टविहं कम्म, मिसं मोक्खोपमोक्खो, अप्पा आसवबंधस्स मोक्खं | अण्णेसति बंधपमोक्खअण्णेसी, जं भणितं मग्गति, तस्सेसी तहिं जं एतं भणितं कुसलेण बंधमोक्खविहाणं, सो किंबंधो मोक्खो ?, भण्णति 'कुसले पुण णो बद्धे णो मुक्के दव्वकुसला भावकुसला तहेव भाणियब्या, पुण विसेसणे, किं विसेसेइ ?, अन्नेवि कुसला साहू, अयं तु तित्थगरकेवली अधिगतो, सो चउहि घाइकम्मेहि मुक्त्ता व बद्धो भवोवग्गहेहि य बद्धत्ता ण मुक्को, अहवा बज्झन्भंतरसावजगंधस्स मुक्कत्ता मुक्को, भवोवग्गहकम्मेहि अमुक्कत्ता ण मुक्को, अहवा अण्णेवि साहू अप्पसत्थेहिं भावेहि अण्णाणविस्तमिच्छत्तेहि मुक्का, पसत्थेहिं तु चरित्ततबविणयादीहिं अमुक्का, से जंच आरंभे जं तेण वा बद्रेण वा उवदिलु तं किं अप्पणावि आयिणं, जइ वा साहु सिस्सोवदेसो चेव भण्णति, 'से जं च आरंभे 'से' इति तित्थगरो आरभति आयरति घडति जतति परक्कमति सव्वकम्मक्खयत्थं संजमतवविणये, विहीकरणं च आरभति, तधिवञ्चासं न आरभति, अहवा पाणाइवायमादि अट्ठारसट्ठाणा णारभति, तब्विवच्चासं आरभति, जण्ण कदाइवि आरद्धव्वं तं णारभति हिंसाति, जंवा सो भगवं न आरभति तं णार
व्वं, तं भण्णति 'छणं छणं परिणाए छणि हिंसाए जस्स जेणप्पगारेण छणगं भवति जहा सत्थपरिणाए एकेकस्स कायस्स सत्थप्पगारा भणिता तं छणं दुविहाए परिणाए, अहवा छगं छणं परियाणाहि पाणवहाति अट्ठारसविहंपि एक छणपदं, वितियं जह ण छलिजसि अविहिकहणाए, एतं परिणाय 'लोगसण्णं च लोयस्स सण्णा लोयसण्णा, जंभणितं लोयसुह, चसद्दो आयसणं च, तं छणणं ण कुज्जा, अप्पोत्रमेण-'जह मम ण पियं दुक्खं जाणिय एमेव सन्धजीवाणं ।' ण हणति, तस्स एवं संबुज्झ
Page #103
--------------------------------------------------------------------------
________________
चूर्णिः
श्रीआचा-IM
माणाति जहाभणितगुणोवडियस्स सबझयणगुणावट्ठियस्स वा विजियकसायलोयस्स 'उद्देसो पासगस्स णस्थि उहिस्सति उद्देशा रांग सूत्र- जेण सो उद्देसो, तंजहा-नेरइओ तिरिक्खजोणिओ मणुस्सो देवो, तहा सुही दुक्खी एवमादि, पस्सतीति पस्सगो, किमिति ||
भावादि धम्म, ण अत्थीति ण विअति, तश्विवरिओ अयाणओ अपस्सगो य बालो, स बालो पुण दोहि आगलितो बालो, पुण विसेसणे, २ लोक.
विसयकसायमिभूतो अण्णाणी बुढ़ो जुवा कुमारो वा बालो, णिहतो रागादीहिं णिहो, 'कामसमणुण्णे' कामा सद्दादि ते इंदियगोयरपत्ते समणुण्णति, जं भणितं रागद्दोसेहिं गच्छति अपत्ते मुच्छेति अतिकते अणुस्सरति 'असमियदुक्खें समिति वा सेवि. तंति वा एगट्ठा, ण समितं असमितं दुक्खं-कम्मं तविवागो वा, असमितदुक्खत्ता से 'दुक्खी दुवस्वावट्टमेव अणुपरियतित्तिबेमि' दुक्खाणं आवट्टो दुक्खावट्टो दवावट्टो, णदीए समुद्दे वा भावावट्टो संसारकंतारंतो, अणेगसो अणुपरियवृति, अणु पच्छाभावे परि समंता सबओ परियङ्कति अणुपरियति इति । एवं तित्वगरोवएसा वेमित्ति । इति आचारस्म पतमसुपखंधस्स वितियं अज्झयणं लोगविजयओ नाम परिसमाप्तं ।। उद्देसा ६॥
णमो सुयदेवयाए । अज्झयणामिसंबंधो छञ्जीवकायाधिगततत्तस्स विसयकसायलोयं चहत्ता सीयाणि उल्हाणि य सम्म अहियारि जंति पसत्थाणि, अपसत्थाणि य सीयउण्हाणि परिहरेजा, एवमादि अज्झयणसंबंधो, दारकतो अत्यहिगारो दविहोअज्झयणत्याधिगारो उद्देसत्याधिगारो य, अज्झयणस्थाधिगारो सुह दुक्खतितिक्खा, उद्देसत्थाहिगारो चउन्विहो-'पदमे सुत्ता असंजति'त्ति माहा(१९७-१४९)पढमे सुत्तदोसा तंजहा-जरामच्चुवसोवणीते नरे सततं मूढे, तह य 'माती पमाता पुणरेति गम्भ' जागरगुणा य 'जस्सिमे सदा य रूवा य एवमादि, वितिउद्देसे भावसुया जहा दुक्खं अणुभवंति, जहा कामेसु गिद्रा||१०१॥
Page #104
--------------------------------------------------------------------------
________________
श्री आचा
रांग सूत्रचूर्णि शीतोष्णीये
१ उद्देशः.
॥१०२॥
णिचयं करेली' एवमादि, सेहेण मुहदुक्खसहेण होयव्वं दुकरं तवचरणं करेयव्वं । इदाणिं मा सासिस्सं एगंतेण दुक्खेण धम्मो, | तेण तम्मत पडिसेहणत्थं भण्णति ततिए ण य दुक्खेण, अकरणयाए व समणोत्ति, कहं १, भण्णति- 'संतिं विदित्ता अतत्तोवहिता पसत्थे, सो भावओ संजतो भवति ण एगंतेण दुक्खेण, अकरणयाए यत्ति 'सहिते दुक्खमाताए तेणेव य पुट्ठो णो संझाए उद्देसंमि चउत्थे' (१९९-१४९) वक्खति' से वंता कोहं च' तच माणणिमित्तं ० पावविरती, वक्खति य' उबरतसदस्य पलियंत कडस्स' एवमादि विदुणो संजमो भवइ, एवं तस्स खवगस्त्रेणि अणुपविट्ठस्स मोक्खो भवतीति । इदाणिं अज्झयणत्थाधिगारो पुत्रभणितो स एव पुणो कहिजति, सुहे असंगता अणुलोमे उवसग्गे तितिक्खिञ्ज, ण य दुक्खाओ उच्चिइतव्यमिति, अज्झयणाहिगारो णामनिष्कण्णे सीतं च उण्हें च दो पदा 'णामं ठवणा' गाहा (१९९-१४९ ) णामठवणाओ गयाओ, वतिरित्तं दव्वसीतं 'दव्वे सीतल' गाहा (२०० - १४९) जं उप्पत्तीए सीतलं दव्वं तं दव्वसीतलं, तत्थ सचेयणं हिमतुसारकरगादि अवेयणं हारादि मिस्सं सचिचोदगकता जलदा, भणियं च - " दव्वसीतं भावसीतं० पोग्गलाणं सीतगुणो बुद्धीए विधीकतो, ण सो य दव्बो, एवं ताव अजीवेसु, जीवभावगुणो णाम अोगविहो छन्त्रिहं परूवित्ता उवसमियखइयखयोत्रसमिया भावा सीया, उन्हं चउन्विहं वतिरित्तो अग्गी दव्व उन्हों सचित्तो, अचित्तो आदिच्चरस्सी उ, मीसे उन्होदकं अणुव्वत्ततिदंडं, भावउन्हं जो उन्हदव्वगुणो, अहवा पसत्यभाण्डं खाइयो भावो जैण अट्ठविहं कम्मं उज्झति, अहवा तवो, अप्पसत्थभावुण्हो उदश्यभावो, तंजा— कोहो उन्हो माणो य, अहवा भावसीते इमा विभासा' - 'सीतं परीसह पमात' उवसमो विरई सुहं च उन्हं, एतेसिं पच्छिमद्धविभासा परी - सहत बुजमकसायसोगवेदारती दुक्खं ( २०१-१४९ ) तस्म परीसहे पड़चं सीतं च उण्डं च भवति, तंजहा - ' इत्थी सकार
शांतिज्ञानादि
॥१०२॥
Page #105
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
वृर्णिः
॥१०॥
परिसहो य दो भावसीत गाहा(२०२-१५०)ज भणितं सुहत्ता सीता भवंति, सेसा वीसं उण्हा, अहवा 'तिब्बपरिणाम' शीतोष्णगाहा (२०३-१५०) अहवा अपसत्थसीतो सीतलचरणो पसत्थसीतो उवसंतमोहो खीणमोहो वा, अपसत्थभावुण्हो कोहोदयादि,
|विभागः पसत्थभावुण्हो न धावति, उदिण्णे वा परिसहे अणहियासेमाणो उण्हो, अहियासेमाणो सीतो, पमत्तो उण्हो, अप्पमत्तो सीतो, धम्मे अणुजुत्तो सीयलो, उज्जुत्तो उण्हो, तस्सेगडे इमे भवंति, तंजहा-'सीतीभूतो' गाहा (२०५-१५०)विरतित्ति दारं, विरतो सीतो अविरतो उण्हो, तत्थ गाहा 'अभयकरो जीवाणं' (२०७-१५०) सुखं प्रति पसत्थं भावसीतं भवति, तंजहा'निष्वाणसुहं' गाहा (२०७-१५१) तं पुण निव्वाणं सबदुक्खखयो मुत्तिसुहं च, भवत्थकेवलीणं कामा णियत्तमाणाणं च छउमत्थसंजयाणं 'तणसंथारणिवण्णोऽवि मुणिवरो' इह सचित्तविसयविरत्तस्स संसारियं सहातिसुहं सीतं, अणुरत्तस्स उण्हंति, दारं सम्मत्तं । एगंतेण विसयकसाया उण्हा, मोहणिज्जं वा सम्बकम्मं, जेण भणितं-'डज्झति तिब्वकसाओ'(२०४-१५१) | कोहग्गिणा डज्मति. चत्वारि सीयग्गिगा वा वेदग्गिणा वा, ततोवि उण्डतरोय तवो जो तं उन्हं वेयणिजं मोहणिज डहति, सोD) पुण अहिगयछजीवनिकायो सद्धो विसयकसायलोगवाहिरो 'सीउण्हफाससुह' गाहा (२०९-१५१) सीतस्स य उसिणस्स फासो, अहवा फासो दंसमसगफासो गहितो, सरीरपीडागरं दुक्खं, विवरीतं सुह, परीसहे सहति, कसायसहो कोहस्स उदयनिरोहो उदयपत्तस्स वा विफलं करणं, सेसं कंठयं, 'सीयाणि य उपहाणि य' गाहा (२१०-१५१) कंठ्या, सुत्ताणुगमे सुत्तं | उच्चारेयच्वं, सुत्तं अणंतरेण परंपरेण य०, अणंतरेण 'दुक्खी दुक्खाणमेव' इहवि सुत्ता अमुणी भावसुतो अमाणी अभाणं च ।। | महादुक्खं, भणियं च-“न ते कष्टतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानं महारोगं, दुरन्तमतिदुर्जयम् ।। १ ॥ परंपरसुने । ॥१३॥
AA
Page #106
--------------------------------------------------------------------------
________________
IL
श्रीआचारांग सूत्र
सुप्तजागरौ
A
चूर्णिः
॥१०४॥
maniamrIANR
'असमियसुक्खे सम्मचदंसी' सम्वे य दसे य, देसे नरगतिरियगतियो वोच्छिनायो, अहवा चरिमभवमणुस्सस्स गरगतिरियदेव| गईओ वोच्छिनायो, एवमादि देससमिता जाव भवत्थकेवली,जहा जालाधूमहीणो अग्गी उवसंतो भण्णइ एवं देसोवसंता, सब| उवसंता सिद्धा, सुत्ताणुगमे सुत्तं उच्चारेयव्वं अखलियं अमिलितं जहा अणुओगदारे जाव सुयं मे आउसं ! तेणं भगवया एवमक्खायं, स एव अहिगारो, 'सुत्ता अमुणी अ' जहा सुत्तो चउबिहो, वतिरित्तो दब्बसुत्तो निदासुत्तो, भावसुनो जो सावज| आसवपवित्तो. विसयकसाएहिं वा सो धंमं प्रति सुत्तो, अहव. अण्णाणी मिच्छद्दिठी अविरतो य भावसुत्तो, विवरीतो जागरो, दव्वसुत्त जाव 'जह सुत्तमुच्छिय' गाहा (२१२-१५२) असहीणो-ण अप्पवसो खित्तचित्तादि सुत्तो, पडितो चेव पावति, | मुच्छितो पडतो पडितो वा, मतो पडतो पडीओ वा, कंटकादि कूवादिसु तिव्वं अपडिगारं, सुत्तस्स णस्थि पडियारो, तहा हत्थे छिन्ने पादे वा भग्गे वा, मेहावी से ण वा खइओ 'मुणिणो सया जागरंति'त्ति मुणेति जगं तिकालावत्थं मुणी, सया णिचं 'जागरंती'ति जागरतीति जागरो, सो चउबिहो-दव्वे जो णिदाजागरो भावे सम्मदिट्ठी संविग्गो जयमाणो, भावनिमित्तं 'दव्यजागर' ताओ गाहाओ भाणियव्वाओ। 'जागरह णरा णिचं दरिसणावरणकम्मोदए जो संविग्गो जयणाजुत्तो सो भावजागरो एव, दव्वओ णाम एगे जागरे ण भावतो चउभंगो, भावजागरो 'एसेव य उवदेसे' गाहा (२१३-१५३) ते चेव दिटुंता विवरीता जहा त एव असुत्तमत्तअमुच्छियादि सत्थावस्था सहीणचित्ता, पलिते वा विगादिभए वा पयलाते, जणे णस्सति
वा सारभंडाणि वा नीणेति 'पंथादिसुत्ति पंथं वा जाणाति, उज्जुओ अणुज्जुओ सावाओ निरवाओ वा, अणुभवति णाम | पलितमादिएम दुक्खाणि अपावमाणो सुहं अणुभवति, पंचविहे विसए, एस दिटुंतो, एवं णिचं भावजागरो विसयकसाएहिं अप्प
Mimia
॥१०४॥
Page #107
--------------------------------------------------------------------------
________________
-
श्रीआचारांग सूत्र
चूर्णिः ॥१०५।।
मत्तो नाणादिघि जागरिता णरगादिसु दुक्खगन्भसिजासु सोण अणंतसो वसति, इहेव आमोसहिमादी लद्धीओ पाविहिति, ओहि- 10 जागरता मणकेवलाणि य, परे य मोक्खो, 'इहमेगेसिं णो नातं' आदिसुतं, तत्थ नाणं सम्मं च भण्णति, इह भावजागरग्गहणा तिण्णिवि विप्पंति 'जाणति सहसंमुइयाए'त्ति, इहवि मुणीतेत्ति मुणी नाणदंसणा धिप्पंति, जागरगहणा संमत्तचरित्तं एव, जग्गंता भगवंतो अणेगे, एगाएसा भण्णइ 'लोगंसि जाण अहियाए दुक्खं' लोगो छक्कायलोगो, जाण, ण हिता य अहिताय, दुक्खमिति कम्मं सारीराति वा, दव्वसुत्ताणं इहेव दुक्खं भवति पलित्तवलायादिसु, भावसुत्ताणमवि पाणइवायाइपवित्ताणं इहेव बंधवहघाताति, परलोगे णरगादिदुक्खाणि, सो एवं भावसागरो 'समत्तं लोगस्स जाणित्ता' दव्वसमे माणारोहिता तुला, भावसमे आतोवमेण सव्वजीवेसु अहिंमओ, अहवा जं इच्छसि अत्तणए तं इच्छ परेवि जणे, एत्तिल्लयं जिणसासणए, तहा अण्णत्थवि भणितं-"श्रूयतां धम्मसर्वस्वं, श्रुत्वा चैवोपधार्यताम् ।" भण्णति०-अवत्थुवादित्वाभिमतगुणो वा पुवावरवाहतत्ता वा उवालभंतमन्तवयणं वा अप्पमाणं, इहं पुण जहत्थवादित्वात् अविरुद्धं, अहवा समभावो समता-मित्तादिणिव्विसेसया 'तो समणो जदि सुमणो भावेण य जइ न होइ पावमणो' एवं समयं णचा 'एत्थ सत्थोवरए' एत्थंति एत्थं छजीवनिकायलोए द्रव्यसत्थं वुत्तं-किंची सकायसत्थं०, भावसत्थंपि भणितं, सत्थाओ उवरओ सत्थोवरओ, जं भणितं-निवित्तो, धम्मजागरियाए | जागराहित्ति वकसेसं, जस्स जओ जेसि वा एतं जह भणितं पाणाइवायवेरमणं अत्थि से मुणी भवति, धम्मजागरियाए जागरति, | एवं सेसाणिवि वयाणि, अहवा 'एत्थ सत्थोवरए'त्ति जं जं संजमसत्थं ततो ततो उवरतो, तत्थ पाणाइवायादीणि अस्सव| दाराणि, तत्थ पाणाइवाए भणितं, एवं सेसाणिवि वत्तव्वाणि सभावणगाणि, एत्थं पंचमस्स इमाओ पंच भावणाओ 'सहोजाव ॥१०५॥
MISSIMPARANOHANIPREET
Page #108
--------------------------------------------------------------------------
________________
विषयाः
श्रीआचारांग सूत्र
चूर्णिः ॥१०६॥
फासो'त्ति ततो भण्णति-'जस्सिमे सदा य रूवा य' जस्स जतो जेसिं वा 'इमे'त्ति सबलोगप्पतीता सद्दा निजा(सज्जा)ति || रूवा कालादि, एवं सेसावि भाणियव्या, अहवा सव्वावि एते इट्ठा य अणिट्ठा य, अभिमुहं सम्मं अणु आगता अमिसमण्णागया, जं भणितं-सम्मं उवलद्धा, इहलोगेऽवि अहिता सद्दाइविसया, किमु परलोए ?, “सद्देण मओ रूवेण पतंगो महुयरो य गंधेण।" अहवा पुप्फसालिओ सद्दे अज्जुणयचोरो रूवे गंधो गंधप्पिओ रसे सोदासो फासे सचई, परलोए नरगादिभयं, जो एते इहलोइए परलोइए य विसयाण विवागे सम्म उवलभित्ता तेहितो णियत्तति 'से आतवि' वेतति, लोगेवि वत्तारो-अहो अणेण चिरस्स अप्पा णातो, पडिपक्खेण ण एसो अप्पयं वेयति, पढिजति य-'सो आतवं' अप्पा से अत्थि आतवं, बत्तारोवि भवंति
अहो अप्परक्खओ, विवरीय अणातवं, वेतिजइ जेण स वेदोतं वेदयतीति वेदवि 'धम्मवि' धम्मं वेययइ धम्मवी, बंभं वेदयति | बंभवी 'पण्णाणेण परियाणति' पण्णायति जेण तं पण्णाणं, परि समंता जाण अवयोहणे, लोगो छक्कायलोगो, सो एवं पण्णा
णेहिं छकायलोगं च दुविहाए परिणाए परियाणमाणो 'मुणीति वच्चे' स वयणिजो मुणित्ति वा, समणोत्ति वा माहणोत्ति वा, 'धम्मविदुत्ति उज्जू धम्मो सभावो सव्वदव्वभावे विदति धम्मविदू, जहवा सुयधम्म अस्थिकायधम्मं च विदतीति, अंजुत्ति उज्जु, जंभणितं निरुवयं, तं च करेति, केण आलंबणेण वएसु अप्पमत्तो जागरति ?, भण्णइ-'आवसोते संगमिणंति जाणाति' | दवावट्टो णदिमादिसु, भावावट्टो संसार एव, 'रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् । जन्मावर्ते जगत् सर्व, प्रमादात् भ्राम्यते | भृशम् ॥१॥' सज्जति जेण स संगो-रागद्दोसा आवदृस्संगभूता, तेहिं कम्मसंगो भवति, तेण कम्मसंगेण पुणो २ सजति, तं आवट्टसोते संग अभिमुहं जाणाति अभिजाणति, जं भणितं-ण करेति, अहवा. संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा,
PRASADS
॥१०६॥
Page #109
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
शीतोष्णसहनादि
चूर्णिः
॥१०७॥
| तं भावसोतं संगो, तं अभिजाणति, जाणित्ता न करेति, अहवा अमुणितं अरिजुत्तं आवट्टसोतसंगति वट्टति, तं अभिमुहं जाणति,D) जाणित्ता णायरति, सो एवं सुत्तजागराणं गुणदोसे जाणओ 'सीओसिणचायी' सीतउण्हा पुवभणिता, चाएति साहति सके। वासेहि तुट्ठाणति वा धाडेति वा एगट्ठा, 'णिग्गंथो' बज्झम्भंतरेण गंथेण निग्गंथो, अरतिरतिसहे' रति असंजमे अरति संजमे ते दोवि सहेति 'फरुसयं न वेदेति' फरुसं नाम णेहविरहितं जं तस्स बंधवहयातादि परिस्सहा उप्पजति तेहिं न खुन्मइ इति पुढविव्व सव्वसहो, अहवा फरुसियं-संजमो, ण हि फरुसत्ता संजमे तवसि वा कम्माणि लग्गति अतो संजमं तवं वा फारुसयं |ण वेदेति, जहा भारवाहो अभिक्खणं भारवहणेण जितकरणत्तेण य गुरुयमवि भारं ण वेदयति, ण वा तस्स भारस्स उब्बिययति, सो एवं फारुसयं अवेदंतो 'जागर वेरोवरते' जागराहि धम्मजागरियाए निदाजागरेण य, अभिमाणसमुत्थो अमरिसो वेरं, सव्वजीवेहि वेराओ उवरओ वेरोबरओ, अहवा वेरं कम्म, तं हिंसातितो भवति, कारणे कज्जुयाराओ, हिंसातीतो उवरतो, वीरे' भणितो, वेरउवरमा किं भवति ?, भण्णति-'एवं दुक्खा पमोक्वसि' एवमवधारणे वेराओ इह परत्थ य दुक्खं भवति, उव-10 रतो तु स कम्माओ संसाराओ य मिसं विविहप्रकारेहिं वा मुच्चति सुत्तदोसाओ, 'जरामच्चुवसोवणीए' णरो जिजति जेण सा जरा, मरणं मच्चू , जराए मच्चुणा य सवओ गतो परिगतो, ण तं किंचिट्ठाणं जत्थ ण जिजति ण मरति वा, अतो जरामच्चुवसोवणीए, देवलोगे ण होजा?, तत्थवि अंतकाले ण तहा घितिमादीणि भवंति, चवणकाले सव्वस्स जायति 'माल्यग्लानि: कल्पवृक्षप्रकम्पो०' जतो एवं ततो एवं, तेण सव्वं जरामरणपरिगतं जगं, 'सततं' निचं नाणावरणदरिसणावरणोदयेण भावसुत्तो मूढो, कम्मक्खयकारणं धम्म नाभिजाणति, एतेण भावसुत्तदोसेणं 'पासिय आतुरे मोपाणे' सो भावजागरो तेहिं भावसुत्त
मा किं भवति , ओ, अहवा वेर कम्म, तं हिंसाप्ततामा निहाजागरेण य, अभिमाणसमारस उब्धिययति, /
॥१०७॥
Page #110
--------------------------------------------------------------------------
________________
mamta
MAHAR
श्रीआचारांग सूत्र
चूर्णिः ॥१०८॥
वादि
ATIRANIRUPIRI-NIRMIRMImam
जणितेहिं सारीरमाणसेहिं दुक्खेहिं आतुरीभूतो अञ्चत्थं तुरति आतुरो, मो इति पदं वक्कपूरणे, पापोत्ति वा, ते तब्भया अप्पमत्तो णिच्चजागरो परिव्रजति, सब्बतो संसाराओ वयति परिव्रजति 'मंता एतं मतिमं' मतिमं पासयंतो णचा एतं जं दुक्खं पासिय आतुरमो, अहवा सुत्तदोसा जागरगुणा एतं मंता, मती अस्स अत्थीति मतिमं 'पासहि'त्ति पेक्खाहि, पासित्तामा सुयाहि, अहवा जो एवं मंता भवति तं मंतिमंति पेच्छाहि-जाणाहि य, 'मंता एवं सहितंति पास' सहितो नाणादीहिं आयहितो व सहितो, मतिमा किं पश्यति', भण्णति-'आरंभयं दुक्खमिणंति' आरंभो णाम असंजमो आरंभयं 'दुक्ख'मिति कम्मं 'इद'मिति जं एतं पच्चक्खमिव दीसति हीणमज्झिम उत्तमविसेसेहिं 'णच्चा' जाणित्ता, तेण निगरंभो धम्मजागरियं जागराहि, जो पुण विसयकसायावादितचेता भावकसायी सो 'मायीपमादी पुणरेति' मायी पमायी य मातीप्पमाति, अहवा मायी णियमा पमादी, एवं कोहीवि | माणीवि मायीवि लोभीवि, जेण एगंतेण 'उवेहमाणो सद्दरूवेसु' उवेहणा अणाउरो, ण इटाणिडेहिं विसएहिं रागदोसे करेति, | अब्बावारउवेहाए उवेहति सबबिसए 'अज्जू' उज्जू जिइंदिओ संजतो भवति, अण्णहा असंजतो, कसायाविद्धस्स किं संजतत्तं ?, किं णिमित्तं अजवं भाविजति ?, भण्णति-जम्ममरणभया, अत एव भण्णति 'माराभिसंकी' मरणं मच्चू, खणे खणि मारयतीति मारो आवीचियमारणेण, ततो मारणा भिसं मुञ्चति, जं भणितं-ण पुणो जायति मरति वा, पढिजति य-मारावसक्की' सो मुणी धम्मजागरियाए जागरमाणो मारावसकी-मरणं मच्चू वा मारो, जं भणितं पाणाइवातो, ततो अबसकति, कम्मसमारंभाओ वा अवसति, कहं मारावसकी भवति ?, भण्णति-'अप्पमत्तो काहिं' ण प्रमत्तो अपमत्तो, जं भणितं अवहितो, इच्छाकामा मयणकामा वा मा मे छलेहित्ति 'उवरतो पावेहिं कम्मेहिति दिट्ठअवायरस अकुपलाओ उवरमणं उवरमो, तहा पावकम्माणि
PAR
॥१०८॥
Page #111
--------------------------------------------------------------------------
________________
पर्यवजातखेदनादि
श्रीआचारांग सूत्रचूर्णिः
हिंसादीणि तेहिं उवरतो 'वीरो आयगुत्ते' संजमवीरिएग वीरो भवति, मणोवायकाएहिं आतोश्यारं काउं भण्णति अप्पए अप्पणा वा गुत्ते आतगुत्ते, के आतगुत्ते ?, भण्णति-'जे पज्जवजातस्स खेयण्णे' अहवा विसयाधिगारो अनुयत्तति, तंजहा-- उवेहमाणो मद्दरूवेसु अप्पमत्ते कामेसु, ते य विसया पञ्जाएहिं जायते, तेण भण्णति-'जो पजवजातमत्थस्स,' तत्थ पजवा दवाणि चेव, भणितं च 'कतिविहा णं भंते ! पञ्जवा पणत्ता ?,' तत्थ सद्दविसयपाउग्गेहिं सदा उप्पजंति, तंजहा-वेणुवायअंगुलिसंयो-| गपञ्जवयाओ वेणुसद्दो तहा भेरिदंडसंयोगाओ भेरिसद्दो तालुउद्दपुडसंयोगाओ भासासद्दो एवं सेसेहिवि आयोज्यन्ते, तेसिं च विसयाणं अरागदोसा सत्थं, जो तस्स विसयपञ्जवसत्थस्स खेयण्णो, असत्थं णाम संजमो, ण कस्सइ संजमो सत्थं भवति. अणघातित्ता, अहवा रागदोसमोहातिपज्जवेहिं जातं अट्ठविहं कम्म, तस्स य सत्थं तवो, जेण तवसा णिजरिजति ‘से असत्थस्स खेतण्णे ति असत्थं-संजमो, जो असत्थस्स खेअण्णे स पञ्जवजातसत्थस्स खेत्तण्णे, जं भणितं-जो तबस्स खेतण्णो सो संजमस्स खेतण्णो, जो संजमस्स खेतण्णो सो तवस्स खेतण्णो, तस्स एवं संजमखेतण्णस्स कम्मबंधो नो भवति पुराणं च तवसा खवेइ, खीणे | य अकम्मो भवति, तस्स 'अकम्मरस ववहारोण विज्जति' ववहरणं ववहागे, जं भणितं होति ववदेसो, तंजहा-नेरइओत्ति वा तिरिक्खजोणिओत्ति वा मणुओत्ति वा देवोत्ति वा, अहवा बालो कुमारो जुवाणु एवमादि, जइया वा णामगोत्तभेदा अकम्मस्स एवमादि ववदसा ण विजंति तेण अकम्मस्स ववहारोण विज्जति, सकम्मरस तु विति, कहं ?, 'कम्मुणो उवहि' उवही तिविहो-D आतोवही सरीरोवहि कम्मोवहि, तत्थ अप्पा दुप्पउत्तो आयउवधी, ततो कम्मुवहीं भवति, सरीरोवहीओ ववहरिजति, तंजहानेरइयसरीरो ववहारेण उ नेइओ एवमादि, तहा बालकुमाराति. भणियं च-'कर्मणो जायते कर्म, ततः संजायते भवः। भवा-
१०९॥
Page #112
--------------------------------------------------------------------------
________________
कर्मप्रतिलेखादि
श्रीआचागंग सूत्र
चूर्णिः ॥११०॥
च्छरीरदुःखं च, ततश्चान्यतरो भवः ॥ १॥ जतो एवं कम्मोवाही जायति तेण 'कम्मं च पडिलेहाए"कम्ममूलं च जंछणं कम्मं अट्ठविहं च पूरणे, पडिलेहा णाम कम्मसंभवो बंधो य मूलुत्तरपगडि, अहवा पगडिबंधो ठिइबंधो पदेशबंधो अणुभागवंधो, एतं पडिलेहाए, कम्ममूलं च जं छणं, मूलंति वा प्रतिष्ठानंति वा हेतुत्ति वा एगट्ठा, छणणं हिंसा, एवं मुसावायायीवि, रागदोसमोहो | वा कम्ममूलं भवति, तप्पदोसणिण्हवादी य कम्मे हेऊ, पढिजइ य 'कम्ममाहूय जं छणं' कम्मं आवहतीति कम्मावहं, कम्म
चाणुकरिसणेहि अणुकरिसयति, कम्मं च पडिलेहे इह य बज्झति, सोएवं पडिलेहिय सव्वं 'समायाएं' नाणबुद्धीए पडिलेहित्ता | सम्मं आताय, जं भणितं-सम्म उवदेसं गिण्डित्ता, 'दोहिं अंतेहिं अदिस्समाणे दो इति संख्या रागदोसेहिं अदिस्समाणो रागी रागेण दिस्सति एवं दोसीवि, वीतगगो दोहिंवि अंतेहिं न दिस्सति, परिण्णा मेहावी य पुन्वभणिया, विदित्ता लोगं वंता लोगसणं' विदित्ता सम्म उवलमित्ता जीवलोयं कसायलोयं वा तन्विवागे य, भणिया विसयकसायसण्णा, जावइया वा लोयसन्ना एताउ बंता एगाए धम्मसण्णाए पइमं परक्कमिजासित्ति बेमि 'स' इति स सीतोसिणच्चाई सेहो परक्कमिजा, परिकमिजासि घडिज्जासि जोतेजासि, सीहो वा, ण पच्छता अवलंबिजा, सोण सीहत्ताए निक्खंतो सियालताए विहरति, सियालत्ताए निक्खंतो | सीहत्ताए विहरति, भङ्गा चत्वारि, बेमि, एवं सीओसणीयतृतीयाध्ययनस्य प्रथमः॥
उद्देसस्थाभिसंबंधो स एव, बितिए भावसुत्तफलं दुहं अणुभवति, अणंतरसुत्ते 'मतिमं परक्कमिजासित्ति, इहवि 'जातिं च बुद्धिं च इहज पासे (४-१५८) पासंति बुद्धीए, परंपरसुत्ते 'विदित्ता लोयं वंता लोयसणं' विदित्ताण पच्छा उहाय, इहवि जाति च वुद्धिं च इहऽय्य जाया संजाणाहि य, तत्थ जणणं जायते वा जाति, जं भणितं-पमूयि, वडणं वड़ते वा बुड्डी, जं भणितं
बागेयतामिणमा विह'
॥११॥
Page #113
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥११॥
जग, तत्थ य जं वुत्तं वितिए दुक्खं अणुभवंति, तंजहा-जातिं च वुट्टि च, भणितं च-"जातमाणस्स जं दुक्खं, मरमाणस्स जं. जातिदर्शतुणो। तेण दुक्खेण संमूढो, जाति ण सरति अप्पणो ।।१।। एवमादि, 'इधेति इह माणुस्से 'अजेति णाणुप्पत्तीए आदितोAll नादि भगवं गोतमं आह, जातिं च बुट्टि च अजेव पस्सामो, थेरा दट्टण य संबुझे बहुविग्घाणि सेयाणि, अहवा 'अज' इति आमंत्रणं हे आयरिय! खेत्तओ जाइओ कुलाओ, पासाहि णाम पेक्खाहि, जातित्ति गम्भसंपीलणा, एस चेव दुक्खं, वुट्टित्ते चंकमणातिपयोगेहि सन्चया तातिं दुक्खं पास, भणितं च-"दसमं च दसं पत्तो."एवं पस्सित्ता तब्भया भूतेहिं जाण पडिलेह मातं, साता भणिता, जेण णाम जाणमाणो अप्पोवमेण सबभूयाणि सुहप्पियाणि, एवं नच्चा तेसिं पडिलेह सात-सुह, सातविवरीतमसातं, जह तुज्य सातं पितं अस्सातं अप्पितं एवं अण्णस्सवि, एवं णच्चा अण्णस्स अस्सा न कुजा, अतो जम्मातिदुःखं ण पाविहिसि, भणियं च-“यथेष्टविषयात्सातमनिष्टादितरत् तव । अन्यतरो(अपरे)ऽपि विदित्वैवं, न कुर्यादप्रियं परे॥१॥"जम्हा एवं 'तम्हा तिविजे परमंति
माण णच्चा' विजत्ति हे विद्वन् ! अहवा अतिविज्जू , परं माणं जस्स तं परमं, तं च सम्मदंसणादि, सम्मईसणनाणाओवि चरितं, भणियं च-"सुयनाणम्मिवि जीवो वट्टतो सो ण पाउणइ मुक्खं । जह छेतलद्धणिजामओवि० ॥१॥" चरित्तस्स परं निव्वाणं, अहवा | सम्मईमणं परं, भणितं च-"भद्वेण चरित्ताओ सुट्ठयरं दमणं गहेयव्यं । सिझंति चरणरहिया दंसणरहिया ण सिझंति ॥१॥" सो एवं 'सम्मइंसी ण करेति पावं' पंसेति पातेति वा पावं, तं च हिंसादि, तस्स तु मूलहेऊ रागदोसमोहा, तेहिवि गरुयतरा णेहपासा इतिकाउं भण्णति-'उम्मुंच पासं इह तुज तं उभयं वा मुंच उम्मुंच, दबपासा रज्जुमादि विसयकसाया भावपासा, 'इहेति' इह माणुस्से, तत्थ नरदेवेसु अणंताणुबंधिणो कमाया कोइ मुंचति, तिरिक्खजोणिएसु जाव वितियकसाया,
है
m
Page #114
--------------------------------------------------------------------------
________________
पाशोन्मोचनादि
श्रीआचारांग सूत्र
चूर्णिः ॥११२।।
RAILEBRARIAमाPRINTIMILIHIRAIL
मणुस्सेहिं सव्वे मुंचतित्तिकाउं भण्णति-उम्मुंच पास इह मच्चिएहिं, अहवा पुत्रकलत्रमित्रादिपासे विसयकसाए य उम्मुंच इह मच्चियेसु, किमत्थं कामातिपासा मुंचंति ?, भण्णति-सो कामभोगलालसो तेसिं आदाणहेऊ हिंसादीणि पावाणि आरंभति, अतो सो 'आरंभजीवीमुभयाणुपस्सी' आरंभेण जीवतीति, तंजहा-इमं छिंदह इमं भिंदह इमं मारेध सो एवं आरंभजीवी, महारंभपरिग्गहो इहेब बंधवहरोधमरणावसाणाई भयाई अणुपस्सति, अणुगतो कम्मेहिं पस्सति अणुपस्सति, जं भणितं-अणुभवति, जहा चोरादि, परलोगे गरगादिभयाणि, किं एवं आरंभपरिग्गहेण परे अणेगदोसा ?, भण्णति–'कामेसु गिद्धा णिचयं करेंति' इच्छाकामा मयणकामा य, गिद्धा मुच्छिया अहिओ चओ णिचयो, दव्वे हिरण्णादि तनिमित्तं एव भावकम्मणिचयं दिग्घसंसारियं तचिंता तम्मणो करेति, पाउसे उण्णया महामेहा सस्माणि णि'फाइंति सम्मं समत्थं वा सिंचमाणो, समणपंडिया हिंसादीहिं आसवदारहिं अणिवारितप्पाणो तं कम्मणिचयं पुणो २ पासंति तेण गुरुसंभारकडेण आगरिसिजमाणा पुणो २ एंति गभगतदुक्खाणि, बकसेसेणं, सो एवं अविरतो 'अवि से हासमासेज्जा' अवि सो इमिणावि हंता हंता, णदि पमोदो हरिसो एगट्ठा, किं पुण मंसातिउवभोगत्थं जो मारित्ता णंदी मण्णति ?, तत्थ कालासवेसिकपुत्तो जंबुयं हंता गदि मण्णयंतो, एवं मुसावायं भासित्ता, तहा अदत्तादाणं, मेहुणपरिग्गहेवि णदि मण्णति, किं पुण उवभोगत्थं ?, तच्च तस्स सहासेणाविकतं पावं अलं बालस्स संगाय, जं भणितं-पजत्तं, संगोत्ति नरगातिगमणं संगाय, जं भणियं कम्मबंधाय, एत्थ लोइयं उदाहरणं-हसता किल संवेन, दुर्वासाः कोपितो ऋषिः । तेन विष्णुकुलं दग्धं, हसंतं पितृघातकम् ॥१॥" किमु अलं संगेण ?, भण्णति-वरं बड़ेइ अप्पणो' भावकम्मपि बद्धासओविव वेरी सुचिरभावितं पावफलं निन्झाएति अतो वेर, जो य एवं 'तम्हाऽतिविजं परमंति
Page #115
--------------------------------------------------------------------------
________________
अग्रमूलादि
श्रीआचागंग सूत्र-
चूर्णिः ॥११३।।
H
|णचा' तम्हा वेरउवरमा विद्वन् परमत्थोवकरणं वेरउवरमो णच्चा-जाणित्ता, आतंको दवातका भावातंका य पुब्वभणिता, तं
आतंकं पासति आतंकदंसि ण करेति पावं-हिंसाति, कहं पुण ण करेति ?, 'अग्गं च मूलं च' अग्गे भवं अग्गंदब्बग्गं रुक्ख| पव्वतादीणं, दव्वमूलमवि रुक्खातिमूलं, अस्थि पुण कोयि रुक्खो मूलच्छिण्णो ण विणस्सति जहा खंघवीया सल्लइमादि, कोयि अच्छिण्णेऽवि णस्सइ जहा तालो, भावग्गं भावमूलं च उदइयभावनिष्फण्णं, तंजहा-चत्तारि घाइफम्माई मूलं केवलिकम्माई अग्गं, एयं अग्गं च मूलं च विगिंच वीरे, अहवा अट्ठ मूलपगडीओ अग्गं, मिच्छत्तपंचगंवा मूलं सेसा अंसा अग्गं, अहवा मिच्छत्तं बारसकसायायमूलं सेसा अंसा अग्गं, मोहणिजंवा मूलं सेसप्पगडीओ अग्गं, विगिंचणा णाम उज्झित्ता पिहीकरित्ता, पढिजइ य-मूलंच | अग्गं च वियत्तु वीरों' तत्थ मूलो असंजमो कम्मं वा, अग्गं संजमो तवो वा, अहवाबंधो मूलं मोक्रवो अग्गो, भदंतणागज्जुणिया तु पति-मूलं च वियेत्तु वीरे, कम्मासवा वेति विमोक्खणंच' अविरता अस्सवे जीवा विरता णिजरंतित्ति, इश्वेवं | तवसा विगिंच कम्माणि 'पलिछिदिया णाणि कम्मदंसी' संजमेण नरगादीणि कम्मबंधणाणि समंता छिदिय पलिछिदिय, सो एवं पलिच्छित्ता सो तवसा वीगिंचति कम्माणि णिक्कमदंसी, ण तस्स कम्मं विजतीति णिकम्मा, को सो?, मोक्खो, णिकम्माणं फ्स्सतीति णिकम्मदंसी, तदर्थ घडति उज्जमइवा, णिकम्माणं वा दरिसेति णिकम्मदरिसी-सिद्धदरिसि मोक्खदरिसी वा, 'एस मरणा पमुञ्चति' एसोत्ति भणितो णिकम्मदरिसी भवित्ता पच्छाऽऽविजिगमरणा सबो वा संसारो मरणं ततो मिसं मुञ्चति पमुच्चति, जो एवं मरणातो पमुच्चति मोएति वा अण्णेसि ते 'से हु दिट्ठपहे मुणी' सो इति से मूलजाणओ छित्ता वा मरणा मोयमाणो मुच्चमाणो वा गम्मति जेण सो पंथो नाणादि स एवेगो मोक्खदिट्ठपहो भवति, अहवा दिववहे दिवो वहो जेणेव अहवा
TTERLine
॥११३॥
Page #116
--------------------------------------------------------------------------
________________
दृष्टपथादि
भीआचागंग सूत्र
चूर्णिः ॥११४॥
आवकायलोगोपचार
सुपंडगसंसनिमातिदुक्खमी
विवागो य सो दिट्ठवहो तं दट्टण ण करेति, अहवा से हु दिट्ठभए मुणी, दि8 जेण संसारियं जरामच्चुवावि भयं सारीरं माणसं च अप्पियसंवासाति परआतउभयसमुत्थं स एवेगो लोगंसि परमदंसी, लोगो तिविहो-उहादि, छजीवकायलोगो वा, परोसंजमो मोक्खोवा परं पस्सतीति परमदंसी, सीतोसिणञ्चाइ साधुत्ति वत्तति, जम्मातिदुक्खभीरू 'विवित्तजीवी उवसंते' अणेसणाति दोसेहिं विवित्तं आहारति, दवविवित्तजीवी इत्थिपसुपंडगसंसत्चिविरहियासु वसहीसु वसमाणो, भावविवित्तजीवी रागदोसा भाविता जीवी असंकिलिट्ठतबसंजमजीवी वा उवसंतो इंदियनोईदिएहिं 'समिते'इरियातिसमिते 'सहिते' नाणादि सहितो, अहवा विवित्तजीवित्तेण उवसमेण समितीहि य समयागतत्था सहितो 'सता' णिचं स तेहिं चेव समितिमाइयेसु 'जते'त्ति जाति, केचिरकालं जते ?, भण्णति-जाव मच्चूकालो ताव 'कालखी पडिब्बए' य पंडियमरणकालं कंखमाणो समंता गामनगरादीणि वये परिव्वये, जं भणितं-जावजीवाए सीतउसिणच्चाई अहियासंतो परिव्वए, किमत्थं एसो पयत्तो जावजीवाए अणुपालिजइ, न तु अप्पेण कालेण तवसा कम्माणि खविजंति ?, भण्णति-'बहुं च खलु पावं कम्म' बहुमिति मूलुत्तरपगतिवि| हाणं दिग्धकालद्वितीयं तं च भगवं जाणइ, जहा. ण एतं अप्पेण कालेण अवेति, तेण तक्खवण्णत्थं भण्णति कालरुखी परिवएत्ति 'सचंसि धितिं कुव्वह'त्ति सम्भो हितं सच्चं संजमो वा सच्चं तत्थ करेह, अणलियं वा सच, जावजीवाए संजमं अणुपालिस्सामि परिण्णा य जहापरिणं अणुपालंतेण सच्चं, अण्णहा अलियं, तेण सचंसि घितिं कुब्वमेव, अहवा 'वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् । आगमो ह्याप्तवचनं, आप्तं दोषक्षयाद्विदुः ।।१॥ वीतरागोऽनृतं वाक्यं, न जुयाद् हेत्वसंभवात् ।" अतो सच्चं तिन्थगरवचनं, सचं तंमि धिति कुन्धह सिस्सामंतणं, किंच 'एत्थोवरते'त्ति सच्चपडिपक्खे अलिए सच्चाधिडितबताण वा
॥११४॥
Page #117
--------------------------------------------------------------------------
________________
उपरतादि
श्रीबाचारांग सूत्र
चूर्णिः
॥११५॥
पडिपक्खे, उवरतो णिम्वित्तो मेहावी भणितो, सवं-अपरिसेसं पावं-अट्टविहं कम्मं भवं वा झोसेइ, जं भणितं सोसेति, भणितो अप्पमादो, तेण कसायादिपमादेण पमत्तो 'अणेगचित्ते खलु अयं पुरिसे' अणेगाणि चित्ताणि जस्स स भवति अणेगचिचे अत्थोवञ्जणे ताव 'कहया वचति सत्थो०' दघिघडियादरिदेण कविलेण य दिटुंतो, 'अयंति जो पमत्तो, पुरिसजणो पुरिसो, दव्व-IN केयणं चालणि परिपूणो वा एवमादि दव्वकयणं, अरिहतित्ति इच्छति, भावकेयणं इच्छा, साण सका बहुएण विहाणेण पूरेठ, | भणितं च-"जहा लाभो तहा लोभो०" गाहा, न शयानो जयेनिद्रां, न भुंजानोजयेत् क्षुधाम् । न काममानः कामानां, लाभेनेह | प्रशाम्यति ॥१॥" एवं से अणेगचित्ते इमेहिं उवाएहि अत्थं उवञ्जिणति, तंजहा-'अण्णवहाए' अण्णो णाम परो अबंधु अणुस्सितो वा, जहा चोरा धणियं मारेत्ता तं धणं गिण्हंति, रायाणो संगामाइएसु परे मारेंति, परितावणं च कप्पणपकप्पणकसप्पहाराईहिं दासीदासमिचऽवलादीणं परिग्गहो, जं भणितं सच्छंदनिरोहो, कोयि जणवयवहाए, जह मिच्छादी करेंति, पररढमढणे वा रायाणो य जणवयं परितावयंति, बंधधातादीहिं परिताउति जणवयं अवराहे वा, 'जणवयपरिग्गहाए'त्ति ममेतं रजं रहूँ वा, एवं पररजंपि | परिगिण्डंति विक्कमेण, एरिसाणिवि कोइ कम्माई करित्ता पच्चाति, आम, तंजहा 'आसेवित्ता एयमé'ति जो एसो जणवयवहाति भणितो इच्चेयं आसेवित्ता एगे समुट्ठिता भरहाति संजमसमुट्ठाणेणं सम्म उहिता तेण भवग्गहणेणं सिद्धिं पत्ता, एवं चेव अज्जुणपभवगादीणं च पुथ्वखरकम्माणं सिक्खगाणं समामासो आलंवणं च 'तम्हा तं वितिय' संजमममुट्ठाणेण उत्थाय | कामभोगहिंसादीणि वा आसबदाराणि अहवा बितियं णाम पुणो २ 'त'मिति विमयसुहं असंजमं वा आसेवणं-करणं, सहस्ससोवि | आसेविजमाणाणं विसयाणं तित्तिभावे 'णिस्सारं पासिय नाणी' गाणी णाम जो विमए जहावहिते पासति, 'किंपाकफल
॥११५॥
Page #118
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
बाUSHPURIAINMENT
निस्सार
त्वादि
चूर्णिः
॥११६॥
ARBATIL
RUITMERI
समाना विषया हि निषेव्यमानरमणीयाः। पश्चाद्भवन्ति कटुकास्त्रपुषिफलनिवन्धनस्तुल्याः॥१॥ चुडलिविव मुंचमाणगरुया,
अहवा 'णिस्सारं' माणुस्सं जलबुब्बुदसमाणं तं पासिय, ननु संसाराणि विसयसुहाणि मणुयाणं देवाणं च, मणुस्सेसु चकवट्टिवल| देववासुदेवादीणं, सुराणं इंदसामाणियादीणं, भण्णति अणिच्चत्ता णिस्सारा, अतो य 'उववातं चयणं च णच्चा' उपपतनं उव| वातो, जं भणितं-जम्मं, चयणं णाम मरणं, ण य तेल्लोकेवि तं ठाणं अत्थि जत्थ उववातो चयणं वा ण भवति, तेणं चयणोववातजुत्तत्ता संसारो निस्सारो, अचंतसुहो ण भवति, जतो एवं तेण जम्ममरणभीरू णिचं अप्पमत्तो 'अणण्णं चरति परममा. हणे' अण इति परिवञ्जणे ण अण्णं अणण्णं अतुल्लं वा नाणाइ मोक्खमग्गं चरति समणोत्ति वा माहणोत्ति वा एगट्ठा, एवं अणणं चरमाणो माहणो ण हणे ण हणावए हणतं नाणुजाणंए, अहवा अत एव सो अणण्णं संजमं चरति जेण न हणे ण हणावए, समं अतुलं अणण्णचरित्तपालणत्थमेव पंच महात्रताणि, तत्थ आदि अहिंसा, तप्पसिद्धीए भण्णति-'से ण छणे' ण किंचिवि सत्थं जोगतियकरणत्तिएणं ण हणे ण हणावए हणंतं णाणुमोदए, चउत्थव्रतपसिद्धीए भण्णति-'णिविंदधा णंदी' अविमणे णंदि पमोदो, णिच्छितं विंद णिबिंद, सव्वहिं असंजमे जो गंदी विसएसु आतसरीरे वा पुत्रकलत्रादिसु वा णिबिंद-गरहह, एवं णिच्छितं विंद जह एते सद्दादि किंपाकफलसमाना, तेसिं च विसयाणं फरिसो गरुउत्ति अतो तप्पडिवजणत्थं आरभ्यते, 'अरते पयासु' पयांति पजणेति वा पया, जं भणितं इत्थाओ, तासु तिविहेण अरजमाणो णिबिजणंदी, अदत्तादाणपरिग्गहावि इत्थिणिमित्तमेव सेविजंति, एगग्गहणे गहणं, उत्तमधम्माणुपालणत्थं च 'अणोमदसी' ओमं णाम ऊणं ण ओमं अणोमं दरिसणं, जं भणितं-उत्तमसम्मदिट्ठी, अणोमाणि वा नाणादीणि पासति अणोमदंसी, ताणि य उत्तमाणि आरभति, अहवा तहा तहा अप्पाणं
IP
A LHellANIL
॥११६॥
Page #119
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥११७॥
PANDIR MIHIDYA
दंसेति जहा अण्णेहिं ऊणो ण भवति, सप्णो' अणुण्णओ, अहियं मण्णो णिसणो, पावं हिंसादिसु पावकम्मेसु कायव्वेसु य णियतं णिच्छितं वा मण्णो णिसण्णो, जं भणितं-तेसु अणायरो, निसण्णाणि वा जस्स पावाई कम्माई स भवति गिमण्णो, अहवा अपुव्वाणं अणुवचये पुचकम्मेहि णिमण्णेहि, भणितं खवणाविक्खेहि, पढिजइ य 'तेसु कम्मेसु पावं कोहादि कसाया, अत एव भण्णति-'कोहादि माणं हणियाद वीरे' कोहादिग्गहणा कम्मदरिमणं, एवं कोहादिकसाया, कोहपुब्बगो य माणो तेण कोहादि, कहं ?, जातिमंतो हीणजाती भणितो पुव्वं ता कुज्झति, पच्छा मजति, मम एसो जातिं कुलं वा शिंदति अतो कोहादि, अणंताणुबंधादि एकेको चउन्धिहो, सव्वे हणाहि, अणिमण्णकम्मस्स कोहातिपावकम्मपत्र तस्स किं भवति ?, भण्णति-'लोभस्स' पावलोभे वट्टमाणस्स महंतो गरगो भवति, ठितिपरिणामेहि महतो, इह तु ठिती विवक्खिया, वेयणावा, अप्पइट्ठाणो खित्ततो सव्वखुड्डो, ठितिवेयणाहिं महंतो, जहा लोभो तहा सेसेहिवि, पायसो लोभेण महंतो णरगो णिवत्तिजति, जेण उरगा पंचमि ।। जंति लोभुकडत्ता य मच्छा मणुगा य सत्तमि, अहवा एगग्गहणं०, अणेगवित्ताति एगबहाती य महंतणरगभीतो णिस्सारं माणुसं पस्समाणो अणण्णधम्मं चरमाणो छणणउवरतो णिन्बिदमाणेण अणोमदंसिणा णिसण्णपावेण णरगादिभयभीतो 'तम्हा ही वीरे' ही पादपूरणे, तम्हा इति जं एतं भणितं, धीरो पुब्वभणितो, विरतो नाविरत्ता, जं भणितं विरतिं कुरु, वधो हिंसादिग्रहणा सेसेहिवि, सो एवं पिहितस्स वोच्छिज्जा, सो तं दब्वेण दिसादि भावे रागादि हिंसाति वा, लहुभूतं अप्पाणं कामइत्ति इच्छाकामा गहिता, लहु संजमो अनुद्धतो वा, अहवा उड्डगतिसाभब्वेवि जीवो कम्मगुरुत्ता मट्टियालित्तअलाउदिटुंतसामत्थेण उट्टे जाति अमुक्के, लहुभूतो जाति खीणकम्मा अतो तं लहुभृतं, पटिजइ य 'छिदिजा सोतं न हु भूतगाम' भूतग्गामो चोद्दसविहोतं ईरियाइजुत्तो
ARTHISBIBURIDHIREtihaan NautamNDIHaimaduILAMITHAPURNA
-
११७॥
Page #120
--------------------------------------------------------------------------
________________
ग्रन्थादि
श्रीआचारांग सूत्र
चूर्णिः
॥११८॥
ण छिदिना सोपयोगो वक्खमाणो, तंजहा-अभिक्खमे व पडिक्कमे, सो एवं पावजागरो लहुभूतगामी जतो भावसुत्ता दुक्खं अणुभवंति, | अतो 'गंथं गंथणं गंथो, सो य दवे भावे य, तं जाणणापरिणाए समंततो णचा, जं भणितं सम्बप्पगारेसु, 'इह' पबयणे, | अजेब ण चिरा, वीरो भणितो, 'सोतं' तस्सेव अट्ठप्पगारस्स कम्मस्स हिंसादि पगहिता, ते पच्चक्खाणपरिणाए परिण्णाय, चरे। इति धम्म, दंतो इंदियनोइंदिएहि, उम्मग्गणं उम्मग्गो, जं भणितं उत्तरणं, चम्मच्छादितदहकच्छभदिट्ठतो दव्बुम्मग्गे, भावुम्मग्गे 'माणुसत्तं सुती सद्धा, संजमंमि य विरियं । णाणाइतियं वा, अहवा नाणं दरिसणं च अण्णत्थवि भवती, चरितं अमाणुस्सेसु ण भवति, अतो चरित्तं भावुम्मग्गो, 'इहेति इह मणुस्सेसु 'णो पाणिणं पाणे' छबिहो पाणो अस्स संतीति पाणी, तेहिं वा विजंति, तेसिं पाणिणं पाणसमारंभो घातणा, सो य जोगत्तियकरणत्तिएणं ण कायब्बो इति, एवं बेमि । एवं सीतोस|णिजस्स द्वितीय उद्देशकः॥ | उद्देशसम्बन्धो जातिवुडिओ दुक्खं, तब्भया सीतउण्हसहेण भवितव्वं, इह तु अतिपसत्थलक्खणमितिकाउं भण्णति 'संधि लोयस्स जाणित्ता' सुत्तस्स सुत्तेण 'णो पाणिणं पाणे' चरितं गहितं, हह हि तदेव चरितं संधित्ति, दव्वसंधी कुइभेदो वतिभेदो वा, भावसंधी कर्मविवरो, जं भणितं संजमावरणोवसमो, जहा वड्डो णियलसंधि चारगसंधि वा कडगवतीसंधी वा लघृण णसं. तस्स सेयं भवति, एवं कम्मनियलबद्धस्स भवचारगाओ खयोवसमं सेवित्ता अप्पमाओ सेओ, अहवासाहणं संधी, जं भणितं कारणं, नाणादीणि निब्बाणसाहणाणि, लोकतीति लोगो, नच्चा उबलद्धा य नाणादितियं, 'आततो यहिता' जह अप्पणो अप्पियं दुक्खं एवं महिद्धावि अप्पयतिरित्ताणं 'जद्द मम ण पियं दुक्ख जतो एवं 'तम्हा ण हंता णो घातए' ण मयं हंता णो अण्णेहिं
OHIT mummIHARICHINDRAILERY
uuuniaHITRAPHINDE
॥११८॥
Page #121
--------------------------------------------------------------------------
________________
tim
EARL
अघातादि
श्रीआचागंग सूत्र
चूर्णिः ॥११९॥
घातावए, उहिस्सभोइणो कुतित्थिया जतिवि केयि.थूले सत्ते सयंपागातीहिं ण हणंति तहावि अहिं घाताविति. एवं जाव राइणो भोयणं, एवं सम्म आमवनिरोहेणं समणो भवति, णिव्वाणं च वा, जतो भण्णति-'जमिणं अण्णमण्णं' 'ज' इति अणुद्दिदुस्स इदमिती पच्चक्खं, अण्णो य अण्णो अण्णमण्णो, वितिगिच्छा णाम संका भयं लज्जावा, एता पेहाए पावं-हिंसाति पयणपयावणापरिग्गहातिलक्खणं, किमिति परिपण्हे खेद य, एत्थ खेद, तंमि तत्थ, मुणिस्स कारणं-अट्ठो हणातीति मुणिकारणाणि ताणि, तत्थ ण संति सुण्ण वा, तिण्णो परमत्थमञ्चओ णिस्मभावं जगं णचावि काणिवि अटुंतराणि कम्माणि ण सयं करेंति सयंपागरुक्वछेयादि, संखाणं तु पत्ताणं उवभोगो, एवं इच्छंतोऽवि लोगसंकयाण सहमापदारमसलक्खणाई (१) करेंति, ण तत्थ मुणिकारणं सिया, सिस्मो वा पुच्छति-जमिणं अण्णमण्णंपि तंजहा लजाए वा भएण वा गारवेण वा आहाकम्मातिणि परिहरति पडिलेहणातिणि ण करेति मासखवणाति वा करेति आतावेति वा अण्णतरं वा किंचिं तवोकम्मं णातं करेति तत्थवि ताव मुणिकारणं ण अत्थि, किमंग पुण जो नाणदंसणसहितो हिंसादि जाब मिच्छादसणसल्लं एगतो परिसागतो वा परिहरति, जतो एवं अप्णमण्णं अकुव्वतोऽवि पावं भवति, सम्मद्दिट्ठीणं ण भवति, तेण 'समयं तत्थ उवेहाए' समभावं जहेब दिस्समाणो परेहिं हिंसादीणि आसवादीणि परिहरति तहा अदिस्समाणोऽवि अतो समता, अहवा समता 'णस्थि य सि कोयि वेसो.' अहवा तवेण नाणाधिवो वा पुव्वं वा जातिसंपण्णो आसी सेसमाधृहिं समतं 'तत्येति तहि धम्मे उवेच्च इक्खा उविक्खा एताए सम्मत्तउविक्खाए 'अप्पाणं विप्पसातए' पगतं साहू वा सातए विविहं पसायए विप्पसातए, समभावे इंदियपणिहाणे अधम्माते य पायये, अवा अप्पणा परमं एत्थ विप्पमातए, णस्थि एतस्स अणण्णपरमं, किं तं ?, चरितं, नाणे भणिते सम्मदिट्ठी भणिता, एवं तेण अणण्णपरमं
११९॥
Page #122
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः ॥१२०॥
चारितं अणण्णपरमं नाणं 'णो पमायए कयायिवित्ति दियावि राओऽवि, अहवा अणण्णपरमे णाणीण पमायए सव्वावस्सएसु, अप्पमायविही 'आतगुत्ते सता' इंदिएहिं आयोवयारं काउं भण्णइ - आतगुत्ते सया - णिचं, वीरो भणितो 'जातामाताएहिं, जेण संजमजत्ता भवति तम्मत्तेण सरीरं जावए, अतिणिद्वेण अतिप्पमाणेण वा आहारेणं नो इंदियगुत्ती भवति, भणियं च“अतिणिद्धेण चलिजंति०” 'जावए' इति ण एगंतेण दुक्खेण धम्मो भवति, ण वा तस्स अकरणेणंति, तं तु नियतमणियतं वा, सरीरधारणत्थं तं कुञ्जा आहारं जेण जप्यं भवति, “आहाराद्यर्थं कर्म कुर्यादनिन्द्यं कुर्यादाहारं तु प्राणसंधारणार्थम् । प्राणाः संधार्यास्तत्त्वजिज्ञासनार्थं, तथ्यं जिज्ञास्यं येन दुःखाद्विमुच्चे || १||" कहं आतगुत्ते ? 'विरागं रूवेहिं गच्छेज्जा' विरम (ज)णं विरागो, | रूवं अतीव अक्खिवति तो तग्गहणं, अहवा विरूवस्स सहातिविसएस रूवं विणिदति, जहा पुप्फसालसुयस्स, महा पाघण्णे, इह पाधण्णे घेप्पड़, जागि रूत्राणि तागि महंताणि दिव्वाणि मज्झिमाणि मणुस्ताणं खुड्डाणि तिरिक्खजोणियाणं, अहवा आदिअंतरगहणेण मज्झग्गहणं, एक्केकं तिविहं, तत्थ मणुस्माणि जाणि उक्कोमाणि ताणि महंताणि, काणखुजाको ढियादि खुड्डाणि, सेमाणि मज्झाणि, एवं दिव्वाणि तिरियागिवि, तिविहाणि वि बुद्धिअविक्खाई, एवं से सविसएहिं आयोजं, 'भदंतनागज्जुणिया विसयपंचगंमिवि तियं तियं भावतो मुच्च जाणित्ता से ण लिप्पति दोस्रुवि' किं आलंबणं?' आगतिं गतिं ' तेसिं चउहित्रि गईहिं पंचविहा गई गई, एस एकेकीए गईए चतारित दुक्खाणि य भाणियन्त्राणि चउगइसमासेण, पंचमगइसुहं च, सो एवं संसारगतिदुक्खभीतो मोक्खगति सुहगवेसी रुवातिसु विसयेसु 'दोहिवि अंतेहिं अदिस्समागे' दुण्णि रागो दोसो य, तासु यो बति सो दिस्सति, तंजहा -रतो दुट्ठो वा, सो एवं रागदोसेहिं अवट्टमाणो चउरगइए संसारे 'से ण छिति' तत्थ हत्थपादकन्ननामा
अप्रमादादि
1182011
Page #123
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
छिदाद्यमावः
चूर्णिः
MANISHEDAR
॥१२१॥
सिरातिच्छेदो भेदो कंटगसूयीमूलग्गातिएहिं गिहाविएहिं ण डज्झति कडगअग्गिणा वा एवमादि, ण हम्मंति कसादिएहिं, भणियं च-“यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुसंयतम् । इंद्रियाणि च गुप्तानि, राजा तस्य करोति किम् ॥१॥" 'कंचणं'ति केणइ' कयाइवि, सव्वलोगो'त्ति खेत् भणितं, भणियं च-"स णो बहुणि हत्थछेयणाणि जाव पियविप्पयोगे पाविस्सड, निव्वाणे य | असरीरत्तं लभित्ता से ण छिजति" इति, एवं पडुप्पण्णेसु सद्दातिसु विसएसु दोहिंवि अंतेहिं अदिस्समाणे, पडुप्पण्णेसु विसएसु गुणो भणितो, अतिकतेसु स्वादिसु विसएसु निरोहो कायब्वोत्ति भण्णइ 'अवरेण पुवं ण सरंति एगे णत्थि एयस्म परति अपरो, को सो ?, संजमो तवो वा, तेण अपरेण संजमेण तवसा वा गच्छित्ता ण पुन्यविसयसरणं करेति, भणियं च-"णो पुन्यरतपुच्वकीलियाई सरेजा" जहा सुहसंजोगो तवासी, तं अणिटुं विसयसंपयोगपि ण सरति, जंभणितं-उधिजति णो णाम, राग| होसविरहिए, एवं अगागएसुवि दिबमाणुस्सविसयसंपओगे नामिलमति, जहा पुत्रभवे वासुदेवबंभदत्ता, दुक्खाणि विसनचव| णगम्भवासादि तेसिं हेतुं न सरति, जं भणितं-तेसु न विरजति, अहवावि सो पुच्छति 'अवरेण पुवं' अवराओ जम्माओ पृव्वजम्मणं ण सरति, परे कुतित्थिया किमस्सऽतीतं? केवतिओ से कालो अतीतो? केवइओ अणागतो? केवइयाणि सरीराणि वा अतीताणि? केवइयाई वा अणागताई ?, भण्णति-किं एत्थ चित्तं अति असवण्णू ण याणति, लोगुत्तरा भासंति-'एगे इह माणवातु' एगे णाम ण सव्वे, केवलिणो, जे एगे केवलनाणे ठिता रागदोसमुक्का वा एगे, किं भासंति ?,'ज मस्सऽतीतं' अणातिनिहणत्ता जीवस्स | जावइओ कालो अतीतो तावतियो आगमेस्सोचि, तहा सरीराणि जम्माणि दुक्खं संपयोगो अभव्याणं, भवाण केसिंचि, केइ पदंति-'किह से अतीतं किह आगमिस्सं'ण सरंति-ण याणंति अपणोऽवि, किन्नु अण्णेसि ?, एगे कुतित्थिया किमिति
P
mutmami ANHMAPTASHATRAPressuuny
sal
॥१२॥
Page #124
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्र
चूर्णिः ॥१२२॥
| परिपण्हे, केणप्पगारेण जं अतिकंत-अतीतं कहं वा आगमिस्सं ?, भण्णति-'भासंति एगे जह से अतीतंतहा आगमिस्सं||अतीतादि
'जहे'ति जेणप्पगारेण जहेव तस्स रागमोहसमुत्थेसु कम्मेसु बाहिस्संतस्स जं अतिकंतं-संसारस्य अतीतं तहा अणागतमवि अव| स्सपमादेण कम्माणि उवचिणित्ता इट्ठाणिट्ठविसये अणुभवंतस्स संसारो अतीतो तहा अणागतोवि, तत्थ अणेगसोऽवि इटेहिं विस
एहिं आसेविएहिं ण तित्तो, एतेण अणुमाणेणं अणागतेवि तित्र्तिण जाहिति, अतो भण्णति-तत्तो तत्थ अतीतो अट्ठो-सद्दातिविस| यसंपयोगो तं अतीतं अट्ठ ण अणुसरति, अवि दिव्वे चकवट्टिभोगेवा, तहेब अणागतेवि, तं एवं विसयसंपयोगेणं अधिगं गच्छति |
अधिगच्छति-णियच्छति, जं भणितं-ण पत्थेति, तत्थ आगमिस्सो अत्थो दिव्यो माणुस्सो वा, तहागता णाम खीणरागदोसमोहा केवलजीवसभावत्था, जेण प्रकारेण तेसिं चउकम्मविणिमुकं केवलं जीवदव्वं भवति तेण प्रकारेण ते गता तधागता, तेसिं ताव वीतरागत्ता णातीतमट्ठा ण य आगमिस्सं, जे अण्णे रागादि णिग्गहेंति तेवि तधागता एवं लन्भंतीति, णातीतमट्ठ, तु विसेसणे, किं विसेसेइ ? जहेब उसभादितित्थगरा गता तहा चिट्ठमाणोवि गतो तधागतो, तस्सिस्सावि तहा गच्छति तु, तहा अणेगे एगादेसा भण्णति 'विधूतकप्पे विविहं धूतं विधूतं, कप्पइत्ति कप्पो, जं भणितं आयारो, विधुणिजिजति जेण अट्टविहो कम्मरयो स विधूतकप्पो, जं भणितं विधुतायारो, सो विधूतकप्पो एतं अणुपविसति, अहवा विधूतं जेसिं तवसा कम्मं ते विधूतकप्पा, विधूतपदो वा, कप्पोत्ति अणुमाने विधूततुल्लो विधूतकप्पो वट्टए उवमाए, 'एयाणुपस्सि' एतं पस्सतीति, भणितं-अवरेण पुवं सव्वं वा जं भणितं वक्खमाणं च सो एयं अणुपस्समाणो णियमा 'णिझोसइत्ता' णिज्झोसेति, जं भणितं खवेइ खवेहित्ति वा, सो एवं अणुपस्समाणो ज्झोसित्ता जं भणितं खवेति, काऽरतो? के आणंदे इह इमेण जीवेण अतिकंतकाले सब्वे अणिट्ठा ॥१२२॥
जे अण्ण रागाई केवलं जीवदयं भवो माणस्सो वा, तहागतांगयोगेणं अधिगं गजात
Page #125
--------------------------------------------------------------------------
________________
अरत्यायभाव:
श्रीआचारांग सूत्र
चूर्णिः ॥१२३॥
A
विसया अणंतसो पत्ता, एवं अणुपस्सतो संजमे अवडियस्स अणिहविसएहि पुट्ठो परिस्सहे सहति, का अरती?, जं जीवेणं सव्वदुक्खाई अणंतसो पत्ताई, तहा इट्ठविसएहिं पत्तेहिं के आणंदे ?, भणितं च-"न तृप्तोऽसि यदा कामैः, सेवितैरप्यनेकशः। स नाम | तेषु वृत्तेऽन्तो, यतो वैगग्यमाप्नुहि ।। १॥" 'णंदि' रमणं णंदि, पमोदणं वा णंदि, पुबरते सरित्ता पमोदो माणस एव, अहवा अतिकंतेसु बहुसो अणुसरिजंतेसु किं पस्सति ?, अतो तेसु का रती के आणंद ?, एवं अणागएसुवि, पडुप्पन्ने पडुच्च भण्णति, 'एत्यपि अगरहे चर' रागदोसेहिं अगरहो तनिमित्तं जह ण गरहिन्जति दुस्सिति वा, चर गतिइ भक्खणे य, गतिइ इरियाइस| मिओ भक्खणे उग्गमाइसुद्धं आहाराति, तवं वा चरति, रागद्दोसगहितलक्खणं हासो, अतो 'सव्वहासं परिच्चन' हसणं हासो
सवो तिसुवि कालेसु विसयप्पमादो तं परिचज 'अल्लीणों' तिविहाए गुत्तीए 'परिव्यए' धम्मं आयरियं वा, अल्लीणो तिविहाए | गुत्तीए गुत्तो सम्ममंचये, अहवा मोक्स्व अणियतचरत्थं वा समंता मोहं च, ये सुहदुक्खति तिक्खाए विरागे य बटुंति, एवं तस्य नायोवद्वितस्स जइ अणुलोमपडिलोमा उवसग्गा उप्पजेजा ततोण तेण मित्तनातगादीणं सरितव्वं, ते ममं पूयेत्ता, ते च मे परित्ताणं करेजा, अमित्तेहि वा हिजमाणस्स तत्थेवं भावेयव्वं-ण मे धम्मवजं मित्तं, अमित्तं वा अत्थि, जतो भण्णति-'पुरिसा! तुममेव तुमं' पुण्णो सुहदुक्खाणं पुरिसो पुरि सयणा वा पुरिसो 'तुम मिति साधुरेव अप्पाणं आमंति, अण्णतरे च परिस्सहोवसग्गोदये बंधवे कंदमाणो परेण चोइज्जति–'पुरिसा ! तुममेव बहिता अप्पाणं मोत्तुं जे अण्णे मित्ता पुव्वसंधुता पच्छासंथुता वा अप्पेण अपमत्तो अप्पा मित्तो, अमित्तो वा पमत्ते, मित्त अमित्तेहि य अहियत्ता मित्ता, जं पुग्धउबचियं सुहं उप्पजइ जीवस्स तत्थ अप्पा चेव | मित्तभूतो आसी, दुक्खे अमित्तभूतो, जो इमो बाहिरो मित्तामित्तविसेसो एसो ववहारणयस्स, णिच्छ यणयस्स अप्पेण अप्पा मित्तो
॥१२३॥
Page #126
--------------------------------------------------------------------------
________________
उच्चालयि
वादि
श्रीआचारांग सूत्र
चूर्णिः ॥१२॥
अमित्तो वा, अण्णतरो एगभवग्गहणाओ मारेति अप्पा दुप्पत्थिओ अणेगाई भवाई मारेति, जेवि बाहिरा मित्ता तेऽवि धम्ममावसं. तस्स विग्धकरा इतिकाउं अमित्ता एव णायव्या, जो णिचाणनिमित्तं अप्पमत्ते सो अप्पेण अप्पाणं मित्तं, तहावि ण याणसि, तो भण्णति-'जं जाणेज्जा उच्चालइतं' गतिपञ्चागतिलक्खणेणं, 'ज'मिति अणुद्दिदुस्स, जाणिज्जासि-बुज्झेजासि विसए उच्चालिते, जं भणितं-णासेवति, कम्माणि वा अप्पपदेसेहिं सह अणातिसंतानसंबद्धाणि उच्चालेति, एवं जं जाणिज उच्चालइयं तं जाणेज दूरालइतं, दूरे आलयो जस्स लोगग्गे, जं जाणिज दरालइयं तं जाणिज उच्चालइयं, पढम उच्चालइया पच्छा दूगलइता भवति, जं भणितं-अविणासी जीवो, कहं उच्चालेइ ?-पुरिसो आत्मानमेव अभिणिगिज्झ अप्पाणं मोक्खअभिमुहं अधियगिज्झ अधिणिगिज्झ, | एवमवधारणे, दुवखं-कम्मं साधु मिसं च मोक्खेसि पमोक्खेसि, एवं कम्माणि उच्चालिजंति, कहं अप्पणिग्गहं करेति ?, ततो भण्णति-'पुरिसा सच्चमेव' सच्चो णाम संजमो सत्तरेसविहो तं समभियाणहि, जं भणितं तं समायर, अहवा सच्चेण सेसाणिवि वयाणि पालिज्जंति, कहं १, जो आयरिससगासे पंच महव्वयाई आरुभित्ता नाणुपालेइ सो परिणालोवेण असचो भवति, दुवालसंग वा प्रवचनं सच्चं, तस्स सच्चस्स आणाए उवहितो धम्म, मेहाए धावतीति मेघावी, मारणं मारयति मारो, जं भणितं संसारो तं तरति, सो एवं सहित धम्मसमायाए, तेण तित्थगरभासितेण अ सच्चेण सहितो तप्पुव्वगं चरित्तं धम्म आदाय 'सेयं समणु| पस्संति' सेयं इति पसंसे अत्थे, सयंति त मेति सेओ, जं भणितं मोक्खं, तं अणुपस्सति, अणु पच्छा तित्थयरेहिं दिटुं पस्सइ तदुवदेसेण तं पुण, सेसं पुवुत्तं, तेंजहा-सबहासं परिचज्ज अल्लीणगुतो आतमित्तेण उवहितो एवं अणुपस्पति, अप्पमत्तो भणिओ तग्गुणा य, इदाणिं पमादो, जो पुण सीउण्हाई ण अहियासेति भावसुत्तो 'दुहओ जीवित.' दुहतोति रागेण दोसेण, अहवा
ammelammahinflammatimemenantal
Prammam
॥१२४॥
Page #127
--------------------------------------------------------------------------
________________
प्रमादादिः
श्रीआचागंग सूत्र
चूर्णिः ॥१२५।।
DOHANI
अप्पणो परस्स य, जीवितपरिवंदणमाणणा पुन्वभणिता, जसि एगे पमादेति' एवं रागद्दोसामिभूता अत्तट्ठा परट्ठा वा परिवंदणातिणिमित्तं, जंसि एगे असंजता पमातं करेंति अपणो परेसिं च, जो लोगुत्तरा वा पासत्थाति जे दुहतो परिवंदण० धम्मे पमादेति | ण ते दुक्खक्खयं करेंति, पडिपक्खभूता अप्पमायिणो, ते तु 'सहिते धम्ममादायि' णाणदरिसणसहितो चरित्तधम्म आदाय, | जं भणितं घेत्तुं 'पुट्टो णो झंझाए' सीतोसिणेहिं परिसहेहिं, झंझा णाम वाउलो, सीतेहिं रागझंझा उण्हेहिं पत्तेहिं दोसझंझा, एवं अण्णेसुवि इट्ठाणिद्वेसु झंझणा कायव्वा, पढिज्जइ य-'सहिते दुक्खमत्ताए' मीयत इति मत्ता, जंभणितं परिमाणं, ताए दुक्खमायाए अप्पाए वा महतीए वा अवि जीवितभेदकारिणीए पुट्ठो णो झंझाए-कोवं माणं वा ण कुजा, ण व सुहझंझं पत्थेति, पासिम दविए' पस्सतीति पासिमं, किं एतं ?, जं भणितं-संधि लोगस्स जाव णो झंझाएत्ति एतं पस्सति, दवियो रागदोसविमुक्को, | लोकतीति लोगो, आलोकतीति आलोको, लोगालोगो, जो जेहिं णाए वति सो तेणप्पगारेण आलोकति, जं भणितं-दिस्सति, तंजहा-नारइयत्तेण, एवं सेसेसुवि पिहिप्पिहेहि सरीरवियप्पेहिं आलोकति सरीरे, पगतो वंचो पवंचो सुहुमपजत्तासुरुवसुहाति | सेतरा एवमादिः पवंचो तओ लोगालोगपवंचाउ साधु आदितो मिसं मुञ्चति, सदेवमणुयासुराए परिसाए मज्झगारे वीतरागत्ता सव्व| ण्णुत्ता य णिधिसंकं । सीतोसणिजस्स ततीयोद्देशकः ३-३॥
णिज्जुत्तीए भणितो संबंधो, परंपरेण जागर वेरोवरते जातिं च बुडि वा विदित्ता णिकम्मदंसी जो लोगालोगा पमुच्चति, स पुण एवं मुञ्चति-से वंता कोहं च' से इति णिद्देसे सीतोसिणञ्चाई निग्गंथे वंता कोहं माणं मायं लोभं च, कोहमाणमायालोमा | इति वत्तब्वे पिहसुत्तकरणं दरिसति अर्णताणुबंधाइ एक्केको चउनिहो, जया तेसि उवसमं करेति तदा एककं चेव उवसामेति, ण
PPINSIDAS
॥१२॥
Page #128
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सत्र
चूर्णिः
॥१२६॥
जुगवं, वमणंति वा विरेयणंति वा विगिंचगंति वा विसोहणंति वा एगट्ठा, दब्बे मदणफलादि जंवा वमिजति, भावे कसायवमणं,
पश्यदर्श| 'एतं पासगस्स दंसणं' एतमिति जं भणितं तंजहा-से वंता०, पस्सतीति पासगो, जं भणितं तित्थगरो, ण.तु अण्णे पस्सगे,
नादि दिस्सति जेण पस्पति वा तं दरिसणं, जं भणि उबदेसो, सो पासंतो जाणइवि, कहं जाणइ ?, किं एग अत्थं जाणति अहऽणेगे?, भण्णति-'जे एगं जाणइ से सर्व जाणई' जो एगं जीवद्रव्यं अजीवदव्यं वा अतीतानागतवट्टमाणे हैं सबपञ्जरहिं जाणइ, सिस्सो वा पुच्छति-भगवं ! जो एगं जाणइ सो सव्वं जाणइ ?, आम, एत्थ जीवपज्जवा अजीवपञ्जवा य भाणियव्या, एवं जाणमाणो सवण्णू सिस्साणं पमाददोसे अप्पमादगुणे य परिकहेइ, तंजहा-'सबतो पमत्तस्स भयं' दव्वादिसम्बप्पगारेहि, दबओ सयओ आतप्पदेसेहिं गिण्हति, खित्ततो छद्दिसिं, कालतो अणुसमय, भावतो अट्ठारसहिं ठाणे िपंचविहेण वा पमादेण, भयं-कम्म, तदेव सव्वओ बज्झति, चोरदृष्टान्तेण वा इह परत्थ य सबओ एमत्तस्स भयं, सबतो अपमत्तस्स णस्थित्ति चउक्काओ-अप्पमत्तत्तादेव दव्बाइचउक्काओ अप्पमत्तस्स णस्थि भयं, गच्छतो चिट्ठतो भुंजमाणस्स वा, जे तं गच्छे जे तं चिद्वे जे तं भुंजे ण तस्स किंचि भयं भवति, | | भणितं च-“यस्य हस्तौ च पादौ च, जिह्वाग्रं चे सुसंयतम् ।" कसायाधिगारो बट्टति, तं दुविहं वमणं, तंजहा-उवसामणावमणं || खवणावमणं च, तत्थ उवसामिण पढम भणति, उवसमणंति वा णामणं वा एगट्ठा, जओ भण्णइ-'जे एगं नामे से यहूं नाम दव्वनामणा रुक्खादीणं, नामेति, ण उ भजती, जहा नदीपूरेण गुम्मलताओ नामियाओऽवि पुणो उनमंति, भावगामणासु जो एगं अर्णताणुवंधि कोहं णामेति सो बहुं णामिति, बहुत्ति सेसा सत्तवीसं कम्मंसा मोहणिजस्स, अहवा पदेसओ ठितिओवा बहुं | णामेति, तंजहा-अणदंसनपुंसग० उवसामगसेढी रतेयव्या । इदाणि खवणा, सा य णाणपुब्धियं किरियं आयरंतस्स भवति, अतो ॥१२६॥
ram
Page #129
--------------------------------------------------------------------------
________________
लोकसंयोगवमनादि
श्रीआचागंग मूत्र
चूर्णिः ॥१२७॥
'दुक्खं लोगस्स जाणित्ता' दुक्ख-कम्म छक्कायलोगस्स जाणित्ता जह वा उबलभित्ता एवं णचा तं दुक्खहेउं 'वंतालोग|स्स संजोग' वंता नाम खवित्ता कम्मलोगस्स संयोगं जेण कम्मलोगेण भवलोगेण वा संजुञ्जति तं वंता लोगसंजोगं 'जति वीरा महाजाणं' जंति-गच्छंति वीरा भणिता पुवं महाजाणं-पहाणं चरितं, महतो वा कम्मरस जायस्स खवणेण जाणं महाजाणं, जं भणितं-अपुणरावत्तगं, 'परेण परं'ति खवगसेढिगमो दरिसितो, अवा 'परेण परं'ति 'जे इमे अञ्जत्ताए समणा निग्गंथा विहरंति, एते णं कस्स तेयलेस्सं वीतीवतंति ?, मासपरियाए जाव तेण परं सुक्के सुक्काभिजाते' एवं परेण परं जंति, कतरे ते?, जे विसयकसायासंजमजीविते'णावकंवंति'जीवइ जीविजइ वा जेण तं, तण्ण अवखंति, मरणं वा, अणेगे एगादेसा भण्णति, एवं(ग)। विगिंचमाणे पुढो विनिंचति' एगं अणंताणुबंधि कोहं सवआयप्पदेसेहिं विगिचिंतो, विगिचिणंति वा विवेगोत्ति वा खव. णत्ति वा एगट्ठा, पिधु-वित्थारे, पुढोत्ति मिच्छत्तसत्तगं णियमा विगिचति, जो बद्धाउयो सोविण अतिक्कमिति तिन्नि भवे, अबद्धाउओ पुण सत्तावीसं मोहणिजम्स कम्मंसे नियमा खवेति, चत्तारि वा घातिकम्माणि, सिज्झमाणसमए वा चत्तारि केवलिकम्माणि विगिचति, खवगसेढी परूवेयव्या, एत्थ 'अण मिच्छ मीस सम्म०, सो य सद्धासंवेगजुत्तो खवेति तेण भण्णइ-'सड्डी आणाए' तस्स वा खीणावरणस्स सगासे धम्म सोचा संजमं पडिवाइ सड्डी आणाए, सद्धा णाम मोक्खामिलासो, तदटुं च तवनियमसंजमा, | आणा णाम सुयनाणं, आणापुव्वगं से मेहया धावतीति मेधावी,'लोयं वाऽऽणाए'त्ति छज्जीवकायलोयं वा आणाए 'अभिसमिच्चा' जं भणितं णचा, छक्कायलोगस्स जागणा सदहणा देसणा 'अकुतोभयं'ति छक्कायलोयस्स ण कुतोऽवि भयं करेति, तस्सवि य कम्मलोगं खतस्स कुतोऽवि पत्थि भयं, खवित कम्मंसे मोक्खं गयस्स अकुतो भयं भवति, अभिसमिच्चावि वहति कुतो भयं ।
ALI
॥१२
(२७॥
HINDINE
Page #130
--------------------------------------------------------------------------
________________
श्री आचा
गंग सूत्र
चूर्णि:
॥। १२८ ।।
भवति, सत्थाओ, तेण तं सत्यं णच्चा परिहरियन्त्रं, सत्थं अधिकृत्य भण्णति, 'अत्थि सत्थं परेण परं' परेणवि परं परंपरं तिण्हा तिण्हतरं, लोयविसेसा करेंति, विरियविसेसा य तव्त्रिसेसो, विसंपि किंचि संजोतिमं छहिं मासेहिं मारेति, परं पुण तालपुडमित्तेण मारेति, लवणंपि किंचि चिरेण किंचि आसु, पोहोऽवि घृततेल्लवसा परा एवं खारअंबिलादिदव्वसत्यविभासा, भावसत्यपि परिणामविसेसा तिव्वं तिव्वतरं च भवति, सव्वं च एतं जहा जहा परं तहा तहा दुक्खभावइति, परोप्परं वा दुक्खमावहति, किंची सकायसत्थं किंची तद्विधं मणा, असत्थं परेण परं सत्तरसविहो संजमो, सो परेण परं ण भवति, पुढविकायसंजमेण ण कोयि पुढविकायिओ सनो जस्म मंदा दया कीरति जस्स वा उक्कोसा जहा भणिता, जहा तालपुडादीणं दव्वसत्थाणं वीरिय विसेसो दिट्ठोण एवं पुढविकाइयाइयाणं अण्णस्स अप्पा दया कीरति अण्णस्स महती, सव्त्राविसेसेण तेसु संजए, से सुडुमं वा बायरं वा, एवं सेसेसुवि जाण, मणसंजमे वयसंजमे कायसंजमे निविट्ठस्सवि योगस्स विसेसेण णिग्गहो कायन्यो, भावसत्थं कहं परं परं दुहावहं भवति ?, बुच्चइ - 'जे कोहदंसी' कोहं परसति कोहदंसी, जं भणितं कुज्झति, कोहा दरिसयतीति, जहा 'रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्तचित्तस्स' एवं सव्वत्थ 'जाक दुक्खं' अहवा जे कोहं जाणति स माणं जाणति जाव दुक्खं, अहवा खमणाधिगारे अणुअत्तमाणे भण्णति - 'जे कोहदंसी से माणंदसी' जं भणितं परिमाडेति, जो कोहं खवेति सो सेसेवि, जतो एवं परेण परं सत्थं दुक्खेणावहति असत्थं परेण परं सुहं आवहति तेण 'अभिनिवट्टेल तं कोहं च माणं च' निव्वट्टनंति वा छिण्णणत्ति वा एगट्ठा, लोगेवि जहा एगेणप्पहारेण हत्थो निव्वट्टितो पादो वा, जं भणितं छिष्णा, एवं जाव दुक्खं च, 'एतं पासगस्स दंसणं' जं भणितं उपदेसो 'उवरयसत्थस्स' कसायसत्थाउ, जं वा जस्स सत्यं ततो उवरतस्म 'पलियंतकडस्स' परियंतकरस्सति
परशस्त्रादि
॥ १२८ ॥
Page #131
--------------------------------------------------------------------------
________________
श्रीआचा
परशस्त्रादि
गंग सूत्र
चूर्णिः
४ अध्य० १ उद्देशः ॥१२९॥
HTRUMASAILI
| बत्तव्वे रलयो एगत्ता पलियंतकडिति बुञ्चति, सव्यओ कम्माणं परियतं करेति, पलियते वा जेण तासु गईसु सुहदुःखेसु वा तं पलियं-कम्मं तस्स अंतकरी, आदाणं सयं आदत्ते, आदीयते वा कम्मं, सयं कतं सकतं, जेण पुरे संसारो, मण्णति-णस्थिति बेमि, कहं १, ण चिय अणिधणो अग्गी दिप्पति, ण वा दडे बीये अंकुरुप्पत्ती भवति, दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ।। १ ।। इति श्रीआचारांगेसीतोसणिज्जं णाम नइयमज्झयणं सम्मत्तं३।
अत्याधिगारी स एव, जीवाजीवाभिगमा सम्मदसणं, नवि मोतं च अणुयत्वइ, वितिए अज्झयणे परिणाए थिरीकतं, ततिए भावमुत्तदोसा भावजागरणा सीतोसिणजस्स गुणा ण य एगंतेण दुक्खेण धम्मो सुहेण वा कसायवमणं च, एवं च सहमाणस सम्मत्तं भवाति सम्मत्त अवसरो, किं , जं एतं भणितं एतं सम्मं बुच्चति, एतंपि सम्मं, इह तु तिण्णि तिसट्ठाणि पावातियसयाणि परूवित्ता ससमए ठाविज्जति. जहा वा चातुस्सालमज्झगतो दीवो तं सव्वं उजोवेति एवं एतं अज्झयणाणं मझगतं सव्यं आयारं अबभासति, अह पुण पव्वइयमंत्तस्स परउत्थिया णिदिजंति तो कदायि अपुट्ठधम्मो सेहो इमे अत्तुकोसपरपरिवायरतित्तिकाउं विप्परिणामिज, एसो अज्झयणसंबंधो, सुत्तस्स सुत्तेणं-किमत्थि कम्मोवहि ? णस्थिति, तं च दुक्खं सद्दहिजति, तं च सद्दहमाणस्स सम्मत्तं भवति, एस सुत्तेण संबंधो, एतेण संबंधेण आगतस्स अज्झयणस्म चत्तारि अणुओगद्दारा परूवित्ता अस्थाहिगारो दुविहो-उद्देसत्थाहिगारो अज्झयणस्थाहिगारी य, तत्थ उद्देसत्थाहिगारो 'पढमें' त्यादि (२१२, २१३-१७५) पढमे मम्मावातो, वितिए अण्णउत्थिया परिन्छिजंति, ततिए अणवजतवो वणिजइ, चउत्थे सुत्तेण तवेण य आवीलेयव्वं सरीरं अट्टविहं च कम्मं, अज्झयणस्थाहिगारो मम्मत्तो, णिक्खेवो तिविहो-णामणिप्फण्णे 'णामं ठवणा मम्म' (२१६-१७५),
॥१२९॥
Page #132
--------------------------------------------------------------------------
________________
U
श्रीआचारांग सूत्र
चूर्णिः ॥१३०॥
नामसम्मत्तं ठवणसम्मत्तं दध्वसम्मत्तं भावसम्मत्तं, णामठवणाओ गयाओ, दव्यसंमे इमा गाहा 'अह दबसम्म (२१७-१७५) द्रव्यादिआणुलोमियं जं जस्स द्रव्यं इच्छाणुलोमं वट्टति तं दध्वसम्मं, जह इच्छति तहेव भवति, कतसंखतसंजुत्तं अद्धगाहा ।। कतं जहा
सम्यक् रघो सलक्खणनित्तणाविसेसा सम्मं भवति, जस्स वा सो कतो तस्स अहीणकालकतत्ता सुकतत्ता य सम्मं भवति, 'संवतं'ति कारियं पडाति पुणण्णवं भवतित्ति दब्बं सम्म, 'जुत्तंति खीरसकराणं संगम जहा तहा अण्णं अविरोधितं दब्बसम्म, विवरीतं | असम्म जहा तिल्लदहीणं, पयुत्तंति जस्स जेण दव्वेण पयुत्तेण संमं भवति जहा रोगियस्स ओसहेण तिसितस्स पाणेण भुक्खियस्स
ओदणेण अण्णहा असम्म, जं वा दवं लाभएण पयुक्तं लाभकरं भवति तं सम्म, सेसमसम्मं, विजदपि किंचि सम्मं भवति, विवरीतमसम्म, मिन्नं कागादीणं सम्मं भवति, बडुइतस्स. असम्मं, गंडिणो वा गंडे भिन्ने सम्म इहरहा असम्मं, भावसम्म तिविहं "तिविहं तु भावसम्म' गाहा (२१८-१७६) नाणसम्म दुविहं-खइयं च खओवसमियं च, दंसणसम्म तिविहं-वेइयं च खइयं च खओवसमियं च, एवं चारितंपि, जति तिण्हवि एतेसि भावसम्मं तो अविसेसो, कम्हा दरिसणस्सेव सम्मत्तसहो ?, रूडो, तं च इह अज्झयणे वन्निजति, णेतराणि ?, भण्णति, तप्पुब्वाणि इतराणि, णवि मिच्छद्दिहिस्स सम्मं नाणचरित्ताणि, एत्थ दिटुंतो दोहिं रायकुमारएहिं अंधेण अणंधेण य, 'कुणमाणोऽविय किरिय' गाहा (२१९-१७६) दोवि लेहकलं गाहिता, जाओ अंधपाउग्गाउ गंधब्वाइप्रो कलाओ, अणंधो ईसत्थं सिक्खति, सोय अंधो सए पुरिसे पुच्छह-सो किं करेति ?, ईसत्थं सिक्वतीति, | पितरं तनिमित्तं विष्णवेइ-अहंपि सिक्खामि, तेण बुच्चति-तब जातिअंधस्स किं ईसत्थेणं ?, पडिसिज्झमाणोऽवि ण हाइति, तेण | ईसत्थायरिया उवणीता, संधामुट्ठिए खिविति, सो य सचखुओ जाहे विझगातिं विंधति ताहे आयरिएहिं अन्नेहिं य पास-IC॥१३०॥
Page #133
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१३१॥
ट्ठिएहिं पसंसिञ्जइ, किं पसंसिआइत्ति अंधो सए पुरिसे पुच्छ, सो किं एसो साहुकारिजइत्ति, कहिते भण्णइ-तुज्झेऽवि मम लक्ख- | अनंधजयः देसे सई करेह, पच्छा सद्दवेधी जातो, जोव्वणत्यो य जातो, तं रायाणं परवलेण अभिभूतं जुद्धाय णिप्फिडंतं भणइ-मम बलं देह, अह णं परातिणामित्ति, दिण्णे बले चम्मियकवइतो लग्गो, तं च से बलं भग्गं, ताहे सो परबलेण वेढितो, तहावि जत्थ सई | सुणेइ तं तं विधति, रना पुच्छितं-को एस जुज्झति ?, जातिअंधो सद्देण विधइत्ति, मा सिट्ठिसई करेह, तुहिक्का अल्लियह, तेहिंवि तहेव कयं, गहिओ य, सो एवं वराओ 'कुणमाणोऽवि य किरिय'गाहा, ताहे सो सच्चक्खू वत्तं सोतुं पितरं आपुच्छित्ता तं परवलं पराजिणति, पच्छा रण्णो से तुद्वेण पट्टो बद्धो, एस दिद्रुतो, इमो अन्थोवणओ-'कुणमाणोऽवि णियत्ति' गाहा (२२०-१७८) जो जेसिं भणितो तंजहा पंच णियमा धुवगुणा वा, केसिंचि पंचग्गितावायावणादि, दुक्खस्स दिन्तावि उरं मिच्छादिट्ठी ण सिझंति, 'तम्हा कम्माणीयं जेतु' गाहा (२२१-१७८) सिद्धं, कह संमत्ते नाणचरित्ताई सफलाई ?, भण्णंति-सम्मत्तुप्पत्ती' गाहा (२२३-२२३) जहा दोन्नि मिच्छादिट्ठी पुरिसा आरामगते विहारगते वा साहू पासंति, के एतेत्ति एगो पुच्छइ, तेण वा अन्मेण वा धम्मं कहेंति, साहुणोति सिट्ठा, पुच्छिस्मामि णं धम्मं, ण ताव पुच्छति, सो इतरो असंखेजगुणनिजरतो, ततिओ इदाणि चेव पुच्छामि तस्स समीवं उबगच्छति, सो बितियाओ असंखेजगुणणिज्जरतो, चउत्थो पुच्छति, सो ततियातो असंखिजगुणनिजरओ, पंचमओ कहिए धम्मे संमत्तं पडिवाइ, चउत्थाओ असंखिज०,छट्ठो सम्मत्तं पडिवजमाणो पंचमाओ असं| खिजगुण०, सम्मत्तुप्पत्ती गता । इदाणिं मम्मदिट्ठीणो-तत्थ एगस्स चिंता विरताविरतिं पडिवामि सो इतराओ असंखिगुणणिजरओ, एवं दोनिवि संजता संता तत्थेगो संजमाभिमुहो अण्णो पडिवाइ, अन्नो पुचपडिवमओ, दोन्नि पुव्वपडिवत्रआ):१३१॥
Page #134
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्र
चूर्णिः
॥१३॥
संजता, तत्थ एगो मिच्छत्तपंचगस्स खवणमुहो, एगो खवेति, एसो अणंतकम्मंसो बुञ्चति, अन्नो दसणमोहणिजखवणामिमुहो, अन्नो खवेति, अण्णस्स खीणो, अन्नो उवसामगसेढीए अभिमुहो, अण्णो उवसामेति, अण्णस्स अट्ठावीसतिविहंपि उवसंतं, एवं खवणाएवि तिन्नि गमा, अवरो सजोगिकेवली, ततोऽवि सेलेसिं पडिवण्णो असंखिजगुणनिजराए वदृति, तबिवरीतो कालो संखिजगुणाए सेढीए जावतियं कम्मं जच्चिरेण वा कालेण सेलेसिं पडिवण्णो खवेति ततियं कम्मं सजोगिकेवली संखिजगुणेण कालेण खवेति, एवं जाव पुच्छिउंकामो अपुच्छिउंकामो य, एवं सणवतो तवनाणचरणाणि सफलाणि भवंति, जो पुण आहारोवधिवसहिणिमित्तं तवनाणचरणाणि करेति वाहिरम्भतरो तवोऽवि भासियव्यो सव्वो, सम्मद्दिहिस्सवि आहारादिनिमित्वं कीरमाणो निष्फलो भवति, किमंग पुण अण्णउत्थिया गिहित्था य विसयकसायातिसत्ता हिंसातिसत्ता य संसारमोक्ख ण काहिंति', तत्थ उदाहरण-सुत्तफासियगाहाओ पढमुद्देसए इमाओ दोनि 'जे जिणवरा अतीता' गाहा (२२५-१७९) 'छज्जीवनिकाय' गाहा (२२६-१७९) 'खुडगपायसमासा' गाहा (२२७-१८७) बितियस्स चरिमसुत्ते 'जह खलु झुसिरं कहूँ तहा णिज्जुत्तीए चेव सव्वं भासिजति, पाडलिपुत्तं नयरं, तत्थ जियसत्तू राया, रोहगुत्तो अमच्चो सावओ, राया अत्थाणितवरगतो कयाइ | धम्मवीमंसं करेइ-कस्स धम्मो सोमणो ?, जो जस्स कत्थि (कुला) गतो सो तं पसंसह, रोहगुत्तो तुण्डिको अच्छमाणो रण्णा भणिओ-तुमं पुण तुण्डिको अच्छसे, पुणो पुच्छियं तो भणइ-जो जस्स रोयति सो तं धम्मं पसंसइ, वीमंसिजतु, तुमं चेव परिक्खाहित्ति, तेण पातओ कतो 'सकुंडलं वा वयणं णव'त्ति, पासंडिणो सव्वे सहावेउं वुत्ता, जो एतं भिंदति तस्स राया जहिच्छियं दाणं दति, भत्तिगतो य भवति, ते पातयं घेत्तुं सत्तमे दिवसे अत्थाणीयवरगयस्सरण्णो उवहिता, पढमं परिवायो उवद्वितो, पच्छा
HISmins
॥१३२।।
Page #135
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः ॥१३३॥
तावसो, पच्छा रत्तपडिओ, मालाविहारो जत्थ णिचं मल्लं कीरति, आरहतो पुण गागतोत्ति, रण्णा पुच्छितो अमच्चो भणइ-गविसि स्सामि, तेण पुरिसा संदिट्ठा, तेहि य चेल्लओ भिक्खायरिये दोसीणस्स हिंडमाणो दद्धुं गहितो, पायओ य से अक्खाओ, सो भणइ'खंतस्स दंतस्स जिइंदियस्स' गाहा ( २३१ - १९८) भिण्णो पातउत्ति, धूललक्खेणं बालेण एतं रण्णाऽभिसद्द हितो, पच्छा रण्णा बुच्चति देहिहितं मम खुड्डया धम्मं कहेह, तेण य चेडरूवत्तणेण दोनि चिक्खलगोलया पुव्वगहिता, सो ते कुड्डे आवडेऊग पुणो संठितो, रण्णा पुच्छितो भणातु, एसेव धम्मो कहिओ । 'उल्लो सुक्को य' गाहा (२३२ - १८८) ' एवं लग्गंति' गाहा ( २३३ - १८८) गया सावओ जाओ, अहवा खुट्टओ गतो चैत्र, रोहगुतो भगड़- सव्वे एते भगन्ति-ण अम्हं न वट्टति पुलोएउं, किंतु वक्खेवदोसा ण णिद्दिदुनि, एगो भणइ - भिक्खालोभेण, एगो भणति चेडरूववकखेवेणं, अण्णो भण्णति-विहारपूयावक्खेवेणं, तेण ते सब्वे अवीयरागा, जो पुण भणति खंतस्स दंतस्स जिइदियस्स एसो वीयरागमग्गे ठितो, एयस्स मोक्खो अस्थि, दितो दोहिं गोल एहिं, सुक्खेण उल्लेण 'सुक्खो उल्ले य' गाहा । सुत्ताणुग मे सुत्तमुच्चारयन्वं, 'से बेमि जे अईया' से पिसे सगारस्स आएसा तं बेमि, तमिति सम्मतं, अहवा एकेको गणहरो सीसेहिं उवासिजमाणो तं बेमि सम्मतं, जं णिक्खेवणिज्जुतीए वृत्तं तं बेमि, 'जे य अतीता' 'जे' इति अणुद्दिट्ठस्स गहणं, अतीतद्वाए अणंता अतीता, जे इति पडुप्पण्णा पंचसु भर हेसु पंचसु एवएस पंच महाविदेहेसु, जहिं काले भवा वा तहिं काले पन्नरससु कम्मभूमीसु, अस्थि तित्थगरा अणागता, अणागतद्वाए अनंता, सब्वे अपरिसेसा एवमाइक्खंति, वट्टमाणग्गहणेण अतीताणागतावि सूयिता काला, अतीते एवमाइक्वंसु अणा गए| एवमाइक्खिस्संति जाव पण्णवेस्संति, सव्वे य जात्र सव्वे अपरिसेसिता जम्हा आणवंति वा, जात्र जम्हा सुभासुभेसु कम्मेसुण हंत
आद्र शुष्क
गोलकादि
॥१३३॥
Page #136
--------------------------------------------------------------------------
________________
IMANIPRITHIPADNA
हननामियोगादि
ण कारवेति कारगारबद्(ब)धुए हम णिचावात्यावा अभवियर
॥१३४॥
श्रीआचा- | ब्वा, कप्पदप्पादीहिं सज्झं अभियोगो, आणापरिग्गहो ममीकारो, तंजहा-मम दासो मम मिचो एवमादि, आणापरिग्गहाणं विसेसो, रांग सूत्र
अपरिग्गहितोवि आणप्पति, परिग्गहो सामिकरणमेव, ण परितावेयव्योति अहणंतोऽवि अंगुलिमूयिमादीहिं परितावेति, मणपरिताचूर्णिः
वणा वा, उद्दवणा मारणं, एतं सतं न करेति अण्णे िण कारवेति कीरंतं न समणुजाणति जाव रायिभोयणंति, एस धम्मे सुद्धे सुद्धो णाम णिम्मलो भवति, जे अण्णे तु केसिंचि सत्ताणं दयं करेंति तहा धीयारवद्(ब)धुए गोणीपोयं परिहरंति छगलादि मारेंति, एवं || असुद्धे, अतं तु रागादिरहितत्ता सव्वं अविसेसं अहिंसाओ य सुद्धो, णितिया पंचसु महाविदेहेसु णिचावस्थितत्ता णितियो सम्मत्तो भवति सासतो, णितिउत्ति वा सासतोति वा एगट्ठा, अहवा णिचं सासतो, णिचं भवित्ता अणुभवति, भवियत्ता वा अभवियत्तावि णिञ्चं भवति जहा घडअभावो, अतं तु निच्चकालवत्थायित्ता णिचो सासयो य 'समिञ्च छज्जीवनिकायलोग समिञ्चत्ति वा जाणित्तु वा एगट्ठा, खित्तं-आगासं खितं जाणतीति खेत्तप्णो, तं तु आहारभूतं दबकालभावाणं, अमुत्तं च पवुच्चति, अमुत्ताणि खित्तं च जाणंतो पाएण दवादीणि जाणइ, जो वा संसारियाणि दुक्खाणि जाणति सो खेत्तण्णो, पंडितोवा, मिसं साधु आदितो वेदितो पवेदितो, उद्वितो उठ्ठिया संजता, उढियाणं कहं पवेदिजति?, नणु मज्झिमयाणं पाससामितित्थगरसंतगाणं, अहवा उडिएसु अणिसण्णेसु, अणुडिएसु णिसण्णेसु, एकारसण्हं गणहराणं अणुत्थियाणं चेव पवेदितं, उवद्विता णाम जे धम्मसुस्सूसा, केति
धम्मुट्ठाणेण उद्विताविण उवट्ठति जहा पत्तेयबुद्धा, अणुवट्ठिए कहिजति जहा इंदणागस्स, उवरयदंडेसुवा, न रतो उवरतो सव्वD| दंडेहिं अणुवरता असंजता, तेसिपि पवेदिजति, किह दंडेहि उवरतिं करिज ?, पंचघा दंडगा, दब्वभवसंयोगरएसु वा, असंजोगर
| एसु वा, संजोगरतो गिहत्थो, असंजोगो संजमो तहिं रता'तचं चेत' तद् द्रव्यं सद्भूतं एतं, जं भणितं सव्वे पाणाण हंतव्बा, एतं वा|
॥१३४॥
Page #137
--------------------------------------------------------------------------
________________
रोचक सम्यक्वादि
श्रीआचा रांग सूत्र
चूर्णिः ११३५||
सम्मइंसणं, कयरं ?, कारगं, 'अस्सि चेतं पवुच्चति' अस्मिन् आरुहते पवयणे साधु आदितो वा बुच्चती पवुञ्चति, तं इयं तत्तेसु अत्थेसु सद्धाणलक्खणं रोयगसम्मइंसणं, तप्पुब्वगं च कारगसम्मईसणं 'तं आतिइत्तु ण णिहे' ण छातए, जहारोयितपइण्णा, न णिक्खिवे, णिक्खेवणं छडणं जहा तच्चनियाणं आयरियसमीवे सिक्खावयाणि खिवित्ता उप्पबजेति पुणो आगतो गिण्हह, तहा |ण णिक्खीवे, जावजीवं अणुपालए, 'जाणित्तु धम्मं जहावत्थितं तहेव सुतधम्मं चरित्तधम्मं च ण णिक्खिवेइति वदृति, 'दिटेहि णिवेदं गच्छिज्जा' इट्ठाणिगुरूवविसया, सद्देहिं सुत्तेहिं गंधेहिं अग्घातेहिं रसेहिं अस्सातितेहिं फासेहिं पुढेहिं णिव्वेदो सो चेव, सुम्भिसद्दा पोग्गला दुब्भिसदाए परिणमंति, अतो तेसु को रागो दोसो वा १, एवं सेसविसएहिवि, जंलोगो एसति सालोगेसणा, भणितं च लोगेवि-'शिश्नोदरकृते पार्थ !, पृथिवि जेतुमिच्छति' 'जस्स णस्थि इमा णाति' जस्स साहुस्स गाणं णाती, जं भणितं तं अनतरइंदियरागदोसोवयोगो जस्सिमा णत्थि अन्ना केणप्पगारेण रागदोसणाती भविस्सति ?, अहवा सम्वे पाणा ण हंतव्वा जाव ण उद्दवेयव्या, जस्स वा णाती णत्थि तस्सण्णआरंभपरिग्गहपवित्तेसु पासंडेसु णाती कतो सिता?, जीवाजीवाति पदत्थे ण याणति सो किं अण्णं जाणिस्सतीति, कतरा सा णाती?-'ज दिह सुतं' केवलदरिसणेण दिट्ठ, सुतं दुवालसंगं गणि| पिडगं तं, आयरियाओ सुतमेतं णाम जह मम दुक्खमसातं तहा अण्णेसिं मतं, विविहं विसिटुं वा णाणं विण्णाणं, परतो सुणित्ता सयं वा चिन्तिता एवं विण्णाणं 'जह मम ण पियं दुक्खं जाणिय एमेव' अहवा जस्स णत्थि इमाणाती अण्णा तस्स कुतो सिया?, जं लोए परिकहिजइ सदिति पच्चक्खं सदेवमणुयासुराए परिसाए मज्झयारे तं चेव गणहरातिएहिं परिकहिजइ, तंजहा-सव्वे पाणा | ण हंतव्वा, जे पुण हणंति जाव उद्दवंति ते 'समेमाणा पलेमाणा' समेमाणा माणुस्सेण, पलेमाणा तेणेत्र, अहवा सद्दाइएहिं
॥१३५॥
Page #138
--------------------------------------------------------------------------
________________
जात्यादि
श्रीआचागंग सूत्र
चूर्णिः ॥१३६॥
NATIONASHISHIR
WRITTENamali Haning URINADMHIDN HINDHURImamaliSINimire
ARRIANAMAHAHIRAINRILMEGHIMIRITAMISHRINARRAPARI ATION
समेमाणा पलेमाणा, जंभणितं नस्समाणा, पुणो जाई तंजहा-एगिदियजाई बेइदियजाई तेइंदियजाई चउरिदियजाई पंचिंदियजाति, अहवा जणणं जाती तधा कितं कम्मं तं पुणो पुणो पगप्पंति-पगरिति, अयमपरो विकल्पः-सम्मत्ते वणिजमाणे तत्थिरीकरणत्थं भण्णति-'दिटेहि णिवेगं गच्छिज्जा' दिट्ठा णाम पुवं कुसत्थाणं मताई दिट्ठाई, तेसु कहं गिव्वेदं गच्छिज, एते अस|वण्णुपणीतत्ता पुन्धावरविरुद्धभासी मायिणो णिव्याणं न गच्छंति, एवं तेसु णिग्वेदं गच्छिज्जा, न य अमिणवपन्चइयं विपरिणा-| मेज, तत्थ णो य लोएसणं चरे, मिच्छत्तलोएसणा ण तेसिं सद्दहे, तत्थ आलंत्रणं 'जस्स णत्थि इमाणाती' इमा केवलणाणसुयणाणणाती तस्स पुवावरबाहत्ता कुणाणाण णाती कुतो सिया ?, दि8 सुतं सुतं दिटुं, वचसा संमं आयारकिरियाकरणं सुतं परोवदेसेणं सुतं सामिप्पारणं जहा ममेतं मतं, एतेसिमेव तिण्हं प्रकाराणं अण्णतरेण विसिटुं विविहं वा णाणं, लोगो छज्जीवनिकायलोगो, | किं ?, कहिजइ, समेमाणा पलेमाणा, तेणेव कुदरिमणेणं अण्णोण्णेण वा पलेमाणा, ततो अभिग्गहितकुदरिसणाओ पुणो पुणो
जाति, जाई संसारो, कम्मं वा पगप्पेंति-पकुव्वंति, मोक्खत्थमुत्थिता वाण मुञ्चंति, अहवा 'दिवहिं णिवेगं गच्छिा ' दिवाणाम | पुव्यावरसंधुता बंधवा जहेते इहंपि णो जणवयातिदुक्खपरित्ताणाए किं पुण परलोए, एवं तेसु णिवेगं गच्छे,'णो य लोगेसणं' लोगो णाम सयणो, अहवा लोग इव लोगो ण णिच्छयतो कोयि सयणो, भणियं च-'पुत्तोऽपि अभिप्पायं पिउणोएस मग्गए वातु' सो सयणलोगो जइ इच्छति उप्पवावेतुं तं तस्स एसणं ण चरे, तत्थ आलंबणं जस्स णत्थि इमाणाति' जस्स इहलोगे बंधवा |ण भवंति दुक्खपरित्ताणाए अस्स अण्णेसु जातिसु कहं दुक्खं अवणेस्संति ?, तत्थ उदाहरणं-कालसोयरियपुत्तो, जं दिटुं तु |तं तहेव 'समेमाणा पलेमाणा' समेमाणा-समागच्छंना, तंजहा-पुत्तत्तेण भातित्तेण भइणि तेण, एवं ते समागम काउं किंचिकालं
T wana
॥१३६॥
Page #139
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र चूर्णि
॥१३७॥
वसित्ता 'पलेमाणा' विमुश्च्चमाणा पुढो पुढो जाई पगप्पेंति-पिहप्पिहं अयेगाओ गतिओ गच्छंति, सकम्मेण पिहपिहा जातीयो कप्पेंति - पकुब्वंति, जह सउणगणा बहवे समागता पादवे रतिं वसिऊण किंचि कालं पगि जाव पुणो पत्रअंति, 'पुणो पुणो पुणो वा जातिं जहा - एगिंदियजाई जाव पंचिंदियजाई, अणंतसंसारं, पमत्तदोसा भणिता, तम्भया 'अहो य रातो य' अविस्सामं जताहिघडाहि, एवं अवधारणे, जम्हा एते पमत्तदोसा तम्हा जत, वीरो भणितो आयपरउवदेसओ 'सता आगतं' णिश्चं आगतं पण्णाणं जस्स खणलचपडिबुज्झयणा णिचं अप्पमाएण उवउत्तो 'पत्ते बहिता पास' जे विसय कमायपमत्ता असंजया गिहत्था अन्नउत्थिया बहिया धर्ममते ! एवं पस्स, 'अप्पमते सता परकमेआसि'त्ति बेमि । कहं णाम रागादिदोसेसु लंछणा ण होआ ?, पराणं परक्कमे, एत्थ तेल्लथालपुरिसेण दिट्टंतो, जहा सो अप्पमायगुणा मरणं ण पत्तो एवं साहूवि सिज्झिस्सइ, वउत्थज्झयणस्स पढमो उद्देसओ सम्मत्तो ४-१ ॥
उत्थाधिगारो निज्जुत्तीए वृत्तो, सुत्तस्स सुतेण सम्म अहिंसाइलक्खणे वतिरित्ते सचरिते अप्पमादो कायन्त्रो, अहवा 'अप्पमत्ते परकमिजासित्ति बेमि' पमत्तो य आसवति, अण्णहा णिस्सवतीति, अतो पुच्छा 'जे आसवगा ते परिसवगा ?' अहवा सम्मत्तं अधिकितं तं तु भूतत्थेण अभिगतो जीवपदत्थो पढमे अज्झयणे वण्णिओ, इह आसवो वनिअर निजरा य, आसवग्गहणा य पुष्णं पात्रं बंधो य सइओ भवति, निजरगहणा य मोक्खो य, जओ भण्णति- 'जे आसवा ते परिसवा' गतिपञ्चागतिलक्खणं, दव्वासवो नदीसरादी भावासवो कम्मं, दव्त्रपरिसवो चालणी झरणाणि, भावपरिसवो कम्मखवणा, एत्थ दुविहा पुच्छा -अणुयोगपुच्छा अणणुओगपुच्छा य, अणणुयोगपुच्छा ताव जे चेव आसवा ते चैव परिस्सवा १, का भावणा १, जे चैत्र आसवा हिंसाति
पलायनादि आश्रवपरि
श्रवता
॥१३७॥
Page #140
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः
॥ १३८ ॥
त एव परिस्सा अहिंसाति १, भण्णति-णो, अणुयोगपुच्छाओ, जे आसवगा ते परिस्वगा, जे आसवगा ते अस्सवा, अणासवा परिस्सवा, अणासवा अपरिस्सवा, अहवा सआसवा परिस्सवा १ सआसवा अपरिस्वा २, अणासवा परिस्तवा ३ अणासवा अप रिस्सा ४, अहवा सआसवा अपरिस्सवा बितिया चउभंगी उच्चारेयब्बा, तमेव एकं वजित्ता सेसमा भवंति । तत्थ 'जे अस्स'वा ते परिस्सवा' परिमाणतो क्रियाविसेसतो उवचयओ अवचयाओ भवंति, तत्थ परिमाणतो जावइया असंबुद्धस्स आसवहेऊ तावइया तव्विवरीता संबुद्धस्स णिञ्जराहेऊ भवंति, जं भणितं जत्तियाइं असंजमट्ठाणाई तत्तियाई संजमट्टाणाई, भणियं च यथा प्रकारा यावन्तः, संसारावेश हेतवः । तावंतस्तद्विपर्यासा, निर्वाणसुखहेतवः ॥ १ ॥ क्रियाविसेसतो वि, जच्चैव असंजयस्य चिट्ठाति किरिया अस्सवाय भवति सा चैव संजयस्स णिजराये, भणितं च- " तह य णिकुंटितपादो मजारों मूसगं०" साहू पुण इरियासमितो णिञ्जरतो, उवचयअवचयओवि संपराइयं अहिकिच्च जे चेव अस्सवंति ते चेत्र परिस्वति पढमो भंगो, बितिओ य अपरिस्वो इति अवत्थु, ततिओ अणासवो सेलेसिं पडिवण्णो, चउत्थो अणासवा अपरिस्सवा सिद्धा, एते य पदे य संबुज्झकरे य बुत्ता, अरुसर्व निजरं च अधिकृत्य तिष्णि भंगा, चेवसदा अण्णे य, जीव अजीवबंधमोक्खा, अहवा अण्णे अत्थ जे बंधमोक्वरूप य गतिं ण यागंति, सम्मं संगतं पत्थं वा बुज्झमाणा लोयं वा लोगो छञ्जीव निकाय लोगो मणुस्स लोगो वा तं आणाए अभिसमिच, जं भणितं णच्चा, पुढो वित्थरेणं पवेदितं, तंजहा- अस्सवे ताव णाणपडिणियत्ताए दंसणपडिणिययत्ताए, एवं जधा अंतराइयस्स हेतू, निजरावि तवो बारसविहो, अहवा 'पुढो'त्ति सामित्तेण को कित्तियं बंधति णिज्जरिति वा १, एवं जीव वियप्पो जाव मोक्खत्ति, अणंतर सिद्ध परंपर सिद्धतित्थसिद्धअतित्थसिद्ध एवमादि, अहवा 'पुढो 'ति अतीताणागयवमाणेहिं सव्वतित्थगरेहिं जीवाजीवादिपयत्था
पलायनादि आश्रवपरि
श्रवता
॥१३८॥
Page #141
--------------------------------------------------------------------------
________________
N
प्रतिपत्रसंसारादि
श्रीआचारांग सूत्र
चूर्णिः ॥१३९॥
PramaA
परूविता, परूवितं पण्ण वितंति एगट्ठा, एवं एयाणि पदाणि संवुज्झमाणो अण्णेसिपि अक्खाति, अबुज्झमाणो कि आघाहिति?, | णाणं से अत्थीति नाणी 'इहे'ति इहं प्रवचने मणुस्सलोए वा, केसिंचि माणवाणं, जं भणितं-मणुस्साणं, अहवा माणवा जीवत्ति जीवाणं अक्खाति, किं अक्खाति ?,'जे आसवगा ते परिस्सवगा','संसारपडिवण्णाणं' छउमत्थाणं केवलीणं, तत्थ नेरइयाण ण केवलं चरित्ताचरितं चरित्तं च, देवेहिवि णस्थि, चरितं तिरिएसु णत्थि अतो मणुस्साणं अक्खातं, तेसुवि उद्वितेसु वा जाव सोवधिएसु वा, इह तु विसेसणे 'संबुज्झमाणाणं' सम्मं वोधिः संबोधिः, साय तिविहा-नाणाति, उवद्वितादी जति संबुझंति ततो तेसि कहेति, मुणिसुव्रतसामितित्थगरदिटुंतो, विसिट्ठनाणपत्ताणं जं भणितं मेहावीणं, अहवा विनायति जेण तं विण्णाणं, कि त ?, मणो, जं भणितं-समणाणं पत्ताणं, बोहिनाणियोः को विसेसो ?, बोही तिविहा, विनाणं नाणविसेसो, भदन्तणागज्जुपिणया पढंति-'आघाति धम्म खलु से जीवाणं संसारपडिवण्णाणं मणुस्सभवत्थाणं आरंभठियाणं दुक्खुव्वेयसुहेसगाणं धम्मसवणगवेसगाणं निक्खित्तसत्थाणं सुस्मुसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं' तं एवं धम्म कहिन्जमाणं सप्पभावजुत्तं,अविय |'अहावि संता अदुवा पमत्ता' पडिवजंतित्ति वक्कसेसं, दवभावअट्टो पुचभणितो, भावअट्टोऽविपडिवाइ जहा चिलातपुत्तो, पमत्ता विसयमजातिपमातेण पमत्नावि पडिवजंति,जहा सालभद्दसिवभूतिमादि, किं पुण जे अणहा?, जं भणित-विसयनिरामा, जह इंदणागसिवातिया, अहवा अट्टादुक्खिता तेऽवि पडिवजंति वेयणामिभूतादि पमत्ता सुहिता, पत्तिया मणुस्सा सुहिता वा दुहिता वा, अहवा तं एवं अक्खातं धम्म अपडिबजमाणा अट्टा रागदोसेहिं पमत्ता विसएहि अण्णउत्थियगिहत्था पासत्थादओ वा संसारमेव विसंति 'अहासच्चमिणंति बेमि' अहासचं इदमिति-सुयधम्म चरित्तधम्मं च, से बेमित्ति किं ? भणितं वक्खमाणं
D
॥१३९॥
DA
Page #142
--------------------------------------------------------------------------
________________
उपक्रमादि
श्रीआचारांग मूत्र
चूर्णिः ॥१४॥
च, एवं दुल्लभं सम्मत्तं लद्धा चरितं चण पमाओ कायव्यो, 'नाणागमो मच्चुमुहस्स उवत्थि' अहवा ते अट्टे पमत्ते य एवं परिगणित्ता सहसेव संबुज्झति 'नाणागमो मच्चुमुहस्स' अहवा अट्टावि संता अदुवा पमत्ता अहासचमिणं धम्म आयरंतीति वकसेसं, किं कारणं ? 'नाणागमो मच्चुमुहस्स' उवक्कमेणं णिस्वकमेण वा, तत्थ उवक्कमो डंडकससत्थरज्जू०, जाव पालणं णिरुवक्कमो, उभयहावि नाणागमो मच्चुमुहस्स, जे तु अट्टा पमत्ता अहा सच्चं धम्म ण बुझंति ते 'इच्छापणीता' विसयकसायादि अप्पसस्थिच्छा जेसिं सावजकम्मेसु इच्छा फुरति ते इच्छापणीता, अहवा इच्छाए पेरिता 'वंका णिएता' बंको-असंमो णिकेतोगेहं माता गिहभूता, भंडआरंभथंभकुंभेहिं वक्कमा णिकेतभृता, वको वा तेसिं णिकेतो, अहासचं धम्म ण पडिबजतीति वट्टति, काले गहिता कालगहिता, कतरेण ?, मच्चुकालेणं, अहवा अमुगे काले धम्मं चरिस्मामि मज्झिमे अन्तिमे वा वये, दवणिचयो हिरण्णाति भावणिचयो कम्मं तहिं णिविट्ठा, जं भणितं तत्थ द्विता, ततो कम्मणिचयायो 'पुढो पुढो जाई कति' पिहु वित्थारे | बहुविहं जाई एगिदियजाति बेइंदियजाइ जाव पंचिंदियजाई, अहवा पुढो-पुणो २ जाति पगरेंति, पढिजति य-'एत्थ मोहे पुणो २' एत्थंति कम्ममोहे संमारमोहे वा पुणो पुणो मिच्छत्तविरतिपमादयोगेहिं मोहं समन्जिगंति, पढिजइ य 'पुढो पुढो जाई कति' जे अण्णउत्थिया वंकाणिकेता मिच्छत्तनिकेता ते पुढो पुढो ससिद्धंतजातियो पगप्पेंति-जपंति, 'इहमेगेसिं तत्थ तस्थ संथवो भवति' 'इहे'ति इह मानुष्ये मिच्छत्तलोगे वाएगेसिं 'तत्थ तत्थे ति तहिं तहि मिच्छत्तकसायविसयाभिभूते दरिसणे संथुति संथवो, किं पुण विसेसाणं पत्ताणं उवभोगो १, सत्थागमातिपरिग्गहि उद्देसिए ण दोसं इच्छंति, उद्देमयं प्रति पायसो तित्थियाणं संथयो, एवं हाणादिदेहिं सक्कारेम, लोगायतिया णं भणंति-पित्र मो(खा)दच साधु सोभणे' एवमादि, सावजजोगेसु
IMILLETIMFamARMINImrantiMINDIAPAHARI
malin
MITHAPTHUM
P maldIRIA
॥१४॥
marn
Page #143
--------------------------------------------------------------------------
________________
स्पर्शप्रति| वेदनादि
श्रीआचा रांग सूत्र
चूर्णिः ॥१४॥
GARIA
संथर्वति, जं भणितं-संजुजंति, ते एवं मिच्छादिडी जहा जहा भाविणी तहातहा गतिसु उववअंति, 'अहोववाइए फासे पडिसंवेदयंति' अहवा पुढो पुढो जाई पन्गप्पेंति, जं वुत्तं जारिसं जाई पगप्पेति तारिसं तारिसं जाई पप्प इहमेगेसि संथवो भवति, इह संसारे संथुति संथवो, अप्पसत्थो नेरइओ नेरइयत्तेण, संथुवति णाम निद्दिसिजति एवमादि, पसत्थं तु देवो देवतेण, अहवा समागमो संथवो, पुणरवि ते संसारे संसरंति, अण्णमण्णस्स माइत्ताए पतित्ताए संथुविहिंति, ते एवं संसारिणो जत्थ जत्थ उववजंति तत्थ तत्थ 'अधोववाइए' अध इति अणंतरे, अह ते सकम्मनिद्दिढ़ अण्णतरं गतिं गया, उववाते जाता उववाइया फुसंति, जं भणित-वेदेति, अहवा फरिसो नियमेण सव्वेसिं अत्थि, रसातिविसया केसिचि अत्थि केसिंचि नत्थि, तत्थ नेरइएहिं फासा सीता उसिणा य, असिपत्तकरकयकुंभीपागादि, एवं तिरियमाणुएहिंवि जहा सकम्माविहिते इट्ठाणिद्वे, अहवा बहूणि हत्थछेयणाणि जाव तालणाईणि पाविहिंति, सीसो पुच्छति-ते भगवं ! ता वंकनिकेयणिचयणिविट्ठा पुढो पुढो जाययो पगप्पेंता तत्थ तत्थ संथवे करेमाणा अधोववातिए फासे वेदेमाणा सव्वे समवेयणा भवंति ?, णो तिणद्वे समढे, कहं ?, 'चिट्ठ कूरेहिं कम्मेहि चिटुंति वा गाढंति वा एगट्ठा, जेत्तिया अज्झवसाया चिट्ठ हिंसातिकूरकम्मेसु पवजंति, विविहं परिचिट्ठति, णरगेसु जहन्नेगं दसवाससहस्साई तेण परं समयाहिया जाव तेत्तीसं सागरोवमाई चिटुंति, 'चिटुं चिट्ठतर ति एत्थ इमाओ दो कारगगाहाओ 'अस्सण्णी खलु पढम०' जहा ठिती तहा वेयणा, विणा चिट्ठ कूरेहिं जहा जहा तस्स हिंसादीणि ण अतिकूराई कम्माई भवन्ति, तंजहा-असण्णी खलु पढमं, एवं सन्निणोवि जहा जहा मंदज्झवसाणा भवंति तहा तहा नेरइयाउहेऊसु वट्टमाणाविण चिटुंति, न दिग्धकालट्ठिईएसु नरएसु उववअंति, ण वा अतिचिट्ठ वेदणावेदणं, एवं तिरियमणुय०, एवं सुभकम्मेसुवि चिट्ठ अकरहिं चिट्ठ परिचिट्ठति, 'एगे
ISIS
Page #144
--------------------------------------------------------------------------
________________
ज्ञान्यादि
श्रीआचारांग सूत्र-1
चूर्णिः ॥१४२॥
HTRAININDIA
वदति अदुवावि नाणी' के एवं बढुति चिट्ठ कूरेहिं कम्मेहिं ?, जं भणितं-सेवेति, जे अतीता ते भण्णति, एगे वदंति अदु-|| वावि' एगे सम्मदिट्ठी अदुवा-अहवा णाणी-सो चेव सम्मद्दिट्ठी नाणी वदंति अदुवावि एगे, गतिप्रत्यागति०, सम्मट्ठिी एवं वदंति त एव नाणी, अहवा एगेत्ति एगनाणी अदुवा विनाणी-अणेगनाणिणो तस्सिस्सा, को अभिप्पाओ, जहा केवली पण्णवेइ तहा चोदसपुथ्वीवि, अहवा एगे रायविप्पमुक्को सो चेव नाणी, अहवा एगे एकिया मिच्छाद्दिट्ठी, किंवटुंति ?-'आवंति केआवंति' आवंति यावतेत्ति वुत्तं भवति, केयाति-जावंतिया केई, लोए मणुस्पलोए पासंडलोए वा समणा परतित्थिया अब्भत्ता वा माहणा धीयारा पुढो वा तं पिहप्पिहं परोप्परविरुद्धं विकप्पसो वा 'से दिटुं च णे'जे तेसिं तित्थगरा ते भणंति-दि8, अम्ह सुतं, तस्सिस्सेहिं मतं अभिप्पेतं, किंचि दिलै सुतंपि नाभिप्रेतं भवति, एतेहिं तिहिवि पगारेहिं गाते विण्णातं, अहवा दिलृति वा सुतंति वा विण्णायंति वा एगट्ठा, उर्दू अहं तिरियदिसासु पण्णवगदिसाए 'से सबओं' दिसिविदिसासु सुपडिलेहितं-सुदिटुं 'सव्वे पाणा' सब्वे इति अपरिसेसा, परेसिं प्रायसो किमिगमादी जीवा, तेऽवि किर पंचिंदिया, केसिंचि वणस्मतिमादि, तेवि पंचिंदिया एप, ते सब्वे सव्वहा सव्वकालं हतब्बा ज़ाब उद्दवेयव्वा, कहं ते धम्मद्विता पाणा हतब्बा इति भणति ?, भण्णति-जे उद्देसियं ण पडिसिद्धति, तप्फलं च वणेति, अतो जे पाणा हणंति ते अणुणायंति, जति उद्देसियं पडिसिद्धं होतं तो तब्बहो पडिसिद्धो होतो, माहणा पुण धम्म उद्दिस्स जण्णनिमित्तं एवमाइक्खंति एवं भासंति इंतव्या जाव उद्दवेयब्बा, एतं पुत्रभणितं, चोदिता वा परेहिं एवं भण्णंति-'एत्थवि जाण णत्थित्थ दोसो' अपि पदत्थे जहा अणुद्देसिए तहा उद्देसिएवि तिकरणसुद्धत्ता णस्थि अणुण्णादोसो, अणारियवयणमेतं, एवं मुणित्ता तत्थ जे ते आयरिया समणा य माहणा य ते एवमाइक्वंति एवं भासंति, कतरेति ?, नाणदंसणच-1
॥१४२।।
Page #145
--------------------------------------------------------------------------
________________
दुर्रातादि
श्रीआचारित्तआयरिया 'सि'नि णिदेशे तं एवं विहं दरिमणदुटुिं च भे दुम्सुतं च मे दुण्णायं च मे दुधिण्णायं च मे जणं तुझे एवं गंग मूत्र- आइक्खह एवं पण्णवेह एवं परूवेह जाव उद्दवेयव्वा, एत्थवि जाणेह अस्थित्थ दोसो, अहवा एत्थंपित्ति जह एत्थं पाणातिवाए
चूर्णिः तहा जाव परिग्गहे, वयं पुण एवमाइक्खामो एवं पण्णवेमो एवं परवेमो सव्वे पाणा सव्वे भूता ण हंतव्या ण उद्दवेयव्या ण ॥१४३।
अञ्जावेयव्वा ण परितावेयच्या ण परिवेत्तव्वा, एत्थवि जाणं नत्थित्थ दोसो, आयरियवयणमेयं, एते वुच्चमाणा ण पडिवजेजा तत्थ उविक्खा कायब्वा, ण असंखडेयव्वं, ते य उड्डरूट्ठा जीवितातो ववरोविजा, जया तु विदुपरिस.ए तता 'पुवं णिकाय समयं' | पुव्वं णिकायेऊण समयपुधगमेव सवहं कारवित्ता जहा तुज्झेहिं सम्भावो अक्खातव्वो, पासणिये वा पुग्वं णिकायेतब्बा, अहवा पुव्वं छंति णियागं जं तेसिं अप्पणगंजो तेसिं समयो एक्केकं प्रतिपन्ने पत्तेयं 'हंभो समणो माहणो' हे हरे भो आमन्तणे समणा पासंडी माहणा-धियारा, किं सातं दुक्खं उदाधु अस्सातं ? सातं पियं अस्सात अप्पियं?, जति ते भणेजा-अम्ह दुक्खं सातं, तो वत्तव्या जो णाम तुझं आहारवसहिसयणासणादीणि सुहकारणाणि देति सो णाम तुझं सुक्खं उप्पातेति, भततो ण दातव्वं, दुक्खं च उप्पायंतो सुहं उप्पाएति, अध एवं बूया ण णो सातं दुक्खं, सुहं अम्हं सातं, जं भणितं-पियं, ते एवं वाइणो 'समित्ता पडिवण्णे चूया' सम्म पडिवणो समियापडिवण्णो, को सो ?, साहू, ते एवं बूया-जहा तुझं दुक्खं अस्सातं एवमेव सव्वेसिं पाणाणं भूयाणं जीवाणं सत्ताणं, अहवा ते चेव सम्म पडिवण्णा भवंति. किमिती?, जहा अहं सुहं सातं दुक्खं अस्सातं, ते कुतो तुझं अट्ठाए पचंति तेसिं पाणाणं, अहवा सब्बलोए सब्वेसि पाणाणं भृयाणं तं मरणदुक्खं अस्सातं, तेण णिन्बुई ण भवति, तं अपरिणिव्वाणं | महब्भवति, मरणतुल्णं भयं णत्थी'ति अतो महन्भयं दुक्खंति, तदेव मरणं परितावणाति वा, एवं एते संदिट्ठीएण हेउणा निग्गहिता |
HINDmin Opinmany
Prammama
॥१४३॥
Page #146
--------------------------------------------------------------------------
________________
श्री आचा रांग सूत्रचूर्णि :
४ अध्य०
३ उद्देशः
॥१४४॥
| परिसाए परिगता ण किंचि उत्तरं, ण सक्केति वा हेउं, मिच्छत्तपडिघाते य सम्मत्तं थिरं भवति, अतो परं उवालंभो, एवं बेमि ॥ चतुर्थ्याध्ययनस्य द्वितीयोदेशकः ॥
उद्देशामिसंबंधी एवं सम्मत्ते थिरीभूते अणवजतवे पराक्कमितव्वं, तेण य सम्मत सहगतेणं तव सक्खियं सुच्चति, तेण ततिए अणवञ्जतवो, एस उद्देस मिसंबंधो, सुत्तस्स सुत्तेण सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं च महन्भयं दुक्ख'ति, एत पस्स व अन्नउत्थियाणं उवदेसो दिण्णो, इहवि सो चैव उवएसो विसिस्स दिजति, 'उवेय वेतं बहिता य लोगं' पाणा भूता वा जीवलोगो तं इहावि उवेह, उव सामिप्पे इक्ख दरिसणे, इहेव इक्खाहि, अहवा उवेहाहि एतंति जं उवकमो, बहिता सम्मत नाणचरित्ताणं लोगो मिच्छत्तलोगो तिन्नि तिसङ्काणि पावातियसयाई तदुवासिणो य, अहवा उवेहा अव्वावारउवेहा, एतेसिं अभिगमणपज्जुवासणादिसु, जं भणितं अणादरणं, तम्मतेसु बुद्धिं ण कुञ्ज ण वा तप्पूयं अमिलसे, जो एते उवेहति 'से सबलोयंसि' से इति णिसे, लोगो मणुस्सा वा पासंडा वा 'विष्णु'त्ति जाणगो, सव्वलोए जे केवि भूया तेसिं अग्गाणीए 'अणुवीथि पास' अणुविचित्य २ अणुवीयि, एवं अणुचिंतिऊणं पेक्खमाणो, णिक्खितो दंडो जेहिं ते णिक्खित्तदंडो, दंडो घातो भणितं, तत्थ दव्त्रदंडो सत्यग्गिविसमादि, भावे दुप्पउत्ते मणो, 'ये केथि सत्ता पलियं जहंति' णिक्खित्तदंडो होऊण पलियं जहिता मोक्खं गच्छति, | कतरे ते सत्ता ?, णरा ण अण्णे, तेवि 'मुयच्चे' जे णरा मुतच्चा ते णरा पलियं वयंति, अच्चीयते तमिति अच्चा तं च शरीरं, व्हायंति सक्कारं प्रति मुता इव जस्स अच्चा स भवति मुतच्चा, अहवा अच्ची लेस्सा सामता, जं भणितं अप्पसत्था मुता, अणजे तवे कीरमाणे वा पमुदितलेस्सा ते ण संकिस्संति, अतो नरे मृतच्चे 'धम्मविउत्ति' अह सुयधम्मं अस्थिकायधम्मं च बंधमोक्खधम्मं वा धम्मं
लोकविज्ञत्वादि
॥१४४॥
Page #147
--------------------------------------------------------------------------
________________
(
कुशलादि
श्रीआचारांग सूत्र
चूर्णिः
॥१४५॥
विदतीति धम्मविदः, इति उपप्पदरिसणा 'अंजु'त्ति उज्जू, किं, आरंभणिक्तित्तदंडा मुतच्चा धम्ममारचयति, नणु आरंभजंदुक्खं, आरंभाजातं आरंभजं, असंजमातो जं भणितं परिग्गहा, तच्चेव दुक्खं-कम्म, एगग्गहणे गहणं तजातियाणंति आरंभग्गहणा अण्णेवि आसवा, एवं णचा णिक्वित्तदंडो भवति 'एवमाहु' जं आदीये भणितं आहु-एवं भणिसु सम्मत्तं पस्मतीति सम्मदंसी, ते सम्बे पावातिया धम्मकुसला परिण्णमुदाहरंति सम्वे अतीतानागतवट्टमाणा तित्थगरा, पवदंतीति पावातिया, जं भणितं-बंभकम्म, कुसला जाणगा, कुसा दवे य भावे य, दव्वकुसे लुणाति दबकुसलो, भावकुसला कम्म, तं दुक्खक्खयहाए लुणाति, जाणगपरिणाय जाणिय कुसला पञ्चक्वाणपरिण्णमुदाहरंति, अहवा सब्वे ते पावाइया तिन्नि तिसट्ठा जे मोक्खवायिणो ते अप्पणप्पए दरिसणे बंधकुसला, कुसलत्ति जाणणापरिण्णा गहिता, जहा संसारो भवति, इत्थी पुरिसा नपुंसगणरगादि, परिणागहणा पञ्चक्खाणपरिणा गहिता, णहि बंधे अपरिणाए मोक्खो परिण्णाओ भवंति, जेग सम्बकम्मक्खया मोक्खो,'इह आणाकंग्वो पंडिते' इह पासंडेसु आणा उवदेसो तं सए सए दरिसणे करवंति, अहवा कुदिट्ठीउ अवत्थुमेव, कहं ?, इह अप्पाणं अण्णाणं चेव, तेण कुदिडिओ आणं प्रति अवत्थुमेव, जे कुसला परिणमुदाहरंति ते इह आणाकंखी पंडिते प्रतिवचने मोक्खकखी, तदटुं च अणवजनवं उट्टिता, आणाकंखी आयरियउवदेसे, पावा डीणा पंडिता, ण कुदरिसणाण आणं कंखंति, णिस्संकिताति, अणिहो रागदोसमोहे, अणिहेता विसयकसायमल्लेहिं वा, अहवा पडिलोमअणुलोमेहिं परीसहउत्सग्गेहिं रंगमल्लच्छसंगासा, मल्लावि केयि अपंडिया भवंति, केवि पडिहयावि पुणो पच्चद्धारं करेंति, निरुज्जमाओ अवत्थुमेव, भावमल्लावि केयि णिचं अप्पमत्ता, अणहितावि पुणो उज्जमंति, सेसा अवत्थुमेव, कई रागादीहिण णिहंणति ?, एगमप्पाणं एक्को अञ्चितयो अप्पाणं समं पहाए उवेहाए, किं सम्मं पेक्खंति-एकः प्रकुरुते कर्म, सुंक्त एकच
HAMRO
Page #148
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
कुशलादि
चूर्णिः ॥१४६॥
तत्फलम् । जायत्येको म्रियत्येको, एको याति भवान्तरम् ॥१॥ अहवा सरीरातोऽवि अण्णो अहं, एवं णचा सरीरसंगोन कायव्यो, जतो भण्णति 'धुणे सरीरं' दग्वेणं वण्णाति, भावे कम्मावकरिसणं, सीर्यत इति शरीरं, कतरं?, कर्म शरीरं, तद्धणणनिमित्तमेव सरीरे उवयारं काउं भण्णति 'किसेहि अप्पाणं' किसं कुरु सरीरं अप्पाणं बाहिरभंतरेण तवसा पंतलूहअमिग्गहितेण अणवजेण तवसा, जहा जहा सम्म उदत्तेण तवसा सरीरंगपि किसीभवति, तं च ण सहसादेव किसी कायव्वं जेण अकाले प्राणेहि विमुच्चति, अतो| भण्णति 'जरेहि अप्पाणं' अणुपुश्वेणं शरीरं किसीकरेंतो जरं णेहि अप्पाणं, अहवा ओरालियसरीरधुणणा कम्मशरीरं किसं कुरु, जं भणितं-तणुयीकरेहि 'अप्पाणं' सव्वकम्मसरीरअप्पाणं जरेहि, जं भणितं-खायाहि, अहवा धुणणंति वा करीसणंति वा एगट्टा, दवकिसो सरीरेण वण्णेण वा, अप्पसत्थभावकिसो जस्स नाणादीणि किसाणि, पसत्थभावकिसो जस्स अण्णाणातिणि किसाणि, भणियं च-"किसे णाम एगे किसे, किसे णाम एगे बलिए, बलिए णाम एगे किसे चउभंगो, दवकिसेणं भावकिसेण | | य अहिगारो, जरेहि सरीरमप्पाणं जरेहि तवसा, निजरणा कम्मनिजरा भवति, तत्थ द्रव्यजरा जिण्णं कहूँ जिण्णा सुरा जिण्णं शरीरं सम्मं आहारो जिष्णो अजिंण्णो मूलातिरुपाकरोति-भवति, भावजरा कम्मक्खओ, ततो निब्याणं, कम्मअजिण्णोदया तु परगादिरोगो उप्पजइ, एत्थ धूणणकसीकरणजरणेहिं दिइंतो, 'जहा जुण्णाई कट्ठाई.' जेणप्पगारेण जहा जिण्णाणं वार्धिक्येणं, ण तु तरुणमुक्काणि, ताणि ससारना ण लहुं डझंति, अतो जिष्णो रुक्खो जरासुक्को दबग्गिना शीघ्रं दह्यते, हवं वहतीति । हब्बबाहो, भिसं मंथेति, एस दिटुंती-सुत्तेणेव, एयस्स उवणयो एवं अत्तसमाहितो, एवं अवधारणे, एवं कम्मं दिट्ठ अण्णाणातिसारातो णिस्सारीभृतं तबग्गिणा अमुंडज्झति, सो केरिसो जेण डज्झति ?-'एवं अत्तसमाहिते' अप्पा समाहितो जस नाणा-
I
॥१४६॥
NVENT
Page #149
--------------------------------------------------------------------------
________________
MPURIMIL
कुशलादि
चूर्णिः
ARRIANMILIMMIPAHH
श्रीआचा-U
दिसु अप्पए वा जस्स समाहिताणि णाणातीणि सो भवति २ सुविसुद्धासु वा लिस्मासु आता जस्स आहितो, जं भणितं आरोरांग सूत्र- वितो, एवं वा अत्तसमाहितो, अणिहो पुब्बभणितो, सो एवं अत्तसमाहितो अणिहो कम्मखवणत्यमुत्थितो संवरितासको 'विकिंच
कोहंति छड्डेहि, एवं एगग्गहे ग्रहणं माणमायालोभाण, जा सव्वं चरितमोहणिजं दंसगमोहणिज्जं च, मोहणिजे विसुद्धे अत्थतो ॥१४७
सेसा कम्मप्पगडीओ विसोहियाओ भवंति, अविकंपमाण' मंदर इव वातवेगेण तहा, मिच्छादरिसणवातवेगेण सम्मदरिसणाओ अविकंपमाणो, विसयकसायवातेहिं चरित्ताओ, दुक्खं चिरं अप्पमाओ काउं, तं च ण चिरं, कहं , इमं निरुद्धाइयं 'इयंति माणुस्सगं, णिरुद्धं णाम परिससयाओ उद्धं न जीविजति, 'सम्म पेहाए' सपेहाए, किं सम्मं पेक्खति ?, जइ तात्र नेरइयस्स जंतुणो, अहवा चरिमसरीरस्स ण पृणो आउगं भवतीति, तंपि समए समए णिजरमाणेहिं निरुद्धमितिकाउं केचिरं एतं तवचरणदुक्खं भविस्सति ?, अहवा सब्बासवनिरोहो निरुद्धं काउं २, अहवा संजयाणं इमेण निरुद्धण आउएण, जं भणियं परिमितेण, उवचितं एतं दुग्वं च जाण' दुक्खमिति कम्म एतं जाणीहि, अथवा 'आगमिस्सं'ति इमाओ भवाओ णरगादिसु उवव- | भस्म आगमिस्सं, अहवा इह परत्थ य आगमिस्सं, तं पंचविहं दुक्खं सोइंदियस्स० ते, तस्स फासो सव्वत्थत्तिकाउं भण्णति 'पुढो फासाई च फासे' पृथु वित्थारे अणेगप्पगाराई फासाई फुसंति तंजहा हत्थच्छिादि, अहवा सीया उसिणा य फासा रोगफासा वा, अहवा पिहप्पिहं इट्ठा अणिट्ठा य च सद्दा, इंदियाणुवातेण सदातिविसए अणिरुद्धअस्सवा फासेंति, जं भणितं वेदेति, अहवा दुक्खं जाणित्ता, अहवाऽऽगमेस्सं पुढो फासाई फासेंति पिहप्पिहं बावीसं परीसहे फासेहि-अधियासेहि, एवं ते दुक्खं आगमिस्सं ण भविस्मति, काओ आलंबणाओ पुढो फासाई फासे?-'लोयं च पास विफंदमाणं' लोगो सब्यो जीवलोगो मणु
O PURI
॥१४७॥
Page #150
--------------------------------------------------------------------------
________________
श्रीआचागंग सूत्रचूर्णि:
४ उद्देशः
॥१४८॥
स्साई विविहं अणे गप्पगारं फेदमाणं विफेदमाणं विसयणिमित्तं किसिपसुवाणिज सेवा भारवहणादिएस, एवं कामभोगतिसित गिद्धमुच्छित उम्मत्तो वा फासे फंदमाणो, 'जे णिव्बुडा पावेहिं' जे इति अणुद्दिट्ठस्स णिव्बुडा णाम विसयकसाए विरागादि मिच्छादंसणपावावगमातो य सीतीभूता, तत्थ पात्रं रागादी य तिनि, मिच्छत्तातियावि तिष्णि, पण गंधा, विसयकसायहिंसातिया य आसवा पावं, तेसु णिव्बुडा, जं भणितं ण वट्टति, 'अणियाणा' नियाणं बंधणो, दव्वणियाणं कलत्तसयणासणधनादीणि णिगडाणि वा, भावणिदाणं रागादि बंधहेऊ, दुविहेणावि णिदाणेण अणिदाणा, ते विविहं आहिता विवाहिता, जेण एवं सम्मं पउसेण तवसा अणिदाणत्तं भवति तेण भण्णति 'तम्हा' इति कारणा इति आमंतणे एवं जाणंतो सद्दहंतो य विजं भवति हे विद्वन् !, ण पडिसेहे, जहा 'असंजलंत 'ति संजलिततो, जं भणितं रुस्सियंतो, एवं माणमायलोभेसुवि, ण पडिसंजले, जहा गंतूण कोति पुणो एति सो वृच्चति पडियागतो, एवं संजलिऊण पुत्रि पडिसंजलिञ्ज, बहिता लोगविसयाणं वट्टमाणो संजमतवणियम संवरेसु ठितिमां भविजासित्तिमि ।। चतुर्थाध्ययनस्य तृतीय उद्देशकः ॥
उद्देसत्थाधिगारो णिज्जुतीए वृत्तो, जहा ततिए अणवजतवो, चउत्थे तेण च तवसा आवीलेयव्वं कम्मं 'उद्दे संमि चउत्थे कम्मं आवीलए सुगत वेणं', सुतग्गहणा सुयमेव गहितं तवग्गहणा सेसतव भेदो दर्शितो, तत्पुरुषसमासो वा, सुत्तसंबंधो परंपरसुत्तसंबंधो य अणंतरसुत्तसंबंधो य, 'ण पडिसंजलणे' केहिं ण पडिसंजले जहा असंजतत्ते सरीरसंबंधघडामित्तं रसायणव्यायामादीहिं संजलितं वाण एवं तहा पडिसंजले, इहेवि सरीरं आवीलए, जिइंदियस्स तु मणो तं जाव झीणं, विसेसेणं अन्भुञ्जय मरणे, अहवा पुत्रं सुरण सुतअणुपरोधाइतवेण, अब्भुजयमरणकाले तु संलेहणापुच्वएण तवसा, तदणुपरोधाच्च सुतेण झाणेण, परंपर
निर्वृतादि
॥१४८॥
Page #151
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
आपीलनादि
MittilRAN
चूर्णिः
-
॥१४९॥
-
सुत्तसंबंधो 'जे णिचुडा' णिचुडो भवित्ता संवरितासवो आवीलए पपीलए, दबावीलणा जहा अल्लकासायि आवीलित्ता मुञ्चति, भावे सुततवेणं आवीलए सरीरं कम्मं च, मिसं पीलणे पवीलणे पवीलणा, जहा वगो ताव णिपीलिजति जाव गिस्सेसो पुन्यो। णिव्वुडो भवति, अण्णहा ण रुज्झति, भावे सुततवेहिं गिप्पीलए, जहा अहिगं दाहो निदाहो तध अधिगं पीलणा णिप्पीलणा, दव्वे वत्थइक्षुमादि भावे असेसं कम्मं जीवाओ गिप्पीलए, अहवा ईसी पीलणं आवीलणा जाव सेहे, तेण परंपरवीलणं, संलेहणाकाले णिप्पीलणं दुविहस्सवि गरीरस्म, अहवा आवीलणं जाव वीतरागो, उवसामेंतो य पीलेति 'जहित्ता पुव्वसंयोगं एवं चेव पुव्वं भणियध्वं जहित्ता पुब्धसंजोगं पच्छा आवीलए, भण्णति लोगे दिट्ठतो, जहा आहारपत्तं आहारेति, स एव अत्थो, एवं जहित्ता पुन्वमायतणं आवीलेयवं, आपीलेयव्वं वा जहिता पुधमायतणं, अतो दोसो, तत्थ पुखमायतणं सयणगिहाति अतंजमोवा, तस्सवि 'अप्पा रागादीया०' गाहा, तदेव पुवमायतणं छड्डित्ता आवीलए ण केवलं लिंगमत्तधारी 'हेचा उवसमा' 'इहे'ति इहं प्रव- | || चने हेच्चा-आगंतुं उबसमो इदियदमो णोइंदियदमो वा, आवीले इति वट्टति, उवसंतस्स य अचिरा कम्मक्खो भवति, 'तम्हा |
अविमणे वीरे' तम्हा कारणा विगतो मणो जस्स स भवति विगतमणो, जं भणितं-अरतितोगभयं समावण्णो, ण विमणो अविमणो, वीरो पुब्बभणितो, अविमणत्तातो य मारते सहिते समिते, अच्चत्थं रतो सुआरतो, सारतो तवे धम्मे वेरग्गे अप्पमाए य नाणा| तितिए समितिगुत्तीसु य, अत्थि पुण कोयि दवाययणं अजहिता आवीलेति जहा भरहो, तवणियमसीलभावणा वीसं जिणणाम हेतू य, एतेसु रतो, णीलवणगतो व मातंगोल पमुदितो तवे सदा आवोलए, ण अवसट्टो भविज पराभियोगेण वा, सहितो नाणातितिएणं, समितो समीतीहिं 'सदा' इति जावजीवं, जते इति आतोवदेसो, एवं पुणो २ आधीलए हेच्चा उत्रसमं अविमणे सारते,
॥१४९॥
Page #152
--------------------------------------------------------------------------
________________
जान अवरतीति
| दुरनुचेर
भीआचारांग सूत्रचूर्णिः
| दुरनुचेर
त्वादि
॥१५०॥
|वा, केण दुरणुचरो?
OM
| स एव अत्थो अणेगसो अधिनमाणो पिडपेसणो निरत्थगो ?, भण्णति, 'दुरणुचरो मग्गो वीराणं' पच्छा चरति अणुचरतीति । दुक्खं अणुचरतीति दुरणुचरो, मग्गो पंथो, णिचं, अप्पणिज्जे य गुरुसु य बहुवयणं तेण वीराणं, सामिस्स मग्गो, सव्वतित्थगराणं | वा, केण दुरणुचरो?-जेण अणियट्टगामी, ते जहा रोचिते विसए छडित्ता पुणो न आकखंति, वीरा तवणियमसंजमेसु ण विसी-17 | तंति अणियट्टकामी, तस्सिस्सावि वीरा एव, जतो य एसो दुरणुचरो वीरपुरिस अकंतो मग्गो तेण पुणो २ सिस्सोच्छाहणं कीरति'आवीलए', एवमादि, विगिंच मंससोणितं' विगिंच-उज्झ, किं आयुधेणं छिदिय विगिंचियव्वं ?, मंसं सोणितं उदाहु सिरादीणि, ण सोणितमेव केवलं, ण तु मंसं, तं च ण, एवं सरीराधिट्ठाणा धम्मस्स, सुततवेण पुरोवचितं विगिंच, णिब्बलं आहारए जेण सोणित उवचयमेव ण भवति, सोणिते य अवचिते तप्पुवगत्ता प्रायेण मंसं अवचितमेव भवति, तस्स अवचएण मेतो अब चिजति जाव सुकं, अंतो य आहारो भवति, जो एवं आवीलेति नाणातिजुत्ताणं वीराणं मग्गं पडिवण्यो 'एस पुरिसो दविए वीरो' एसो जो भणितो पुरि सयणा पुरिसो दवियो-रागदोसविमुक्को वीरो पुब्वभणितो, एस चेव आदाणिओ, आदेयो आदा| णिओ, जं भणितं गेझो, अहवा जो हितो, आयहितो आताणियो, अहवा आदाणाणि नाणादीणि, आदाणप्पयोजणी आदाणडिओ
वा, विविधं अक्खाओ वियाहितो, सो पुरिसो सो दवितो सो बीरो सो आदाणिओ, कतरो ?, 'जे धुणाति समुस्सयं' दब्बसमु. | स्मओ सरीरं, भावे कोहमाणमायालोमा, सम्बो वा मोहो, भणिता अप्पमत्ता, विवरीता पमत्ता, केयि आताणियावि भवित्ता वसित्ता | बंभचेरेणं आधार एव तत्थ केयि आचारमंतो भविता 'णेत्तेहिं पलिछिण्णेहि जयंतीति णेताणि चक्खूमादीणि, कहं चक्खु-D | वजाणि णेताणि ?, णणु सद्देणाविंधति गंण पिवीलिया गुलमभिसंसप्पति रसो तत्थेव, फरिसो अंधो रज्जुए गच्छति, पातफरि-10 ॥१५॥
Page #153
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः ॥ १५१ ॥
सेण वा पहे गच्छति, भावे नाणादीणि मोक्खं गयंतीति, जेसिं संजतत्ते दच्चे ताणि णेताणि छिण्णाति आसी, जं मणितं जिताणि, त एव केयि परीसहोदया भावणिचेहिं छिण्णेहिं किमु सो तेहिं मुच्छित्ता जाव अज्झोववण्णा 'आताणसोयगढिता' आताणंकम्मं संसारबीयभूयं तस्स सोताणि रागातीणि तिण्णि, दोहि आगलितो बालो, 'अघोच्छिन्नयंत्रणो' दव्वबंधणं सयणधणादि, भावे 'रागातीया तिन्नि०' गाहा, 'अणभिकन संजोए' अमिमुहं कंतो अमिकंतोण अभिकंतो अणमिकंतो जंजोगो दब्वे, धणधअमितधवा खितं दुपयाति कुवियदुस्साति अह दब्बे संजोगो, रागदोसादीयो भावे, सो य मज्झिमे पच्छिमे वा वये अभिकमिञ्जति, णाभिकतो अणमितो 'अंधतमस्सऽवियाणतो' अंघस्स तमस्स, तदिति जंति वसित्ता बंभचेरंसि आताणसोयगढिने अणभिकंतसंजोए पुणरवि गिहे आवसति एतं तस्स अवियाणणा, तत्थ अवाया भवंति, पढिजड़ य 'तनंसि अवियाणतो' तमंसि तमपडलमोहपलिच्छन्नस्स असंजम अत्राए अयाणगस्स, एवं तस्स उत्पथप्रतिपन्नस्त तित्थगर आणाए अवट्टमाणस्स बहुस्सुयस्सावि संतस्स 'आणाए लंभो णत्थित्ति वेमि' आणा सुतं तस्स लंभो- णिजरा ततो मोक्खो, से तस्स आणालंभो नत्थि, अहवा 'सवणे नाणे विभाणे० ' उत्तरुत्तरलंभो, सो तस्म बंभचरणे अणभिकंतसंजोगस्स णत्थि भणिता प्रमादिनो तब्बिवरीआ अप्रमादिनो, तिसुचि कालेसु विसयणिरामा, जतो सुत्तं 'जस्स णत्थि पुरे पच्छा मज्झे वा' जस्स जओ जेसिं वा पुरा नाम पुत्रं सुत्तेसु विमएसु पुव्वतरपुण्यकीलिताणुस्सरणं, पच्छा णाम एस्सकाले सुए परुं परारिं वा भोक्खामि, परलोइए दिव्यमाणुस्सेहिं णिदाणं करोति, जस्स अतिकंते अणागते वा काले विसयामा णत्थि तस्स परमणिरुदत्ता वट्टमाणकाले मज्झे कुतो सिया ?, न सिया विसयासेतिचक्कसेसो 'से हु पण्णाणमंते बुद्धे' स इति विसयनिरासो हु पादपूरणे पण्णा अस्स अन्थोति णिच्छयणयस्स लोगो पण्णाण
आदान श्रोतआदि
।। १५१ ।।
Page #154
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
सम्यक पश्यता
॥१५२॥
PROPERMISINESS MilanKAITRINAPARIHANI
APA
मंतो सो सम्मद्दिट्ठी, पुढो य जो 'आरंभोवरतो' आरंभो णाम असंजमो ततो उवरतो, अहवा विसयकसायनिमित्तं आरंभे पवतति, तं जस्स णत्थि पुरे पुच्छा वा सो पाय आरंभाओ उवरमति, एतदेव य तस्स सम्मत्तं 'एतं च सम्मं पासह' उभेवि पेक्खधउवलभधा, जं वुत्तं वुत्तमाणं वा, तंजहा 'जेण बंधं वधं घोरं परितावं च दारुणं बंधा णिगलादीहि, वधो कसातिएहि, घोरंदारुणं, जं भणितं निरविक्खं, समंता तावो परितावो, बंधवहाणं एगदेसेवि तावो भवति, परितावो तु सव्यसरीरदाहातिसु, जतो मरणंपि भविजा, अहवा वधो तालणे मालणे य, तालणे ताव दंडेहि तालितो, वहितो वा, परितावो तु माणस एव, वयंति य'किं एवं परितप्पसि' तं आरंभअसंवुडो सो ताई करेंति जेण बंधं वहं घोरं०, तं च सोतं बझं अन्भंतरं च, बाहिरं मातापिताति अभितरं 'रागादियाण' गाहा, बज्झसोयणिमित्तमेव अंतो सोताणि अयं कुणति, तं 'पलिछिदियाणं जं भणितं तोडित्ता, 'णिक्कम्मदंसित्ति णत्थि अस्स कम्मं तहिं वा कर्म णिकम्मा, को सो ?, मोक्खो, तं णिकम्माणं पश्यतीति, णमोक्खं अंतरेण | PA अन्नं किंचि पस्सइ, तच्चित्ते तम्मणे तल्लेसे तम्मेत्तं तस्स हेऊ य पस्सति, जं भणितं साधिति, लोगे विस्तारो भवति, ण एसो किंचि अण्णं पस्सति, कोऽभिप्पायो ?-दिद्वेऽवि अणास्रो, एवं सो निकम्मं चेव एकं पेक्खति तस्साहणाणि य, सेसं पेक्खंतोऽवि ण पेक्खति, णिक्कम्मंसो वा जया भवति तता पेक्खति, जं भणितं-खीणावरणो, तं कत्थ पासति ? कत्थ वाणिकम्मादरिसी भवति ?| 'इह मच्चिएसु' मरंतीति मच्चुया, मणुस्सेसु चेव एगे सुणिकम्मदरिसी भवति, इह वा प्रवचने, सो एवं णिकम्मदरिसी कम्मुणा सफलं दटुं, जं भणितं अबझं, 'पावाणं च खलु कम्माणं पुचि दुच्चिन्नाणं.' अहवा सुहाणि सुहमेव फलंति, असुभाणि असुभमेव 'ततो' इति कम्मअस्स वा 'णिजाति' विरमति, वेदेड जेण सो वेदो-मुक्तं, वेदं विदंति वेदची, भणितं सम्मत्तं, इदाणिं
HAPAGAITINATION
H
॥१५२।।
Page #155
--------------------------------------------------------------------------
________________
युद्धवीरादि
श्रीआचारांग सूत्र
चूर्णिः
तफलं-'जे खलु भो! धीरा' जत्ति णिद्देसे खलु विसेसणे, किं विसेसयति ?, जुद्धवीरा तवोवीरा 'भो!' इति आमंतेण, समिता ईरियातिहिं सहिता नाणादीहिं 'सव्यता सबकालं जया समितिगुत्तीसु, संथदं णाम संथर्ड, जं भणित-निरंतरं, नित्यकालोवउत्ता, पुव्यावर वित्थरदसणा वा संथडदंसिणो, अप्पणा उवरता पावकम्मेहिं आतोवरता, जं भणितं न पराभियोगेणं ण वा इस्सरपुरिसवसा 'अहा तहा लोगं उवेहमाणो' जहावट्टितं कम्मलोगं भवलोग उविक्खमाणा, जं भणितं अहातचं पेक्खन्ताणं सम्मत्तपभावणत्थमेव 'पाईणं जाव उडीणं' रीयंतामिति वाक्यशेषः, अहवा सव्वासु इति सव्वंमि विपरिचिट्ठसु, इति पदरिसणत्थं, एवं अणिययवयणं सचं, अहवा सच्चोत्ति संजमो वुत्तो, तित्थगरभासियं वा सम्मत्तं वा भवे सच्चं, विसेसेणं अतिसएण वा चिढिसु विपरिचिट्ठसु, अतीतकालग्गहणा तिकाला सूयिता, अतीतकाले अणंता विपरिचिट्ठिसु वट्टमाणे संखिजा पंचसु भरहेसु पंचसु | एवरएसु पंचसु महाविदेहेस, अणागतेऽवि काले परिचिद्विस्संति, मा तुम चिंतेहि अहं एक्को दुक्करं तवसंजमं करेमित्ति, एवं तेसिं भगवंताणं गुणजाइयाणं साहिस्सामो, जं भणितं अक्खाइस्सामो, अहवा साहिस्सामि पसंसिस्सामि परूविस्सामि, किंच-न सम्मइंसणं मुइत्ता अन्नं लोगेऽवि कजं निचं अस्थि, सम्मं नाणं च तवसंजमे विरायति पावकम्माई, संजमवीरियजुत्तो वा वीरो विरतो | वा पावातो, तेण वीरा समिता सहिता जता पुन्वभणिता संथडं णाम निरंतरं, दब्बादि दव्वओणं केवली सबदब्वाई जाव सव्वभावे | सेसं तहेव, जाव अधा तहा, तेसिं एवंगुणजातीयाणं, अणेगे एगादेसेणं पुच्छा 'किमथि उवाही पासगस्स!' किमिति परि| पण्डे, जहभणितेसु समत्तातिगुणेसु वमाणस्स उवही द्रव्यभावे पासगो-जाणगो, 'अह णत्थि' पुच्छावागरणं ण विजति जेण पुणो संसरेजा इति, गतो अणुगमो, इदाणि णया, 'णायम्मि गिहियव्वे अगिहियव्यम्मि चेव अत्थम्मि,' गाहा 'सव्वेसिपि
mammHIMIRENEPALI
॥१५३॥
Page #156
--------------------------------------------------------------------------
________________
उद्देशा
र्थाधि
प्रत्याहिगार एवण्णेतिसतो,हिंसाततिए
श्रीआचा-10 | णयाणं' गाहा। एयाओ गाहाओ पढितसिद्धाओ चेव ॥ समाप्तं चतुर्थमध्ययनं सम्यक्त्वाख्यं समाप्तम् ॥ रांग सूत्र
अज्झयणसंबंधो-सम्मत्तं वणितं, तं चेव सव्वलोगसारं, तप्पुव्वयाणि य नाणचरित्ताई, तत्थ णाणं तदंतग्गतमेव, इदाणिं चूर्णिः
चरित्तं वणिज्जति, अहवा जेण सम्मत्तचरित्ता वण्णिअंति तदेव नाणं, सुत्तसंबंधो 'अग्घाति नाणं वीराणं सहिताणं' चरित्तं गहितं, ॥१५४॥
चरित्तपालणत्थमेव अचरित्तीणं इह दोसा वणिजंति, तंजहा-'आवंती केआवंती', भणितो संबंधो, दारकम दरिसित्ता अस्थाधिगारो दुविहो-उद्देसस्थाहिगारो अज्ञयणस्थाहिगारो य, तत्थ अज्झयणस्थाहिगारो लोयसारता विचिंतियब्वा, उद्देसत्थाहिगारो अणेगविहो, पढमे हिंसारंभं वण्णति, यमत्थं च हिंसादीणि कम्माणि करेति ते विसए वण्णेति, इटाणिद्वैरागदोसे हेऊ, विसयणिमित्तमेव एगेसिं एगचरियं वण्णेति तिनि अहिगारा, बितिए 'विरओ मुणी भवति'त्ति, कुतो विरतो', हिंसाविसयादिएहिं अप्पसत्थेगचरित्ताओ य, तंजहा-एत्थोवरए तज्झोसमाणे अविरतवादी परिग्गहितो य, एतदेव एतेसिं महन्भयं, ततिए एसो अप. रिग्गहोत्ति, तंजहा-आवंती एतेसु चेव अपरिग्गहावंती णिच्छिन्नकामभोगत्ति मुणी से भवे अकामे अझंझे, चउत्थे अन्वत्तस्सेगचरस्स पच्चवाया दरिसिया, तंजहा-दुजातं दुप्परकंतं, पंचमे हरतोवमा 'से बेमि निसज्जताविहरतो तवसंजमगुत्ते'त्ति ते पास सव्वतो गुत्ते, 'णिस्संगत'त्ति 'सडिस्स णं समणुण्णस्स संपव्ययमाणस्स' एवमादि, छटे उम्मग्गो बजेयव्यो, तंजहा-आणाए अणुवट्टिता, 'रागदोसे'त्ति उसोता अधसोता तिरियंसोता वियाहिता, णामनिष्फण्णे दुविहो णिक्खेवो-आदाणपदणामणिक्खेवो य गुणणिफण्णणामणिक्खेवो य, आदाणपदेणं आवंती वुञ्चति, तेण ण अत्याधिगारो, गुणणिप्फण्णे लोगसारविजयत्ति णामं तेण लोगसार| विजएहिं अहिगारो, लोगस्म चउनिहो णिक्खेवो पुव्वं भणितो, सारो चउव्यिहोणामादि,तत्थ दव्वसारो सामित्तकरणअघियरणेसु
न सहिस्सा सणात दुप्परकतं, पंचमे हरतावमा भागत्ति मुणी से भवे अका
MPTIMILNILIL
॥१५४॥
Page #157
--------------------------------------------------------------------------
________________
एगत्तपुहुत्तेण, सामिसे एगत्ते घतस्स मंडो सारो, बहुत्ते रुक्खाणं सारो, करणे मणिसारेणाभरणेण सोभती राया, बहुत्ते मणिश्रीआचा
D| सारादि रांग सूत्र- सारेहिं सोभति, अहिगरणे एगत्ते संथडदहिमि कुसुमं उद्वितं, बहुत्वे संसारेसु कुलेसु दिब्बं पडति, अहवा दव्बसारे इमा गाहा
चूर्णिः सत्तहिं पदेहिं अणुगंतव्वा 'सवस्सथूलभारिय' (२३९-१९७) पुव्वद्धस्स पच्छिमद्धेणं विभासा, तंजहा-सव्वस्सं जहा कोडि॥१५५॥ सारं कुलं, थुल्लसारं भेंडं एरंडक8 वा, जस्स वा जं सरीरं थुल्लं ण किंचि विण्णाणं अस्थि सो थुल्लसार एव, केवलं भारसारो पत्थरो
वइराति, मज्झसारो खइरो, देससारो वंझो(अंबो) जं भणिनं-तयासारो, पहाणसारो जत्थ पहाणो सचित्ताचित्तमीसाणं दव्वाणं, 01| सचित्ते पहाणो दुपयाणं भगवं तित्थगरी तदणंतरं चक्की तस्याप्यनन्तरं वासुदेवबलदेवा, चतुष्पदाणं सीहो, अपदाणं चंदणरुक्खो,
अचित्ताणं वेरुलिओ, मीसयाणं स एव आभरणभूसितो गिहवासे तित्थगरो, सरीराणं ओरालियं सारभूतं, जेण सिज्झति, कसिणं Mवा सुहं अहिगच्छिजइ, भावे 'फलसाहणता'गाहा (२४०-१९७) भावे फलसाहणता सारभूता, तत्थ फले कम्मक्खयो, कम्म
क्खयस्स फलं सिद्धी अव्वाबाहसुहं, तस्स 'साहणता नाणदंसण' अद्धगाहा, चउसुवि एगतं, कम्हा भावसारेण अहियारो', भण्णति'लोयम्मि कुसमएसु य' गाहा (२४१-१९७) लोगो ताव ब्रवीति-तिण्हं आश्रमाणां गिहाश्रम एव प्रधानो, सो सेसअस्स-1 मेहिं उवजीविजइ, ततो य तेसिं उप्पत्ती, कुसमया तिणि तिसट्ठा कागपरिग्गहकलंकलग्गा, संखा ताव पत्ताण उवभोगो, तावसावि कामे सेवंति, भिक्खुगा विहाराहारसरीरसक्कारकलंकलग्गा. तहावि कालदोसेण ते पुजंति, दोहिं ठाणेहिं दुस्समं ओगाई जा| णिजा, तंजहा-अधम्मे धम्मसण्णा० असाहू पुजंति' अतो ते निस्सारत्ता ण आश्रयितव्याः, सारो तु आश्रयितव्य, सो इह परस्थ य हितो, सो य नाणदंसणतवचरणगुणा हितहाए, जतो एवं तेण 'जहिऊण संक' गाहा (२४२-१९७) संकंति वा कखंति वा, D||१५५।।
Vवा सुहं आगामी अव्याबाहसुहं, तस्स साहणता ना ताव ब्रवीति-तिण्ई आश्रमाणां AAP ताव पत्ताण उवभोगो, ताव- ID)
Page #158
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
तवार्थश्रद्धादि
चूर्णिः
॥१५६॥
SA
PawanRPRILammar
अहवा संगपदं तं जहिऊण इमं सारपदं गहेयन्वं, किंतं ?, सम्मत्तं चरित्तं च, तत्ताणं अत्थाणं सद्दहणं, तत्तं जीवादि, जेण भण्णतिजीवत्थिय परमपदं, अजीवावि अत्थ एरमपयं, एवं नव पयत्था, चरित्तंपि संवरपदत्थे पविसति, तत्थ जयणाए संवरो भवति, | रागदोसवजणे जतंति, जहा 'सद्देसु य भद्दयपावएसु जाव फासेसु' आह-भणितं भगवया भावसारो चउबिहो, तं किं एयाणि तुल्याणि अह एतेसिपि किंपि सारभृतं अस्थि ?, अतो पुच्छा-'लोगस्स य को सारो' गाहा (२४३-१९८) वागरणगाहा (२४४-१९८) सुत्तेणेव-लोगस्स धम्मो सारो, कतरो?, जइणो, तस्स विण्णाणं सारो, जेण णअति सेसं कंठथं तत्थ उत्तरुत्तरसारतो 'कम्मविवेगो असरीरया य' गाहा, भणितो सारो, इदाणिं विजतो वर्ण्यते, जं भणितं-मग्गणा, सो जहा लोगविजये, गतो णामनिष्फण्णो । इदाणिं सुत्तफासियनिज्जुत्तीए, सावि जत्थ 'इहमेगेसि एगचरिया भवति"चारो चरिया वयणं' गाहा, चारोत्ति | वा चरियत्ति वा एगट्ठा, वंजणणाणत्तं, तेण चारे णिक्खित्ते चरिया णिक्खिता एव भवति, चारो छबिहो-णामाति, दव्वे वतिरित्तो चारो अणेगविहो, तत्थ जले थले वा दारुसंकमो कीरति, थले णगरदुवारविसमेसु सगडरथमादिया दव्वचारा, जले संकमो कीरति, फलएण वा रज्जूएण वा णावाए वा चरति, खेते जावइयं खेत्तं चरंति, काले जावतिएण वा कालेणं, भावचारो पसत्थो अप्पसत्थो य, भावम्मि नाणदंसण अद्धगाहा (२४६-२०२) अप्पसत्थो अन्नउत्थियनिहत्थाणं, पसत्थो साहूणं 'लोगे चउविहम्मि'गाहा (२४७-२०३) चउब्धिहो कसायलोगो, तत्थ कहं चरियव्वं साहुणा ?, होतितित्ति(घिई)अहिगारो' अकुस्समाणेण वा आहणिजमाणेण वा ण रुस्सियचं, ण माणो कर्तव्यो, अलाभपरीसहेण वा बाहिजमाणेण ण माइट्ठाणेण ओभासियव्वं, अन्नउत्थियपूयाओ वा दलृ ण तासु मुच्छियब्वं, एवं सम्वत्थ धिती भावितव्या, नाणचरणेसु उजमियब्ब, तबोकिलंतेण धिती
ADPURIAN
॥१५६॥
Page #159
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥१५७॥
कायच्या, हिंसातिसु पावकम्मेसु उवरती कायव्वा, अणियतवासिणा भवितव्यं, हरतब्भूतेण परतित्थिएहिं चोइजमाणेण अक्खोभेण नाणंतरादिसु णिकंखितातिणा भवितव्यं, सारपदजुत्तेण भवित्ता उम्मग्गा वज्रेयन्या, पिंडत्थो रागदोस विमुकेण भवितव्यं, 'आवंती यावंती' अमिजत्ताए जावति, असंजता इति वृत्तं भवति, 'के आवंते'त्ति जावतिया तीतानागतवट्टमाणा केयि असंजता मणुस्सा सव्वजीवा वा 'लोगंसि विप्परामुसंति' लोए सव्वलोए वा परामुसिजंति, लोगे वा छक्कायलोए परामुसंति, लोए वागित्थअनउत्थियलोए विविहं परामुसंति, जं भणितं - घातंति, अवा परामुमणं आरंभो, जं भणियं एतेसु चैव आरभति, एत्थ सक्खी भदंतनागार्जुनाः, पढंति - 'जावंति केयि लोए छक्कायं समारभंति' अतो परामुमणं आरंभो, तत्थ आरंभमाणा केयि केयि संघातं जुंजंति, केयि परिताविअंति, केइ उद्दविअंति, जोगतिगकरण तिगेण, ते पुण समासओ 'अट्ठाए वा' अर्थधर्मकामनिमित्तं पुढविं समारभंति, करिसगादि, धम्मणिमित्तं सोयि मट्टियाति कामनिमित्तं मुखादि, एवं छसु काएसु जोएयव्वं, सरणिपाणियं दगलोगरियादि 'पहाणं मदद पगरं० '२, इड्डियागार लोहागार अग्गिहोओ वा तेऊ ३, एवं वाउवणप्फतितसेसु, एवं मुसावातादि ४, आतपरउभयहेतुं अट्ठा, सेसं अणड्डाए, केवलं वेशभागी भवति, ते एवं अट्ठाए अणट्ठाए य आरंभप्रवृत्या जोगत्रिककरणत्रिकेण 'एतेसु चैव विपरामुसंति' एतेसुति एतेसु छसु जीवनिकाएसु विपरामुसंति, जं भणितं आरभंति, अहवा एतेसु चेव उववञ्जित्तु अप्पाणं विविधेहिं विपरामुसावेंति, जं वा छक्कायवहोचितं कम्मं, तेसु चैव कारसु उववजिता तेहिं पगारेहिं उदविजमाणा पराम्रसंति य, दुक्खं भवति, सो किं एवंविहाणि कम्माणि करेंति जाई काएहिं विपचंति ?, ततो बुच्चति - 'गुरू से कामा' गुरु इव दुच्चया दुक्खं अप्पसत्थेहिं लंघिजंति, जो जस्स अणतिकमणिजो सो तस्स गुरु, भारिया उत्ति वा सुष्वति, कामा
लोगविपरामर्शादि
।। १५७।।
Page #160
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः ।। १५८५
| सद्दादि ते तस्स दुच्चया भवंति जेण तदत्थं काएस पवत्तति, जतो य सो गुरुकामो भवति तम्हा सो तन्निमित्तं पावं उवचिणाति, पावोदया 'ततो से माइस्स अंतो' तत इति तम्हा 'मां मारयते यस्मान्ममारिभृतश्च मारयति वाऽन्तो अनुसमयं मरणादपि कर्म भवो वा भवेन्मारः ॥ १ ॥' अंतो इति अभ्यन्तरे, जतो य सो मारस्स अंतो वहति, ततो इति तम्हा 'से'त्ति निदेसे, कस्स ?, तस्स कामगुरुस्स दूरे णिव्वाणस्स अहवा जो छक्कायसमारंभे वट्टति तप्पडिपक्खो जस्स अगुरू कामा, सो किं संसारस्स अंतो ?, पेहित्ता पुच्छा, 'णेव से अंतो' अभितरतो, दूरे, णिव्वाणे जेण चरितं लद्धं होति ण सो कम्मसंसारस्स अंतो वहति, जम्हा बारसविहे कसाए दूरेति, दूरेविण भवति, जेण उक्कोसेण सत्तट्ठ भवग्गहणाइ नाइकमति, जंबुस्वामी या पुच्छति जेण एतं अज्झयणं आयारो वा पणीतं सो तहिं काले संसारस्स किं अंतो बाहिं वा आसी १, ततो भण्णति- 'णेव सो अंतो, णेव सो बाहि' अंतो ण भवति जेण लद्विघातीणि चत्तारि खीणाणि, जेण केवलिकम्माई चत्तारि चरिमसमयावेक्खीणि भवंति तेण दूरेण भवति, एवं संसारस्स व अंतो णेव दूरेण वट्टमाणो 'सो पासति फुसियमिव' स इति भगवं फुसितंति उदयबिन्दु कुसग्गे लंबति अण्णस्स अणागमे किंचि तत्थेव सुक्खति, किंचि पदुप्पड णिवतति दातेरितं, मिसं नुण्णं पनुष्णं, पततीति पनुष्णं, णियतं अधिगं वा पतति णिपतति, तवणियमतवा णिवतति, वायतीति वातो, ईरितं-कंपितं, वातेण ईरितं वातेरितं, तथा गोणाति पुरिसेण वा एवमादि, गवि तस्स ताए अवस्थाए चिरं अवत्थाणं भवति, तस्स सुगुरुयत्ताए उवकमेण वा अवस्सं निवतितव्वं 'एवं बालस्स' | एवमवधारणे, दोहि आगलितो बालो, जीविञ्जइ जेण तं जीवितं, सोवकमं इतरं च तत्थ निरुवकमं भगवतो तित्थगराईणं, सोवकमं सेसाणं, तत्थ वा सततं परमायुं, वाघातिमं तु गन्भम्मि मरति कोयी, कोयी पुण जातमितओ मरति, मरन्तो मारेति मातरं कोयि,
कामगुरुत्वादि
।। १५८।।
Page #161
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१५९॥
mahim
कोति मरंतीए समं तीए 'मंदस्स अवियाणतो मंदो सरीरे बुद्धीए य, एकको उवचये अवचये य, इह तु भावमंदोऽवचये द्रष्ट- मंदत्वादि व्यः, जतो वुच्चति-'अवियाणतो' किंति ?, कूरकम्मफलविवागं, पंडियाणवि एवं सोवकमाणि आउगाणि, तेऽवि कुसग्गजलबिंदुउवमाए बहुयातो रातीओ गाउं सता जतंति, भणियं च-'धम्मं आयरमाणस्म, सफला जंति राइओ०'लोगोऽवि एवं जाणति'जह जीवितं अणिच.' तं च ण सम्मंणातं भवति, कई ?, जतो-'कूराणि कम्माणि बालो' णियाणि णिरणुकोसाणि कूराणि हिंसाति अट्ठारसठाणाई मिसं कुब्वमाणे, अहवा कायमाणमाणि, बालो पुव्वभणितो, तत्थं कूरकम्मनिवत्तितेण 'तेण दुक्खेण मूढे वि-M प्परियासमेति' दुक्खं-कम्म, मूढो तमि हु(तम्मि हूओ)सो तासु तासु गतीसु उववज विपरियासमेति, तंजहा-जम्मातो मरणं, मणुस्सा णरगं, गरगावि तिरियत्तं, सुहा दुक्खं एवमादिविवजासं, सुहत्थीवि कूराणि कम्माणि काउं दुक्खं अणुभवति, अहवा | मृढोत्ति वा बालोत्ति वा एगट्ठा, तेण दुक्खेण बाले विप्परियासो सो 'मोहेण गम्भं मरणाति एति' आदिरंतेण सहेतो मोह-IN ग्गहणा रागदोसग्गहणं, तेहिंतो कम्म, ततो गम्भं मरणाति एति, पहंति य 'मरणादुवेति' पुव्वं मरणं पच्छा गम्भो ततो पाव-D वृद्धी ततो भूयो हिंसादिकूरकम्मपत्ति ततो कम्मस्स भरो भरणा णरगदुक्खाणि, जतो वुच्चति 'एत्थ मोहे पुणो २'एत्थ मोहे'ति एत्थ कम्मसंभारे मोहे पुणो जाती पुणो मच्चू पुणो दुक्खं जाव अणादियं अणव यग्गं, अहवा 'एत्थ मोहे'त्ति एत्थ संसारे हिंडमाणस्स तासु तासु गईसु पुणो पुणो कम्मबंधो भवति, एयं संमारियं दुक्खं पेच्छिऊण एत्थ मोहे पुणो पुणो ण भविजामो | इति 'संसयं परियाणतो' संसेतीति संसयो, सो य अण्णाणे मरणे य, तत्थ अण्णाणे दो अस्थि अस्सित्ता बुद्धिं संसयति, मरण-|| संसये मरणमेव, लोगेवि वत्तारो भवंति-मरणसंसये वट्टति, संदेहे वा, परिण्णा दुविहा-जाणणापरिण्णा पञ्चक्खाणपरिण्णा य, तं ॥१५९॥
DIRHADPARIHDUPATIANE
Page #162
--------------------------------------------------------------------------
________________
M
MANA
ad
संसारपरिज्ञादि
श्रीआचारांग सूत्र
चूर्णिः ॥१६॥
एयं अण्णाणसंसयं जाणगापरिष्णया परिणाय, कहं परियाणति ?, जहेताणि मिच्छाणाणाणि पुब्बावरविरुद्धत्ता संदेहजणयाणि काउं संसयभूयाणि चेव भवंति, जस्स य एगमवि पदं ण सम्म उबलद्धं तस्स जहत्थमवि घुणक्खरं वा अणुवलद्धमेव भवति, तं एवं सम्मं नाणेण अण्णाणसंसयं अतत्तमिति परिणाय पञ्चक्खाणपरिणाय परियाणिज्जा-तत्तबुद्धिं ततो पडिसेवए, मरणसंस-1 यपि अप्पणो वा परस्स वा तदुभयस्स वा दुविहाए परिणाए परियाणिजा, जं भणितं-जाणित्ता ण करिजा, तं एवं दुविहमवि संसयं दुविहाए परिणाए परियाणित्ता संसारे परिणाते भवति, 'दव्वे खित्ते काले भावे य भवे य होति संसारो। तस्स पुण हेतुभूतं संसारे कम्ममट्ठविहं ॥२॥' तं जाणणापरिणाए असंदिद्धं णचा पच्चक्खाणपरिणाए सव्वं पाणाइवायं परियाणासित्ति, भणियं च-'ममत्तं परियाणामि०' परिणाओ णाम णमपञ्चक्खायओ, संसयं परियाणतो जाणणापरिणाए अवियाणतो पच्चक्खा. णपरिणाए अपडिसिद्धस्स संसारे अपरिणाए, जाणणापरिणाएण संसारो दुक्खाणि य परिण्णाताणि भवंति, पच्चक्खाणअपरिण्णाएवि 'ण सा गती अत्थि जत्थ असौ ण उववञ्जति०'अप्पञ्चक्खायअस्सवदारो, एवं मुसावा अपरिजाणतो, अदिन्नं, परिग्गहंति, मेहुणंति जेण दुरणुचरं तेणं पिहं सुतं आरद्धं-'जे छेए से सागारियं ण सेवे' ण य एयं दुकरं जंचउवयाणि अणुपालिजंति, वक्खति य-तदेवेगेसि महब्भयं एवं दुकरं तं बंभचरियं जं अणुपालिज्जति, अतो भणति-'जे छेए सागारियं ण से सेवे' जे इति अणुद्दिदुस्स निदेसे छेओ अणुवहओ, णत्थि से किंचि वयणिजं, भमं हणित्ताविपमातिएवि, अगारेहिं सह भवतीति सागारियंमेहुणं, ससमयवण्णो वा जो उत्तमो साहूवादी वा सागारियं ण सेवति जोगत्तियकरणतिएणं, पाएणं तनिमित्तं सेसअस्सवेहिवि पवत्तति, भणियं च-'मूलमेतमहम्मस्स, महादोसमुस्सयंक' तं च गिहीणं कुच्छितं अतिप्पियं च, पासंडीणं कुच्छितं अतिप्पियं च, एगेसिं
Page #163
--------------------------------------------------------------------------
________________
द्वितीय
श्रीआचा रांग मूत्र
चूर्णिः ॥१६॥
HILAImmuneral
चालता
A
UNITAMITHILITAPTIMITENTIOHITalentianRIPURAHAPAANImmanna
हिट्ठादीणं जेण बुञ्चति 'कटुमेव' करित्ता, एवमवधारणे, किमवधारयितव्यं ?, एवं करिता रहिते मेहुणसंसग्गा, अव परिवजने, अवयाणति, जं भणितं-हवति, तं कहं तुमं एवं करेसित्ति चोदितो परेणं ण अहं एवं करोमि अवयाणति अबयाणंति वा वुच्चति, लोयसिद्धत्ता चोदितो रुस्सति, तं वा अप्पाणगं दोसं तस्स उपरिच्छुम्भति, पढिाइ य-'तमेवावियाणतो' ण अहं एतं कहंपि | जाणामि, णागार्जुनीयास्तु पढंति-'जे खलु विसएसु वतिसेवित्ता नालोएति, परेणं वा पुढे णिण्हवति, अहवा तं परं सएणेव | दोसेण पाविट्ठतरएण वा उवलिंपिजा, एवं हिंसादीणिवि कट्टु मंडुक्कलियाखमओ व तस्स अविजाणतो 'वितिया मंदस्स बालया', अप्पमिति अवचयमि थुल्लमिति उवचयमि, मंदो तु दोसुवि, पगतं, भणितो तु देहमंदो, उभये वा विबलता बालया, एगा ताव तस्स बालता किचं सागारियंति, वितिया जंणालोएति, ण वा अकरणाए अन्भुद्वित्ता पायच्छित्तं पडिवज्जति, णिण्हवतो वा अलियवेरमणभंगा वितिया, जो पुण सम्म आलोएति जाव अकस्णाए अब्भुटेति तस्स एगा बालया भवति, अहवेतं | विसयणिमित्तं आसेविज्जति, तेवि ण ते विसए 'लद्धो हरत्था' लद्धो णाम पडुप्पन्नो हुरत्था णाम देसीभासातो बहिद्धा, लद्धेवि ताव किं पुण अलद्धेवि ? जहा चित्तोखुड्डए वा, कस्स बहिद्धा ?, धम्मस्स, णवि तं आसेवंतस्स धम्मो भवति, तेण एते धम्मोवरोधगत्तिकाउं साहू चरित्तातो चित्तातो वा बाहिं कुज्जा, 'पडिलेहा' एते एवंविधा पवुचइत्ति विक्खाए आगमित्ता 'आणविज' तित्थगरआणाए आणविज्जा 'अणासेवयाएत्ति बेमि' अणासेवणं, जं भणियं-तं अकरणं, को दोसो विसयासेवणाएत्ति ?, अतो बुच्चति-'पासह एगे स्वेसु गिद्धे' ओहाणुप्पेहिणो इतरे वा वुचंति पासध, एगेत्तिण सव्वे, रूबग्गहणा सेसिदियगाण गहणं, रूव तत्थ पहाणं हारितं च तेण तग्गहणं, अहवा रूव इति सबविसयाणं मुत्तिमत्तं अक्खातं भवति, गिद्धा-मुच्छिता,
IDAIHATI M
email
॥१६॥
Page #164
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१६२॥
| समंता णिज्जमाणा परिणिज्जमाणा, इह लोगेवि महामोहा पारदारिया अक्कोसवहबंधपहणणाईहि य दुक्खेहिं पाहिज्जंते, पासाहि |मोहात्तिः बज्झरतियेसु बज्झे परिणिज्जमाणे, अहवा विसयसोतेहिं बुज्झमाणे रागदोसबद्धे तत्थेव तत्थेव परिणिज्जमाणे, कोयि रज्जिता दुस्सति, पुणो रजति, एवं जहेणं बाहेति मोहे, जेण वा कम्मेण संसारसमुद्दे परिणिअंति, तंजहा-पुणो मच्चू पुणो मोहो 'एत्थ मोहे पुणो पुणो' एत्थ संसारमोहे पुणो २, जायंति, एत्थ वा संसारे भमंताणं मोहो पुणो पुणो भवति, जं भणितं-कम्मबंधो, अहवा दसणनाणमोहे भवति, जेण तस्स तप्पच्चणीयत्तणतो लोयसारलंभोण भवति, पढिजइ य-'तत्थ फासे पुणो पुणों' दुक्खा फासे एवं जाव सद्दे, तं एवंविहाणि विसयनिमित्तं दुक्खं पावंति आरंभे य पवत्तंति, जतो पढिअति-'आवंती केआवंती' अहवा कतरे | तेसु तेसु गिद्धा आवंति जावंति केयि वुत्तं भवति, आरंभेण जीवतीति आरंभजीवी असंजया-'आदाणं णिक्खेवो-भासुस्सग्गो'अद्धाणगमणाति, सम्वे पमत्तजोगा समणस्स होति आरंभो' 'एतेसुत्ति एतेसु छसु जीवनिकायेसु आरंभेण जीवंति तदुवरोहेण, जं भणितं असंजमेणं, जेसु अण्णे मुसावाताति अस्सवा, तेवि एसु चेव प्रायसो काएसु णिपतंति, 'एस्थवि बालत्ति एत्थंति एत्थं संजमे आरंभे वा परि समंता विसए लमित्ता तबिप्पयोमे वा परितम्यति, पढिजइ य-'परिपचमाणे णरगउववाते परियायं एति परिपचति, जं भणितं-अवरज्झति, रमति हिंसातिएसु पावकम्मेसु सजति रजति, तंजहा-मियवाए कोयि रमति, अघातेंतावि केयि रमंति, तंजहा-सुठ्ठ हतो सुट्ठ मारिउत्ति, एवमादि परवयणणंदिणो, एवं अलिएवि वुच्चावेंति, चोरियपि सति चित्ते करेंति, एवं अन्नत्थ विभासा, 'असरणं सरणं ति मन्नति, जहा सो कोंकणगदारओ, विसयणिमित्तं च केयि पव्वजं अम्मुवेंताविताओ ताओ मायाओ करेंति, जत्थ सुत्तं 'इहमेगेसिं पगचरिया' इहेति इह पासंडिएसु, चरणं चरिया सा य भणिता, एगस्स बहूर्ण ॥१६२॥
OM
Page #165
--------------------------------------------------------------------------
________________
अप्रशस्त
कता
श्रीआचारांग मूत्र
चूणिः ॥१६३।।
वा एगणिच्छयाणं चरिया, जहा चोराणं, सा दुविहा-पसत्था अप्पसत्था य, तत्थ पसत्था दबओ एगस्स अणेगेसिं वा राग-1 दोसरहियत्ता एगचरिया भवति, थेरकप्पिओ कारणिओ एगो होजा अहव्वाणो, इहरा अणेगा, भावतो पुण तेर्सि रागदोसरहियाणं, णियमा पडिमापडिवन्नो दबओवि भावओवि एक्को, गच्छणिग्गता भणिता, अप्पसत्थदब्वेगचरियाए आहरणं, एकम्मि गामे एको कुट्ठी उडुसरीरो छटुंछद्वेण अनिक्खित्तेण तवोकम्मेणं तस्स गामस्स णिग्गमपहे आतवेति, वितियोवि तस्स एगचरो || तस्स गामस्स अदूरसामंते गिरिगहणे आयावेति अट्ठमंअट्ठमेण, तस्स गामदुवारातावगस्स गामो आउट्टो वंदति आहारातीहिं णिमं| तेति दुक्कारकारओत्ति, भणितं तेण-ण अहं दुक्करकारओ, गिरिणिज्झरवासी दुकरकारओ, ततो ते गामिल्लगा तं गंतु पूएंति आहारादीहिं, दुकरं च परगुणा भणितुंति तंपि पूइंति, एवं तेसिं एगचरिता, अण्यो भण्णंति-एको दगसोयरियो अण्णेण सह समं मंतेत्ता पुव्वदेसाओ पासंडिगभं महुरं आगम्म तीसे दाहिणपासे नारायणकोडे ठितो, छट्ठातिपारणए गोमयं मायिट्ठाणेणं भक्खयति, IAN इत्थिसई च णावलति, जति णाम कंचि वेदपारगं आलवति तंपि चिर उवासितो रहस्से, सेसं तु णममाणं हत्थभमुहाकपातिएहिं, | एवं कुकुडेण आगंपितो लोगो वत्थअण्णपाणातिएहिं पूएति, अण्णो य से बितिञ्जओ आगम्म उत्तरिल्ले णारायाणकोढे ठितो, ते || | हिंडंता अण्णोण्णं पणमंति, अण्णोण्णस्स य एगओ एगमेगं पसंसंति, एवं ते एगचरिया, ते लोगं भक्खेत्ता, 'से बहुकोहे'। अवंदिता पमादेण परेसिं वा दिजमाणे पसंसिजमाणेसु वा परेसु बहुकोहं गच्छंति, यदुक्तं भवति-पुणो पुणो कुझंति, एवं अबदितो अपूतो वा माणं करति, कुरुकुयादीहिं कजेहिं बहुमायित्तं, सब्बं एतं आहारातिलोभेण करेंति, कोहादिएहिं चेव 'बहु| रतो' उवचिणन्ति कम्ममयं, बोडियमादीवी रजेण दिडसरीरा लोयरंजणटुं पंसुच्छारेसु य सुयंति, बहुणहे' णडेव बहुवेसे करेति,
॥१६३।।
Page #166
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
॥१६४॥
कुच्ची जडी शिखी मुंडी 'बहुसंकल्प'त्ति पूया आहार सग्गे य मोक्खे ये पत्थेति, अहवा गिहीणं एगेसिं एगचरिया, जहा गंठिभेदाणं, तेसिंपि भाणियन्वं 'बहुकोहे जाव बहुसंकप्पे 'ति, बहुं वा कुज्झति कतगकोहेणं इतरेण वा, कक्कं च करिता माणमाया जुत्ती सुवण्णगादीणं पंथे पार्डेति सव्वं एतं लोभा, बहुरओ- बहुकम्मबंधो, बहुणडे वत्थाभरणमादिएहिं बहुसंकप्पे पुचदारादिभएण बहु तावेस पाणातिसंकप्पा, एवं अन्नेसिंपि चोरचारियसत्थिलगादीणं एगचरिया विभासियन्त्रा, ते पुण सरिसत्ति परूविता, इह तु कुलिंगेगचरियाए अहिगारो, सो एवं एगचारी 'आसवक्की वसत्ति' आसवेसु वीसत्थो आसवक्की ( वसत्ती) अहवा आसवे अणुसंचरति आसव० 'पलिच्छपणे' 'प्रलीयते भयं येन, यच्च भूत्वा प्रलीयते । प्रलीनमुच्यते कर्म्म, भृशं लीनं यदात्मनि ॥ १ ॥ 'उहितवादं पदमाणे' कत्थ उडिता ?, धम्मे, वयमवि पव्त्रयिता, एवं मिसं वयंति पवदमाणा, उट्ठित्तावि मोक्खगमणाए परिण्णाओ पडंति - पवर्तति, लिंगत्थावि केयि नाणादीहिंतो पडति, उडितवादं वदति, एवं ते हिंसगविसयारंभा एते संधि अबुज्झमाणा, जहा मणुस्सेसु चैव कम्मक्खयो' भवति ण अण्णत्थ, केवलं लोगपडिवायसंकाए सए सासणे पडिसिद्धाणिवि आयरंति, जत्थ इमं सुत्तं ' मा मे केइह दक्ख' मा मे कोयि पेक्खिहिति, अतो छष्णं आसेवति, छण्णेची उब्विग्ग एव भवति, मा मे कोवि पेक्खिहिति णिच्चुव्विग्गो 'अण्णाणपमायदो सेणं' अण्णाणाणि-कुसासणाणि सकमन्नादीणि, तेहिं गाढरूढ तत्तभावितमतं, अहवा 'णत्थि ण णिच्चो ण कुणति०' अन्नाणमिति दंसणमोहणिज्जं गहितं, पमातरगहणा चरित्तमोहणिजं, पंचविहो वा पमादो, . सो एवं अण्णाणदोसा पमायदोसातो वा 'सततं मूढे' सततमिति णिचं, मोहो अण्णाणं दंसण मोहो वा, 'धम्मं' सुयधम्मं चरितधम्मं च जेण कसिणं कम्मं खविजति, एवं ते हिंसगविसयारंभगा एगवरियावि हों तगा धम्मं णाभियाणंति, 'अद्यापया' विसय
बहुक्रोधादि
॥१६४॥
Page #167
--------------------------------------------------------------------------
________________
विद्या
श्रीआचागंग सूत्र
चूर्णिः
॥१६५॥
कसाएहिं अट्टा, पजायतत्ति पया, कतर ते ?, मणुस्सा, अहवा मणुअवच्चा माणवा तेसिं आमंत्रणं, सेसा चरित्तलंभं प्रति अवत्थुमेव, 'कम्मअकोविता' कह कम्मं बज्झति मुञ्चति वा?, अणुवरतति अपडिविरता अस्सवातो 'विजा पलिमोक्खमाहु'। | मोक्षादि परि समंता लयो एकत्ता पलिमोक्खो भवति, आहु-भणति, मंतेहिं विसणिग्घातदिटुंता विजाये पलिमोक्खं इच्छंति, जहा संखाति, तं किं सच्चं, ण सच्चं, बुच्चति 'आवटुं अणुपरियद॒तिवेमि' भावावट्टो-संप्तारो तं अणुपरियद॒ति जाव अणंताई, इति पंचमझ| यणस्स प्रथमोद्देशकः॥ | संबंधो संसाराधिगारो अणुवति, स एव संसाराधिगारो अणुअदृति, तत्थ पायसो पढमे उद्देसए गिहिणो आतीए युत्ता, जतो एगचरियाओ आरंभकुलिंगिणो भणिता, ते मवेवि एते अविरतत्ता घाला, तप्पडिपक्खभृता विरता, भणितं विरतो मुणित्ति, बितिए सुतं-'आवंती केआवंती' जावंति केवि वुच्चंति एवं वंति लोगंमि मणुस्सलोए अणारंभजीवि 'आआणा णिक्खेवे 'भासुस्सग्गे य' गाहा, अणारंभो णाम संजमो, अणारंभजीवणसीला, एतेसु. चेव छक्काएसुआरंभेण ण जीवंति, अहवा इंदियवि-101 सयकसाएसु आरंभजीवी, तबिवरीयजीवणसीला अणारंभजीवी, जं भणितं-संजता, एत्थोवरएएत्थंति-एत्थं हिंसादि आरंभा, एत्थ आरुहते धम्मे तं 'जोसमाणे' जं भणितं पीतीए आसेवमाणे 'अयं संधी'ति संधणं संधी, भावसंधी कम्मविवरं णाणाईणि य 'अदक्खुत्ति, एतं संधिं दळु झोयसतीति बदृति, जं भणितं-सारपदमासेवमाणस्स 'जे' इति अणुद्दिदुस्स, नाणादीणि व दक्खुत्ति, एतं संधि दटुं झोसयतीति जं भणितं, सारपदमासेवमाणस्स जे इति, 'इमस्स' ओरालियस्स विग्गहो-सरीरं, ता. तेयाकम्माणि तदंतग्गताणि, ण वेउब्धियाहारस्स कलहाति, वुग्गहस्स वा अयं खगेत्ति, तत्थ खेतकालरिजुकम्मखपणा चत्तारि ॥१६५॥
PRIMARRIALBUMPERIMINIMIMPRIMARUPALAMAULD
Page #168
--------------------------------------------------------------------------
________________
| आर्यमागोदि
श्रीआचारांग -
चूर्णिः ॥१६६॥
खणा इति णिम्वेसकालो, अब्बिसणसीलो अण्णेसी, जं भणितं-गवेसति, एतं खणं अण्णिसित्ता किं कायव्वं १, अतो बुञ्चति'एस मग्गे आयरिए' एस इति एस णाणादितिगसारमग्गो गाणदंसणारिएहिं साहु आदितोवा वेदितो पवेदितो, एत्थ नाणादिआरियपवेइयमग्गे उद्वितो गिहादीणि परिच्चइत्ता सारपदं आदाय मोक्खणिमित्तं उद्वितो ण पमायए, पमातो पंचविहो, तत्थ चरित्तसक्खियाणि अहिंसाईणि, तत्थ अप्पोवमेण अण्णेसिपि अहिंसा कायब्वा, तत्थ इमं सुत्तं-'जाणित्तु दुक्खं पत्तेयसायं' णचा दुक्खं सारीरादि, एगेगं प्रति पत्तेयं, सव्वंपि एतं सारीरातिदुक्खं पत्तेयं भवति, जं भणितं-असाधारणं, सातं णाम सुहं, अत्थोवणअओ उ ददुव्वो सातमवि पत्तेगमेव भवति, कहं पत्तेगे सुहदुक्खे , जहा तव पियअप्पिये सुहृदुक्खे एवं अण्णस्सावि, अतो दुक्खं अण्णस्सण कायन्वं, तं च सातासाताणं णेगलक्खणं सत्ताणं भवति, अतो सुतं-'पुढोछंदा' छंदो णाम इच्छा, जहा कस्सयि मजं सुहं तदेव चऽण्णस्स असुह, तहा खीरभोयणे कंजियपियणं वा, एवमादि, एगस्स पिया च्छासी मासी अण्णस्स वेसरी' || णाणाति भावसंधी भवति, छेदपि सुहं मण्णति जहा गण्डुगंडभेदं, अग्गिपवेसादीणि य, तत्थ अण्णे सुहं दुक्खं मण्णंति, जहा बद्धा सुस्सूसमाणा, तहा अणिट्ठदारओ राया वज्झमाणाईणि, एवमादि दुक्खे सुहामिसंधी, सुहे य दुक्खामिप्पाओ पुढोछंदाणं माणवाणं, अहवा पुढोछंदाणं-पुढोसंकप्पाणं, अणिवारितच्छंदाणं, जं भणितं-बहुइच्छाणं, पुढो चेव दुक्खं भवति, किं तं', सम्म अणंतसंसारियं, विरतो पुण पत्तेयं पत्तेयं सातासातं णच्चा अणारंभजीवी 'से अविहिंसमाणे' से विरते ण हिंसमाणो जहा अविहिंसमाणो तहा अबदमाणो मुसाबादं जाव अपरिग्गहेमाणे इच्चेवं विरतण आणरंभजीविणा तवो अधिट्ठाययो, तत्थ उवदेसो 'पुढो फासे' अहवा जति तं विरतं परीसहा फुसिजा तत्थ सुत्तं 'पुढो फासे विप्प० पुट्ठो पत्तो, केण?-सीतउण्हदसमसगव
AU
॥१६६॥
Page #169
--------------------------------------------------------------------------
________________
ANUMAR
समता
पर्यायादि
श्रीआचा रांग सूत्र
चूर्णिः ॥१६७।
हातिणा परीसहातियहिं, फासग्गबणा सेसग्गहो कतो, सेसावि परीसहा उत्सग्गा परीग्गहिता भवंति, विविधपगारेहिं णोल्लए विप्पणोल्लए, 'एस समिताए परियाए वियाहिते' समगमणं समिया, पारगमणं परियाए, विविहं आहिते वियाहिते, आह-भणितं | भगवया सबपरीसहोवसग्गाणं फरिसं समणुण्णातं, तं किं जुत्ताहारविहारस्स रोगपरीसहा फुसंति ?, जतो पुच्छा-'जे असत्ता पावेहिं कम्महिं' जे इति अणुद्दिदुस्सग्गहणं, ण सत्ता असता, पावं चरित्तमोहणिजं, तं जेसि खओवसमं न गतं ते असत्ता, हिंसादिसु वा पावकम्मेसु असत्ता, उदाहु'त्ति उदीरितवान् रोगा वक्खमाणा गंडि०, अदुवा आतंका आसुधादिणो सूलाति 'फुसंति' पावंति वागरणं 'इति उदाहु' इति परिदरिसणे, उज्जतं आहु उदाहरितवां वीरो तित्थगरो अण्णतरो वा आयरियविसेसो, किं उदाहु, चरित्तमोहस्स कम्मखओवसमेणं चरित्तं लब्भति, वेयणिजस्स उदयेणं रोगा भवंति, ते य केवलिणोऽवि भवंति, अतो अमग्गणा एसा, ते एवं जति उद्विजिज अतो ते फासे पुट्ठो विप्पणोल्लेजा, संणकुमारराया दिलुतो, 'ते' इति ते रोगातंके अण्णे वा परीसहोवसग्गे, विविहं पणोल्लए विप्पणोल्लए, कह?, ते तु उप्पण्णा संता सरीरब्धयं करिजा तहावि ते सोढव्वा, इमेण आलंबणेण-'से पुवं एतं पच्छाऽवेतं' से इति णिद्देसे, पुव्वं णाम वट्टमाणपरिग्गहाओ, जहिं सिस्सो पण्णविजति ततो कालतो जं पढमं तं पुव्वतो, जं अग्गतो तं पच्छा, तवचरण आरंभकालाओ वा, तहा रोगातकादयः कायावा, अहवा पुव्वं असंजतत्तं पच्छा संजतत्तं, तहा पुन्वे पच्छिमे वा वये 'एतंति ओरालियं, मिदुरस्स भावो भेउरधम्म, ण मिजमाणं-कतोयिवि भेदं ण देति, विविहं धंसति विद्धंसति, विद्धंसणधम्मं अमिजमाणं जिण्णसगडं विद्धंसति, रुक्खं पत्तं, साडो वा सडवणम्मि, ऊसाणुगतं कुइं वा, पडणधम्म अवस्सं एतेण मएण अमतेण वा पडियन्वं, आदियंतता अधु-अणियतं, ण मासतं भवतीति असासतं, इट्ठाहाराओ चिजति
MALE
॥१६॥
Page #170
--------------------------------------------------------------------------
________________
चयापच
यादि
श्रीआचारांग सूत्र
चूर्णिः - ॥१६८॥
तदभावा अवचिजति अतो चयावचयियं, अहवा जाव चत्तालीसगो ताव चिजति, ततो परेण अवचिजति, अतो. चयावचयियं, अहवा गम्भकोमारजोवणातीएहिं विविधेहिं परिणामविसेसेहिं परिणामसभावं विपरिणामधम्म 'पस्सधएतं' पस्सह, जं भणितं-तं | पुव्वंपि एतं पच्छाऽवेतं जाब विप्परिणामधम्मी, एवं दट्टण मिजमाणे वा जाव विप्परिणममाणे वा ण संगो भवति, अहवा सुत्तविभागो कीरति-'पस्सध एतं रूवसंधि' पस्सहेति बुझह एतं जं उवक्कमे 'रूव'मिति सव्वेंदियावट्ठाणं सरीरं, रूवेण संधिं २, कारणे कज्जुक्यारो, तेण अणिच्चेण रूवेण नाणाति भावसंधी भवति, वेरग्गपुवगो वा चरित्तसंधी भवति, संगतं सम्मं वा उपेक्खमाणस्स, किमिति ?, अणिचं खलु जाणिज्जा"एगस्सायतणरतस्स आयरंति तमिति आययणं, दव्वे सभादि भावे नाणातीणि, रागदोसरहियत्ता एगो, एगस्स आययणं चरितं.वेरग्गं वा, तत्थ दव्वतो एगस्स अणेगाणं वा, भावतो एगस्सेव, एगायतणरतो, 'इह विप्पमुक्कस्स' इह सरीरातिममीकारविप्पमुक्कस्स, इह च प्रवचने एवं विप्रमुक्तस्य, 'णत्थि मग्गो' णस्थि-न विजति, णरगातिगति जो जेण पावेण गच्छति सो तस्स मग्गो भवति, सो तु असरीरत्ता अकम्मत्ता य ण संसारगतीसु गच्छति अतो णत्थि मग्गो 'विरतस्सत्तिबेमि' विरतो मुंणित्ति जंभणितं तं दरिसितं । इदाणि अविरतो विरतवादी पारिग्गहिओ वुच्चति, | तंजहा-'आवंती केयावंती' जावंती केयी 'लोगे परिग्गहावंती' ते एवंविहेण परिग्गहेण परिग्गहवंता बुचंति, तंजहा-'से
अप्पं वा बहुं वा तत्थ अप्पं बहुं वा भावो गहितो, अणुं वा थलं वा दवं गहितं, एत्थ भंगा-दबओ णाम एगं अप्पं णो| भावतो, भावतो णाम०, एवं चत्तारि भंगा, तत्थ दव्यतो अप्पं ण भावतो वहरं, अग्धं प्रति महंतं भवति, वितियभंगो तिणभारो। |एरंडकट्ठभारो वा, दवओ भावओ य अप्पं कपड़गादि, उभयतो अणप्पं महग्य थलं च जहा गोसीसचंदणक्खोडी हरिचंदण
Page #171
--------------------------------------------------------------------------
________________
श्रीआचागंग मूत्र
चूर्णिः ॥१६९।।
MPARRIAL
खोडी वा, सेयचंदणं हरिचन्दणं भण्णति, सव्वं चेतं समासतो चेतणं अचेतणं च, अहवा परिग्गहो चउनिहो, तंजहा-दबओ ।। परिग्रहक्षेत्रओ कालओ भावओ, एतेसु चेव छसु जीवनिकाएसु, अहवा अप्पबहुमुल्लचित्तमंतमचित्तेसु मुच्छणा परिग्गहवंतो भवंति, जह) वर्जनादि व अविरतो विरतो वा दव्यायाणादी परिगेण्हंतो परिग्गहवां भवति तहा सेसेसुवि वतेसु एगदेसावराधा सव्वावराधी भवति, अणिवारितअस्सवातो, आह-जइ अप्पबहुअणुथूलचेयणाचेयणदवआदाणातो परिग्गहो भवति तेण जे इमे सरीरमत्तपरीग्गहा पाणिपुडभोइणो ते णाम अपरिग्गहा, तंजहा-उहुंडगबोडियासरखमादि, तेसिं अप्पादिपरिग्गहवियप्पा णस्थि, तं च अपरिग्गहंदटुं सेसाणिवि वयाणि तेसिं भविस्संति, वयित्ते य संजमो, ततो मोक्खो, तं च ण भवति, जम्हा 'एतदेवेगेसिं' महन्मयं भवति जे बोडिया आउकाइयरसगाति बहेति तेसिं तदेव सरीरं महन्मयं भवति, जेविय आउकायउदेसियादि परिगिण्हंति जाब निज्झाइणो तेवि अपडिलेहियं भुंजंति, अपडिलेहिए य ठाणादीणि करेंति, अहवा जाणणा पच्चक्खाणपरिग्णा य णस्थि, तेसिं दुविहाए परिप्रणाए अपरिग्णयाणं मिच्छादसणा अचरित्ताओ य 'एतदेव एगेसिं' एतदेव शरीरं केसिंचि अविरतागं विरतवादीणं मुच्छापरिग्गहो महंतो कम्मबंधो य दुर्गतिगमणाय भवति, किंच-जति ताव सरीरमित्तपरिग्गहाओ मम हत्थो मम पादो मम शरीरंति | महन्मयं भवति, किं पुण जे पासंडिणो गामखित्तविहारावसहे य परिगिण्हंति ?,'लोगवित्तं च णं उवेहाए' तत्थ लोगो-गिहीणो,
तेसिं वित्तं-धणधनाइ चणमिति पूरणे तं उविक्ख, किमिति ?, जहा लोगस्स मुच्छापरिग्गहाइ वित्तं महन्भय, तहा उइंडगादीणं संगिता | सरीरमेव महन्भयं, केसिंचि करगकुच्चातिउवगरणंपि, अहवा लोगे वित्तं च णं लोगचरितं, जहा लोगो धण आहारसरीरातिमुच्छितो | तहा उदंडगातीवि सरीरसुच्छातो तस्वित्ता अतो असंजता, किं पुण जे गामादिपरिग्गहा गिहिवित्तविसिट्ठा ?, एगे पुण णिदाणो
THAN
)
॥१६९
Page #172
--------------------------------------------------------------------------
________________
संगादि
श्रीआचारांग सूत्र
चूर्णिः ॥१७॥
mummenimHIHAR
वहतत्ता, जम्हा चेतं सरीरमेगं केसिंचि महम्भयं तेण 'एते संगे अवियाणतो' एते इति एतं सरीरमेव मुच्छापरिग्गहो लोगं वा, जहा संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, रागादयो कम्मबंधो वा, कस्स सो संगो?-अवियाणतो धम्मोवायं च आह-एतदेव महम्मयं सरीरं लोगे वित्तं च, एगेसिं भण्डगमित्तंपि तेण सरीरधारणा आयारभंडगमेत्तधारणा य, भवताणवि समाणो दोसो, तं च ण भवति, जम्हा 'एतंपि संगं पासह एतं सरीरं भंडगं च संगित्ता महन्भयं भवति अयाणगस्स ण तु याणगस्स, वइरित्तसरीरस्स संजमस्साहणा उबहिहारणाओ य, भणियं च-आसस्सास्सभंडं०, भणिया अविरता तद्दोसा य, संपयं विरता भण्णंति, से सुपडिबुद्धं जं वुत्तं एतदेवेगेसि लोयवित्तं च एतं सम्मति पासहा' एवमेयं, ण अण्णहा, जं.च वक्खति 'एतेसु । चेव बंभचेरंति', एतं सव्वं 'सुपडिबुद्धं' सुठु पडिबुद्धं, च पूरणे, मम-मे 'सूवणीतं' उवणीतं उबदरिसियं सुठु साहू चेव | उवणीतं सूवणीतं पञ्चक्खनाणीहिं सुदिद्विएहिं हेऊहिं सिरसाणं उवणीतं, पढिजइ य-'सुतं अणुविचिंतेति णच्चा'सुतेण २ अणुविचिंतित्ता गणधरेहिं णचा विस्तगुणे अविरतदोसे य 'पुरिसा परक्कम चक्खू पुरि सयणा पुरिसो, पस्सति जेण तं चक्, जं भणितं-परमं नाणं, तवे संजमे य विवि परकम्म विपरकम्मा, जे य एवं तवे संजमे परकमंति, 'एतेसु चेव बंभचेरंति बेमि', अहवा परं-केवलनाणं तं जस्स चक् परमचक्खु ते पुरिसा परचक्खुसो तवे संजमे य परक्कम एवं बुयिता, तंजहा-एतदेवेगेसिं लोगवित्तं च, इमं च अन्नं वुयितं ता 'एतेसु चेव बंभचेर ति, एतेत्ति छक्काया, तं एतेसु संजमतवो बंभचेरं भवतीति बेमित्ति, आयरिय-उवत्थसंजमो गुरुकुलवासं वा बंभचेरं, अहवा एतेसु चेव आरंभपरिग्गहेसु भावओ विष्पमुकं बंभचेरंति, अहवा जो एवं परमचक्खू तवे संजमे य परक्कमति एतेसु चेव बंभचेरंति, सिरं उग्घाडित्ता जहामहितत्थं वेमि, ण सिच्छया, जेण भणितं 'से सुतं
॥१७॥
Page #173
--------------------------------------------------------------------------
________________
RIPAHINI
आत्मनो बन्धत्वादि
श्रीआचा रांग सूत्र
चूर्णिः ॥१७॥
|च में गणधरो सिस्साणं अक्खाति-से सुतं च मे, तित्थगराओ अ अत्थतो, चसद्दा ग्रथितं मे सुत्ततो, अहवा सुयं सुयमेव, 'अज्झत्थितं' ऊहितं गुणितं चिंतितंति एगट्ठा, मुणित्ता मए चिंतितं, किमिति ?-'बंधमोक्खो तुज्झ अन्मत्येव' बज्झति जेण सो बंधो, 'एत्थंति अप्पए चेव, तत्थ बंधहेऊ 'रागाईया तिणि तु' गाहा, ते अप्पाणं ण वतिरित्ता वटुंति, अतो बंधो, तओ अप्पए चेव, ते चेव विवरीया मोक्खहेऊ भवंति, तेऽवि अप्पए चेव, मम ताव परतो सोचा चिंतंतस्स एवं अन्भत्थितं-जहा बंध पमोक्खो अप्पए चेव, तुमंपि एत्तो सोचा एवं अणुचिंतेहि, अहवा जे चेव आरंभपरिग्गहा एतेसु चेव णियतं तस्स बंधपमोक्खो अज्झत्थे वा, जतो एवं तेण 'एत्थ विरते अणगारे' एत्थंति एयाओ आरंभपरिग्गहाओ एयाओ वा अप्पसत्थाज्झत्थाओ, णत्थि अगारं ) अणगारो, दिग्घकालं जावजीवाए, तितिक्खतित्ति वा सहतित्ति वा एगट्ठा, परीसहे उबसग्गे य, 'पमत्ते बहिता' पमत्ता-असंजता आरंभपरिग्गहिता कुलिंगिणो य 'बहिया' इति तिविहस्स लोगसारस्स, एवं दट्टण अप्पमत्तो तु सिज्झेजा, अप्पमाओ संजमअणुपालणत्थं पयत्तो, अहवा पंचविहपमायवइरित्तो अप्पमत्तो, अहवा जतणअप्पमत्तो य कसायअप्पमत्तो य, जयणअप्प-| मत्तो संजमअणुपालणट्ठाए ईरियातिउवउत्तो, कसायअप्पमत्तो जस्स कसाया खीणा उवसंता वा, तं एतं अप्पमायं दुविहाए सिक्खाए सुट्ठ 'एतं मोणं' एतंति दुविहसिक्खासिक्खणं अहवा निरारंभपरिग्गहत्तं, एतं मोणं सम्म अणुपालिजासित्ति बेमि । पंचमस्याध्ययनस्य द्वितीयोद्देशकः॥
उद्देसत्याधिगारो भणितो, वितिए अविस्यवादी परिग्गहिओ, इह तु तबिवरीतो अपरिग्गहो, सुत्तस्स सुत्तेण-अप्पमत्ते || परिवएजासित्ति बेमि, अपरिग्गहो आरंभवजणं लोगसाराणुचारी, इह तु सो क्षेत्र परिग्गहो पडिसिज्झति, जतो सुत्तं 'आवंती
HMISSIST
PANIPRIMINARIS
॥१७॥
Page #174
--------------------------------------------------------------------------
________________
अनारंभजीवितादि
श्रीआचारांग सूत्र
चूर्णिः ५ लोक० ३ उद्देशः ॥१७२॥
केआवंती अणारंभजीवी केयि लोगे अपरिग्गहवंतो' भणित-संजता, सव्वे ते एतेसु चेव काएसु अपरिग्गहावंति, अहवा जे भणिता परिग्गहप्पगारा 'से अप्पं वा जाव चित्तमंतं वा एएमु चेव णिम्ममत्ता अपरिग्गहावंति, दयातिपरिग्गहणिम्ममा वा कथ्यते अपरिग्गहजुत्ता 'सोचा वई मेहावी' सोच्चा-सुणित्ता वई-वयणं मेहावी सिस्सामंतणं, मेहावीण वा वयणं, मेहावी तित्थगरगणधरा 'पंडिताण णिसामिया' पापाड्डीना पंडिता तेसिमेव तित्थगराणं पंडिताणं, मेहाविपंडिताणं को पति-| विसेसो ?, भण्णति-पढम अपरिग्गहमेहावी भणितो, पापाड्डीणो पंडितो, मेरामेहावी परिग्गहितो, अहवा कोयि केवलमेव गंथमेहावी भवति, ण तु जहातहं पंडितो, इमो पुण उभयमेहावी तेण ण पुणरुत्तं, णिसामिया णाम सुणित्ता, सोच्चाणिसामणाणं को विसेसो ?, सोचा किंचि केवलं सुत्तमेव, ण पुव्बावरेण ऊहित्ता हितपट्टवियं, इमं पुण सोचा हितपढवितं, अहवा सोचा मेहावी वयणंति तित्थगरवयणं, तं पंडितेहि भण्णमाणं गणहरादीहिं णिसामिया, एवं ताव सोचा एगेसिं लोगसारलंभो भवति, अण्णेसि अभिसमिचा जहा पत्तेयबुद्धाणं, किं सोचा ?-धम्मं, सो कह पवेदितो केण वा इति ?, भण्णति-'समियाए धम्म समं केवल| नाणेण दटुं, 'अहवा जहा पुण्णस्सं कत्थति तहा'तुच्छस्स कत्थति' एवं समियाण नाणदंसणचरित्तारियेहिं साधु आदितो वा। | वेदितो पवेदितो, अण्णेहिवि सामिप्पायसिद्धा धम्मा पवेदिता अतो भगवं आह-जह एत्थमए' अहवा लोगसाराहिगारो अणु-I) यत्तति, सो अन्नत्थवि किं अत्थि णस्थित्ति पुच्छिते सदेवमणुयासुराए परिसाए मन्झयारे एवं वदासी-अन्नेवि लोगसारा अया.णगा कुधम्मे उबदिसंति, इमो पुण विसेसो 'जहेत्थ एए संधी' जेणप्पगारेण जहा, एत्थंति एत्थ मदीए सासणे मोक्खमग्गविहीए मणुस्सलोए पासंडलोए वा, संधणं संधी, नाणादीणं कसिणकम्मक्खयसंधिभृयाणि भवंति, तहिं तस्स संधणं भवति, जं भणितं
RamMISGAINS
Page #175
--------------------------------------------------------------------------
________________
श्रीआचा| तं लंभो, जुषी प्रीतिसेवणयोः, जुसिता पालिता जाव आणाए अणुपालिता, 'एव मन्नत्य एवमवधारणे अण्णत्थति-सक्कआजी
दुजोंषितरांग सूत्र| वगचरगपरिवायगपभीतीसु, तेसु मारंभपरिग्गहा सुहपसुत्ता जतिवि वस्थिणिग्गहं करेंति तहावि उद्देसियभोयणा जिन्भिदियं अदन्तं
त्वादि चूर्णि तेसिं, सचित्ताहारगा य, जहा एत्थ मए गुत्तिसमितिभावणाहि विसयकसायातिणिग्गहो य सातिरेयाणि दुवालसवासाइं दुक्करच॥१७३॥ रिओवगतेण फुसिते एवं अन्नत्थ न, फुसिते दुज्झोसएत्ति वा एगटुं, भणितं च-'णालस्सेण समं सोक्खं, ण विजा सव्वणिदया।
ण वेरग्गं ममत्तेणं, णालंभेसु दयालया ॥१॥' अतो ममीकाराओ सारंभतो य आयत्थे दुज्झोसए, अहवा ते मोक्खोवायं चेव ण याणंति, तेण कहं झोसेस्संति ?, किंच 'जं अण्णाणी कम्मं खवेति.', अहबा जहा मए एत्थ संधी झोसेध, एवं नणु गव्यो भवति जहा बद्धमाणेणं सीहणातो कओ, तं च ण, एवं सिक्खगउच्छाहणा, भणियं च-"आविः परिषदि धर्म काश्चनसिंहासने PM वाणस्य (मुनेः) योजननिर्हारिवो योऽभून्नोचैः कथं स सिंहनिनादः॥१॥" अतो वुच्चति 'तम्हा बेमि णो णिहिज' जम्हा अहं अण्णायचरियाए घोरं तवं अकासी तम्हा बेमि णो णिहेजा, णिहणंति वा गृहणंति वा छायणंति वा एगट्ठा, कयरं ?-'वीरियं' संजमवीरियं, तं च वीरियं च 'अणिगृहियवलवीरियो 'गाहा, कयरो सो जे ण गृहति बीरियं?, वुच्चति, 'जे पुवुढाती नो
पच्छाणिवाती' जे इति अणुद्दिदुस्स, उट्ठाणं सट्ठाणं संवेगो संपवजा अब्भुवगमो, णो इति पडिसेहे, पच्छा णाम पव्वजपवित्तस्स AN सेसं तं पच्छा जाव आयुभेए, जधेव उद्विता तहेव विसेसेण वट्टमाणपरिणामा जाव आतुसेसं विहरंति, जहा गणहरा सीहत्ताए |णिक्खंता सीहत्ताए विहरंति, सो पुवुट्ठाती णो पच्छाणिवाती पढमभंगो, आह-कोयि सीहत्ता णिक्खम्म सियालत्ताए विहरंति ?, ।। | आमं, इह केइ कलत्तपुत्तमित्ताति तणं व छड्डित्ता पुणो विहारामओ पडंति, जहा सेलतो, कोयि लिंगाओवि पडति, नन्दिसेणकुमारो ॥१७३||
Page #176
--------------------------------------------------------------------------
________________
श्रीआचा. रांग सूत्र
चूर्णिः ॥१७४॥
व, केई दरिसणाओवि पडंति जमालीव, केई दुहओवि पडंति, अतो पुन्वुढाती पच्छाणिवाती बितियभंगो, जो न पुन्बुट्ठाई उत्थान| णो पच्छाणिवाती सो घरत्थी, आह-जे इमे सकाजीवगापमिति गिदाराई छडेत्ता जहा व सधम्मचेद्रिता एते एत्थं भंगत्तियेनपाताद | कत्थ ?, बुच्चति ततिए, कहं ?, ते जेण 'सेत्ति तारिसए' सेत्ति से अण्णउत्थिए अन्नउत्थियगणो वा तेसु भगवतो अणाणाए रजंपि | चइत्ता(पव्वइए)ण य अणुट्टियस्स णिवातो भवति, गामातिपरिग्गहाओ य, तारिसए चेव जारिसए चेव पुव्वं आसी उदिक्खिता, अहवा सुविसुद्धदिटुंतेणं जारिसगा चेव गिहत्था सचित्ताहारासेवि तारिसए चेव, उदायिमारगप्रभृतयोवि एत्थं चेव भंगे, जेवि णिण्हगविसेसं अजाणता तेसितिए णिक्खमंति तेऽवि तारिसए चेव, जेण ताण मिच्छत्तं, मिच्छत्ते व कतो उवरि ?,'जे परिणाय लोगसण्णेसयंति' अकारस्स लोवा जे अपरिणाय लोगं-छज्जीवकायलोगं अणु एसति अण्णेसति, काए वित्तिणिमित्तं आरभंति, पढिजइ य-'लोगमणुस्सिते' परिण्याय-पचक्खाय पयणपयावणाति विसेसेण पुणरवि तदत्थं लोगं अस्सिता, अहवा पयणपयावणाति आरंभलोगो तसि आसिया, अहवा वितियभंगोवि तइयभंगतुल्लत्तिकाउं तेवि तारिसए चेव, कहं १, जे दुविहाए परिण्णाए परिण्णाय गिहत्थलोगं संथक्तीति छक्कायलोयं वा अण्णेसति 'एतं निदाय मुणिणा पवेदिता' किं तं?, णणु भणितं जो सो लोगं परिणाय पुणो अण्णेसति एतं कारणं-णिदाणं णचा, भणियं च-"तत्थ जे ते सन्निभूया ते णिदाणवेयणं वेदिन्ति" मुणिणा पवेइयं तित्थगरेणं, साहु आदितो वा वेदितं, जहा एवं पव्वइयावि संता गिहत्थतुल्ला एव भवति, तेण 'इह आणाकंखी पंडिए अणिहे' एत्थं पवयणे सरीरविसएसु अरत्तो आणं कंखति, सा य का ?-सुतं, जं वा आयरिया आणविस्संति, | पावाड्डीणो पंडितो, अणिहितो रागातिएहिं, केवलं सरीरधारत्थं आहारयति सगडअक्खअभंगदिद्रुतो, कसिणं कम्मसंलेहणं कुजा
॥१७४॥
PAHINILAMPIRITUALIBilamma
Mammam
d
Page #177
--------------------------------------------------------------------------
________________
पूर्वापररात्रयजना
श्रीआचारांग सूत्र
चूर्णिः ॥१७५।।
PHORITIENTami ammy
'पुवावररातं' पुव्वरायं अबररत्तं जयमाणो, तत्थ आदिमे दो जामे पुधरायं, पच्छि मे अवरराय, तत्थ थेरकप्पं पति पुव्वरायं एगजाम जग्गति पच्छिमे रत्तेवि एगं, मज्झे दो यामे सुयति, तन्थवि मतितो जागरति, सुयंतोऽवि जणयाए सुयति, णिस्वमपवेसेसु य जयणं करेति, जो एवं अचक्खुविसए वि जतणं करेति सो दिवसओ पुबह अवरहमज्झण्हेसु परे व जयति, जिणकप्पिया ततियजामे सोतुं सत्तसु जामेसु जथंति, एवमवधारणे, अवहितमेव जयंति, जं भणितं-सुयंतावि जब्बसा जतेंति, सोचा वई मेधावी पंडिताणं, णिसामियत्ति अहिगारो अणुयत्तति, एवं पुव्यरत्तअवरत्तसमएसु लोगसारं जोसिञ्जासि, तंजहा–'सता सीलं सपेहाए' सया सव्वं कालं, तत्थ सील सभायो, अट्ठारस वा सीलंगसहस्साणि सीलं, सो साहुसहावो, अहवा 'महाव्रतसमाधानं, तथैवेंद्रियसंवरः। त्रिदंडविरतित्वं च, कपायानां च निग्रहः।।१।। सीलं इति ब्रुवे, सील ण हावए जावजीवं, पुयरत्तावरत्तेसु जागरित्ता पच्छा सुयति, एवमणणेसुवि इरियादिएसु सीलेसु जहारोयितवाही होजाहि सम्मं पेक्ख, जं भणियं-सता सीलो, अहवा सुत्तेणेव सीले भन्नति-'सुणिता भवे अकामे अझंझे' जेण सम्म पेहा भवति तं अवियत्ता मुणियत्ति तस्सेव अत्थे सुणित्ता अकामसीलो अझंझसीलो, अहवा इह आणाकंखित्ति भणियं, तं आणं पुत्ररत्नाबरते जागरिता सदा सीले, मुणितभावे सुणियत्ति अत्थं सुणित्ता, अप्पसस्थिच्छाकामे पञ्च भवे अकामे, जं भणितं-अलु द्वे, अझंझे, जं भणितं-अकोहे, आदिअंतग्गहणा मद्दवत्थो अवकोऽवि भवे, पिंडत्यो तु सुणित्ता धम्म भावं च अकामे अझंझेत्ति, उतरगुणा गहिता, एवं मूलगुणेहिवि सुणिय भवे अहिंसगो सच्चावादी जाव य अपरिग्गहोति, आह-तुझेहि संदिटुं-तम्हा बेमि ण णिहेज वीरियं, अणिगूहियबलवीरिएण परकमियव्यं, तर य परकममाणो तहावि कम्मरयं निरवसेसं न सकामो उम्मृलेतुं, अन्नपि ता किंचि कहेहि सारपदलंभट्ठाए, अवि
HIROIRAIL IDALARIESithunani,
॥१७५॥
Page #178
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
त्वादि
चूर्णिः
॥१७६॥
सीहेणावि समं जुज्झेजामो सरीरपरिचागं वा करिजामो, भण्णति, णणु कजमाणे कडे खविजमाणे खविते, जं च भणसे सारपदलंभत्थं अवि सीहेणावि समं जुज्झेजामो, अतो भण्णति-'इमेण चेव जुज्झाहि इमेणंति इमेण इतिवातिणा ओरालियसरीरेण अट्ठहिं कम्मरिउहिं सह, आराहणपडागहरणत्थं, जं च भणिसि णिव्वाणत्थं अहं पाणे परिचयामीति तत्थ 'जुज्झारिहं खलु
दुल्लभं' एतं ओरालियसरीरं भावजुद्धारिहं दुल्लभं, तं कहं ?-'माणुस्सखित्तजाई०'गाहा 'जाव जरा ण पीलेति वाही जाव' अतो | परिपालेयव्वं, तत्थ संगामजुद्धं अणारियं, परीसहरिउजुद्धं तु आयरियं, एतं च दुल्लभं तेण जुज्झाहि, तज्जुद्धमेव उ कहं ?, वुच्चति'जहित्य कुसले, दव्वकुसला पुव्वभणिता, भावकुसलो साहू, परिण्णा दुविहा, विवेजणं विवेगो, सो दब्वे भावे य, दव्वे विवेगो | कलत्तमित्ताणं, अंते य सरीरस्स, भावविवेगो णिम्ममचं, ततो तवसा कम्मनिजरविवेगो भवति, जंभणितं-लोगसारफललंभो, जो तु एवं दुल्लभं लोगसारं लद्धा पमाएति से 'चुते हि बालो गम्भाति रजति' जो सो पुव्वुट्ठाती पच्छाणिवाती से चुते बाले, कुतो चुते ?, धम्माओ माणुस्साओ वा, गम्भातिसु दुक्खविसेसेसु, ते य गम्भाति पसवकोमारजोव्वणमज्झिममरणणरगदुक्खा| वसाणो संसारपवंचो, अहवा गम्भजम्ममरणगरगदुक्खे मुत्ति एतेसु गर्भादिसु देहविगप्पेसु संसारविगप्पेसु वा; रजति वा पञ्चति वा डज्झति वा एगट्ठा, पढिजइ 'गम्भादि रज्जति' जं भणितं-गम्भातिसु गच्छति, गम्भादिसंसारणिवत्तेसु वा कामेसु रजति, एतं कत्थ उवदिटुं इतो चुए बाले?, जंवा हिट्ठा भणितं ?, णणु 'अस्सि चेतं' अमिन्नारुहते प्रवचने भिसं वुच्चति प्रवुच्चति, | 'रूवंसि वा स्वप्रधानविपयाः तेण तग्गहणं, उक्तं च-"चाक्षुषा चक्षुषा येन, विषया रूपिणिस्सिता। रूपत्रेष्ठाश्च सर्वेऽपि, रूपस्य ग्रहणं ततः ॥१॥" "छणंसित्ति हिंसातिआसवा छणा तेसु छणेसु, छणु हिंसाए, तेण अलीयातीणं गहणं णत्थि, णणु भणितं
urali INIONAINIA
M
॥१७६॥
Page #179
--------------------------------------------------------------------------
________________
रूपक्षणविरतिप्रभृतिः
बीआचा
सोलसवरिसो, वितितो सुतेण अव्वत्तो वएण वत्तो, सो जतिवि साहस्समल्लो तहावि तस्स ण कप्पति, तस्सेगचारिस्स तिविहा रांग सूत्र- सिता तत्थेगतरंपि परामुसति छ सो बालो, रूवेसु सन्जमाणो अविरतो कम्मं उवचिणित्ता चुते चाले गम्भादि, तेण साहु भणितं
चूर्णिः अस्सि चेतं पवुचति रूवंसि य, जो एवं स्वछणविरतो 'से हु संविद्धभए मुणी' स इति सो सोइंदियहिंसादिविरतो य खलु | ॥१७७॥ (हु)विसेसणे स एवेगे ण अण्णे 'व्यथ भयचलणयोः' जेण अट्टविहकम्मगंठिभयं जम्ममरणभयं वा सम्मत्तं विद्धं स भवति संवि
| द्धभए मुणी, वहितंति वा चालियंति वा (खोभियंति वा) एगट्ठा, सत्तविहं वा जेण भयं संविद्धं, अहवा संविद्धपहे, तत्थ संविद्धमिति सण्णातं, पधो नाणादि, सो जस्स संविद्धो स भवति संविद्धपहे, जं भणितं-सम्म उवलद्धो, मुणी भणितो, अण्णहा लोगं उवेहमाणे' अण्णणप्पगारेण अन्नहा, विसयकसायामिभूतो लोगो हिंसादिसु कम्मेसु पवत्तति, पासंडिणोवि पयणपयावणउद्देसियसचित्ताहारापो वा अनिवृत्तो, लोग उविक्खमाणो 'इयं कम्मपरिणाया' इति एवं कम्मबंध जाणणापरिणाए परिणाय पञ्च
क्खाणपरिणाए तस्स हेऊ पञ्चक्खाय सब्वेहिं पगारेहि सरसो सव्वस एव से ण हिंसति' सम्वेहिं चेट्ठपगारेहिं कायवायमआणेण वा तिविहंतिविहेण जाव राइमत्त 'संजमति'त्ति सत्तरसविहेणं संजमेणं'नो पगम्भति' असंजमकम्मेसु णो गन्भं आयाति,
रहस्सेव अप्पपंचमाणं सक्खीणं लञ्जमाणेणं ण आयरति, ण य जाइमयादीहिं माणं करोति, एवं ण कुज्झति ण लुब्भति, ण वा | अपम्मत्तमप्पाणं मनमाणो पगब्भति, तत्थ इमो आलंबणविसेसो, तंजहा-'उवेहमाणो पत्तेयं सायं' जीवाणं जीवाणं जीवा
नेरइयादि एते तं प्रति पत्तेय, पत्तेयमिति वीप्सा, जत्थ जं एगस्स सुहं तं अण्णस्स सुई, अह पुत्तसोक्खाओ जणगसोखं भवति, [नतो भण्णति-तत्थेगस्म सारीरं मोकावं एगम्म माणसं, अहवा समाणामिहाणेवि सुहस्सामिसंबंधो तो जं अण्णस्स सुहं तं अण्णस्स
॥१७७॥
DS
Page #180
--------------------------------------------------------------------------
________________
अनारंभादि
श्रीआचारांग सूत्र
चूर्णि ॥१७८॥
DardNIRAL
|ण भवति, अतो पत्तेयं सुह, एवं दुक्खमवि, मिसं इक्खमाणो उज्जतं वा पेक्खमाणो उपेक्खमाणो, उवदेसो चेव, सो एवं उवेह- | माणो 'वण्णादेसि णारभे' वणिज्जति जेण वण्णो, जं भणितं-तवसोयसंजमो एव, आयजसा, आतं जसं उवजीवंति, तत्थ | जे सम्मं उपजीवंति ते आतजसं उबजीवंति, तस्स वण्णस्स हेऊ णारभे किंचिदपि सबलोए, आरंभो णाम घातो, जं चारंभमाणस्स घातो भवति सत्ताणं तं ण आरभे, लोगो तिविहो-उड्डाइ, कायलोगो वा, अहवा ण किंचित्ति सहसिलोगट्ठयाए किंचि आतावणं वा वेदावच्चं वा अन्नतरं वा अतिसेसं आरभिज्जा, तंजहा-प्रावचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विजा सिद्धः ख्यातः कविरपि चोद्भावकास्त्वष्टौ ॥१॥' अहवा 'वण्णो'त्ति रूवं वुच्चति, तस्स अट्ठाए ण किंचि वमणविरयेणसिणेहोसवणणअब्भंगुब्बलणअंगारणादीया हत्थपादधोवणं वा आरभे, 'सबलोगे'त्ति जहा अप्पणो तहा अन्नेसिपिणारभे, णारंभावेति आरंभंतंपि अन्नं न समणुजाणति, 'एगप्पमुहे' एगं अस्स मुहं एगचित्तो-एगमणो सारपदाभिमुहो 'विदिसप्पतिगणों' दिस्सति जेण सा दिसा तं विदिसं भिसं तिण्णो विदिसप्पतिण्णो, तत्थ सम्मत्तनाणचरित्ताणि दिसा, तव्वतिरित्ता विदिसा, सम्मत्ते तानि तिण्णि | तिसट्टाणि पावातियसताणि विदिसा, नाणस्सवि भारहरामायणाईणि विदिसा, चरित्ते विसयकसाया रागादीया तिण्णि. गाहा, एवमादि विदिमाओ ताओ पतिण्णो, उवएससएवि' णिविण्णचारी अरए पदासु' णिविण्णो चरति णिबिण्णचारी, सो| य बाहिरम्भंतरेसु वत्थूसुं णिव्वेदो भवति, बाहिरेसु सयणातिसु णिविज्जति, तंजहा-'पुत्तोऽवि अभिप्पायं. माता भवित्ता धूता | भवति, एवमादि, चिरभवेवि णिविज्जति, होऊण पुणो' सरीराओवि सुसंधिता संधी भवति, जहा सणंकुमारचक्कवहिस्स, अहवा सबलोगेऽवि रागस्स मूलत्थाणं इत्थीओ ताहिंतो णिबिदति, जत्थ इमं सुतं 'अरए पदासु' अहवाणिविण्णचारिस्स एतं |
MARATHI
॥१७८।।
WAP
Page #181
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥१७९॥
लक्खणं 'अरते पयासु'ण रतो अरतो पयणणधम्मी पसवधम्मी पजायंति वा पया-इथिओ णिव्वेदपुव्वगमेव तासि अरतो, | प्रजाविरतंजहा-एता हसति च रुदंति च अर्थहे तोविश्वासति च नरं च न विश्वसंति । तसाचरेण कुलशीलसमन्वितेन, नार्यः स्मशान- | त्यादि सुमना इव वर्जनीयाः ।।१।।' तथा 'मूलमेतमधम्मस्स.' 'महाजाताहि वरितो "स वसुमं' स इति णिबिण्णचारी अरए पदासु वसंति तंमि गुणा इति वसु तं च वसु धणं भावे संजमो जस्स अस्थि सो वसुमं, सव्वं सम्म अणुागतं पण्णाणं जस्स स भवति सव्वसमण्णागतपण्णाणे, आयरियपरंपरएणं आगतं साहु वादिओ वा आगतं समण्णागतं, पगयं नाणं पण्णाणं, वसुमा चेव एगो समण्णागतपण्णाणो 'ण करणिज्जं पावं कम्म' हिंसादि, तण्णो अण्णेसिं सयाणं करिज्जा, सो एवं वसुमं सव्वसमण्णागतपण्णाणोतेण पण्णाणेणं 'जं मोणंति पासह तं सम्मति पासह' संजमभावो मोणं, णिच्छयणवस्स जो चरिनी सो सम्मदिट्ठी, अतो बुचति-जं सम्मत्तं, तत्थ णियमा णाणं, जत्थ नाणं तत्थ णियमा सम्मत्तं, अतो तदुभयमवि सम्मत्तं, अपरिग्गाहिता इति णिब्धिण्णकामया व वट्टति, तं एतं जहा भणितं-'ण इमं सवं सिढिलेहिं अद्दिजमाणेहिं' अहवा जं एतं सबलोगसारभृतं णिरारंभत्तं अपरिग्गहत्तं च तं कम्हा अण्णेऽवि एवं न पडिवज्जति ?, तेण वुचंति-ण इमं सकं०, सिढिला णाम तवसंजमे य ण जावजीवं परीसहजयत्तं दढधिति, अद्दिज्जमाणा, जं भणित-सिणेहमाणेणं, दव्वे उदगउल्लो, भावे मे माया मे पिता मे जाव चियत्तोवगरणपरवज्जणा, एत्थ अभिसंगता सड़ी भवंति, जहा प्रसन्नचन्द्रो रायरिसी, अहवा अद्दि० अभिभवपरीसहेहिं अभिभूयमाणेणं | 'गुणासातेणं'ति गुणा-सदाति ते गुणे सादयति गुणासाता, जं भणितं-सुहा, बंको णाम असंजमो माया वा वंकं समायस्तीति, अण्णयरं अकिञ्चट्ठाणं आसेवित्ता णालोवेति, गिलाणकुडंगं वा पविसितुं ओभासति, ण वा तवे उज्जमति, पमत्ते हि कसायादि- ॥१७९॥
Page #182
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
।।१८० ।।
पमाएणं, पव्व एव भवित्ता एरिसेहिं ण आसेविजति, किं पुण 'गारमावसंतेहिं ?' अगारंति वा गिर्हति वा एगट्ठा, आदिअक्खरलोवतो गारं भवति, गारमाव संतेहिं गिहत्थ अन्न उत्थिएहि, लोगिताणं गिहस्स तुल्लो अण्णो अस्समो णत्थि, इध ण तहा गारमावसंतेहिं कर्तुमिति वकसेसं, जो पुण ण सिढिलो णो अद्दितो णो गुणासातो को अपमत्तो णागारं वसति, जं भणितं अणगारो, सो एवं 'मुणी मोणं समानाएं' मुणातीति मुणी, मुणिभावो मोणं, सम्मं सम्मत्तं वा आदाय, जं भणितं गहिया, तप्पुव्वएण वा तवसा 'हुणे सरीरगं' कतरं १, ओरालियं कम्मगं, सरीरधुवणत्थं तद्भुणणणिमित्तं वा 'पंतं लूहं सेवंति' पंतं दोसीणीभूतं पिलू, एवं उबहिंपि पंतं ददुब्बलं उज्झियधम्मितं सेज्जा सुण्णगारादि फलगाति संथारगा, अहवा पंतमिति सेजाउवही गहितो, लू दव्वभावे, दव्ये लक्खाहारं सेवति, भावलूहं वीर्तिगालं, विदारयति यत्कर्म्म, तपसा च विराजति । तपोवीर्येण युक्तश्व, वीरो वीरेण कीर्त्यते ॥ १ ॥ सम्मत्तदंसिणो, अगे हि एगादेसाओ भण्णति- 'एस ओहंतरे मुणी तिष्णे' एस इति जो एतं जह
तं धारयति, अहवा जो असिढिलो जाव लूहं सेवति वीरो सम्मत्तदंसी, दव्वओघो समुद्दो भावे कम्मा उदइओ वा भावो, तरमाणो तिसिकाउं, तं ओहं जो तरति तरिस्सति वा सो ओहंतरो, मुतेत्ति मुत्तो, तेण णाहिगारो, भावे तु सावसेसकम्मा मुंचमाणो मुत एव विरतो संजतो, विसेसेण आहितो वियाहितो इति एवं बेमि सारपदं इच्छंता सद्दधह आयरह इति पंचमाध्ययनस्य तृतीयोदेशकः ॥
उत्थाहिगारो अवस्स एगचरस्स पच्चवाया चउत्थंमि, तत्थ सुत्तेण वयेण य बत्तावत्ते चत्तारि भंगा, सुते पण जेण आयारो अधीतो, अहवा जेण पढिएण एगल्लविहारपडिमाजोग्गा भवंति तं ण ताव अहिज्जति, वयेण अट्ट वरिसाणी आरम्भ जाव
शिथिलादि
॥१८०॥
Page #183
--------------------------------------------------------------------------
________________
एकचर
दोषाः
श्रीआचारांग सूत्र
चूर्णिः ॥१८१॥
HIMAL
पच्चवाया-आयाए पवयणे चरित्ते य, ततिए सुनेण वत्तो वतेण अवत्तो, तस्स तिविहा विराहणा, वालोत्तिकाउं परिभविजति तेण कुलिंगादीहिं, दोहिवि वत्तस्स. सेच्छा पडिमं वा पडिवजतु अन्भुजततवं धारेउ वा अन्भुजतं मरणं वा, सेसस्स णिकारणे ण वट्टति, भणियं च-'साहम्मिएहि संबुद्धतेहिं एगाणियो तु जो विहरे । आयंकपउरताए छक्कायवहो तु भइयव्यो ।॥१॥' एसो अत्थतो | संबंधो, सुत्तस्स सुत्तेणं-'तिण्णे मुत्ते वियाहितो तहा णदि तरमाणो समत्थो अप्पगं तारे अन्नपि तस्यं कटेण वा घेत्तुं तारेति,
एवं तित्थगरा सयं तरंता अन्नपि तारेंति, अहवा गोजूधे उत्तरमाणे तस्स अंतरंतरेसु जेविण लग्गति तेवि मंदवेगीकतेण उत्तरंति, | एवं साहुसमुदाएवि केयि पुरिसा सारणधीयीहिं चोतिया, सो एवं तरमाणो तिण्णो मुच्चमाणो मुक्को सव्वगंथविरतो इहवि असंव| पिणजति, जेण वुञ्चति 'गामाणुगामं दूइजमाणस्म' जतो चलति सो गामो, तेण परं जो अण्णो गामो सो अणुगामो, अहवा | गच्छतो जो अणुलोमो सो अणुगामो, जं भणितं-अणुपहे अन्नहगं वा पडुच्च गामाणुगामि, हेमंतगिहासु दोसु रिजति, जति दोहिं | वा पादेहिं रिजति दूइज्जति दुइज, दुटुं जातं दुजातं सारपदणिस्सारजातातो दुजातं, जहा एगो साहू कारणिओ, पउत्थभोइयघरे
अणुण्ण वित्तु भोयणायोद्वितो, ताओ चत्तारि जणीओ सामत्थेतुं एकमिक जाम उवसग्गेति, सो णिच्छति, एया अण्णोण्णाए साहेति, | विसयवियक्खणोति य साहेति, कत्तिया एवं अहियासेस्संतित्ति, एवमादि दुआतं, आहारे गतीये य' आहारे एगागी वइयादिसु ताव अणिवारितेण भुत्तं जाव तस्स छद्दी वा विसूयिगा वा जाता एवमादि आहारे दुप्परकंतं, गतीयेवि अण्णेण अपडिचोइजमाणो अप्पादीणि आलोएमाणो गच्छंतो आतविराहणं वा संजमविराहणं वा पाविज, आतविराहणाए अहरदत्तो साहू दिटुंतो, जहा । सो तए वाणमंतरीए वियरओदगं अतिदूरं उल्लंघेमाणो उरुच्छिन्नो ता एवमादि गतिदुप्परकंतं, तं गंतुं'अवियत्तस्स भिक्खुणों'
ARISHNA
॥१८॥
Page #184
--------------------------------------------------------------------------
________________
व्यक्ताव्यक्तादि
श्रीआचारांग सूत्र
चूर्णिः ॥१८२॥
वयसा सुएण य वत्तावत्ते चउरो भंगा, सुएणं अन्वत्तो जस्स आयारपगप्पो अस्थतो ण गतो गच्छवासीणं, गच्छनिग्गयाणं तीसवरिसहिट्ठो, एते अवत्ता, वत्ता सुयवयेहिं चत्तारि भंगा जोएयव्वा, वयसुए य अवत्ताणं बहुगाणंपि वत्तरहियाणं दोसो-आता पवयणं संजमं, अण्णो पुण सुतेण अव्वत्तो वयेण सोलसवरिसेहिं उत्तिण्णो जतिवि साहस्समल्लो तस्सवि दोसो, अवरो सुतेण वत्तो आयारपगप्पो पढितो सुत्ततोऽवि अत्थतो, ण वएण वत्ते, तस्सवि एगचरस्स दोसो, सुतेण यतेणवि वत्तो, जिणकप्पे यो परिहा| रियो अहालंदियो, जो वा तेसिं परिकम्मं करेंति, एतवतिरित्ता जतिवि उभयवित्ता 'साहम्मिएहि संवुज्झतेहिंति गाहा, तस्स परं कारणियस्स अणुण्णा जाव कारणं, एवं तेसिं गणा गच्छमाणाणं इमेहि दिटुंता दिजंति 'जह सायरंमि मीणा संखोभं सायरस्स असहंता०'गाहा, 'जहा दियापोतमपत्तजातं.'गाहा, गच्छंमि केइ पुरिसासारणवीयीहि चोदितासंता। णितिं ततो सुहकामी णिग्गयमेत्ता विणस्संति॥१॥ एवं तस्स अवियत्तस्स दुजातं दुप्परकंत वयसावि एगे वुयिताकुप्पंति माणवा'वयसा-वायाए एते अव्वत्ता एगचरा अणेगचरावा वुयिता-भणिता कुप्पंति-कुझंति वकंति लुम्भंति, केरिसाए वायाए कुप्पंति ?-जहा के इमे ? अम्हं एए चेव दगुब्बा तिवग्गे बंभणाति, तिवग्गपरिचारगसुद्दा पब्वयंति ?, एवं थंभे मायाएवि लोभेऽवि जोएयच्वं, अविसद्दा कायेणावि पुट्ठा कुप्पंति, वत्ता पुण वयसा कायेणवि पुट्ठा ण कुप्पंति, जहा खंभो णिकंपो, इमेण य अव्वतदोसा 'उण्णयमाणे य णरे महता मोहेण मुज्झति' एगचरो अवत्तो उन्नमिन्जमाणे य कहिंचि कयिवया सिलोगा कडित्ता, गिहत्थत्तणे वा कलावगा सुत्ता, फुडवको वा संभावणे, केयि उप्पासणबुद्धीये भणंति तं-अहो पब्वइओ धम्मकही, ण एरिसो अत्थि अण्णो, णजति जहा बंभणस्स वाया सकतअभिधारणजुत्ता, पायते वा महाकव्वाई जाणमाणो, उन्नामियाति अंगुलिं उक्खिवित्ता
॥१८२।।
Page #185
--------------------------------------------------------------------------
________________
मानादयो दोषाः
श्रीआचा रांग मूत्र
चूर्णिः ॥१८३॥
बेति-को अन्नो मम तुल्लो?-गिहत्थत्ते मम कित्ती आसी, अहवा सम्भावितो बंभणो खत्तियो कलायरितो वाणारायणसरिसोवा | बलरूवेण इन्भपुत्तो वा आसी, एवमादीएहिं उण्णामितो सो महंतेणं दंसणचरित्तमोहेण मुज्झति, अहवा बुज्झति असंजमेण ण संसरंतेगं 'संवाहा बहवे भुजो २ दुरतिकमा' 'बाई लोडने' सव्वतो समत्तं समूहेण वा बाहंति संबाहंति, के य ते ?, परीसहोवसग्गा, तस्स अवत्तस्स एगचरस्स, दुप्पमिति बहुलत्तं, भुजो २ पुण २ दुरतिकमा-दुरधियासया, अहवा संवाहा अणुलोमा बाहिति इत्थि पुरिसगादि, ते दुरहियासा अयाणतो ण याणति एवमेते अहियासिव्वा, दोसे य ण याणति, परीसहउवसग्गेहिं णिहयस्स, अहियासियफलं च ण पासति, जतो एवं आह-'एयं ते मा होउ, एतं कुसलस्स दंसणं' एतं ते मा होउ मणसावि जहा अहं एगागी विहरामि, एतं कुसलस्स दंसणं, सुहम्मो जंबु आह, इमं जं उवदि8 एयं कुसलस्स-बदमाणसामिस्स दंसणं, जहा एते अवत्तस्स एगचरगस्स दोसा, अविय 'नाणस्स होति भागी०' गाहा, अमुयंतस तस्स आयरियं उवार हरएण उवमा कीरिहिति, कह णजति जं कुसलस्स एतं दंसणं?, जतो-'अत्थं भासति अरहा०'गाहा, अहवा कुसलस्स एतं दरिसणं जहा अवत्तेण ण चरियव्यं | जो वत्तो सो जणो रीयति, थेरकप्पिया बत्तसहिया रीयंति, तम्हा 'तद्दिट्टीए तम्मुत्तीये' आयरियाधिगारो अणुयत्तति, दग्वे तद्दिट्ठीए पंथं मोतुं अन्नत्थ दिढेि ण पाडेति जुयंतरपलोयणाए, अतद्दिहिस्स दोसा कूवादिएसु पडिज अफिडिज वा, भावतद्दिट्टीए आयरियस्स उवदेसदरिसणेण विहरति, सुतत्थगहणं कायव्यं, जति भव्यायरितो तो देसदरिसणं, ताहे पवावेत्तुं आयरिओ भणइएस तद्दिट्टीए तम्मुत्तीए, मुत्ती णाम सरीरं, दव्यमुत्ती सरीरं चेव, भावमुत्ती जं उवदेसं देति अणुपालिति वा, सरीरप्पमाणप्पित-| | दिट्ठी वा तद्दिट्ठी तम्मुत्ती 'तप्पुरकारि'त्ति तदेव मुर्ति दिट्टि पहं या पुरक्करेति आयरियपूयं च 'तस्सण्णी तण्णाणोवयुत्तो | D
॥१८३॥
Page #186
--------------------------------------------------------------------------
________________
जीवरक्षादि
श्रीआचारांग सूत्र
चूर्णिः
॥१८४॥
तण्णिवेसी' तच्चित्तो वा आयरियअहिगारो अणुयत्तइ, दव्वणिवेसणे घरे वासो देवदत्तस्स, भावे आयरियकुले णिवासो, आयरियसमीवे वा, चोयओ भणति-आयरियसमीवे वसंताणं दुजातं दुप्परिकंतं ण भवति इरियावहिगमादी वा?, आयरिओ आह-जहा ण भवति तहा भणामि, तत्थ सुत्तं 'जय विहारी चित्तणिवाई पंथणिहाई' कहं , तदुभयसुत्तं 'पडिलेह'गाहा, गच्छंतस्स गच्छस्स जो तिहिं उवउत्तो सो पुरतो गच्छति, इरियासु उवउत्तो खेत्तपडिलेहया सव्वं च विधि दरिसिंति, अहवा जतं-अतुरियं | अविलंबिताए गईए गच्छति, तुरितो ण पेक्खति रियादि, विलंबिए सेसजोगहाणी, वत्ता चमि णिहाय पंथं णिरिक्खति, अहवा जतंविहारी चित्तणिधायी पंथंमि घेव, सो एवं चकमंतो जीवे दट्टैण 'पलीवाहरे' प्रतीपं आहरे जंतुं दृष्ट्वा संकोचए देसीभासाए, एताओ सुत्ताओ तिन्नि इरियाउग्गमेसणा णिग्गता, 'पासिय पाणे गच्छिज्जा' पाणे पच्चुविक्ख गच्छति, जुयंतरदिट्ठीदिढे य| | पाणे साहुणा एवं करेयव्वं-से अभिक्कममाणे' अभिरामुख्ये क्रमु पादविक्षेपे, वोलेऊण पाणे ठवेति पादं, पडिक्कममाणे' पतीवं | गच्छेत एवं दटुं पाणे, सर्वप्रकारेण जहा सत्ताणं आवाहा ण भवति तहा कुर्या, 'संकुचेमाणे पसारेमाणे' कुच फंदणे, सम्मत्तं कुंचेमाणे संकुचेमाणे, 'प्रसृग् पसारणे णिसण्णोतुयट्टी वा पमज्जित्ता जतो कुकुडिवियंमितेणं संकुचे पसारए वा, गमणागमणवजं विणियदृणं जाव ते सत्ता गता ताव विणियमाणो गच्छति, संपलिजमाणे' सरीरे जे सत्ता लग्गा ते संजतामेव पलिमजति, एगताण सव्वता, कार्य-सरीरं कायजोगं गुणा-नाणादि ३ 'समियस्स रीयतो' जंभणितं समितिसहितस्स 'संफासा समणुचिण्णा' संफरिसा अणुचिण्णा, जं भणितं-संघट्टणं, एगतिया पाणा उद्दायंति, कदायि इहलोयचेतणविजापडितं, सेलेसिपडिवण्णस्स जे सत्ता संफरिसं पप्प उद्दायति मसगाति तत्थ कम्मबंधो णत्थि, सजोगिस्स कम्मबंधो दो समया, जो अप्पमत्तो उवद्दवेति तस्स
॥१८४॥
Page #187
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१८५॥
जहन्नणं अंतोमुहुत्तं उक्कोसेणं अट्ठ मुहुत्ता, जो पुण पमत्तो ण य आउट्टियाए तस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छ
राई, जो पुण आउट्टियाए पाणे उद्दवेति तवो वा छेदे वा, वियावडं वा करेति, वेयावडियं कम्मं खवणीयं विदारणीयं, वेयावमडियं इह भवे खिज्जति, अणाउट्टीकतं इहलोयवेयणाए वेतेति, आउट्टिकतं 'परिणाय विवेग'मिति परिण्णा णाम मिच्छत्तं, एवं | से अप्पमत्तेण' एवमवधारणे 'से'त्ति भगवं तित्थगराणं पमाएणं उवचितस्स कम्मस्स विवेगकत्तेति वेदवी, तित्थगर एव कित्त
यति विवेगं, दुवालसंगं वा प्रवचनं वेदो, तं जे वेदयति स वेदवी । इदाणिं वत्तो से पभूतदंसी' सेत्ति वेदवी, पभृतं दरिसणं | जस्स स भवति पभूतदंसी, पभूतं परिणाणं जस्स स भवति पभृतपरिणाणे, पभृतं-बहुगं दरिसणं पभूतपन्नाणं, अहवा पभृतं
खाइतं दरिसणं, पभूतं पण्णाणं खाइयं णाणं, उवसंता कसायादीहि, चरिते वा उवसंते, समितो इरियादीहि, सहिते नाणादीहिं, सदा णिचं 'जते' चकवालसामायारी एसा विभासियव्या, सो एवंगुणजाइओ दटुं अण्णउत्थिए विप्पडिवेदेति-जाणेति-अहं सम्म| हिट्ठी, एते मिच्छाद्दिट्ठी, अहवा विविहं अप्पाणं पवेदेति, जं भणितं-जाणति, कहं ?, सण्णागतमादि दटुं अप्पाणं अवसस्स बंधु| मज्झे वलामहं, मच्चुणोवणीतस्स सो सुबहुयोवि अत्थो किं कुवियवावडो कुणति ? अहवा किमेस जणो करिस्सति ?, रोगामिभूयस्स ण ताणाए सरणाए वा भविस्सति, इह परलोगे वा, अहवा तेहिं उप्पयाविज्जति उ चिंतिजा-किं पुण मं एते उप्पव्वाविंति ?, मम करिज्जा ण वा, संसाराओ वा किं उत्तारेंति ?, णिबोलिंति, अहवा मिक्खायरियाए सण्णाभूमीए वा गच्छंतं आयावितं वा राया वा रायामच्चो वा धणेण भोगेहिं वा उवणिमंतेज्जा 'विप्पडिवेदेति' किमेस जणो धणं वा करिस्सति ?, 'एस परमारामे' एसेव तस्स, एसे स परमारामो, परम इति उकिट्ठ आ मज्जाया परमकिड्डाए, एता-एता इहं लोए खाताओ इत्थीओ, एया
ALNIRITAPAIMILITHILIPIRITUALIHIBIPANILIONIII
LIRINEP
Page #188
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥१८६॥
Com I
परमकरणीया एया परमसुहा 'गवामतिरसः स्वर्गः, स्वर्गस्यातिरसः स्त्रियः' अहवा मणुस्सा कामा अणिच्चा वंतासवा पित्तासवत्ति
उदाधनो
पायाः सोचा परं अणुत्तरं कुरु इत्थीसु-ण एता मम सासता, 'एता हसंति च०' एवमासां संदरिसणाओ मोहो भवति तम्हा अभिसंगो दिट्ठो,
केण एतं कहितं जं वुच्चमाणं ? "मुणिणा हु एतं पवेदितं' किमिति ?-'उब्बाहिज्जमाणो गामधम्महिं' अञ्चत्थं बाहिज्जमाणो PIगामो-इंदियगामो माउगामो य, किं कुज्जा उब्बाहिन्जमाणे ? 'अवि निब्बलासए' निब्बलाणि दव्वाणि असती णिब्बलासए,
| ताणि पुण णिप्फावकोद्दवकूरतकाईणि, अहवा जाणि सरीरं निब्बलंति ताणि जो असति स भवति णिब्बलासतो, सरीरे य निब्ब| लिज्जमाणे मोहोवि णिब्बलिज्जति, आयंबिलं वा आहारेइ, अवि ओमोदरियं, तंपिणिब्बलं आयंबिलं वा ओमं करेइ जाव एगूणतीसाओ आरद्ध लंबमाणोत्ति, जति तहावि ण उवसंमति ताहे चउत्थं काउं जाव छम्मासे अवि आहारं वोच्छिदिज्जा, तहवि ण द्वाति पच्छा 'अवि उद्दवाणं' रत्तिं एकं दोन्नि तिन्नि चत्तारि वा जामे ठाति दिवसं वा, 'अवि गामाणुगामं दूतिज्जउ' दिजति उवहिं उप्पायंताण वा, सव्वत्थ णिब्बलासगा ओमोदरियाओ करेति, सब्बहा अट्ठायंते संलेहणं काउं भत्तं पञ्चक्खाइ, एवं | ता अबहुसुयस्स मोहतिगिच्छा, बहुसुत्तो पुण वायणं दवाविजइ, सेट्ठिकप्पट्ठदिलुतो, सव्वत्थवि य अह विजहे इत्थीसु मणं, संकप्पप्पभवो किल कामो भवति, भणियं च-'काम! जानामि ते मूलं, संकल्पात्किल जायसे । संकल्पं न करिष्यामि, तेन मे न भविष्यसि ॥१॥' इमाओ य आलंबणाओ इत्थीओ वजणिजा भवंति, तंजहा 'पुर्व दंडा पच्छा फासा' सत्था दंडा, दम्मन्ति जेण सो दंडो, तेण पुण इह परत्थ य, इह ताव पुन्वं पहारा कस्साति लंभंति पच्छा फासा संवाएणावतासणालिंगणचुंबणादि, | तत्थ दिट्ठतो-एगस्स रनो महादेवीए धूया संपत्तजोव्बणा ओलोयणवरगया अच्छति, तीए तंबोलगं निच्छुढ, इंददत्तो य इन्भ-||G॥१८६॥
NDIHI Hame INTERNATION
Page #189
--------------------------------------------------------------------------
________________
श्री आचारांग सूत्रचूर्णिः
1122011
सुओ तेण ट्ठाणेणं वोलेइ, सो य ताए ण दिट्ठो, तेण एतं पडतं तं रायकण्णं पलोएउं हत्थेण पडिच्छित्तुं मुहे च्छूढं, तीएवि दिट्ठो ओरालियसरीरोत्ति, रायपुरिसेहि य घेत्तुं पिट्टित्ता रण्णो य णीओ पासं, सिट्टे रण्णा विज्झडावेउं वज्झो आणतो, पच्छा सा दारिया तं चेडिसगासाओ सोउं मुच्छिता, आसत्था संती माताए पुच्छिया-एस ते रोयति ?, रोयतित्ति वृत्ते रण्णो णिवेदिते तस्स चेत्र सा दिण्णा, तेण फरिसिता, एवं पुव्वं दंडा पच्छा फासा, परलोएवि अभिगवण्णाओ इत्थीओ अवतासाविअंति, एवं पुव्वं दंडा पच्छा फासा, पुव्त्रं फासा पंच्छा दंडा, पारदारिया गहिता संता संसट्टा वा कण्णणासोदुसीह पुच्छिता कीरंति मारिअंति य, परलोए तहेव निरयपालेहि य णरगवेदणाहि य दंडिजइ, इमाओ य आलंबणाओ इत्थीओ जाओ, 'इश्वेते कलहसंगकरा भवति' इति एते कामा इत्थिसंवा वा कलहकरा जहा सीयाए दोवईए य, एवमादी कलहकरा, कलह एवं संगो, अवा कलहो-दोसो संगोरागो, अहवा संगंति सिंगं वृच्चति, सिंगभूतं च मोहणिज्जं कम्मं, तस्सवि इत्थीओ सिंगभूता 'पडिलेहाए आगमित्ता' पवितस्स निवित्तस्स य गुणदोसे पडिलेहाए सुयनाणपडिलेहाए आगमित्ता जं भणितं णच्चा, तित्थगराणाए 'आणविज अणासेवणतापत्ति बेमि' इमो अण्णो परिहरणोवातो, दुक्खं ताओ परिहरिजंतित्तिकाउं, तेण एसो गतोंवि अहिगारो पुणो आरम्भति, पियपुत्तअप्पाहणिया वा, तंजहा- 'से णो काहीए' जातिकहं कुलकहं णेवत्थकहं सिंगारकहं, धम्मोवि तासिं रहसे ण कहेयव्वो, जेसु दोसो उप्पज्जर, पुरिसाणं च सिंगारकहा ण कहेयच्या, कलिया कहेयव्वा, कलियाकहा णरवाहणादि, पासणितत्तंपि ण करेति कयरा अम्ह सा भवति सुमंडिता वा कलाकुसला वा, आहद्देसु पासणितत्तं करेइ, सुमिणे वा पुच्छिओ वागरे, अण्णतरं वा अट्ठावतं, जहा एकाए गणियाए दीगारिकेण चंपारण चंपगमाला बज्झति, रायपुत्ता देंति, पच्छा सा एगेण इन्भेण वाहिता,
दंडपर्शयोः पूर्वापरीभावः
॥ १८७॥
Page #190
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
॥ १८८ ॥
गया, चिंतेइ - सो मए सद्धिं अच्छितुकामो, पच्छा तस्स घरे चंपगपुष्फेहिं पुंजपुंजेहि अच्चणिया कया, आसणे दिण्णे वीणं सो | भजाए समं वाएइ, को अम्हं कुसलोत्ति पसिणं पुच्छिता, विलक्खीभूया गया, संपसारता णामा उवसमंतिया, काति कस्सति साहुस्स अद्धितिं करेञ्ज, पुच्छिया भणइ-भत्तारो मे अन्नं परिणेइ, धूया वा न, कुमारी वेस्सा वा, अह पच्छा सो तीसे वसीकर| णादि देति, सावि तं अणुयत्तइ, तेहिं दोसो होज्जा, तेण णो संपसारए, एरिसा मम भाउज्जा भइणी भज्जा वा हवइ, इतरहेव गमणागमणसंबंधसंथवेहिं ममीकारं करेइ, कतकिरियो णाम कते कते किरियं करेइ, मंडितुं पुच्छितो - किमहं सोभामि ?, अपुच्छिओ वा भणति - अहो सोभसि, न वा सोभसि, एवं करेह तो सोमिस्ससि, दर्द्ध वा ता भावओ रोसितो, सुट्ट सा ते धूता तस्स दिण्णा, |ण दिण्णा वा, एवं संजमदोसो, एवं पुट्ठेण अपुद्रेण वा पासणियातिएसु वइगुत्तेण पडिसेहेयव्यं ण एरिसं सोतुंपि वट्टति, कओ पुण उवदिसितुं ?, आयरिओ वा अज्झष्पं णाम सुतं अत्थो वा तत्थ उवउत्तो णिच्चं तदष्पितमणा अज्झप्पेण संवुडो परिवज्जते तमेव मेहुणं तदणुपसंगेण य अण्णे हिंसातिए, ता 'मोणं' मुणिभावो मोणं, सम्मं नाम ण आससप्पयोगादीहि उवहतं, अणुवासिञ्जासि, | अहवा तित्थगरादीहिं वासियं अणुवंसिज्जासित्ति बेमि । पञ्चमाध्ययनस्य चतुर्थः उद्देशकः ॥
उद्देसत्थाहिगारो गुरुकुले वसंतो आयरिओ हरयतुल्लो पंचविहायारजुत्ता नाणादीहिं कारणेहिं साहूहिं सावएहि य सम्मं उवासिज्जति, आयारो पूर्वमधिकृत एव, स एव च सारो, गहियसारो य णाणाति णिव्वाणपज्जव साण मारत्थि एहिं उबासिज्जति, अयं ता अज्झयण संबंधो, सुत्तस्स सुतेण संबंधो- एतं जहा भणितं - मोणं अणुवसमाणो आयरिओ भवति, भणियं च 'नाणस्स होइ भागी ०" सो य बहुस्सुओ एवंविहो भवति, तंजहा- 'से बेमि' (सू. १६९) 'सेति णिंदेसे, अहवा सोऽहं एवंविह आयरियविसेसं उब
प्राश्निकादि निषेधः
॥ १८८ ॥
Page #191
--------------------------------------------------------------------------
________________
इदसाम्यं
श्रीआचारांग सूत्र
चूर्णिः ॥१८९॥
-
लभ्य बेमि, तत्थ वतिरित्तो दव्वहरतो, परिगलणसोतो णाम एगो णो परियागलणसोतो पउमदहाति, परियागऊणसोतो णाम एगो णो परिगलणसोतो जहा लवणसमुद्दो, एगो परिगलणसोतोऽवि परियागलणसोतोऽवि जहा णीलवंतद्रहातिगंगाकुड एवमादि, एगो णो परिगलणसोतो णो परियागलणसोतो जहा बाहिरया समुद्दया सासयपुक्खरिणीओ वा, एवं सोतप्पवहे णाम एगे। नोसोयपडियच्छए, सोतप्पडियच्छे णामेगे णो सोतप्पवहे, एवं सेसावि भंगा, पडिपुण्णो णाम आईयाराइपुण्णो, जे वा हरयगुणा | तेहिं पडिपुण्णो, पसण्णतो यो जलएहिं उवसोभितो चिट्ठति 'समंसि भोमे चिहती ति णिच्चकालं सगुणेहि य पडिपुष्णो | चिट्ठति, ण कयाइ सुण्णो जलजेहिं, उवसोभितो अणुतीरतरूहि य पत्तपुष्फफलच्छायोवएहिं 'समभोमे' समे भूमीभागे, ण गिरि| सिहरे ण वा विसमे, सुहउयारउत्तारो य, ण सावएहिं सीहाइएहिं अनभिगम्मो, उवसंतरए अणेगपुरिसउवेहे, पसण्णपंको णिप्पंको | वा सैवालरहितो, एगे भणंति—पउमातिरहितोवि, तत्थ सुहं दिस्संति पंककंटाइणो जालाणिगला वा, यति आगासेण पक्खी गच्छति तस्सवि च्छाया दिस्सति, उवसंतरयत्ताओ य मच्छकच्छभे सारक्खति, ते ढंकादि जालगलातिए य दटुंण मअंति, तले वा लग्गति, सारक्खमाणो इस सारक्खमाणो, से चिट्ठति, ण सब्यो णिग्गलते, 'सोयमज्झि'त्ति ततियो हरतो जत्थ सोताणि आगलंति परिआगलंति य तम्हा ण खिजइ पेजमाणो य दुपयचउप्पदापदेहि विगेहि य, एस दिलुतो, अयं अत्थोवणओ-एवं सो गुरुकुलवासी आयरिओ जुत्तो पडिपुण्णो अढविहाए गणिसंपयाए, तत्थ पढमो सोतप्पवहो ण तु सोयपडिच्छतो तित्थगरो, वितियो जिणकप्पियो, ततिओ गणहराई, चउत्थो पत्तेयबुद्धो य, ततिएण अहिगारो, पडिपुण्णो सो य आयरियगुणेहिं चिट्ठति, माणा अवद्वितायारो जगं जगं समासज्ज पडिपुण्णो, समभोमेत्ति आयरियभूमीए माहुभाविते खित्ते पउरणपाणसुहविहारे सुह
Page #192
--------------------------------------------------------------------------
________________
तादि
श्रीआचाणिक्खमणपवेसे, इहरहा च ण सक्कति चोरादीहिं तत्थ गंतु, जे तु पट्ठिउकामा, अहवा सुत्तस्स तेणेव उवसंथारो पडिपुण्णो 'से
प्रतिपूर्ण रांग सूत्रचूर्णिः
पास सबओ गुत्तो' सेत्ति णिद्देसे, पस्सत्ति-बुज्झत्ति, सचओ गुत्तेत्ति-सव्वेहिं पडिपुण्णादीहिं हरदगुणेहिं उवसंथायरेयव्वो ॥१९॥
सव्वेहि इंदिएहिं गुत्ते य, से जाण लोए०, तत्थ महेसिणो गणहरा सोयमज्झट्ठिया, 'जे य पण्णाणमंता पबुद्धा' भिसं नाणमंता चोद्दसपुव्वधरा जे अण्णे गणहरवजा परंपरएण आगया आयरिया जाव अजकालं, बुद्धा ओहिमणपज्जवनाणिणो सुयधम्मे वा बुद्धा जे जहिं काले, ण पुण अब्बत्ता एगचरा वा वत्ता, जेऽवि ण जिणमादिट्ठा णाणाई पावंति गुरुकुले वसंता ते सामायारीफुसला | भवंति 'आरंभोवरय'त्ति अण्णाणकसायणोकसाय असंजमो वा आरंभो, उवरया णाम विरता, जे आरंभउबरता 'एतं संमति पासह, 'कालकंखी परिव्वए' कालो णाम समाहिमरणकालो तस्स कालस्स कंखाए एवं विहसारजुत्ता गुरुकुलवासिणो सबओ वयंतीत्ति, बेमित्ति करणं अज्झायअज्झयणसुयखंघअंगपरिसमत्तीए भवति, इह उ पगरणसमत्तीए दट्टव्वं, गतं आयरियपगरणं, इदाणिं सिस्सपगरणं आरम्भति, तत्थ अत्था तिविहा-सुरहिगमा दुरहिगमा अणहिगमा य श्रोतारं प्रति, तत्थ सुरहिगमेण अहिगारो, अणहिगमावि अवत्थू , दुरहिगमेसु तु "वितिगिच्छासमावण्णेणं' (सू. १६२) तत्थ तात्र दरिसणे संका भवति, जइ धम्मस्थि| कायो गतिलक्षणो तेण णिचमेव गई भवतु, अधम्मत्थिकायो द्विति तो य निचठाणं किं न भवति ?, आयरिओ भणइ-धम्मथिकायो न रज्जू जहा तहा कट्टति, किंतु गतिपरिणतस्स उवग्गहे वट्टति मच्छजलवत् , एवं आगासत्थिकाएवि, जीवाइसु वा
णवसु पदत्थेसु परियटुंतस्स वा पडिपुच्छं अणुप्पेहं धम्म वा कहेंतस्स एगपदे अणेगेसु वा वितिगिच्छा उप्पज्जेजा, किं अयं अत्थो || एवं अन्नहिति, एवं संकिते ण लभते समाहि, समाही णाम एगग्गं, तिविहा वां समाही, तत्थ सम्मईसणसमाहीए अहिगारो, ते ||॥१९०॥
लो णाम समाहिमरण असंजमो वा आरंभो, उवरयाणाई पार्वति गुरुङले वसंता ते सा
Page #193
--------------------------------------------------------------------------
________________
D
पुण सिस्सा दुविहा-सिता य असिता, तत्थ सिता बद्धा, जं भणितं गृहस्था, असिया साहू, अबद्धा कलत्तातिपासेहि, तेण हरतोवश्रीआचा
सितारांग मूत्र- मेण आयरिएण कहिजंतं सियावि अणुगच्छंति असितावि, अणुलोमं गच्छंति अणुगच्छंति, एगदा कदा किंचि ण अणुगच्छंति सितादि
चूर्णिः एवं सेहतरावि केयि परियच्छंति, ते परियच्छया पायपडिया भणंति-अहो सुभासियं पेसलं च भणियं, तत्थ गाढं च अणणु॥१९१॥ गच्छमाणोवि चिंतेति-किं मण्णे आयरिया अणुयत्तीए भणंति ?, उदाहु परियच्छंतो भणंति, सो य पुण कदायि खमओ होज पयणु
D| कसाओ वा आयडिओ चिरपव्वइओ साहू किं मन्ने अहं भवसिद्धीओ अभवसिद्धीओ ?, संजमभावोऽवि मे णस्थि जं अहं एतं
फुडवियडकहिजंतं नाणुगच्छामि, तस्स सम्मत्तथिरीकरणत्थं आयरिओ भगइ-णियमा तुमं भवसिद्धीए, अभवियस्स एवं संकावि | ण भवति-कि अहं भविओ अभविओ वा ?, किंच-'बारसविहे कसाए खविए उवसामिए य जोगेहि' संजमो लब्भति, सो य ते | लद्धो, तहेव दरिसणचरित्रमोहणीये तव खयोवसमं गते जेण सि सम्मत्तचरित्ताई पडिवण्णो, जं पुण सम्मत्तेऽवि वट्टमाणो कहिजमाणं ण पडिबुज्झसि तं णाणावरणिजं ते कम्मं ण सुठु खओवसमं गतं, जस्स उदएणं णिउणे पदत्थे ण बुज्झसि तत्थ इमं आलंवर्ण-'तमेव सचं निस्संकं जं जिणेहिं पवेदितं' (मू.१६३) अहवा सो तेसु अणुगच्छमाणेसु अणणुगच्छमाणो कहंण णिबिजे? दरिसणातो ततो वा अधीतयातो, तत्थ इमं आलंबणं-'तमेव सचं णिस्संक' अत्थि णं भंते ! समणावि णिग्गंथा संकामोहणिजं कम्मं वेदेंता०' आलावो विभासितव्यो, तथा 'वीतरागा हि सर्वत्रा, मिथ्या न ब्रुवते वचः' (यस्मात् तस्मादचस्तेषां, सत्यं भूतार्थदर्शनम् ॥१॥) एवमादीहि आलंबणेहि ण णिविजति, सा पुण तस्स वितिगिच्छा पब्बइयस्स भवति पब्बयंतस्स वा तेण वुच्चति'सडिस्स णं समणुग्णस्स संपवयमाणस्स'(. १६४) सट्टा अस्स अस्थित्ति, समणुण्णो णाम पवारुहो, समावयंतस्स ||
॥१९॥
Page #194
--------------------------------------------------------------------------
________________
समितादि
श्रीआचारांग सूत्र
चूर्णिः
॥१९२॥
संगतं वा जं तस्स, समियंति मण्णमाणस्स, संविग्गभावितो संविग्गाणं चेव सगासे पव्वइओ, एगदा कयाइ, अहवा एगभावो एगता पव्वा, एगता गिहत्थेहि कसाएहि वा असंकप्पो, बितियस्स समियंति मण्णमाणस्स एगया असमिया भवति, सो संविग्गसावओ णिण्हगसगासे पव्वइओ, महुराकुंडइलाण वा, पच्छा णेण णातं, अविकोविओ वा उस्सनसगासे, पच्छा सो समोसरणादिसु पंथे वा मेलीणो पुच्छिओ दुठु ते कतंति, जइ लक्खणा चेव पडिक्कमति तो से सो चेव परिताओ, अह पुण सयं ठाणं | गंतुं परेहि वा चोदितो अच्छइ थोवं वा बहुयं वा कालं तो पुण उवद्वाविजइ, ततिओ संविग्गभाविओ चेव असंविग्गाणं चेवंतेण
पव्वयति, संकितो पुण मा हु एते णिहगा भवेजा, पव्वयामि ताव पच्छा जं भविस्सति, संविग्गेहिं संमिलीहामि, एवं पन्बइओ | पच्छा यऽणेण णातं जहा एया णिण्हगा समोसरणादि सेसेसु संजएसु संभिजमाणे, पण्णवणाए वा आयारेण वा पच्छा आलोयए, पुणो उबट्ठाविजइ, चउत्थो भिन्नदंसणोऽभिसंकितचित्ताण चेव सगासे पधाओ, तं चेव से रुचितं, एवं दुहतोवि असमिता जाता ओसण्णाण वा, एते चेव चत्वारि भंगा दोसु ठाणेसु समोयारिजंति, तंजहा-समियाए य असमियाए य, आदिल्ला दोणि समियाए इतरे असमियाए, तत्थ सुत्तं 'समितंति मण्णमाणस्स समिया वा असमिया वा होइ उवेहाए' इक्ख दरिसणे, उविच्च इक्खा उविक्खा, पढमस्स उवेहमाणस्स, बितिए पुण ते णिण्हए णाऊणं जं तव्यावारे उवेहं करेति, जं भणंतु तं भणंतु जं करेंतु तं करेंतु वा, जाव विसुद्धदंसणे साहू पासामि ताव आभोगं करेइ, मा मे एते णिच्छुभिस्संति, अहं च अव्वत्तो अञ्जवि, ताहे सो पण्णविजंतो वा असमाणेसु उवेहं करेति, तस्स एवं सा असमिया एवं भवति उवेहाए, वितियविगप्पे तु असमियंति मण्णमाणस्स समिया वा असमिया वा समिया होइ उवेहाए, असमिया चेव भवति विकोविजमाणस्सवि सम्मदिदिएहि तेसिं पवयणे उविक्ख
PRITHIPPORTUTRITISARIBUTTA
॥१९२॥
MillINA
Page #195
--------------------------------------------------------------------------
________________
दि
श्रीआचारांग सूत्र
चूर्णिः ॥१९३।।
माणस्स, जं भणितं असद्दहमाणस्स, ततियस्सवि संविग्गा एतेत्ति णचावि जया तस्स पडिक्कमियब्वे उवेहं करेंति तदा असमिया - भवति, चउत्थो असमिओ चेव, तत्थ जो सो हरतो धम्मो आयरिओ तस्सिसो वा अत्तपारो (पण्णो) उवेहमाणो अणुवेहमाणो, जं। भणितं-अपरिबुज्झमाणो, एवं उवेह, एवं एयस्स, एवं बुज्झ समियाएत्ति, अरूसंतो-अफरुसं भणंतं. टंकणदिटुंतेण ताव माहेति जाव परिचाति, तदा तस्स ठाणस्स तं भवति णयणं, भणंति 'जट्ट चल्ल'त्ति, अगिलाए काले काले य पढमबितियादिपरीसहेहि अगिलायमाणस्स स एव अत्थो पुणो पुणो उव्वेहंतस्स (तत्थ तत्थ) संधी झोसितो भवति तत्थ तत्थे'ति वीप्सा, तत्थ तत्थ नाणंतरे दंसण० चरित्तंतरे लिंगंतरे वा संधाणं संधी दरिसणसंधिमेव, अयं 'जुषी प्रीतिसेवनयोः' अहवा, अहवा पदपादसिलोगगाहा. वृत्तउद्देसअज्झयणसुयक्खंघअंगसंधिरिति, जुसितं जं भणितं आसेवितं, सद्दहिता पत्तीता भवंति, अथवा सूत्रमिति संधितास्य, एवं सद्दहमाणस्स 'से उट्ठियस्स ठियस्स गति समणुण्ण' सम्मं उट्ठाणेणं उद्वितस्स गुरुकुले वसंतोगति समणुपस्सह, किं गतिं गतो?, जहा कोयि रायसेवगो रायाणं आराहित्ता पट्टबंधं पत्तो, तत्थ लोए वत्तारो भवंति-पेह अमुगो के गतिं गओ ?, एवं अभितरइस्सरियत्तणेण महाविजाए बा, इह हि आयरियकुलावासे वसंतो 'णीयं सेजं गतिं ठाणं णियमा(णीयं च आ)सणाणि या' एवं वट्टमाणो 'पूजा य से पसीयंति, संबुद्धा पुब्वसंधुता।' सो अचिस्यकालेण आयरियपदं पावति पट्टबंधठाणीय, अतो वुच्चति-उद्वि| तस्स द्वितस्स, अन्नाओवि रिद्धिओ पावंति, सिद्धिगतिं देवलोग वा, एवं पावित्ता पंचविहे आयारे परिक्कमियध्वं, एत्थवि बालभावे' बाला, जं भणितं मूढा संकिया, यश्च संकियभावे य अप्पाणं णो दरिसिजा, जोवि अण्णो बालभावो, तंजहा-भारहरामायणादि तेहिं पुत्वं भाषियपुब्यो कुप्पाघयणेसु वा वइसेसियवुद्वयणमादिकविलादिएसु अविरतअवतअसंजयाण वतादिसु
॥१९३॥
Page #196
--------------------------------------------------------------------------
________________
LATIONALAM
धीआचारांग सूत्र
चूर्णिः ॥१९४॥
बालभावादि
| वा अगुत्तिअसमितिसु वा अहवा अत्ततो एगचरियाते णिण्हगत्ते एवमादि बालियभावो, निच्चत्ता अप्पणो णत्थि पाणाइवाओ अपुण्णत्ता य, आगासदेसे वा णवि रुक्खोत्ति छेदो डाहे वा, अवतद्वितस्स आगासस्स डाहच्छेदा ण भवंति, जहा णिश्चत्ता अप्पणो णत्थि पाणाइवाओ, तस्स अभावे न पुरिसस्स सीसंपि छिदिता, बालियभावे अप्पाणं ण दंसेति, भणियं च-"न जायते न म्रियते" एवमादि, तम्हा हंतव्वं परियावेयव्वं उद्दवेयव्वं, ततो वुच्चति 'तुमंसि णाम तं चेव'(सू. १६५)तुमंसित्ति जो तुम पवादी तर्हि चेव अविरतित्ति, अहवा तुमंसि तमि चेव काए अतिगतो असई अदुवा अणंतखुत्तो हमिहिसि, अमेहि वा जाव उद्दवेयव्वंति, अहवा छसु अण्णतरंसि कप्पति तेहिं चेव, एवं मुसाबाए अलियं भासियव्यंति मण्णसि, एवं जाव परिग्गहे, अहवा तुमंसि णाम तंमि चेव अण्णुण्णमित्तविसयकसायभावे, तेण 'अंजु चेय' अंजुरिति ऋजु-साधु, च पूरणे, एतं पदं हतब्बादि पडिबुज्झतीए साहु, अहवा अजवभावेण, ण सढयाए भएण वा, तम्हा 'ण हंता णवि घातए' ण हंतव्वा सतं, घातएत्ति कारावणं च अणुमो दणा य दोऽवि गहियाई भवंति, एवं 'अणुवेयणं अप्पाणेणं' अणु पच्छाभावे, अणुवेदणं अणुसंवेदणं, को अत्थो?-जहा तुमो वेदावितो तहेव वेतितव्वं, अहवा समंता वेदिज्जइ अणुवेदिज्जइ, अप्पाणंति अप्पणा ते अणुसंवेदिजंति, ण तु अण्णेसिं वेतेसंति 'जंति हंतव्वं णामिपत्थए' जंति जम्हा कारणा, हंतव्वं-मारेयव्वमिति, ण पडिसेहे, अभिमुहं पत्थए । वितिगिच्छाहिगारो अणुयत्तइ, इमा वितिगिच्छा चेव सिस्सस्स-किं दव्या गुणा अणण्णे अहवातो अण्णे ?, अहवा अणुसंवेदणीयं, भणियं च-अप्पाणेणं, वेद| गाए णाणमेव, तं किं णाणं गाउं एगत्ते अण्णत्ते संतो संदेहो, लोगेवि केइ अण्णं दवं गुणेहिं इच्छंति केयि अणण्णं, अतो संसयाओ पुच्छा, जे आता से विण्णाता (सू. १६६) पुच्छाणुलोममेव वागरणं, जे आता से विष्णाता, णवि अप्पा नाणविना
D॥१९॥
Page #197
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥१९५॥
Pim
णविरहितो कोइ, जहा अणुण्हो अग्गी पत्थि, ण य उण्हं अग्गीओ अत्यंतरं, तेण अग्गी वुत्ते उहं वुत्तमेव भवति, तहा आता आत्मइति वुत्ते विण्णाणं भणितमेव भवति, विण्णाणे भणिते अप्पा भणितमेव भवति, एवं एतं गतिपञ्चागतिलक्खणेणं, तंजहा-जीवे प्रज्ञानादि भंते ! जीवे ? जीवे २ ?, अण्णे भणंति-किं जे आता से विण्णाया ? जे विणाया से आता ? पुच्छा, वागरणं तु जेण वियाणति से आता, केण बियाणति ?, नाणेणं पंचबिहेणं वियाणति, तं च नाणं अप्पा चेव, ण ततो अत्यंतरं अप्पा, आह-जइ एवं तेण णाणबहुत्ते अप्पबहुत्तं एकेके अप्पाए, एवं दरिसणबहुत्तेवि अप्पबहुतं, जावतिया वा आमिणिषोहियनाणभेदा, एवं सुयनाणओहिनाणमणपजवनाणभेदा तत्तिया जीवा, तत्थ इमं अप्पबहुत्तसंकाए पडिसेधत्थं सिस्स! सुत्तं भण्णति-'तं पडुच्च पडिसंखाए' पडुच्चत्ति जं जं नाणं परिणमति अयं अप्पा तं तं पप्प तप्पक्खो भवति, अहवा घडपडादिणो य बहवो अप्पवत्तं पवत्तं, अणिटुं च एतं, जेण वुच्चति पडुच्च संखाए, जता घडणाणेण उवउत्तो भवति अप्पा तता व घडणेयं प्रति घडणाणमेव भवति अप्पा, एवं पडरहअस्सनाणमिति, सोतातिउवओगो वा जहा सोओवउत्तो अप्पा सोइंदियं भवति, एवं जाव फरिसिदियमिति, भणियं च-1 "जं जं जे जे भावे परिणमइ” अतो य उप्पायवयधुवत्तं भवति जीवस्स, एतं पडुच पडिसंखाए, सबवावगं सुसं एयं, जंजं भवं नेरइयाइ भा च उदइयादि धावगलावगादिकिरियाओ पडुच्च तदक्खो भवति, पडनाणं च परिणतो पडनाणत्ते, ण उ घडाइउवओगा य पडनाणकाले, अघडनाणकाले य अघडियमेव, एवं सब्बदब्वाणं पडुच पडिसंखा उप्पातादयो आयोजा, नंजहा| सुवणं कुंडलत्तेण उप्पण्णं, गंथत्तेण विगतं, सुवण्णत्तेण अवहितं, तहा परमाणू कालगत्तेण उप्पण्णो नीलगतेण विगतो, द्रव्यतया | अववितो, एवं पयोगवीससापरिणामा योजा, 'एस आतावातो' अप्पगो अपणो वातो आतावातो, दव्वे नाणे वा आतोवयारं IA||१९॥
Page #198
--------------------------------------------------------------------------
________________
आज्ञाना
ज्ञादि
श्रीआचारांग सूत्र
चूर्णिः ५ अध्यक ६ उद्देशः ॥१९६॥
बजेयन्बा, विदेसो (
सू
तमा होतु,ए
| काउं घुञ्चति-एस आतावाते, सम्म परियाए, परियाए णाम पजाओ, विविहं विसिट्ठ वा आहितो विआहितो, एवं उद्वियस्स। ट्ठियस्स गई समणुपस्सह सिद्धान्तगतिं वा । पंचमस्याध्ययनस्य पंचमोद्देशकः॥ ___एस एवाधिगारो-तिणि तिसट्ठा कुप्पावणियसया वजेयव्वा, गिहत्था अन्नउत्थिया वजेयव्वा, रागदोसा वजेयव्या, अणंतरसुत्तसंबंधो तु सम्म परियाओ वक्खाओ, इमंपि सम्मं वक्खति-अणाणा अणुवदेसो (सू.१६७) जं भणितं-अणुवयारो, तन्विवरीया.आणा, अतो ताए अणाणाए सोवत्थाणं, सुठुवट्ठाणं आणाए, अणुवट्ठाणं अणुजमो, एतं ते मा होतु, एतेण दोग्गई गम्मइ | तेण णिवारिजसि, तब्विवजयं कुरु, को य सो तब्धिवजओ?, अणाणाए निरुवट्ठाणं, एतं कुसलस्स दंसणं' एतमिति जं भणितं, (0 | तद्दिट्ठीते-कुसलदरिसणदिट्ठीए, मुत्ती–सरीरं, तप्पुरकारो तस्सण्णि तंणिवेसणा पुव्वभणिता, 'अभिभूय अदक्खू परीसहे। (सू. १६८) अमिभूय चत्तारि घाइकम्माइं अभिभूता, अदक्खू-एवं दिटुं भगवया, अणभिभूते तेहिं चेव परीसहोवसग्गेहि अन्नतिथिएहि य, पभु णिरालंबणं निरालंबणभावो, पभूणिरालंबणयाएत्ति, आलंबणं मोक्खो तस्स च आलंबणस्स पभू, अण्णं च निरालंबणं काउं पभू, से अहं अबहिमणो' जे इति णिदेसो, अहमेव सोजो अबहिमणो-ण णिग्गयमणो संजमाओ सासणाओ वा पंचविहायारपयाओ वा अबहिल्लेसो, जति अण्णउत्थियाणं वेउवियाइरिद्धिो पासति तहावि न बहीमणो भवति, छलवाते वा णिग्गहीतो ण बहिलेसी भवति, 'पवारण पवाययं जाणिजा, पगतो वादो पवादो, अप्पएणं पाएणं तिणि तिसट्टाणि पावादियसयाणि जाणिज्जा-परिक्खिजा, परोप्परविरुद्धाणि एयाणि, तंजहा-ईसरेण कडे, अंडाओ, अग्गिसोमीयं, लोगमादीकतं, एवं परोप्परविरुद्ध पावादिए णच्चा सएण पवारण णिगिण्हइ, णणु एवं परसिद्धंतदोसकहाए रागदोसा, भण्णति, जहा उप्पहमग्गं दरिसें
NITAPAINIANPNEHIPULMUS
॥१९६॥
(
Page #199
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥ १९७॥
तस्य ण दोसो भवति, जहा अपत्थभोयणातो आतुरं णिवारंतस्स ण दोसो, एवं सरणं पवादेणं परवादे दुडे दरिसेंतस्स ण रागदोसो भवति, ते पुण सो कुवादे कहं जाणइ १, पुच्छति, सहसंमुइताते परवागरणेणं अण्णेसिं वा अंतिए सोच्चा, एतेहिं तिहिं कारणेहिं णच्चा 'णिसं णादिवत्तिजादि (सू. १६९) दिसणं देसो णिदेसो, णातिवत्तए णातिचरति, मेहावी पुव्वभणितो, सयं भगवया सुद्ध पडिलेहितं- विष्णायं, तमेव सिद्धतं भागवतं तिण्हं उवलद्धिकारणाणं अण्णयरेणं उवलद्धिकारणेणं अभिसमागम्म, 'सबतो सताए' सव्यतो इति दव्वखित्तकालभावा, सव्वत्ताए सव्वभावेणं, बाहिएणवि अभितरएणवि कारणेणं, सम्मं एतं समभिणच्चा - सममिजाणिय, 'इह आरामं परिण्णाय' इहेति इह सासणे, आ मञ्जाताएं, जावज्जीवं, आरामो तवणियम संजमे वेरग्गे य परीमहोवसग्गे जओ रमति, दुविहाए परिष्णाए परिजाणणाए जाणित्ता पंचक्खाणजाणणाए अणारामं पडिसेहित्ता तप्पडिपक्खभूते रमति, अच्चत्थं नाणादिसु लीणो अल्लीणगुत्तो सोईदिएहिं सव्वतो वते परिव्वए, 'गिट्टियडी वीरे आगमेणं' ण एतीति णिट्टितो, वीरो भणितो, आगमो अत्थो, तेणं पंचविहं सारं आगममाणे - उवलभमाणे आयरियमाणे, सुठु परकमिजासि सोभणं वा परकमिजासित्तिबेमि, एवं आणाए णच्चा कम्मसुत्ताई णिरुंधियव्वाई, ताणि पुण सोयाणि कुतो भवतित्ति ?, बुच्चति - उड़ ( गा० १३) सोइदिय विसयकसाया य सोयाणि, उडूं कखंति विसए दिव्वे णियाणं वा करेति, एवं अहे भवणवासी, तिरियं वाणमंतरा मणुस्सए कामे पत्थेइ णियाणं वा करेड़ जहा बंभदत्तेणं, पण्णवगं वा पडुच्च उडसोता चंदाइच्च गहतारा विज्जुगजियादि तहा य गिरिसिहरपन्भार णितंत्रादिसु, अहो णदिपरिक्खिवगुहालेणादिसु, एते सोता वियक्खाता, जम्हा संगति पासहा तम्हा तिविहप्पगारो सोयगणो, अभिहितो संगो, कम्मसंगं परम- बुज्झह, भणियं च - "सब्बओ पमत्तस्स भयं”, सो य संगो रागद्दोस विसयवसाय अट्टस्स
कुवाद्यादि
॥१९७॥
Page #200
--------------------------------------------------------------------------
________________
विवेकादि
श्रीआचारांग सूत्र
चूर्णिः ॥१९८॥
भवति अतो भण्णति-"अमेयं उवेहाए (सू .१७०)रागदोसवसट्टै कम्मबंधगंठिं उवेहित्ता तेहिं अस्सवेहिं विवेगं कडेति, विवेगो णाम अस्सवदारपरिचाओ, पुव्योवचियस्स कम्मस्स जहा विवेगो भवति तं पगारं करेति, वेदं वेदति वेदवी, तित्थगर एव, एगे
आहु-'एत्थ विरमिज वेदवी' 'एताओ आसवदारगणाउ गाहोवदिट्ठाओ विरमज वेदवी, विणएत्तु सोतं णिक्खम्म' सदादीणि | ताणि, ण सक्का सव्वहा उच्छिदेउं जे तेसु रागदोसोवाते ण कुजा, एगे आहु-'विणएत्ता सोयं णिक्वम्म एस महं' एस इति, जो य णिक्खंतो, महा पाहण्णे, मतीए वा, सासणे जं भणितं, णत्थि से कम्मआसवो, घाइकम्मक्खयाओ य अकम्मा भवित्ता जाणति पासइ कसिणं लोयं, जो जहा उ९ सोयादीहि सो तहिं बज्झइ, कम्मबंधकडुयं च फलविवागं जाणइ पासइ, पडिलेहाए, स चेव नाणपडिलेहा, आणत्ति वा नाणत्ति वा पडिलेहित्ति वा एगट्ठा, णावखंति अतीते पुव्वरयकीलिगादि, अणागतेवि णिदाणकरणाइ, वट्टमाणे सद्दावसाए, णावखंति-न रागदोसेसु वदंति, आगतिं गतिं परिणाय' आगति चउबिहा, गई पंचविहा, जाणणापरिणाए पञ्चक्खाणपरिणाए तप्पायोग्गाई परिहरति, एयाए चेव दुविहाए परिणाए 'अच्चेति जाइमरणस्स वट्टमग्गं' (सू. १७१) अतीव अतीति अच्चेतीति, जाई मरणं च जाईमरणं संसार एव जाइमरणं तस्स वट्टमग्गो पंथो, तत्थ वियप्पितसंसारपियविप्पयोगदारिददोभग्गादिसारीरादिदुक्खवट्टमग्गो संसारसोतं उत्तरइ, तं कहं अच्चेति ? कयरे च ते?-'सबे सरा णियइंति ?, वक्खायरतो सुत्ते अत्थे य, भणियं च-'जह जह सुयमोगाहइ०' अपुव्वगहणं सूतियं भवति, सव्वे सरा, सयं इंदियविसयं पप्प सरंति-धावंति, अतोते तहिं वक्खायरए साईमि णियति, तधिवागवियाणएहि 'सद्देण मतो.'कुत्थियपवाता वा सरा, ते वक्खायरते साडंमि णियति-पडिहणंति, ण सकेंति तं विप्परिणामेउं, किं पुंण तं ?, वक्खति-धम्मत्थियकायाइ पंच अत्थि
॥१९८॥
(
Page #201
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
॥ १९९॥
काया, जीवंता अहि किच्च बुच्चति - सव्वे सरा नियहंति, सव्वे पवाया तत्थ णियति, किमिति ? - 'तक्का जत्थ ण विज्जइ' तका णाम मीमांसा, हेऊ मग्गो, ण य हेऊहिं परिक्खमाणो अप्पा सक्खं उबलब्भति घडो वा, जम्हा य एसो तकागेज्झो ण भवति तेण अत्थ चउव्विहावि मती ण गाहिता, उत्पत्ति उग्गहादि वा मती, केवलपच्चक्खो, 'ओओ अपतिद्वाणस्स खेयण्णो' ओयेत्ति - एग एव जीव अण्णं सरीरादि, अहवा केवलणाणं ओयं, अपइङ्काणस्स खेयण्णेति सो य अप्पड्डाणो-सिद्धो, 'से ण दीहे ण हस्से ण वट्टे ण तसे ण चउरंसे ण पडिमंडले' एतं संठाणं, 'ण किण्हे जाव सुकिल्ले' एवं रूवं गहितं, 'ण सुब्भिगंधे ण दुभिगंधे' गंधो गहितो, 'ण तित्ते ण कडुए ण अंबिले ण महुरे' रसो गहितो, 'ण कक्खडे जाव ण लक्खे' फासो गहितो, काउगहणेणं लेसाओ गहिताओ, अहवा ण काऊत्ति ण कायव्वं, जहा वेदिगाणं एगो पुरिसो खीण किलेसो अणुपविसति, आइचरस्सीओ वा अंसुमति, एवं 'णवि रुहि"त्ति रुह बीजजम्मणि, ण पुण जणेइ अग्गीदड़बीयं वा, पण संगे इति जहा आजीवणगे, “ पुणो किड्डापदोसेणं से तत्थ अवरज्झति ण इत्थिवेदगो'ण अण्णह'त्ति ण णपुंसवेदगो, किंतु केवलं 'परिणो सङ्घओ' समता जाणइ परिण्णा सव्वतो सन्नालक्खणो, (उचमा ) ण विजति, जहा इदिएहिं एगदेसेणं गच्चति, णाणदरिसणमतो, उवमाण विजति, जहा कंतीए चंदेण मुहस्स उनमा कीरति एवं ण संसारिएणं केणइ भावेणं सिद्धस्य सकति उवमं काउं तस्सुक्खस्स वा, भणियं च - "इय सिद्धाणं सोक्खं अणोवमं" केवलं तु अरूवी, सतो भावो सत्ता, ण एवं अभावो पावति, 'अपदस्स पदं णत्थि 'ति बुच्चति, अपदो हि दीहजाइओ, तस्स गच्छओ दीहं व परिमंडलं वा पदं णत्थि एवं णिव्वाणस्स उवमा णत्थि से ण सद्देण रूवे ० ' ( सू. १७२ ) पुन्वभणितं तु, मुत्तदन्त्राणं साइमंतं भवति, सो य तव्विहम्मिते, तस्स सद्दाइमत्तं ण विजति, इति परिस
स्वरनिवृच्यादि
॥ १९९॥
Page #202
--------------------------------------------------------------------------
________________
धूनना
श्रीआचारांग सूत्र
चूर्णिः
॥२०॥
मत्तीए, एतावंतित्ति तस्स परियाता एतावंति य परियायसेसा इति ॥ लोगसारविजओ णाम पंचमं अज्झयणं सम्मत्तं ॥ ____संबंधो लोगसारे द्वितो कम्मं धुणति (२४९-२५०) पढमे णियगविहुणणा, जहा अतारिसे मुणी, बितिते कम्माण विहुणणा 'सुभि अहवा दुभि अहवा तत्थ भेरवा', ततिए उवगरणसरीराणं,धुणाति भिक्खू अचेलो परिवसितो तस्स णं भिक्खुस्स णो एवं
भवति-सुत्तं जाइस्सामि, सरीरे किसावाहा, चउत्थे गारवतिगस्स विहुणणा, नियट्टमाणावि एगे आयारगोयर० उवसग्गासंमाणो | य पंचमे, संतेगतिया जेण लूसगा भवंति, अणुओगदारा चत्तारि, णामणिप्फण्णे धुवं, दव्यधुवं जं धुवति जहा चरंडी पसमगादि धुवति, हत्थीयो रुक्खं धुणति वाओ वा, फाली वा तत्थेव मले, भावधुणणा कम्मं तवसा धूयइत्ति, णामणिप्फण्णो गतो। सुत्तालावए सुत्तं ओबज्झमाणो (सू. १७३) संबुज्झमाणो णिबुज्झमाणो पबुज्झमाणो सत्थपरिणाओ आरब्भ जं भणितं जं च वक्खमाणं अणुत्तरं लोगसारं, तिविहं वा बोहि, इह माणवेसु' इहेति इह सासणे, इहं वा चरित्ते, माणवेसु आघाई-अक्खाति, | णरे, णराणं चेव, तिरिया ण सकेंति अक्खाइउं, केरिसो अक्खाति?, जस्स इमाओ जोणीओ, जाइओत्ति पगारा, ते य जीवादी | णवपयथा अन्नतित्थियजाईओ वा, अहवा एगिदियजाईमाईओ, सधग्गहणा दबखेत्तकालभावेसु अग्धाति, सेमाणि य संतपद| परूवणादीणि जहासम्भवंति, पडिलेहियाओ ताओ सुठु पडिलेहियाओ सुपडिलेहियाओ, अग्धाति-अक्खाति, सेत्ति णिदेसे || णाणंति जहत्थोवलंभ, तं केरिसं?, रलतोरेकत्वे (उबलंभे कायव्वे) असरिसं, तं च पंचविहं, अहवा असरिसं केवलणाणं तेण| असरिसमेव सुयनाणं कधेति, दंसणं चरित्तं तवं विणयं च कहेइ आयरिओ, किदृतेत्ति वा कहेतेत्ति वा एगट्ठा, अहवा आइक्चविभागेहिं, किदृतेत्ति पवेदेति, कीर्तिग्रहणा आइक्खति, व्रतसमितिकषायाणां धारण रक्षण, आयरिया विभागेहिं तेसिं चेव भेदं
॥२०॥
Page #203
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
किटंति बनाणं धारणं पवेयणं तत्रफलं नाणादिसु पजोएजा, कस्स पुण सोवाते वा कहयंति ?, तेसिं चेव णराणं समुट्ठियाणं, समुट्ठाणं दब्वे भावे य, दवे पुरिसा अणुट्टिता, इत्थियाओ उट्टियाओ, भावे दोवि उट्ठियाई उडेउकामाणि वा, णिक्खित्तमचूर्णिः त्थेसु, सत्थं छुरियादिवावारो, छिंदणा भिंदणा, अहवा णिक्खित्तदंडाणं पंच रायककुहा आरोहिता, जे य क्खिमिउकामा तेसिं ॥२०१॥ विसेसेण कहयंति, नाणादि ३ समाहियाणं, तिविहाय पज्जुवासणाए, कोति निक्खित्तदंडो ण य समाहितो जहा ओहाणुप्पेही अणुवयुक्तो वा, पण्णाणमंताणं- बुद्धिसंपण्णाणं, इतरे सुत्तत्थहाणी, ण य गिव्हंति, सति सण्णित्ते आयरियाणं इह गहणो, इह प्रवचने, मोतिमग्गो मुत्तिए मग्गो २ मुत्तेहिं वा अणुचिण्णो मग्गो सो, इणमेव गिग्गंथं पात्रयणं नाणादि वा मुत्तिमग्गो, मुत्तिनाम णिव्वाणं, जं भणितं सिद्धी, एवं एगे महावीरा, एवं एगे सुणित्ता, अविसद्दा असुणित्तावि पत्तेयबुद्धजाइस्सरणादि, अविय "दोहिं ठाणेहिं आता धम्मं लमिजा- सोचा य अभिसमिच्चा य" वीरा भणिता, 'विपरक मंति' विविधेहिं पगारेहि जयंति - परक मंति, विधुणंति, अहवा परो- संजमो मोक्खो वा तत्थ परकमंति, परीसहा वा परकमंति, 'पासह एगे विसीदमाणे 'पानहति परसह, एगे पासत्थादि, सेलगवत् सीयंति, अहवा विविहं सीयंति नाणादि ३, जेहिं इह अप्पीकता पण्णा ते अत्तपन्ना ण अत्तपण्णा अणतपण्णा अपत्तपण्णा वा अहवा अत्ता - इट्ठा अम्हत्तेण अप्पणो हितकरी पण्णा, किह पुण ते विसीदंति ?, जहा वा उवसग्गपरिणाए पडिलोमउवसग्गेहि य, कीवा वसगता केति सलिंगेसु चैव वहता पाणाइवायाइसु वहंति, ते णो पुणो अभिलषंति माणुसादि, एतत्थं 'सोहं बेमि' सेति णिदेसे जहत्ति ओवम्मे 'कुम्मो'ति कच्छभो, हरतीति हरतो, किं हरति १, बाहिरमलं, विविहं णिवेसियं चित्तं कच्छभस्स सयणादिसु हरते य, केरिसो पुण सो हरतो ?, घणसेवालेण वा पउमपत्तेहि वा पच्छन्नपलासो, जतिवि तत्थ दुपद
G
उत्थितादि
॥२०१॥
Page #204
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२०२॥
unitihas email ISIONahang Rai
PINEMAMATIPATIONPATIAANI
| चउप्पदा चरति तोवि ण भिजइ, तस्स य कहिंचि देसे छिद्रं अस्थि, तेण सो कुम्मो जहिच्छाए एवं उम्मग्गं लथु, उम्मग्गंणाम || उमग्गणा छिदं, तस्स य चित्तं जायं-कहं णाम सव्वं सयणपरियणं इह आणेमिनि एवेति, ण य तं उम्मग्गं लभति, एस दिटुंतो,
दृष्टान्तादि अयं अत्थोवणतो-जीवो कुम्मत्थाणीतो, संसारत्थाणीओ हतो, पलासत्थाणीया कम्मा, उम्मग्गं माणुस्सादि ४ समतादि ३ साहू वा, ततो असंजमहरयाओ उत्तिण्णे विधुणणं काउमारद्धो, पुणो कीवो वसगतो गिहिगतो, णिबिण्णोविण सक्केति संजमत्थं उम्मग्गं लभिउं, इमं अण्णं विसीदंताणं अणत्तपत्ताणं उदाहरणं-'भंजगा इव सण्णिवेसं' जं भुत्ति भूमीई ते जाता भंजगा, जहेति सण्णि विसं सत्थाणं छिजंतावि ण जहंति, एवं गिहवासदुःखेणं दारिदादिणा अभिभूतावि संता ण सकंति पब्वइउं, किमंग पुण रायादी?, अहवा दोण्हवि इमो उवसंथारोत्ति-'एवं एगे अणेगगोत्तेसु कुलेसु एवमवधारणे, एगे ण सम्वे, अणेगगोत्तेसु मरुगादिसु, अहवा उच्चणीयेसु, उप्पवतिया समाणा रूवेसु गिद्धा सएसु पराएंसु य, अद्धा(ट्ठा)ए गहिए चिंतेइ-अहो अहं रूबस्सी, सद्दादिसु वा सत्ता रागदोसगता मातापित्ति एवमादिसु वा, तस्स असुहकम्मोदयस्स दोसेण णरगादिसु उबवण्णा, ते वेयणामिदुता कलुणं थणंति वा कंदंति वा सोयंति वा एगट्ठा, 'णिताणातो वा ते ण लभंति मोकावं' णिदा बंधणे, णिदाणं कम्म, अहवा कसाया णेहफासा, तेहिं णो लभंति मोक्ख, मोक्खो संजमो, एवं ते भोगणिमित्तं उण्णिक्खंता समाणा इमेहिं रोगायंकेहिं ण लभंति भोगा भोत्तुं, 'अह पास तेहिं तेहिं कुलेहिं जाता' अहत्ति अणंतरं, पाम तेसु तेसु कुलेसु उच्चणीएसु, जाता संभूता, तंमि भवे अन्नंमि वा गंडी गलगंडीमादि, कोढी, कोढ अट्ठारसविहं, रायसि खयवाही, अवमारितं अबफेरि, काणो देशकाणो, अण्णेसि अंधलओ, झिमितो अलसयवाही, कूणि हत्येण पाएण वा, कुञ्जिता बामणो, उदरी जलोदरं, मूती मूयत्तं, सुतिया सूणसरीरा, गिलासिणी अग्गीउ वाही,
| ॥२०॥
N
HAIN
Page #205
--------------------------------------------------------------------------
________________
श्रीआचा-10 चेवइ बलगत्तया, पीढसप्पी हत्थेहिं कड़े घेत्तुं चकमंती, सिलवती पादा सिलीभवंति, मधुमेहणी वत्थिरोगो, सोलस एते रोगा-ID रोगातंकादि गंग मूत्र- यंका' सोलसत्ति संख्या, एतेत्ति प्रत्येकं जे भणिता लभंते रोगा, एते चेव सोलस अक्खाया-कहिता अणुपुव्यसो-कमेणं, अणु
चूर्णिः पुब्बसो वा कस्सइ गब्भे कस्सइ जायस्स, कम्मुदओ वा अणुपुब्बो, अवारोगा वाइयादि ४, संयोगे सोलसभंगा, अहवाणं फुसंति॥२०३॥
पावंति आगता अंगं संकामेन्ति आयंका, ते य सासकासादि, फासा दंसमसगादी सीयादयो वा, असमिते य णाम अप्पत्तपुव्वा, अहवा असममिता असमिता, असमिता णाम विसमा-तिव्वमंदमज्झा, अहवा फासा य असमंजसा-उल्लत्थपल्लत्था, अणिट्ठा य णाणापगारा, जया सीतं मग्गिजति तता उण्हं भवति, एवं सेमयावि आयोजं, मरणं तत्थ सपेहाए' मरणं तत्थ समिक्खिज, वसद्दा जं मरणं च रोगायंका, अवि घातं उवहारादीहिं मारिजंति, अस्थि केति सुत्ता चेव मरति, गम्भंमि मरंति केइ, कोयि पुण| जायमित्तओ मरति, मारेति मायरं कोयि, मरंतीए समं तीए जातस्स धुवं मरणं, तम्हा उम्मग्गं लभिऊण पुणो तहिं चेव रोगायंकेहिं सुअंपरियट्टियध्वं, अहवा सव्वस्स अंते मरणं भवति, कोइ भणिजा-देवाणं णत्थि मरणं, तत्थ णिदरिसणं पुरिल्लसुत्तं भविस्सति, जमणमरणग्गहणेण तिरियमणुया गहिया, सव्वा देवा नारगा य, मरणंताण य अंधलतिरियमादीणं दुक्खं उप्पञ्जति, | किमंग पुण देवाणं ?, तत्थ सुत्तं-'उववायं चयणं च णचा' उवायायाओ चयणं, दोहं मरणं तिरियमणुयाणं, उबट्टणा नेरइय- | भवणवासिवाणमंतराणं, उववाओ सब्बदेवाणं, चयणं जोइसियवमाणियाणं, जति ता अंधलगमादीणं अद्धिती दुक्खं च मरणाओ उप्पजति, कथं देवचक्कवट्टीमादीणं चवणमरणकाले दुक्खं ण भविस्सइ ?, जम्हा एते पजाया सपेहाए, रोगार्यकमरणोववायचयणादीणं, राया भवित्ता दासो भवति, पलिपागं च' पलियं कम्मं पलिपागो कम्मस्स जाब न भवति तं सपेहाए 'तं सुणेह जहा' ॥२०३॥
Page #206
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
॥२०४॥
तमिति कम्मस्स णिद्देसे, सुणेध जहा तत्थ णं जहा तहा, अहवा जहा कम्माणि तहा विवागो, 'संति पाणा अंधा' अगमा नरएसु चिंधतारतिमिसेसु अपेच्छंता, एगिंदियविगलिंदिया वा, जेसिंपि चक्खुइंदियं अत्थि तेवि बुद्धीविहीणा एवं चैव दट्ठव्वा, भावे वामिच्छद्दिट्ठी, अंधा तमं पविट्ठा० आलावतो, तमपि दुविहं-दव्यतमं अंधगारो, भावतमं मिच्छत्तादिओ, 'तमेव सई असई ' कम्मं सई किच्चा से असई - अणेगसो 'अतियच्च' पविसित्ता असुभत्थाणाई उच्चावते फासे अगप्पगारे सीतउसिणे सुभासुभादओ अहवा दीहकालडिओ उच्चावया सातासाता, महती द्विती कार्यट्ठिती भवट्टिती वा दीहकालिया पडिवेदेति, 'बुद्धेहिं एयं पवेदियं' णिचं आत्मनि गुरुषु बहुवचनं, नाणादिबुद्धेहिं तिम्थगरादीएहिं णाणमणेलिस, साधु आदितो वा वेदियं पवेदियं, जहा उद्दिट्ठकमेणं जं च वक्खति 'संति पाणा वासगा रसगा' वासंतीति वासगा - मासालद्धी संपण्णा बेइंदियादि वासगा, रसगा णाम जे जिम्भिदियलद्धिसंपन्ना, तित्ता तित्तादिरसे उबलमंति, किमिगजलोगराजगादी, केयि रसगा चेव ण तु वासा, एगिंदिया ण वासगा ण रसगा, पेंदियत्तेऽवि सति केइ णिव्त्रत्तियाण वासगा भवंति, रस आसादलगी पुण सव्वेसिं, सावि कस्सइ उवहम्मति, एवं जस्स जति इदिया ते भावेयव्वा जाब पंचिदियतिरिया, तेसिपि केसिंचि उवहताणि इंदियाणि, बुद्धि सरीरं वा, अहवा 'बुहेहिं एयं पवेदितं - संति पाणा वासगा रसगा' संति तिसुवि कालेसु छक्काया, ण तुच्छिअंति, पाणिणो इति वत्तव्वे सरीरे आओवतारं काउं पाणा बुच्चंति, वासंतीति वासगा, कोइलमदणमलागसूयादि, तत्थ तु जे जस्स गुणो सो तस्स विणा सओ काउं, वासितदोसेणं पंजरत्था सहरपता'रवियोगाओ गिरोधादीणि दुक्खाणि अणुभांति, रसिता रसगा महिसवराहमिगस सगतितिर बद्धाति, उदते उदगचरा, मच्छगकच्छभमगर गाहा ( ) सुंसुमगा ते दुविहा- संमुच्छिमा गन्भकंतिया य, उदगचरत्ति जे थले वि जाता उदगे चरंति ते उदगचरगा,
अंधादि
॥२०४॥
Page #207
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णि:
॥२०५॥
जहा महोरगा, एतेसिमं थले चरा बुतिया, केइ जले जाता थले विचरंति जहा मंडुकादि, बेइंदियादि संखणगादि, चिक्खल्लजले वि जाता उभयचरा भवंति, जाखिणो चिक्खल्लजलयरा भवंति, केइ उभयचरा, आकासगामी आगासेग गच्छ पक्खिणो, 'पाणा पाणे किलेसंति' ते सव्वेऽवि पाणा पाणे तुल्लजातिए अतुल्लजातिते वा बाहिं अंतो य किलेस्संति, तंजहा - केइ उवहणंति के संघट्टंति जाव जीवियाओ वबरोविन्ति, देवनारगाणं केवलं सारीरं माणसं च वेयणं उप्पाईति, णो उद्दवेंति, ओरालियस रीरे परोप्परं संघट्टंती जाब उद्दवेंति, तं एतं 'पास लोए महन्भय' लोगो छञ्जीवनिकाय लोगो जहुद्दिट्ठकमेणं, जहुत्तरोगादि जाव वासगा य, णो पाणे किलेसेन्ति, महंतं भयं महन्भयं जं भणितं मरणं, तं एवं णच्चा मा हु तुमं कच्छभ सरिसं काहिसि किं भयं ? - "बहुदुक्खा हु जंतवो' बहूणि जेसिं दुक्खाणि, जं भणितं बहुकम्मा, जो भणितो रागादिकमो पच्छा संसारकमो, तंजहा - वासगा रसगा, एतेणं बहुकिलेसा बहुदुक्खा, जायंतीति जंतवो, कम्मोदयाओ वा जहा कच्छुल्लो कच्छु, एवं 'सत्ता का मेहिं माणवा' सत्ता मुच्छिता, अप्पस थिच्छाकामेसु मदनकामेसु, मणो अवच्चाणि माणवा, लोगसिद्धं, अबलेण वधं गच्छंतिण तस्स बलं विजतीति खुध| तिसासीत उन्हदसमसग रोगत्रहादिपरीसहहता अबलेणं छेवङ्कसंघयणेणं, केण छुहादिपभंगुरेण करणभूतेण तप्पगारेण वह एगेंदियादीणं सत्ताणं जाव पंचिंदियाण तित्तिरादिणं, कखति पत्थति गच्छंति एगड्डा, एवं मुसावायं जाव परिग्गहं, सरतीति सरीरं, भिसं भंगसीलं पभंगुरं, तेण छुहादिपभंगुरेण सरीरेण वह कंखतीति बढ्इ, अहवा अबलेण वहं गच्छंति, सरीरेण पभंगुरेण, जुद्धादिअसहं अबलं, तब्बलणिमित्तं अहंमं काउं वधो-संसारो तं गच्छति, केण ? - सरीरेण पभंगुरेण, अहवा अप्पेणावि दुक्खेण भजति अप्पभंगगुणं, एवं 'अट्टे से बहुदुक्खे' अट्टो पुव्ववण्णिओ रोगायंको वा, सो एवं अट्टो दुक्ख उवसमणिमित्तं काय व हे पसञ्जति, जतो
प्राण
क्लेशादि
॥२०५॥
Page #208
--------------------------------------------------------------------------
________________
प्रगल्भादि
श्रीआचारांग सूत्र
चूर्णिः ॥२०६॥
वुच्चति 'इति वाले पकुवई' इति एवं, जेण अट्टो रोगायंकेहिं रागदोसेहिं वा तेण दोहि आगलितो बालो मिसं कुम्वइ, जं वुत्तं | पाणा पाणे किलेसंति जोगत्रिककरणत्रिकेण, पढिाइ य 'इति बाले पगम्भंति' पाणाणं किलेसादि करेंतो पगब्भं गच्छति, जं भणितं धारिद्वं, तंजहा-को जाणइ परलोगे, परलोगरूवस्स ण बिभेति, जातो एवं आतुरो रोगपडिगाराय पाणा पाणे किलेसंति | 'एए एते रोगा वहुं मच्चा' जहुद्दिट्टकम्मेणं 'गंडी अहवा कोढी मूलसीसरोगा य आयंका, बहु इति वातादिसमुत्थाणं रोगाय| काणं अठ्ठत्तरसयं, तेसिं उदयेण आतुरो भवति, अहवा खुधतिसासीतउण्हाइएहिं विसेसेणं णिचं आतुरे सत्ते, वातातिसमुत्था रोगा सविसयलद्धअवगासा परियावंति, ण य ते उप्पण्णे कोइ णियत्तेउं समत्थो, तेण वुच्चति 'णालं पासं' णो इति पडिसेहे, अलं णिवारणे, णो तेसिं उप्पन्नाणं सयणो अलं निवारणाय, भणियं च-"सयणस्सवि मज्झगओ०" नाणादिभेदसझं सव्वं कम्म, रागाण उवसमणं तत्थ जइयवं, ण तु वातादिरोगउवसमे कजं, परमं णिव्वाणं, तं कंखतेणं ‘एवं पस्स' दट्टण य तहा करेहि, | अहवा जं वुत्तं पाणी-पाणा किलेसंतित्ति, भट्टारओ भणइ-मा हु तुमं एयं तं दुक्खं निवारणपञ्जत्तं उस्सेजासि वहकखणेणं-वहपत्थणेणं, ण य रोगेसु पडिगारपवित्तस्स कम्मासवस्स अलं भवति, अट्ठविहं कम्मं एगपाणिवहे बज्झति तं जहा भणितं एतं पास, अत एव 'अलं तवेतेहिं' अलं निवारणे, अलं च कंखापसत्ताणं, अहवा अलं च तव, संजमे व सव्वदुक्खविमोक्खाय, अहवा विसया रोगा, एते बहुविसयरोगे सदफरिसादि, अहवा बहुत्ति इट्ठाणिढे जच्चा-जाणित्ता, आतुरा अप्पत्ता विप्पयोगे वा समंता | उवेह, इह परत्थ य ताव परितावए, किंच-एतेहिं णालं तस्स, णवि विसएहिं सेविजमाणेहिं अलं भवति, भणियं वा-तणकट्ठण | व अग्गी लवणजलो वा णदीसहस्सेसुं । ण तिसा जीवस्स (सक्का, तिप्पेउं कामभोगेहिं ॥१॥) जतो. य विसएहिं तित्ती णत्थि तेण
गे सदफारिसाद,त्र कखापसत्ताणं, अहवाइविहं कम्म एगपाणयहाजनं उससे जासि वहकसा
॥२०६॥
Page #209
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णि :
॥२०७॥
अलं विसयासेवणयाए, उवदेस - एतं पासह 'तं पास गुणी' एतदिति जं भणितं रोगादि कम्मेणं दुक्खं भवतीति तप्पडिगारणिमित्तं च वासगारसगादिपाणा पाणे मुसावायाइसु त पसञ्जए, तं एतं पस्स, जं च अण्णं, भणितं च-गंतुं गंतुं सीहो पुणो पुणो मग्गओ पलोएह । सुत्तत्थीवि हु एवं गतंपि सुत्तं पलोएति ||१|| मुणेति मुणी, हे मुणी, महंतं भयं महन्भयं विचित्तकम्मफलविवागं संसारं, तब्भया पाणादिवायातिउज्झी, ण इति प्रतिषेधे, पतित्रयणं प्रतिवातो, किंचिदवि तसं थावरं वा जोगत्रिकेण करणत्रिकेण वा जाव परिग्गदं जहुद्दिट्ठकमेण य 'आजाण भो' अच्चत्थं जाण, भो आमंतणे, जं करणीयं ण वा, अहवा जं भणितं वक्खमाणं च एतं अत्थं जाणह-पासह सद्दहह, सोतुं इच्छा सुस्सा धूणणोवायजाणत्थं गुरुकुलणिवासी जं इमं णियगधुणणाहिगारे वट्टमाणे 'धुयवायं पवेदइस्सामि' घुयं भणितं, घुयस्स वादो धुव्वति जेण कम्मं तवसा, भणियं च - "जं अण्णाणी कम्मं खवेइ बहुयाहि वासकोडीहिं० ।” णागज्जुणीया 'धुतोवायं पवेदइस्सामि' जेण कलत्रमित्तादि अहवा पसंगं, पन्त्रअं उवेज कम्मं धुणति तं उवायं साहु आदितो वा वेदितं पवेदितं पुण केइ पढमेण पव्त्रजसत्तेण धुणंति कम्मं, केइ बितिएणं जात्र अट्टमेणं, एतेसिं च सव्वेसिं इमो चरित्तलाभोवातो, 'इह खलु अत्तत्ता तेसु तेसु' इहेति इह मणुस्सलामे, अत्तभावेण अत्तत्ताए उवत्रअंति, ण तु अन्नो उबवायंतो कोई इस्सरो पयावई वा, सो उबवजमाणो अत्तत्तेण उववज्जर, णत्थि भूतधातुपच्चयासंघातमित्तमेव, 'तेसु तेसु'त्ति उत्तम अहममज्झिमेसु, जेहिं पुव्वं सामन्नं कयं सायगत्तं वा, मिच्छादिद्दिट्ठी वा पयणुक्रम्मा, (अभिसरण ) अभिसंभूता तत्थ अभिसेगो सुकसोणितवातो तया उववण्णमित्ता. तत्तुल्ला भवंति, ततो अमिसेए भूता 'सत्ताहं कललं भवति०' अनुपातो आरद्ध जाव पेसि ताव अभिसेयभूता, अभिसंजाया च पिलगादिकमसो अंगं उवंगं णारुच्छिरासी सरोमाइकमेणं अक्खता, अमिणिविट्ठा
धुतवादः
॥२०७॥
Page #210
--------------------------------------------------------------------------
________________
पराक्रमादि
श्रीआचारांग सूत्र
चूर्णिः ॥२०८॥
पभूता, अभिसंबुद्धा जाव अदुवारिसाओ आरब्भ सतिवरिसेणं देमूणा वा पुचकोडी, अभिसंबुद्धा तित्थगरा, सव्वे अमिसेगकाल एव संबुद्धा, सेसावि केई अपडिवडितेणं सम्मत्तेणं गन्भं वक्कमंति, केसिंचि गम्भट्ठाणं जाइसरणेणं उप्पाइ, पसूयाण वा बालते जाव वुडत्ते अमिणिक्खंता, कम्माभिमुहा णिक्खंता अभिणिक्खंता, अणुपुव्वेणं जो एसो आदि उवक्कमो उवदिट्ठो, महंतं जेण मुणितं जीवादि वा सो महामुणी, तं परक्कमंतं परिदेवमाणा' तं ते च साहुं आदिओवा कम्मति अब्भुञ्जयविहाराय मोक्खं वा मातापितामादि णातिगा देवणं-कंदणं, मा णे जहाहि इति ते वदंति, छंदोवणीता' छंदो-इच्छा, छंदा उवणीया छंदेण वा उवणीतं, जं भणितं-अण्णोण्णवसाणुयत्तं, अज्झोववण्णा तेहिं तेहिं संबंधिविसेसेहिं कारोवकारविसेसेहि य मुच्छिता-गिद्धा गढिता अज्झोववण्णा, अञ्चत्थं कंदो अकंदो, तेहिं उवसग्गविसेसेहिं अकंदं कुव्वंति अकंदकारी, जणंतीति जणगा, मम पिया बंधवा रोयंति, | रुदंता य एवं भणंति-'अतारिसे मुणी' उद्धं णवि ओहं-संसारसागरतारी मुणी भवति जेण जणगा पगतं जढा विविहं जढा | विजढा भावितं अणुरत्ता कुयमाणा दीणदुम्मणमाणसा 'णाह ! पित कंत सामिय' एवमादि, अहवा अतारिसोण तारिसो, मुणी
त्थि, जेण किं कयं-जेण जणगा विप्पजढा, अहवा अतारिसो पोतबहणं णावाभृतो अपणो परेसिंच संसारसमुद्दतरणाय जणया | दुच्चता जेण विप्पजढा 'सरणं तत्थ से णो समेति' सरंति तमिति सरणं, तत्थ-बंधुगणे, ण णवि, सोतं अणुरत्तंपिबंधवगणं सरणमिति समत्थं समं वा, ते इति समेति, जह ते मम परलोगभया सरणं भविस्संति एवं ण समेति, अहवा सरीरादिपरित्ताणाए जह वुत्तं तेहिं ण सो संसारं तरति, जणगा जेण विष्पजढा, एतप्पगारं अणुलोमं उबसगं सरणं समेति, जहा मम मातापितिमादि, एवं दुक्खपरित्ताणाए भविस्सति, किं, न रमणीयो गिहवासो जेण सो ण रमति, गिहवासे किं धम्मो णत्थि, भणियं च
(
॥२०८॥
Page #211
--------------------------------------------------------------------------
________________
श्रीआचा रांग मूत्र
चूणिः ३ उद्देशः ॥२०९॥
MAITHUNDRANIHIBIPANI NIROINSPIRATIPREAL
'या गतिः क्लेशदग्धानां'ततो वुचति-विसयतिसियाणं अयाणगाणं एतं आलंबणं, जाणओ पुण 'किह णाम से तत्थ रमति' | किहमिति परिपण्हे, कहं णाम सो णिविणकामभोगो पब्बइओ व संतो पुण गिहवासे रमति धिति वा करेति ?,"पुत्रदारकुटुंबेषु, सक्ता मोदंति जन्तवः। सरःपङ्कार्णवे मना, जीर्णा वनगजा इव ।। १॥" एवमादि, एतं से जं भणितं एयं धुणणाविहाणं, एतं नाणं नाम अवितहं उबलंभो, अणुगतं अणुकूलं आयरियसमीवेऽणुवसाहिऽणुवासिजासित्ति बेमि । षष्ठस्याध्ययनस्य प्रथमोदेशकः समाप्तः । ___ उद्देसाभिसंबंधो स एव धुगणाहिगारो अणुयत्तति, तत्थ पढमे गियगा विधुया, वितिते कम्मविहुणणं भण्णति, ताणि दुक्खं || | धुणिजंति, तदत्थमेव नियगा विहुणिजंति, सुत्तस्स-किं णाम सया सरणं समेति अपरे चत्तदोसे जाणतो पस्संतो, इमं च अन्नं
जाणति पस्सति, तंजहा-आउरं लोगमादाय, किंच-एतं जं भणितं, एतं णियगविहुणणं, एतेण य संमं अणुवासिन्जासि, इमं च | अण्णं, तंजहा-आउरं लोगं, अच्चत्थं तरतीति आतुरो, मातापितिमादि सयणलोगं, केण आउरं ?, ओहेण आउरं तब्धियोगे, तेहिं तेहिं कन्जेहिं परिहायमाणेहिं आतुरं, तमादाय-तं पप्प, जहिच्छाया संबोहणत्थेवि, अहवा तमादाय-तं घेत्तुं, बुद्धीए आतुरं लोगं णाणेण आदाय, जहित्ता पुवमायतणं-आयतणट्ठाणं-आसयो “गिहाणि धनधान्यं च, कपाया विषयास्तथा । कत्थो वाऽसंयमो ह्येते, सर्वमायतनं नृणां ॥१॥"हिचा उवसमं इह पवाहि वा' आदिअक्वरलोवा अहिचा, इहत्ति अस्मिन् प्रवचने, इहेति मणुस्सलोए, इह वा इहं अज्झयणे, उवसमणं उबसमो-संजमो, जो वा जत्थ पिई करेंति से तस्स उवसमति, वसित्ता बंभचेरंसि' तं संजमो सत्तरसविहो, वसित्तु वा पालित्तु वा एगट्ठा, तं च बंभचेरं वितितं से णाम चारित्रं, अवा संजमो दुहा भवति-से वसुमं ॥२०९॥
Id
Page #212
--------------------------------------------------------------------------
________________
वसुत्वादि
श्रीआचा- रांग पत्र
चूर्णिः ॥२१०॥
वसति जेहिं गुणो सो वसु, अणु पच्छाभावे थोवे वा, "वीतरागो वसुर्जेयो, जिनो वा संयतोऽथवा । सरागोऽनुवसुः प्रोक्तः,स्थविरः श्राव- कोऽथवा ॥१॥""जाणित्तु धम्मं अहा तहा' सुणेत्तु धम्मं सुयधम्मं चरित्तधम्मं च, दसविहोवा, तंणच्चा, अहा तहत्ति तहा तहत्तिकाउं चिरं अप्पं वा कालं 'अहेगे तमच्चाई कुसीला' अधेति अणंतरिए, एगे, ण सव्वे, तमिति तं वसुं संजममियरं वा, अच्चाई णाम | अच्चाएमाणा, जं भणितं-असत्तिमंता, कुच्छितं सीलं तप्रिति कुसीला, परिण्णालोवातो कुसीला, किं पुण जे अन्नं करिस्संति ? केइ वा वण्णलिंगत्तणेणं अच्छंती, केइ लिंगं छडेति, ये लिंगं मुयंति तं पडुच्च वुच्चति, तत्थ-'पडिग्गहं कंबलं पादपुंछनं विउसज्ज' वत्थं सुत्तियकप्पा पडिग्गहो-पादं कंबलगहणेणं उण्णितकप्पासिता गहिता, पादणिजोगोवा, पादपुंछणं रयहरणं, एवमादि, विविहं उसजा कोयि सावओ भवति, कोवि दंसणओवि, भविस्सति वा गिही कुलिंगी वा, कहं ?-तो दुल्लभं लमित्ता चरित्तं ण अञ्चतं अणुपालितं, ते तु परीसहेहिं पराइया, ते य 'अणुपुत्रेणं अणाहियासेत्ता' अणुपुब्बी णाम कमो, (परिसहणंति वा) अहिया| सणंति वा एगट्ठा, परीसहा ते य एवं अणुपुव्वेणं ण अहियासिजंति, सई सुणेत्ता तत्थ मुच्छति, तं वा प्रति अभिसर्पति, ण य | से अव्वाचारं करेइ, तदुवरमे य तदेव अणुस्मरति, एवं दुरधियासा भवंति, जाव फासा, एवं अणिद्वेसु दोसं करेति, जहा सो
खुडओ सुगओजातो, एवं दुरधियासेजा, अणुपुब्वेणं अणहियासेमाणे णचावि यातुरं लोयं हिचा हि पुन्धमायतणं वसु अणुव| सुत्तं वा पावित्ता पडिभजंति 'कामे ममायमाणस्स' अप्पसत्थिच्छामदणकामा, माणुसए तिविहे अधिजं कामेमाणस्स, तस्स हि पत्तकामस्सवि सतो अणेगे पञ्चवाया भवंति, किं पुण जस्स ते ण चेव संति?, अहवा अहिकामे चक्कवट्टिबलदेववासुदेवकामे एकमादि, जो पुण धुणिजति-उप्पञ्जाविजइ सो णियाणंपि करेमाणो ण उत्तिमे पुरिसो भोगे तंमि भवे पावति, तस्स कामभोगकारणस्स
॥२१
Page #213
--------------------------------------------------------------------------
________________
नादि
श्रीआचारांग सूत्र
चूर्णिः ॥२११॥
VA
जीवियस्स अंतराइयं भवति, किं पुण कामा ण सेवियव्या ?-'इदाणिं वा मुहुत्ते' इमंमि काले इदाणिं, पव्वतंतो कोइ उप्पव्व- उत्प्रव्राजजइ य, मित्तो वा जीवियाओ विहण्णति, वातादि अण्णतरे वा, रोगेण आसुक्कारिणा तं मुहुत्तस्स, कोयि तद्दिवसं कंडरीओ वा, अहोरत्तसत्तरत्तस्स अद्धमास जाव कोडी एवं अपरिमाणाए, एतेणं तस्स परिमाणं ण विजति, भेदो जीवसरीरप्पा, अहवा अपरिमाणाए उवकमेणं अणुवकमेणं वा ण णजति कहं गमणमिति, उवक्कमेवि सति ण सो उवकमविसेसो णअति जेणं मंतव्वमिति, तंजहा'अज्झवसाणणिमित्तं जीवा बंधंति दारुणं कम्म०' गाहा ॥ डंडकससत्थरज्जु एवं से अंतराइएहिं' एवमघारणे, अवधारणा- | || देव हि सअंतराया कामा, जति से केति पुखुज्जुत्ता अह तहा रागादि वा कम्म काउं उबजेत्ता कोद्दवकूरासिणा साणियापउत्तेणं पलालसाइणा वा, सो एवं तेसिं णिप्फलो दिक्खापरिचागो, ण य गृहं ण य परलोगो, साहूणं पुण जति णाम अण्हाणाइ दुक्खं तहावि तप्फलं, धम्म णं चरमाणस्स, सफला जंति राइओ। अकेवलिएहिं' केवलं-संपुण्णं ण केवलिया-असंपुण्णा, मणुस्सेसु ताव पेहजणे परोप्परेण कामभोगा छट्ठाणपडिया, ततो मंडलियस्स अणंतगुणा, बलदेव वासुदेव चक्वट्टि अणंतगुणा, कमसो चकवट्टिस्स, माणुसस्स वा केवलाण य पडिभग्गो समाणो मंडलियाईणं चउण्हं ठाणाणं एगतरंपि आराएति, रजं णाम कोइ आरातिजा, जहा कंडरीओ, ते तु अकेवला, ते सव्वकामभोगे तु पडुच्च से जहाणामए केइ पुरिसे पढमजोवणुट्ठाणबलत्थे• तस्स पुरिसस्स काम| भोगेहिंतो एत्तो अणंतगुणं मंडिलयबलदेववासुदेवचकवटिवाणमंतरजोइसिय जाव अणुत्तरोववाइयाणं, तेसिं केवलं 'अवितिण्णा
चेव' विविहं तिण्णा वितिन्ना ण वितिण्णा अवितिण्णा, वेरग्गेण एते कोइ तिण्णपुव्वो तरति वा तरिस्सइ वा, जहा अलं मम तेहिं, |च पूरणे, एते मणुस्सकामा, एवं दिव्यादि, आतुरं लोगमादाएत्ति जाव तहत्ति अहेगे तमच्चाई, पमादो उवदिट्ठो जाव इमं सुत्तं
॥२११॥
READHIRAIL
CAN
Page #214
--------------------------------------------------------------------------
________________
अप्रमादादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१२॥
अवितिण्णा चेते । इदाणिं पुण अप्पमादो सहिते-धम्ममादाय जाणि प्पमादसुत्ताणि भणिताणि तंजहा अहेगे तमच्चायी० एताणि विवज्जतेण पढिजंति, अत्थ आसवातो तंजहा-अहेगे तं चाई सुसीले वत्थं पडिग्गहं अविउसज्ज अणुपुटवेणं अहियासमाणो परीसहे | दुरहियासओ कामे अममायमाणस्स, इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे, एवं ता अंतराइएहिं कम्मेहिं वितिण्णा चेते, एयाओ
आलंबणाओ कामे अणासेवमाणे 'अह एगे धम्ममादाय' एवं अप्पमादेणं पमादो अंतरिओ उवदिट्ठो, भणियं च-“यस्त्वप्रमादेन तिरो प्रमादः, स्याद्वापि यत्तेन पुनः प्रमादः। विपर्ययेणापि पठंति तत्र, सूत्राण्यधीगारवशाद् विधिज्ञाः ॥१।। एतं अण्णोण्णमणु|गता अहिगारवसेणं, अधिगे, अधेति अणंतरं कामो उवदिट्ठो, एगे, ण सव्वे, रागदोसमुक्का एव एगे जइणं धम्म आदाय, जं भणितं । | गिण्हित्ता, अहवा सुयधम्मं चरित्तधम्मं च, केरिसो सो.धम्मो ?, वुचति-अणेलिसं, केचिरं कालं?, तेण बुचति-आदाणपभती आदीयत इति आदाणं-नाणादि, अणुवसुप्पमितिं वसुप्पभितिं वा, अण्णहावि पढिजति-सहिते धर्ममादाय, आदाणपभितं, सुपणिहिते-सुठुट पणिहितं सुपणिहितं, जंभणितं-सुप्पणिहितेंदियो, उवदेसमेव चर अपलीयमाणे दढे, चर इति उवदेसो, धम्मं चर, अप परिवर्जने, लीणो विसयकसायादि, तेण सत्तुहवल्लीणओ, जो जहारोवियभारवाही, अदढं जस्स खइयं कुटुंबा उद्दे| हिया खइयं वा कटुं दुबलं, बलियं खइरसारादि, भावो दुब्बलो धीईए संघतणेण वा दढो, तेहिं चेव सर्व गंधं परिणाय, सव्वं निरवसेसं गंधो गेही कंखत्ति इति वा एगटुं, दुविहाए परिणाए सएण महामुणी, एस इति जेण गेही परिण्णाता, भिसनतो पणतो, धम्मं वेरग्गं इंदियं वा भावधुणणं, पणतो महंत मुणेति संसारं, पहाणो वा मुणी, सो एवं महामुणी आसएण ते महामुणी अतियच सबओ संगं अतियच्च अतिकम्म, सव्यं सव्वत्थ सब्वहा सव्वकालं, संगोणाम रागो, अहवा कम्मस्स संगो, ण महं
ADDA
॥२१२॥
Page #215
--------------------------------------------------------------------------
________________
श्री आचा रांग सूत्रचूर्णि : ॥२१३ ॥
अस्थिति ण पडसे हे ण मे कोइ अत्थि जो इहं जरामरणरोगपरित्ताणाए, किं परलोए ?, जहा धणे उवजिते अभेऽवि भोतव्यसहाया लब्भंति, ण एवं कम्मउवज्जियस्स अण्णे वेयंणसहाया लब्भंति, इति एगो अहमंसि जयमाणे इति एवं णच्चाएको अहं, मेण कोयि, पिहं कम्मं विवागाणं, तेण एव जा परिव्वइत्तं, सयणसाहुमहाओ व रागदोसवजितो एगल्लविहारी वा कम्मविधुणणाधिगारो अणुयत्त, अतो लोगमादाय आरम्भ जे एत्थ कुसीलादिदोसा भणिता तत्थ द्विता एत्थ विरए अणगारे एत्थति एत्थ कम्मविधुणणे विसयकसायविरागलक्खणे, णत्थि से अगारं अणगारे, सव्यओ मुंडे रीयंते, दव्यमुंडे सिरसा भावमुंडे इंदियमुंडो, तंजहा 'सदेसु य भद्दय पावएसु०' एवं कसायमुंडोऽवि कोहस्स उदद्यनिरोहो विफलीकरणं वा, रीयमाणा अणियतविहारेणं, कोथि सो जे अचेले चिणंति तं चिज्जं, एवं चेलं दव्वे भावे य, दव्वे तित्थगर असंत चेलो, भावे रागदोसविजओ, सेहावि चेलेहिं | अचेला संविक्खमाणा ओमोदरियाए समं विक्खमाणे संविक्खमाणे, दब्वभाव उमोदरियाए, भावे अप्पको अकोहे वा, से अकोहे व, हते व लूसिते वा अक्रुद्धो वा, एवं हते च हतो वा अट्टिमुट्ठितल को प्परादीहिं, लूसितेति उम्मुसितेत्ति, उम्मुएण जो अंकिओ, अणुवसुणं भंगो वा लूसितो वा हत्थे पादे वा, तत्थ अकोसा धुते णेव भवंति, तंजहा - पलियगंथे, पलियं णाम कम्मं, सो य कम्मजुंगितो पव्वइओ, ण तहा, कट्ठहारो वा, देसं वा पप्प मिल्लेवगादि णिक्खमंति, सो य केणइ सयक्खेण परीक्खेण वा असूयाए पगडं वा पगंथति, असूयाए ताव णाविअणिल्लेत्रगो तणहारगो, पगडं तुमं तणहारओ तहाविण लज्जसि ममं सह विरुज्झमाणो, सरीरजुंगिते वा सूयाएव अहं काणो कुंडो वा पागडं कोढिग कुओ वा, एवं ओरालाहिं भासाहिं पगंथंति, अहवा पथ० अदुवेती अत्रेह चैव जगारसगारेहिं मिसं कंथमाणो पगंथमाणो, अहवा अदुवेति, एगे एकसिं दो वारे, एवं ताव के णिक्खता
एकत्वादि
।।२१३॥
Page #216
--------------------------------------------------------------------------
________________
.. चूर्णिः
.
उविच्च धम्म आयरियसमीवं उवसमस्स वा समीवं, कामादितिसच्छेदाओ उवसंते, तज्झोसमाणेति 'जुषी प्रीतिसेवणयोः' नं0 श्रीआचा
उपरतजहोद्दिडं झोसमाणे-फासेमाणे, एवं झोसंतस्स के गुणा भवंति?-आदाणीयं परिणाय आदिजति आयत्ते वा आदाणीयं,
जोषितादि रांग सूत्र
जं भणितं-संसारबीजं पलियं भणियं, तंजहा-प्रलीयते भवं येन, आदानमेव पलितं, परियाओ णाम सामण्णपरियाओ, नाण॥२१५॥ दंसणपरियाओ, दीहेण वा अप्पेण वा परियाएणं, विगिंचई विसोहेति अवकिरति छड्डेति, पिहीकीरमाणं णिज्जरा, णिजरत्ति वा
तवोत्ति वा एगट्ठा, तत्थ बाहिरभंतरतवो अधिकृत्य बुच्चति, तत्थ इतरा इतरेहिं तत्थति तत्थ साहुविहारपायोग्गे गामे णगरे णिवेसे, इतरा इतरं इतरेतरं, कम्मो गहितो, ण उद्धइयाहिं देसीभासतो वा जं अन्भंतरं बुच्चति, इतरा इतरं जंतवो विणिकट्ठतरं जाव दमगकुलं, एवमितरा इतरं इतरेतरं भवति, कुच्छिते सलतीति कुशलं, सो य एवं चरति, सकेसणाये सव्वेसणायो सुद्धेसणाए अलेवकडाए, चत्तारि उवरिल्ला, एताओ गच्छणिग्गयाणं, तत्थ पंचसु अग्गहो अभिग्गहो अण्णतरियाए, सव्वेसणाएत्ति गच्छवासी सव्वाहिवि गिण्हंति, से मेहावी परिव्वए स इति जो सो आदिआदिसुत्तेहिं उवदिवो तंजहा, उधुमाणो णियते | धुणिता, कम्मधुणणाए उवद्वितो, मेहाए मेहया धावति, परि समंता सव्वओ ते गामादीणि, अहवा जावंति सगच्छो नाणिएहितो PA परिव्वए सुद्धसणा परिव्ययमाणो, समणुण्णं वा लद्धं इतरं वा अतो सुब्भि अहवा दुन्भि, सुरमिगहणा गंधादिहीणं, अहवा सुद्धे| सणाए सव्वेसणाए से परिचागो गहितो, सुभि अहवा दुभि, गंधकामपरिच्चागो भणितो, एतं इंदियाहिगारे, अहवा तत्थ भेरवा अहवा तत्थ विहरंतस्स भयाणगा भेरवा सदा गहिता अकोसा, तद्यथा-णिन्भत्थणादि, एवं रूवाणिवि मेरवाई भवति, जहा 'तस्स पिसायस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-सीसं से गोकिलजसंठाणसंठिती', गंधावि अहिमडादि उव्वेयणया, २१५॥
NAND
HIR
Page #217
--------------------------------------------------------------------------
________________
AL
श्रीआचारांग सूत्र
IYA
.. चूर्णिः
॥२१५॥
विहारपायोग्गे गामेणार
| उविच धम्म आयरियसमीवं उवसमस्स वा समीवं, कामादितिसच्छेदाओ उवसंते, तज्झोसमाणेति 'जुषी प्रीतिसेवणयोः' नं0 उपरत: जहोद्दिटुं झोसमाणे-फासेमाणे, एवं झोसंतस्स के गुणा भवंति ?-आदाणीयं परिणाय आदिजति आयत्ते वा आदाणीयं,
जोषितादि जं भणितं-संसारबीजं पलियं भणियं, तंजहा-प्रलीयते भवं येन, आदानमेव पलितं, परियाओ णाम सामण्णपरियाओ, नाणदंसणपरियाओ, दीहेण वा अप्पेण वा परियाएणं, विगिंचइ विसोहेति अवकिरति छड्डेति, पिहीकीरमाणं णिजरा, णिज्जरत्ति वा | तवोत्ति वा एगट्ठा, तत्थ बाहिर तरतवो अधिकृत्य वुच्चति, तत्थ इतरा इतरेहिं तत्थत्ति तत्थ साहुविहारपायोग्गे गामे णगरे । णिवेसे, इतरा इतरं इतरेतरं, कम्मो गहितो, ण उद्धइयाहिं देसीभासतो वा जं अन्भंतरं बुच्चति, इतरा इतरं जंतवो विणिकट्टतरं जाव दमगकुलं, एवमितरा इतरं इतरेतरं भवति, कुच्छिते सलतीति कुशलं, सो य एवं चरति, सकेसणाये सब्वेसणायो सुद्धेसणाए अलेवकडाए, चत्तारि उवरिल्ला, एताओ गच्छणिग्गयाणं, तत्थ पंचसु अग्गहो अभिग्गहो अण्णतरियाए, सव्वेसणाएत्ति गच्छवासी सव्वाहिवि गिण्हंति, से मेहावी परिव्वए स इति जो सो आदिआदिसुत्तेहि उवदिवो तंजहा, उडुअमाणो णियते धुणिता, कम्मधुणणाए उवहितो, मेहाए मेहया धावति, परि समंता सबओ ते गामादीणि, अहवा जावंति सगच्छो नाणिएहितो परिव्वए सुद्धेसणा परिव्वयमाणो, समणुष्णं वा लद्धं इतरं बा अतो सुभि अहवा दुन्भि, सुरभिगहणा गंधादिहीणं, अहवा सुद्धेसणाए सव्वेसणाए से परिचागो गहितो, सुभि अहवा दुन्भि, गंधकामपरिचागो भणितो, एतं इंदियाहिगारे, अहवा तत्थ
भेरवा अहवा तत्थ विहरंतस्स भयाणगा भेरवा सदा गहिता अक्कोसा, तद्यथा-णिन्भत्थणादि, एवं रूवाणिवि मेरवाई भवति, | जहा 'तस्स पिसायस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-सीसं से गोकिलजसंठाणसंठिती', गंधावि अहिमडादि उव्वेयणया, ॥२१५॥
स णाये सब्वेसणायो सढे
CHISAPASCIAS
सणाए अलेवा इतर इतरेतरं भवति,
क साभासतो वा जं अभंत नवासी सवाहिवि गिण्हंति,
छाणग्गयाणं, तत्थ पंचसु
अ
Page #218
--------------------------------------------------------------------------
________________
उपरतजोषितादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१६॥
भयं करेंतित्ति मेरवा, रसा तत्थेव, फरिसावि छेदभेददाहादि, जहा 'ततो मंससोल्लए विउवित्ता तेण उसिणेण मंसेण सोणितेण | तव गायाई आयंचामी', जहा संगमएणं भगवतो ते भेरवा उवसग्गा कया, कामदेव एवमादि, पाणा पाणा किलेसंति
पाणा सीहा वग्घा पिसायादि, पुणरवि पाणाओ पाणादि, जं भणितं भैरवा प्राणा, साहुस्स आउप्पाणादि, किलेसंति-परिताति | वा किलेसंति वा उद्दवेंति वा इति किलेसो, ते फासे पुट्ठो धीरो त इति ते भेरवा इटाणिट्ठा, फुसंतीति फासा, धीमां धीरो, | समं अणाइले अणुविग्गो वासीचंदणकप्पो, अहिवासिज्जासेत्ति, अहवासुद्धेसणाए सव्वेसणाए मेहाची परिचए मिक्खायरियाए, तत्थ वणिजइ भिक्खाणिमित्तं सुभि अहवा दुभि जं लभते, तत्थ सुब्भी सुगंध, आघाय अहो गंधो णाम अग्घाइजा, दुब्भि| गंधे वावि ण दोसीणादिणा दोसं गच्छिा , चंमाररत्थाए व वोलेंतोणासियं आवरिउंण तुरियं गच्छिजा, अहवा तत्थ भेरवत्ति | जति णं कोइ अडंतं तासिज्जा अकोसिज वा सद्दा भेरवा रूवाबी पडिणीता आयुधउग्गिरणादि, पंजरसंकलाओवा फिडिता सीह
वग्यवारणादि अभिभविजा, गंधा भणिता, रसावि तत्थेव, फासावि तालणउच्छोलणादि २, एवं पाणा तस्स साहुस्स पाणे किले| संति, ते फासा पुट्टत्ति तेहिं फासेंहिं पुट्ठा, ते वो फासे फुसित्ता अहियासिज्जासित्ति बेमि, अहवा सुभि एतं सम्म अणहियासमाणो भेरवेहिं पुट्ठो सम्म अणहियासमाणो पाणा पाणे किलेसंति, रुस्समाणो रागदोसेहिं अप्पाणं संकिलेसति, इह च परलोए य अणाराहगा भवंति, जतो एवं तेणं ते फासे पुट्ठो सम्म अहियासिज्जा पुरिसुत्ति धुताध्ययने द्वितीय उद्देशः॥ • संबंधो पढमे णियगविधुणणं, वितिए कम्मविधुगणं, ततिए उवगरणसरीराणं धुणणं, ताणि कहं विधुणाति ?, तेसु ममत्तं छिंदति, |णियगविधुणणाओ कम्मविधुणणं अभितरतरं,ताओ ममतं अभितरतरं, ततिएं विधुणति, एसो अत्थसंबंधो, सुत्तस्स सुत्तेणं-ते
||२१६॥
Page #219
--------------------------------------------------------------------------
________________
आदानादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१७।
फासे पुट्ठो अहियासे, इयं च एयं अहियासिजति-एस मुणी आदाणं, एवमिति जं भणितं वक्खमाणं वा, मुणी तित्थगरो, एसा ताव तित्थयराउ आणा आगता, नवि रायाभिओगो नवि बलामिओगो, अहंपि तित्थयराणं आणाए तह उवदिसामि नियगविधुणणं कम्मविधुणणं च, इमंपि तस्स आणाए भणामो उबगरणसरीरविहुणणं वत्थविसेसगरुयआए, एसा ते जा भणिता वक्खमाणा य, | मुणी भगवं, सीस्सामंतणं वा, आणप्पत इति आणा, जं भणितं उवदेसो, अहं वा एतं मुणी ! आदाणं, इमं इति जं भणितं वक्खमाणं वा, मुणी तित्थगरो वा आमंतणं वा, आमंतिजति, आताणं-आयाणं नाणादि तेयं, जं भणितं भावविहूणणं, कत्थ एतं ?, सया सुयक्खायधम्मे, सया सव्वकालं, तित्थगरभत्तीए संसारभीरुत्तेण य जहारोवियभारविस्सामवाहिणा सुठु अक्खातं सतासुयक्खायं, आणाइ वट्टति, सव्वण्णत्ता वीयरायत्ता य मया सुअक्खायं, धम्मो पुधभणितो, धुणणाधम्मो वा, केरिसोसो?, विधूतकप्पणिज्जो, सति ता विधुतो कप्पोत्ति वा मग्गोत्ति वा आयारोत्ति वा धम्मोत्ति वा एगट्ठा, रागादिकिविसधुणणाकम्मविहूणणा वा विधूयकप्पो, विधूतं वा जेण कम्मं तेण तुल्यो विधूतकप्पो, गणहराओ पण्णवणिजे भावे मतिकेवलिणो अक्खरलद्धीए तुल्ला, णियतं णिच्छितं वा झोसइत्ता, अहवा 'जुसी पीतिसेवणयो' णियतं णिच्छियं वा झोसइत्ता जं भणितं णिसेवति, तो फासइत्ति पालइ, तीसे पुण गच्छवासी गच्छणिग्गतो वा, इमं पुण सुत्तं गच्छनिग्गयाणं, तंत्रहा-अचेले परिवुसिते चिजतीति चेलं, अचेलभावो णग्गयभावो. पुव्वं ता सो संतअचेलभावो परिसितो, अचेलत्ते को गुणोजेण ते दुरज्झवसेयपि अज्झवसिजति ?, तस्स णं भिक्खुस्स णोएवं भवति तस्स अचेलस्म 'परिजुण्णे मे वत्थे सुत्तं जाइस्सामि, सवओ जू! अंतो मझे य परिजुण्णं वत्थं, इमं सीतं उबद्रुितं, तं कहं करेस्मामि ?, एवमादि णिमम्मस्स अज्झवसाणं ण भवति, एवमादि विसोत्तिया ण भवति, सुत्तं जाइ.
RATHI
R AINRIBuential
॥२१७॥
Page #220
--------------------------------------------------------------------------
________________
संधानादि
श्रीआचा-10 | स्सामि ततो संघिस्सामि, संधणा दोहालीणं, अहवा छिण्णस्स वा फालियस्स वा, उकसणं णाम हीणपमाणं गाउं पासेहिं दिग्धत्तेण रांग सूत्र
| वा वट्टति, तस्सेवऽवकरिसणं वा, मसिणं णियंसणं णियंसिस्सामि, उवरि पाउरणं, पडिग्गहधारिस्सवि अचेलस्स जो पादणिजोगो चूर्णिः
| सोतं अहागडं चेव मग्गति, तस्स जइ जुण्णेहिं जुण्णेहिं अइमग्गतो, तहावि से अपरिकमोवहित्ता ण एवं भवति-सुत्तं जाइस्सामि, | ॥२१८॥
जोवि अचेलो तस्सवि एवं ण भवती-परिजुण्णे मे बत्थे, किं कारणं ?, सो याणिं हेमंते समतिकंते परिदृविउकामो चेव उवगरणं, पडिग्गहधारिस्स पादणिजोगो सो तं अहागडं चेव मग्गति, तस्स जइ जुण्णेहिं मग्गति तहवि तस्स अपरिकम्मोवधिविहारित्ता एवं ण भवति-सुत्तं जाइस्सामि मूर्ति जाइस्सामि संघिस्सामि उकसिस्सामि चोकसिस्सामि, पाउरणसहियस्तवि अन्नत्थ अपाउरणो भवति, हेमंते सिया पाउरणे, अहवा तत्थ परकमंतं-अस्थितिगामादिसु परक्कमंतं अचेलत्ता अणच्छुरणसेजासाइणं तणफासा फुसंति, दन्भकुसादि तणादि विधंति वा फालेति वा, अवाउडं च सिसिरे अवायसीतफासे फुसंति, वत्तव्वयं बहुवयणं तं जाणवेइ, तिव्वमंदमज्झिमाणि, तहा रुक्खसीयं सतुसारं चेव, तेउफासावि फुसंति, तेजो आदिच्चो, तेजो मंतो, तेजो तेजस्स संफासा तेउफासा, जं भणियंउण्हफासा, गिम्हे सरते य, पुणो अवाउडं डंसमसगफासा फुसंति, तजातीया य मंकुणपिसुगादि, एगतरे-अण्णतरे, अत एव जे उद्दिट्टा एगतरा अविसिट्ठा परीसहा, खुहा तिसा अचेल अरतिमादि, अहवा एएसि एगतरो, एगवरो इतर एव, विरूवरूवफासे अहियासेइत्ति विविधं रूवं विरूवं २ रूवं जेसिं ते विरूवरूवा, फासंतीति फासा-परीसहा, गहिता कसिणा तजातीया य, उवसग्गे अहियासेमाणे-सहमाणे, अचेले-णिच्चेले, कयरेण बलेण? भावबलं अहिकिच बुचति-लाघवियं आगमेमाणे-लघुत्तं लघुभावो वा लाघवंति, दब्वे सरीरे उवगरणे य, भावे अलुत्ता, भावलापवियत्थं उवगरणलाघवेणं अहिगारो, तं आगमेमाणे
ALI
।।२१८॥
Page #221
--------------------------------------------------------------------------
________________
श्री जाचारांग सूत्रचूर्णिः
॥ २१९ ॥
आसेवमाणे, तं अप्पाणं परिसयमाणे, भदंतणागज्जुणा तु 'एवं खलु से उवधारणलाघवियं तवं कम्मस्वयकरणं करेति', उवगरणलाघवाओ भावलाघत्रं, भावलाघवाओ य उबगरणलाघवं, अतो अण्गोष्णं, अविक्खित्ता अविरोहो, एवं भावलाघवाओ कम्मलाघवं कम्मलाघवाओ पसत्थं भावलाघवं अतो अविरोहो, ततो सिद्धं लाघवितं आगंम जओ तवे सो, अतो ताहे से अभिसमण्णागते भवति, ताहेत्ति, तप्पति वा जेण सो तवो, अमिमुहं सं अणु आगते अमिसमण्णागते, जं भणितं सम्मं उवलद्धे, दव्वोमोदरिया तवे से अभिसमण्णागते भवति, कहूं अभिसमण्णागते भवति ?, से जहेयं भगवया पवेदितं से इति णिसे उच्चारणत्थं वा, जहेति जेण पगारेण, जंच भणितं- 'पंचहि ठाणेहिं अचेलगे पसत्थे' भगत्रया तित्थगरेणं साहु आदितो वा वेइयं पवेदियं सिस्साणं, किमिति १-अचेलतं विणणं, तमेव अभिसमिया तमिति जहां वृत्तं उबगरणलाघवं आहारेऽवि तं एतं जहा जत्थ य पडिवजह तं अभिमुदं पुत्रं अभिसमेजा, तं आयरए य, कत्थ अभिसमेति ? कया कह वा इति १ भण्णति-सबओ सव्वत्ताए सच्चओ इति सव्वं उवदेशं सव्वहिं खिते सव्वहिं काले सच्चे भावे इति णागज्जुणिया उ 'सव्वं चैव सव्वकालंपि सव्वेहिं' एवं विसेसेति, दव्वे सव्र्व्व उवगरणं आहारं वा, सव्वत्थ गामे अगामे वा, सव्यता दिता राई वा, तहा सुभिक्खे दुभिक्खे वा, सव्वभावेण सच्चभावेणं, णवि कइयवेणं परपरच्चगा वा भयाओ मायाए वा, इह तु सब्बओ खित्तं गहितं सव्वता सव्वअनुयायी भावो गहितो, जं भणितं ण कल्लेण, तजाइयाणं एगग्गहणा दव्बकाला गहिता, सम्मतमेव समभिजाणित्ता पसत्थो - सोभणो एगो संगतो वा भावो संमत्तं, प्रशस्तः शोभनश्चैव, एकः संगत एव वा । इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ||१|| सम्म अभिजाणित्ता समभिजाणित्ता, अहवा समभावो सम्मत्तमिति, जेवि एते अचेलगत्तं ण भावेंति तेवि अचेलगतं फासंति,
लाघवादि
॥२१९॥
Page #222
--------------------------------------------------------------------------
________________
HMMMAP
श्रीआचारांग सूत्र
चूर्णिः ॥२२०॥
जं भणितं-ण अवमन्नति, भणियं वा 'जोवि दुवत्थ तिवत्यो गाथा ॥ जिनकप्पिओ पुण जति एक्केणं संथरति एकं चैव धारेंति, | परेण वा तिण्हं गच्छवासी, गच्छणिग्गया पुण तिणि वा दुण्णि वा एकं वा धारेंति अचेलभावा, सव्वेवि ते भगवतो आणाए
उवद्विता-आणाए आराधगा भवंति, एवं सेसाणं वत्थाणं वा, तहा सचेलाणं अचेलाणं च आराहणं प्रति सम्मत्तं समभिजाणमाणे | आराधओ भवतीति वक्कसेसं, एवं तेसिं महावीराणं एवं एतेणं पगारेणं, ण अण्णहा, तेसिमिति वसूणं अणुवसूण य, सोमणि वीराणं, विदारयति यत्कर्म० अरहंताणं, महावीरस्स अवच्चाणि महावीरा, जंभणितं-तस्सिस्सपसिस्सा, चिरं बहुयं, चिरा राईओ | जेसिं पुव्वाणं वरिसाणं च ताणि चिररायाणि पुब्वाई वासाई पुवाई पुवाउएहिं, मणुस्सेसु आसि पुव्वाउया मणुस्सा, जाव | सीतलो ताव आसी, भणियं च-“एगं च सयसहरसं पुन्वाणं आसि सीयलजिणस्स" तेणारेण वाससयसहस्साउया, भणियं च-| | 'एगं च सयसहस्सं संतिस्सवि आउयं जिणवरस्सा' तेणारेण सहस्साउगा जाव अरिट्ठवरनेमी, दोसु जिणेसु वाससयाउया, एवं | चिरपक्खाति चिरमासाई, चिरमासाई चिरउद्णी चिरया यतणाई, अहवा चिरराई, जं भणितं जावजीवाए, रीयमाणाणं-विहरमा| गाणं, दव्वरिया कुंभारचक्कु रीयति, 'आइट्ट भमर गाहा, तेसिं भगवंताणं महावीराणं अप्पसत्थेसु दवादिसु भमंतकुलालचकं
वा ण भावो चिट्ठति, कालेण कहंचिवि पडिबुज्झति, कहं णाम रत्ती भवे दिवसोवा? तहा सुभिक्खे खेमादि, एरिसो वा कहं| |ण होजा?, भावतो सद्दादिसु ण रागं दोसं वा करेति, एवं दव्यादिसु अपसत्थ रीयमाणाणं जं भणितं-ण तेसु अवत्थाणं करेति, | |पसत्थेसु उत्तरोत्तरं पगरिसेणं रीयमाणदव्वभूयाणं पास अहियासियं जहा दिग्घकालं पुवाणि वासाणि तेण फासादिदुक्खं अहि| यासियं फासियं पालियं तीरियं किट्टियं आणाए अणुपालियं तं एवं प्रकारं तेसिं अहियासियं पासह वसुत्तेण अणुवसुत्तेण वा, सद्दहाहि
HINTAININEWHITE SAHIMANISE
miammi manmantrama
॥२२०॥
Page #223
--------------------------------------------------------------------------
________________
आगतप्रज्ञानादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२१॥
परिणमति,
अदि माति.IN
पत्तियाहि रोएहि, आगतपण्णाणं आगतं-उवलद्धं भिसं गाणं पण्णाणं, परोवदेसाओ सुयं तेणं आगतं, आगमितं गुणियं च | एगट्ठा, आमिणिवोहियं तग्गयमेव, पच्चक्खाणाणि आयसमुत्थाणि पसत्थेहिं अज्झवसाणेहिं लेस्साहिं विसुज्झमाणाहिं उप्पजंति, तं एवं तेसिं तं आगमं आगमेंताणं पुव्वगहियं वा गुणंताणं णिच्चसज्झाओवओगाओ अन्नेण य अभितरेण बाहिरेण वा तवेण | अप्पाणं भावेंताणं किसा बाहा भवति 'एगग्गहणे तज्जाइयगहण'मितिकाउं अन्नपि सरीरं किसीभवति, अतो वुचति-येन कतेण ते मंससोणिए भिसं तणुते, येन णयंतस्स रुक्षाहारस्य अप्पाहारस्स पायसो खलत्तेणेव आहारो परिणमति, किंचि रसीभवति, रसाओ सोणियं, तंपि कारणअपत्ता एते तणुयमेव भवति, सोणिते पतणुए य तप्पुवर्ग मंसंपि तणुईभवति, एवमेयं अढि मंसं सुक्कमिति सव्वाणि एयाणि तणुईभवंति प्रायसो, दुःखं चायतं भवति, वाते य सति णसंतसतत्तायपागो व सोणियादीणं तणुतं भवति, | धन्नो दिर्सेतो गंडओ वा, 'से णं तेणं तेणं उरालएणं विउलेणं पयत्तेणं सुक्खे णिम्मंसे' एवं सरीरे विधुणणा भवति, उदयो भवति तेसिं, तणुयसीहवेलाइएणं जोवि उवगरणलाघवअत्थो भणितो सोवि जहासंभवं जोएयव्यो, तत्थ अतिकंतं सुत्तं अचेलइए लापवियागमे, पेहा नाणादिपरिहाणी ण भवति, तहा कम्मविधुणणत्थं सरीरलाघवंपि आगमेमाणे, न केवलं उवगरणलाघवं, एवं आगमतो वा स अभिसमण्णागतो, दुविहेणवि तवेण सरीरलाघवं भवति, जहेयं भगवया पवेइयं, भगवया तित्थगराणं तित्थगरेहि वा, साधु आदितो वा वेदितं सरीरधुणणं, केसिं च तवसमाही चउबिहा-णो इहलोगत्थयाए तवं अहिडिजा एवं पवेइयं, तहेव य सद्दहति आयरति य, तमेवं अभिसमिचा, तमिति तं तित्थगरभणियं सरीरधुणणं संमं अभिसमिच्च, जं भणितं णचा, सबओ सवत्तादिकमेणं सरीरं धुणाइ, दबओ किसाबाहा भवति, पतणुते मंससोणिते भवंति, ताणि दबओ आहारेइ जेहिं
MAmultimesnihemamIIMILAIMISHRA HIRDPREPARATI MANIPURISALMARIHSAPPAHILIARRIAPTAHINIMITRA
॥२२॥
Page #224
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२२२॥
| तस्स सरीरं किसीभवति, खेत्तओ तारिसे तारिसे खेते विहरति जत्थ से सरीरं किसं भवति, कालओ णिचं जयति, तंजहा- बाहादि'आयावयंति गिम्हासु०' भावओवि ण सरीरेण किसेणावस्सतेहिं अवसीयति, एवं सब्बओ सव्वत्ताए, सम्मत्तमेव समभिजा
कृशता णित्ता, सम्मत्तं कह ?, जो चाउम्मासियखमओ सो ण मासियखमयं हीलेति, अवणं वा तत्थ करेइ, एवं जाव एगंतरखमगं, ण | वा वियट्टभोति हीलेइ, जहा एस ओणयमूढो णिच्चभोइत्ति, जिणकप्पिओ पडिमापडिवनओ वा कदायि छप्पि मासे अप्पणो कप्पेणं मिक्खं ण लभति तहाचि सो समदरिसित्ता णवि अण्णे हीलेइ, तं एतं सीहालोइओ अत्थे भणितो, एवं तेसिं महावीराणं आगतपण्णाणं किसा बाहा भवति, पतणुते मंससोणिते, अणेगेसुएगादेसा वुचंति, विस्सेणी कटु परिणाय दव्वणिस्सेणी पासायाईणं आरोहणी, ओहरणी वा भूमिगिहादीण, भावे पसत्था अपसत्था य, पसत्था संजमट्ठाणसेणी, जाइ मोक्खं आहरति, अप्पसत्था जा ओसंजमट्ठाणा सेणी जाए णरगं पडति, संसारएगट्ठाए वा अपसत्थाए वा अहिगारो, सा पुण अण्णाणमिच्छत्तअविरइकसायविसयमयि, असंसारस्स णिविस्सेणि कटु परिणाएत्ति एताअ णातुं बितियाए पञ्चक्खाएति, जेहिं वअति वा, एएहिं रागादीहिं सो एवं कम्मधुणणत्थं, धुतो वा गणो सरीरधुणणावडिओ संसारस्स णीविस्सेणी कटु तिण्णे मुत्ते विरए वियाहिएत्ति बेमि, तरमाणे तिण्णे संसारसमुदं, मुच्चमाणे मुक्के अट्ठविहेणं कम्मेणं, विरए असंजमाओ, विविधं विसेसेण वा अक्खाओ विक्खाओ, तेण भगवया तित्थगरेहिं वा एवं बेमि, तं च जेण भणितं सद्दहतोरोयंतो, आह-भणितं भगवया-तरमाणो तिण्णो मुचमाणो मुको, तं एवं विरतं भिक्रीयंत अणवहितं दबादीएहिं णिस्मरंतं पसत्थेसु गुणप्रकर्षेण उवरिं वट्टमाणं अतो रीयमाणं, चिररायोसितंति जाव देसूणपुब्बकोडी अणेगाणि वा वासाणि, जं भणितं चिरराओसितं, तं एवंगुणजुत्तं अरती || ॥२२२॥
NAMANDA
PIPS
Page #225
--------------------------------------------------------------------------
________________
श्री आचा रांग सूत्रचूर्णि:
॥२२३॥
तत्थ किं वा होइ ?, कत्थ अरति १, असंजमे, रति संजमे, अरतिं जं भणितं अरतिपरीसहो, किमिति परिपण्हे, एगज्झत्थं वेरग्गं मोक्खं वा अमिपत्थितं विविहं वा धारए विधारए, इह हि दुब्बलाणि चलाणि अविणयवंति वा इंदियाई तेण किंचिवि दुब्बलं बिहारए, भणियं च - कम्माणि अणण्णगरुयाणि० अपुडवाकरणं वा विश्यं रीयंतं चिररातोसितं संधारणाए समुट्टिते | उसणं आसेवियबहुलीकृततवोकम्माणं अरतीति किं विहारए ?, किमिति अक्खेवे, कहं अरतिं धरेहिति ?, किंवा सा तस्स ?, सोवि खणे खणे विबुज्झति, संजमे व रमति संजमति, भणियं च- 'अमरोव मं जाणिय सोक्ग्वमुत्तमं ० ' अहवा अरती किन्न धारए जो संधारणाए समुट्ठिते?, दव्वसंधाणं छिन्नसंघाणं अच्छिन्नसंघणं च दव्वे अच्छिन्नसुतं कत्तति, रज्जू वा वट्टिजति, छिनसंघणं कंचुगादीणं, भावे पसत्थ अपसत्य, छिन्नसंघणा य जहा कोयि असंजए किंचि कालं कोहस्स उवसमं काउं पुणो रुस्मति, अच्छिन्नसंघणाई णिरुब्बद्धो चेव अनंताणुवंधिको हकसाओ, एवं माण माया लोभे य, पसत्थ भावच्छिन्नसंघणा जे खओवसमियाओ भावाओ उदइयभावं गतो आसी पुणो खओवसमियं चेव जाव, अच्छिन्नसंघणाओ समुट्टिय उवसामगसेढी खवयसेढी वा, तमेवं पसत्यभावसंघण अच्छिन्नसंघणा य समुट्ठियं अहक्खाय चरिताभिमुहं वा अहवा तित्थगरगणधरा दुवालसंगगणिपिडगसंघणाय समुट्ठिता, तंजहा- 'अत्थं भासह अरहा०' तं एयं संधणाए उबट्टितं संजमे अरती कहं धारए ?, धीर चिरराओसिगाओ ण भवति, भणियं च 'णारती सहती वीरे' से एवं संघणाए समुट्ठिते, पढिजह य- संधिमाणे समुट्टिते, दव्यभावसंघणं परूवेऊणं नाणादिपसत्थभावसंघणं संधिमाणे, सम्मं उट्ठिते समुट्ठिते, इह नाणाहिगागे जेणंति, जहा से दीवे असादीणे (आसासदीवे) दीवयति दिप्पयति वा दीवो, दब्वे दुविहो - आसासदीवो पगालदीवो, समुद्दे जहा काणणादीवाति, वसंतओ सुण्णओ वा, तं पप्प भिण्णपो
अरति धारणादि
॥२२३॥
Page #226
--------------------------------------------------------------------------
________________
HA
आश्वासद्वीपादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२४॥
तसंजत्तगा अभिण्णपोतसंजत्तगा वा समाससंति, एवं नदीआसासदीपि उत्तरिउकामा समाससित्ता सेसं उत्तरंति, महातलागादिदीवं वा, स तु संदीणो असंदीणो य, संदति संदि पोते वा, संदीणो कदायि लाविञ्जति मासियपाणतेण वा संवच्छरियपाणिवाएहिं वा, असंदीणो तु ण कयाइ गिलाविज्जति, तंजहा-अ(सु)वण्णभूमी सिंहलदीओ एवमादि, पगासदीवो संघातिमो असंघातिमो वा, तत्थ संघातिमो घोलवट्टितेल्लकारंतगसंजोगा उज्जोवगे, णामपच्चया उप्पजंति, असंघातिमो चंदआइञ्चमणी एवमादि, सोवि संदीणो असंदीणो य, तत्थ असंघातिमो णियमा असंदीणो, संघातिमोवि कोइ असंदीणो भवति, कहं ?, पभूतइंधणो अब्भपडणपाओ उत्तरंति, न विज्झायंतेऽपि, केइ पगासे य अस्सासे य इच्छंति, तत्थ पगासयति गिहेसु उब्बरएसु दीवा पन्जलिजंति, आसासे तु वहणे पट्टणेसु उवट्ठाणेसु खलेसु वाणमंतर उवरिं चारेति, दीयो पजालियति, तमासासदीवं वाणियगा पासिउं ततो जुत्ता वचंति समासंतिया आसण्णं पट्टणंतिकाऊणं, भावदीवे दुविहे आसासदीवो पगासदीयो य, आसासदीवो संमत्तं, तं पावित्ता आसासो भवति, भो(णि)व्वाणं अवस्सं सिज्झीहामि, सुक्कपक्खिओ सो भवति उक्कोसेणं अबडपोग्गलपरियट्टेणं सिझीहामि, तंपि संदीणमसंदीणं, खयोवसमयं संदीणं, अहवा पडिवाति संदीणं, अपडिवाई असंदीणं, पगासे दीवो, इदाणिं सोयणा-सोयणाणं संघारि | तत्थ संघातिमो सुत्तणाणदीवो, तंजहा अक्खरसंघातणा पदसंघातणा कालिए जाव अंगसंघातणा, दिट्ठीवादेवि, एवं जाव पाहुडे, पाहुडपाहुडे पाहुडियापाहुडिया वत्थुसंघातणा, असंघातणा केवलनाणं, दुविहो संदीणो असंदीणो य, जस्स पडिवाइ यस्स संदीणो, अपडिवाई असंदीणो, अहवा संधातिमो इतरो वा, जस्स अपडिवाते केवलनाणं उप्पजइ तस्स असंदीणो, परिवडति संदीणो, एगी. मयं तु भावे आसासदीवो जो धम्मेऽवि बहूर्ण जीवाणं आसासो दीवो ताणं, संदीणो असंदीणो य जो पाउं भुंजेउं पुबुद्वितो
PHIRISHA IRAMACISHMISHRAITATISH
Page #227
--------------------------------------------------------------------------
________________
असंदी
नदीपादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२५॥
समाणो पुणो पण्णवेति सो संदीणो, अण्णया असंदीणो, तित्थगरगणधरा पगासेंति असामित्तेण य णिचमेव असंहीणो, एवं से आयरियदेसितो एवमवधारणे, स इति सो भिक्खू चिरराओसियं संधणाए समुट्ठितो आसासपगासअसंदीणदीवभृतो अरति धारेति तं अहिकिच्चा वुच्चति-एवं से धम्मे आयरियदेशिए, धम्मे दुविहे वट्टमाणे, दसविह नाणाइ, आयरिय पदरिसिते, अहवा अत्तपरादेसेणं उभयादेसेणं वा कहेयब्वं, एस धम्मे आयरिए, कयरे ?, अयमेव जतिणो, धम्मे य संजमरती असंदीणा भवति, एवमेव | धम्मो आयरियदरिसितो, एवं से असंदीणो अभयवट्टि, तहा धम्मे रति करेति, कतरत्थ ?, आयरियदेसिते, एगे अणेगादेसा वुच्चति
ते अवयमाणा भावसोया, किं अवयमाणा ?, मुसावात सव्वं वा वयणदोस, जाय गिरा सावजा, पढिजइ य-ते अणवक| खेमाणा, मित्तणादिणियगा सयणकामभोगा वा पुन्वरतपुव्वकीलियाणि वा आजम्मं वा एवमादि, अणतिवादेमाणा कंठयं जाव अपरिगिण्हेमाणा, एगग्गहणे चियत्तोवगरणसरीरादिया वा, अहवा-धम्मपीईए संविग्गत्तिकाउं जयमाणा साहुवग्गस्स संनिवग्गस्स वा चियत्ता, जं भणितं-सम्मता, मेरा धावित्ता मेहावीणो, पावा डीणा पंडिता, एवं तेसिं भगवओ एवमधारणे, तेसिमिति देसि पवयणपदवीदीवभूताणं जगपईवभूयाणं वा भगवंताणं, आणाए उट्ठाणं अणुट्ठाणं वा, तत्थ आणाउट्ठाणे ठिच्चा इति वक्कसेसं, तित्थगरगणहर सुत्तं तहिं ठिता, अहवा अणुट्ठाणं आयरणं, लोगेवि वत्तारो भवंति-अणुट्ठिते हिते, पुण तेसिं भगवंताणं । तित्थगरगणहराणं तं आणं अणुढेति–णवि संपाडेति जहा सो उजेणओ रायपुत्तो, उज्जेणीए जियसत्तुस्स रण्णो दो पुत्ता, जिट्ठो जुयराया कणिट्ठओ अणुजुग्गराया, थेरागमो, रायपुत्तो णिग्गतो, धम्म सुणेत्ता जुगराया पव्वइओ, सेहणिप्फेडीयाए णीतो, कालेणं बहुस्सुओ जाओ, जिणकप्पपरिकम्मं करेमाणे पभावेति, सापंचविहा, पढमा उवस्सयंमि वितिया बहिं जाव पंचमा
॥२२५॥
Page #228
--------------------------------------------------------------------------
________________
श्रीआचाराग सूत्र
चूर्णि ॥२२६॥
तूरते, न ते कालो, पजामासतो, वंदितो तुसिणीओ, मयस्स, तेहिं भणितं
त्तिकाउं, बलामोडीए
ADS
मसाणमि, सो य से कणिट्ठो भाउओ अणुरागेणं धम्मसद्धाए वा दसण्णपुरं गंतु आयरिए आपुच्छइ-अहं पव्ययामि महल्लभाउगोअनुष्ठानोमे दरिसेहि, पव्वयाहि ताव, तं ते दरिसेमि, पवइओ, अवरण्हे पुणो भणति-दाएह अवेलियं, उकंठिओमि भाउयस्स, तेहिं भणितं-ID स्थानादि | सो ण कस्सइ उल्लावं देति, जिणकप्पं पडिवजिउकामो, णिबंधे कते दरिसितो, वंदितो तुसिणीओ, वांछति अणुरागेणं, अहो ते
तवसिरी, आउट्टो य तस्स, वारिजंतोवि तूरते, न ते कालो, पवजा सिक्खा वय एवं कालो भवतित्ति, भणति-अहंपि तेणं चेव | पितरि आओत्तिकाउं, बलामोडीए तहा चडिओ तस्स पासे, इतरेवि दरिसेउं परियागता, सोवि उद्वितो वियाले हियतेणं आवासयं काउं करेति, इतरे सेहो कि काहिति ?, देवता वंदति अणुद्वितं, अणुट्ठियं ण वंदति, रुट्ठो सेहित्ति, परिस्समाओ चलियगस्स एगेणं तलप्पहारेणं बेवि अक्खिडोलए पाडेति, आलोए उडिओ, हियएणं देवतं भणइ-किं ते एस अयाणतो दुक्खाविओ?, देहि से अच्छीणि, तीए वुच्चति-जीवप्पदेसपरिचत्ताणि, ण सका लाएतुं, तत्थ य वच्छकातीरे णगरे सागारिएणं बालओ मारितो, तस्स य सपदेसाणि अच्छीणि ताणि तस्स लाइताणि, एतं एलगच्छणिब्बत्ति, कहं पुण अणुट्ठिता ?, पवजा सिक्खा वय'तत्थ इमं सुत्तं 'जहा से दियापोते' जेण प्पगारेण जहा, अहवा जहा इति उमे, दो जम्माणि जस्स सो दिओ, वितिय अंडगभेदो, पततीति पोदो, दियस्स पोदो २ सो अंडत्थो पक्खवाएणं पुस्मति उब्भिनोवि किंचिकालं पक्खवाएणं, आहारसमत्थो सजातिपाउग्गेहिं आहारेहि य पुस्सति, ण य तरति उडणाए, लभति चरंतीति से देति ताव जाव सयं आरद्धो चरिउं, तहेव मातापितरो 'विहाय पत्तेगमेव चरंति, एस दिटुंतो। एवं ते सिस्सा दिया य सयो य अणुपुव्वेण ता इति पयजा सिक्खा वय०, के वाईति !, | गणहराई, एवं भणामि आणत्ति बेमि ।। धुयज्झयणस्स तृतीय उद्देशकः।।
KO॥२२६॥
(
Page #229
--------------------------------------------------------------------------
________________
वाचनाक्रमादि
उद्देसादिसंबंधो-पढमे णियगविधुणणा वुत्ता, वितिए कम्माणं, ततिए उवगरणसरीराणं, इह तु गारवतिययस्स, इह निव्वलेता बीजाचा. रांग सत्र
सरीरकिसत्ता तेयतवेण अहितो अहमितिकाउं इड्डीगारवं गच्छे, ततो आहारादियहिं पूयिजमाणो रससातागारवेहिवि विभूसिजा, चूर्णिः अतो चउत्थे गारवतियस्स धुणणं वण्णिाति, सुत्तस्स सुत्ते-ततियस्स अंतिमसुत्ते वायणा, अधिच्छिता वायेतित्ति बेमि, इहवि ॥२२७॥ वुच्चति, एवं ते सिस्सा एवमवधारणे, सो विसयस्स दुविहो-दिया य राओ य, दिया-उकालियं पडुच्च कदायि दिवसतो चत्ता
रिवि पोरिसीओ वाइजेज, रतिपि पढमपोरिसिं वाइजति, सेसासुवि पादपुच्छगं, अणुपुव्वेण-आयारातिकमेण अणुपुबीए, तहा य भणियं-जहा से दिया राओ, अहवा परियागमणतो तेणं, जहा 'तिवासपरियागस्स कप्पति आयारपकप्पे उद्दिसितए' एवं जाव दिद्विवाए, तं च जस्स जोगं, एवं अणुपुबीए सुत्तं अत्थं उभयं वा वादिया वाइजमाणा वा, अहवा नाणदंसणवातिया, चरितं च आसेवणासिक्खणा, तंजहा-एवं गंतव्यं०, ते तिविहा-जाणगा अयाणगा दुबिडगा, जाणणा पुव्वं सावया एवं आसि अभिगतजीवाजीवा०, अयाणगा णाम अणभिग्गहियमिच्छादिट्ठी लोगधम्मे अविकोविता, उक्तं च-जे होंति पगइमु(सु)द्धा, जेण लोइ| यसुतीहिं कुप्पासंडिसंजमे पभाविता दुवियडगा, ते पायसो दुपण्णवगा भवंति, अहवा पगतीए केइ अहंकरेइत्ता भवंति, ण तधिहा | YA जाणंति, जहा अहंकारओ दुयता भवंति, तत्थ दुवियड्डे पड्डुच्च उवदेसो, ते उ वाइजमाणा समितिगुत्तीसु उवदिस्समाणासु दव्य
|चिंताए वावि उत्थाणं जंति, गोहामाहिलवत, केयी वादिया जमालि वा, जत्थ इमं सुत्तं-तेसिं महावीराणं तेसिमिति तित्थ| गराणं गणहराणं वा खे(थे)राणं वा, सोभणा वीरा, परोवदेसो आगमस्स, सुयनाणं गहियं, साहु आदितो वा णाणं पण्णाणं, तं आयरियं पइ लब्भति, अहवा पण्णाणं बुद्धिमितिकाउं आमिणिबोहियं गहितं, जहा तहा जं भणितं पटुता, मइपुव्वगं च सुत्त
animatihanimitha mund
Jama
॥२२७||
Page #230
--------------------------------------------------------------------------
________________
प्रज्ञानववादि
श्रीआचारांग सूत्र
चूर्णिः ॥२२८॥
मितिकाउं तदंतग्गतमेव, तत्थ सुयलंभा णियमा मतिलंभो, सुतलंभ केति भयंति, तत्थ समगुत्थावि मती भवति जहा सुविणंतिगी, जाइस्सरणं सुहमअणुचिंतणं कप्पकिरियमादि, अवसेसणाणाणि समुत्थाणि चेव, जे य अण्णे तेवि महावीरा चेव, जेहिं नाणपण्णा य लद्धा, ते एवं सउणीवुड़ी वा अणुपुव्वेणं वाइयसंगहिता बहुसुता कया, कसायादिउवसमं लमित्ता हिया ओवसमं उवसमणं उवसमो, सो दुविहो-दव्वे भावे य, दब्वे दब्वेण वा उवसमो, दव्वस्स उवसमो, तत्थ दव्वेण कचकफलेण कलुसं उदगं उवस|मति, अंकुसेण कुंजरो, दव्वस्स उवसमो सुराए पागकाले, भावोवसमो नाणादि, तत्थ जो जेण नाणेण उवसामिजइ सो नाणोवसमो) भवति, तंजहा-अक्खेवणीए०, अहवा इसिभासितेहिं उत्तरज्झयणा एवमादि, दरिसणोबसमो जो विसुद्धेण संमत्तेण, परंउवसमितेण परंउवसामितो, जहा सेणियरण्णो, सो मिच्छादिट्ठी देवो सकवयणं असद्दहमाणो० जाव दंसणप्पभावगेोहें सत्थेहिं उवः | | सामिओ, गोविंद, जत्तादिणा चरितमेव उपसमो, तंजहा-उवसंतकोहे उवसंतमाणो उबसंतमाओ उवसंतलोभो, जाहे जयमाणं साहुं | दछ्ण उवसमति स चरित्तोवसमो, तं उबसमं हिचा, जं भणितं-उवगिरिसित्ता, विणयमूलं संजमं विण्णाणमदेण अक्खरपडुत्तेण | वा फारुसियं समादित्ता फरुसियभावो फारुसियं परोप्परगुणाए अगुणाए अर्थमीमांसा, एवाउमं! ण याणसि, ण य एस अत्थो | एवं भवति, वितिओ पबहे, आयरिया एवं भणंति, पुण आह-अत्थओ आयरिओ, जति तित्थगरोऽवि एवं आह सोऽवि ण | याणति, किं पुण अण्णो?, अहवा भणति-सो किं सवण्णू ?, सो वायाकुट्ठो पुट्ठिविगलो किं जाणइ ?, तुमंपि तयोविव पाडि ठिओ णिरूहत्ताओ पुढविकाइयतुल्लो किं जाणेस्ससि ?, पढिजइ य 'हिचा उवसमं अप्पेगे फरुसियं समारभंति, अह इति. अणंतरे, बहुस्सुयीभूतो संतो, एगेण गणे सव्वे दुवियड़ा, फरुसितं समादियंति समारभंति, ममं आरभते समारभते, बहस्सुपविण्णाणमादीणि
॥२२८॥
Page #231
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२२९॥
| कहिजमाणे वा अणाढायमाणा अच्छंति, अहवा आलत्ते वाहिते तुसिणीए हुंकारे, एवं फरुसितं समादियंति, ण मुंचति एगओ,0| ब्रह्मचर्यवसित्ता बंभचेरंसि बसिचा जं भणितं पालित्ता, बंभचरणं चरितं, अतिदुबलेण भच्छिता संता केइ कातस आणं तं णोत्ति वासादि मण्णमाणा आणा सुत्तादेसो, तंजहा-एवं गंतव्वं एवमादि, ते तं तित्थगरआणं, णो देसपडिसेहो, ण सव्वमेवं अवमण्णति, सातागारवबहुला सरीरबाउसियत्तं करेंति, ण य दुक्खं मिक्खायरियं हिंडंति, रसगारवाओ उग्गमादि णो सोहेति, पञ्चतिते वादं च वदंति पुट्ठा अपुट्ठा य-ण एवं तित्थगरेहि भणियं-आहाकम्मलक्खणं, समणं वाऽऽहा कम्मति काउं संजममेव उवक्खडेति आहाकम्मं, अहवा एताणि ताव बलवंति, जहा बुत्तं-'कुज्जा भिक्खु गिलाणस्स, अगिलाए समाहीए' अण्णोवि जो जेण | विणा सिथिलायति तं तस्स करेयव्यमिति, जं पुण परेणावि स अवसण विहारिसंसग्गिणो णिद्देसो, दोहिं आगलितो बालो सि, ण अबालो, यदुक्तं भवति-असंजतो, केण स वालो ?, णणु जेण आरंभट्ठी, आरंभणं आरंभो, पदणपादणादिअसंजमो, तेण जस्स अट्ठो से भवति आरंभट्टी, अहवा इडिगारवरसगारवसातागारवा आरंभट्ठी, तत्थ विजामंतणिमित्तसद्दहेतुमादी अहिजति पउंजइ वा जो रिद्धिहेउं सो रिद्धिगारवारंभट्ठी, ताणि चेव रसहेउं पउंजति अहिजति वा रसगारवारंभट्ठी, एवं सातागारबारंभट्ठीवि, | अणुवयमाणोत्ति अणुवदणं अणुवादो, वदतो पच्छा वदति अणुवदति, तकादीसु पयणपयावणादिआरंभे वदंति, तदंडतकी, तस्स | | पक्खं ते अणुवदंति, एकोत्थ दोसो, ण असरीरो धम्मो भवति, तेण धम्मसरोरं धरेयवं, साहू य तं, जंभणितं-'मणुण्णं भोयणं | भोचा' अहवा णितियादिवायो वा कुसील अणुवदति, मा एवं भण, जहा अम्हेवि णिहीणपेच्चवावारा इहलोगपडिबद्धा संसारमूयरा, ण तुज्झे, एवं ठिता चेइयपूयणं तो करेह, विसेसेण य आगंतुयआगमिते लक्खणखमते उत गिण्ड, सव्वं किर पडिवादी, ॥२२९॥
BHARTRON LINE
Page #232
--------------------------------------------------------------------------
________________
वैयावृश्य
च्छलादि
श्रीआचारांग सूत्र
चूर्णिः ॥२३०||
me
IN
है
MD
वेदावच्चं अपडिवाइ, एवं तेसिं अणुकूलं वटुंति, एवं सो अणुवट्टमाणे हण पाणे घातमाणे हणतीति हणो घाएतीति घायमाणे, हणओवि समणुण्णे, तत्थ सक्काणं अणुवसंपण्णा, तसादि सयं हणंति पागेसु, अवि घायगा हणावेंति, भुजंता अणुमोदंति, एगिदिए प्रति सव्वे हणा पाणे घायमाणा, हणतो यावि, इह तु ओसण्णेहिं अहिगारो, तेऽवि हणपाणघाय, तत्थ आउकाय सोदाफलादि, सचित्तभोयिणो वा सयमेव हणतीति हण, उद्दिस्सकतभोइणो तु सचित्ताहारविवजगा घातमाणा भवंति, अहवा तुमंसि णाम बाले आरंभट्ठी अणुवदमाणा तं एवं बाले जे तुम आरंभट्ठी अणुवदसि गारवदोसाओ य, अहं सच्चे हितो नाणसंपण्णो दसणसंपण्णो चरित्तसंपन्नो तवसंपण्णो बियणसंपण्णो एवं अणुवदमाणोवि बाल एव तुर्भ, ण अबालो, आरंभट्ठी पुढविकाइयादिजीवे हणसि हणावेसि हणंतेवि योगत्रिककरणत्रिगण, सो एवं बालो घोरे धम्मे उदीरति घोरो-भयाणगो, सव्वस्सवि णिरोधाओ, अहीव एगंतदिद्वित्ता दुरणुचरित्ता कापुरिसाणं, धरतीति धम्मो, उक्तं च-"दुर्गतिप्रवृत्तं जीवं, यस्माद् धारयते ततः। धत्ते चैनान् शुभे स्थाने, तस्मात् धर्म इति स्मृतः ॥१॥ देवविही वा, उर्ल्ड ईरितो उदाहरितो दरिसितोत्ति वा तित्थगरगणहरेहिं, तेहिं तेहिं चेव उज्जु ईरिते उदीरितो, यदुक्तं भवति-कतो, उवेहति णं अणाणाए तं उवेस्खति गारवदोसाओ० यद् उक्तं भवति-ण तित्थगरगणधराणं, अणाणाए-अणुवदेसेण, ते एवं-पमादिणो गारववतो पमादी वा आरंभट्ठी अणुवदेमाणा जे वुत्ता ते एस विसण्णे वितद्दे, जे वा ते घोरं धर्म उदीरेंति तं उवेहंति अणाणाए, अणेगेहिं एगादेसाओ वुचंति एस विसपणे | वितहे एस इति जो आरंभट्ठी घोरं धम्म उदीरितं पमादेति विविहं मण्णो, दव्वे भारवाहे पहियनदीतरता एवमादि सो सजति, | भावसण्णो णाणदसणचरित्ताणि पत्तो तहावि ण तेसु जो भत्तिमंताण उजमति, णितियादि जाव छट्ठो, विविहं तद्दो २ दव्वे मच्छ
॥२३०॥
Page #233
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
व
॥२३॥
कंटगादि गलए लग्गो वितद्दे, भावओ नाणस्स उवदेस अणणुलोमे वट्टति, एवं दसणनाणचरित्ततवविणएवि, तिरिच्छीजतोवि-10 वितादि | तद्दो, एवं ते रागंचिता विविहं आहिता वियाहिता, तहावि ताए पन्धया एवं बुचंति इति बेमि, केरिसेणं परिणामेणं ते पन्च| इया जे गारवदोसेणं ओमण्णा जाव दिटुंता-किं ते सियालत्ताए चेव णिक्खंता उदाहु सीहित्ताएवि, ततो वुच्चति सीहत्ताएवि एगे, जेण पटिजति-किमणेण भो यणेण करिस्सामित्ति मण्णमाणे, अहवा असवण्णू ताव एरिसणिच्छयं असुंदरं पवावेति, तहावि किं सवण्णूवि ?, आम, तेसिं तं करणं अज्झत्थं भवति, जेण पुणरवि कयाइ उअमिज कहंचि, वीतरागो सम्म उद्वितं णिच्छतीति, ते जणं एवं उवतित्थंति, तं०-किमणेण भो जणेण करिस्सामि ? ते पवावेति, किमिति परिपण्हे, अणेणेति जो संपयं जीवति, ण मतो, ण य अणुप्पण्णो, भो इति आमत्रणे, जायतीति जगो-मातापितिमाति सयणवग्गो, करिस्सामीति पयोयणं, इहंपि ताव जणणमरणरोगसोगामिभूतस्स सयणो न ताणाइ अतो तस्स वेरग्गं उप्पजति, जेण अप्पणो आमंतणं काउं बेमि-किमणेण भो यणेण ?, जया वा णिक्खमंतो परेण वुच्चति-किं मातापितामादि सयणं णविक्खति ?, ततो तेसिं आमंतणं काउं भणति-किमणेण भो यणेण?, जो से इहं ण जरादिताणाए, किं परलोगे?, जतो वुचति-इमे ते सव्वाति कामभोगाहिरण्णाई धणधान्यं च सव्वंपि एतं, भुजत इति भोयणं, अहो राइभावो य णं ते किं छड्डिजइ ?, ततो बेमि-किमणेण भोयणेण, | णवि एतेण तित्ता सुबहुणावि भोत्तुं भवति, तणकटेण व अम्गी• अग्गीसामण्णं चोरसामन्न, अतो किमणेण भो यणेणं ?, एवं मण्णमाणा जाणमाणा इति अस्थो, पढिजइ य-एवं एगे विभत्ता एवमवधारणे, एगेण सब्बे, आवकहाए सीहत्ताए विहरिस्सामो, मातरं पितरं हिचा जायते वीरा इव अप्पाणं आयरंति धीरा पमाणा, अहवा ते आदितो वा नवेण विरजमाणो एवासी, ॥२३१।
(
Page #234
--------------------------------------------------------------------------
________________
सुव्रतादि
श्रीआचारांग सूत्र
चूर्णिः ॥२३२॥
raiminine
सम्म उठाए समुट्ठाए, ण मिच्छोवढाए, गोविंदवत्, अविहिंसगा सुबता दंता सच्चवादी जाव संतुद्वा सोभणाणि वताणि । तेसिं सुव्वता, तवजुत्ता इंदियनोइंदियदंता, णागज्जुण्णा ते-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू।
अविहिंसगा सुब्बता दंता परदत्तभोइणो पावकम्मं णो करिस्सामोसमुहाए एवं महईए पइण्णं तरित्ता सियावित्ता विहारिणो अधणंतरे, एगेण सव्वे, पासंडी णेव सीहि अणुदारसत्तत्ताए, परीसहपराजिते उड़े परतित्तिसत्ता उप्पइत्ता, आमरणंताए संजमट्ठाणे हिच्चा गारवदोसाओ पुणो पडिवयमाणे, कत्थ ?-अविरतीए गिहवासचारए वा, पडिवयमाणो पडिते य, वस-| हिकायरा जणावासे वटुंतीति, वसही केसि ?, इंदियवसहगारवाणं अत्थित्ते आदारे, जेसिं कायरा य दुक्खं भवति, ण तवसूरा, जाइंति जाइस्संति य जाणंति वा कम्माणि जणा, अहवा जणा इति साहू, ते पडिभग्गा समणा ण साहू जणा वुचंति, काउं दुद्धराणि अट्ठारससीलंगसहस्साणि धारेस्सतीति दवलिंगस्स भावलिंगस्स लूसगा भवंति, तेसिं वयाणं, केई दरिसणस्सवि 'अहमेगेसिं लोए पावए भवति' अह तेसिं भग्गवयाणं भग्गउच्छहाणं भग्गपरकमाणं गारववसोते उप्पजयित्वाणं, पंसेति पातेति वा पावगं असिलोगो, अहमेसो, सो तु सपक्खाओ परपक्खाओ तहा, सपक्खं परपक्खं वा, तत्थ ताव परपक्खाओ परोक्खं जति तं कोइ पसंसति सुतेण वा जातीए वा तो भणति-धिरत्थु या, तेसि तु तस्स उवदेसे ण वट्टति, 'जहा खरोचंदणभारवाही भारस्स | |भागीण हुचंदणस्स', हीणं से जाति कुलं वा, मा एतस्स कुलफंसणस्स णामपि गिण्हाहि, असिक्खिगिज्झस्स पव्वइंसु, उप्पबइयाणं देवावि बीभेति, जेवि समविस्समियाहिं धम्म करेंति, एवं सक्खमवि केइ भणंति, विवातउग्गहादिसु रोसिता अरोसिता वा मुकत्थं भणंति, अण्णं परावतेंति, आदिवाणि ज्झायंति, चप्पुडियं देति, तमि य आगते परिसमझाओ पंतीओ वा उद्देति सप- |
MARA
॥२३२॥
Page #235
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः
॥२३३॥
क्खेवि बहूणं समणाणं समणीणं हीलणिज्जे गरहणिजे, पुराणो इय वुचति, तरुणोवि होतओ, एवं तस्स ण विपच्चइ णामं गदभेणेव | श्रमणवलवापसूयस्स, इच्छेवं तस्स पावते सिलोगे भवति, अहवा सुत्तेणेव तेसिं पावते सिलोगे भण्णति, तंजहा-समणवितंते, जावि वितंतादि विरतेहिं अविरतेत्ति अतिणिद्धरणं तवोकम्मेणं अम्हाणतेण या लूहएण य, भग्गं वाणेणं, विविहं तंतो वितंतो, समणे वितंतो समणवितंतत्ति, वीज्झासमणत्तणेण, विविहं तंतो २, जं भणितं-पुणो उप्पयजति, किंच-पसह समण्णागतेहिं, गिहत्था चेव परोप्परं भणंति-पुरिसभेयमागया ते एगंतेण लजाए विणियट्टमाणे पासित्ता पस्सह-पस्सऽहो वा समण्णागतेहि असमण्णागता, अन्नत्थवि संखडीते समुदये वा सण्णायएहिं समण्णागतेहिं लजाए ओभासमाणा भीता वा असमण्णागता, जं भणितं-ण तत्थेति, ण वा सद्दाइजंति, जेवि समण्णायगा मित्ता वा तेवि एव मुचंति-एसो सो तुझं चउलो महासीसो एति वा गच्छति वा, देसंच पड्डुच्च कत्थइ समण्णागतोवि एस विलितत्तिकाऊणं तेण सद्धिं ण भुंजंति, धीयारपब्बइतेण वा धीयारा सुयिवादी भागवताति सण्णागयंपि ण भुंजंति संजयविट्टालितोत्तिकाऊणं, अतो सो तेहिं असंभुञ्जमाणो भोयणेसु असमण्णामतेसु असमण्णागतो, ऊति णाम मरहट्टादिसु णादि दुगुंछिज्जति, तहारिसो अण्णोवि पडिभग्गो, सो तेण मंतकालेण लोयहतेण वा सीसेणं समण्णागतेसु अस-- मण्णागते, उत्तरपहादिसु चिर उप्पजइ तोवि गरहिअति, जत्थ वा धीयारा पिल्लिताऊणा, तत्थ णाममाणेहिं अणाममाणेहि, ते तु तन्भाविता मरुते णमंति, सो पुण मा सम्महरिसणातियारो भविस्सतीति णो णमति, तो तेहिं वंदमाणेहिं अवंदमाणे एवं लविजा-एस समणतो णवि अण्णेसिं पणामं करेइ, अहवा अक्कोसते, किंध-दवितेसु अदविते दव्वं तं जस्स अत्थि स भवति दविए, तस्स य पुवं उजितं णत्थि, जंपि आसि तंपि तस्स अण्णयोगेहिं खइयं वइयं च, सो य कम्मरओ आसि विढवंतओ, ||२३३।।
Page #236
--------------------------------------------------------------------------
________________
अद्रव्यादि
श्रीआचा-10 अतो तेसु बंधवेसु इस्सरेसु सो अद्दविते, जंभणित-दरिदो, दवियउवजणाणिमित्तं वराहन्भूतो किलिस्सति, अतोऽवि सण्णागतेहिं रांग सूत्र
असमण्णागते, चाणकलोइयदिहतेण य णायसमण्णागतेहिं असमण्णागते ण सारीजतीतिकाऊणं, जतिवि णाम कहिंचि सारिचूर्णिः
जति तहावि भणंति-भुंजह ण तानि रिको, अतो समण्णागते असमं०, कुतो व ते अट्ठारसट्ठाणाए गारवदोसेण चावंति ?-'हं भो ॥२३४॥
दुस्समाए दुप्पजीवी' तहा विरते, तेसुवि णाम तस्स संनायगा करेंसु, कम्मेसु चिरमंतिताणि य, सो अविच्छिन्नवुट्टीए करेति, | अतो विरतेहिं अविरते, अहवा णवि विरतेहिं समं जाओ, ण विकरेहि सम जातो, णवि अविरतेहिं, कहं ?, जेण तस्स कामभोगा [ण विजंति, विणावि वित्तेण केरिसा कामभोगा?, जम्हाएते दोसा उप्पचतिया पावंति उप्पवादिते ते अभिसमिच्चा, नं भणितं-नंपि
दव्वं तंपि चओवचइयं, पापाड्डीणो पंडितो, णिट्ठियही वीरे णिहूँ णेतीणि णेद्वितं, जं भणि-मोक्खो हि, उत्तमो अत्थो उत्त-I | मत्थो, कोयि, सो नाणदसणचरित्ततवविणय०, णय अगारोवत्थो, तं एवं उत्तमं आगममाणो-चिंतेमाणो सता निच्चं आमरणंताए कसिणकम्मखयत्थं सबओ परिव्वयेजासिसि बेमि ॥ षष्ठाध्ययने चतुर्थोदेशकः परिसमाप्तः।।
उद्देसामिसंबंधो-पढमे णियगविधुणणा भणिता, बितिए कम्मस्स, ततिए उवगरणसरीराण, चउत्थे गारवतियस्स, इह उवसग्गा जहा धुणिज्जंति तहा उदाहरिस्सामि, तस्स गारवरहियस्स विरतो, जति णाम चत्तारि चउप्पगारा उवसग्गा उप्पजिजा, उवसग्गगहणेन पडिलोमा परीसहोवसग्गा गहिता, समाणग्गहणेण अणुलोमा, ते जति णाम कहिंचि जुगवं अजुगवं वा उप्पजेजा ते वासीचंदणकप्पसमाणेणं विधुवयंति, सुत्तस्स-गारवतियं विधुणमाणो सुटुं परिव्वएजासि, तं च परिवयणं तस्स कत्थ ?, भणिअति से गिहंतरेसु वा से इति णिदेसे, कस्स?, तस्स गारवरहितस्स साहुणो, गिण्हंतीति गिहा, तत्थ गिहेहिं उच्चणीयमज्झिमाणि
D
॥२३४॥
Page #237
--------------------------------------------------------------------------
________________
गृहान्तरादि
श्रीआचारांग सूत्र
चूर्णिः ५ उद्देशः ॥२३५||
गिहाणि घिप्पंति, ताणि तु मिक्खाणिमित्तं पविसिजंति, गिहतो गिहाणं वा अंतरं, ततो परं गामो, जेण वुचति-गामेसुवा, सण्णिवेसणे साही पाडओ वा तेसिं वा, अंतरालं रत्थातियचउक्कचच्चरं वा, विहारभूमीगयस्स वा, गच्छंतस्स वा, एवं विहारभूमीएवि, उजाणंतरेण उजाणगतस्स वा, जहा खंदगस्स उवसग्गा कया उज्जाणाओ, सेसं गामंतरं तु गामओ गामाणं वा अंतर गामांतरं, पंथं उप्पहो वा, एवं नगरेसु वा नगरंतरेसु वा जाव रायहाणीसु वा रायहाणीअंतरेसु वा, एत्थं सण्णिगासो कायव्वो अत्थतो, तंजहा-गामस्स य नगरस्स य अंतरे, एवं गामस्स खेडस्स य अंतरे, जो गारवदोसे ण पावति 'हं भो दुस्समए दुप्पजीवी' तहा विरते, तेसुवि णाम तस्स सण्णायगा कयरेसु कम्मेसु चिरमंतिताणि य, सो अविहवं, गामस्स खेडस्स अंतरे जाव गामस्स रायहाणीए य। एवं एकेक छड़ेंतेणं जाव अपच्छिमे रायहाणीए य, एवं एकेकतेसु जहुद्दिद्वेसु जणवयंतरेसु वा अद्भाणपडिवनस्स अच्छंतस्स वा जाव काउस्सग्गं ठाणं वा ठियस्स संतेगइया जणा लूसगा भवंति संतीति विजंतीति, एगतिया, ण सव्वे, जायंतीति जणा, तंजहा-नेरइया तिरिक्खजोणिया तहा मणुस्सा देवा, तत्थ नेरइया उवसग्गे प्रति अवत्थू, सेसा करेंति, तत्थवि | मणुस्सा विसेसेणं, तत्थ भंगा-एमइया जणा एगइयाणं साहूणं अणुलोमे उबसग्गे करेंति, अत्थेगइयाणं पडिलोमे उवसग्गे, अत्थे | गतिया जणा एगतियाणं अणुलोमेवि उवसग्गे, अत्थेगइया जणा णावि अणुलोमे णावि पडिलोमे, मज्झत्या चेव । तत्थ देवा चउबिहा-हासा पयोसा वीमंसा पुढोमाया, वीमंसा जहा कामदेवस्स, माणुस्सगा चउबिहा-हाम्रा पयोसा वीमंसा कुसीलपडिसेवणा, तिरिक्खजोपिया चउब्धिहा-भया पदोसा आहारहेडं वा अवच्चलेणसारक्खणया, साणगोणादि भएण पदोसेण य, सीहवग्धा आहारहेउं, अवच्चलेणसारक्खणयाए वायसमेण्ठाति । लूसंतीति लूसगा, सरीरलूमगा संजमलूसगा वा पडिलोमा, अणुलोमा
॥२३५॥
Page #238
--------------------------------------------------------------------------
________________
स्पशादि
रांग सूत्र
सहनदि
श्रीआचा- ||2| तु एगंतेण संजमलूसगा, अदुवा(अहवावि)फुसंति अह इति अणंतरे, जस्स अविसदा उवसग्गा ते फासा, जं भणितं-आतसंवेय
णिज्जा, तेवि चउन्धिहा-घट्टणया थंभणया लेसणया पवडणया, अहवा वाइयपित्तियसिंभियसन्निवाइया। अहवा फुसंतीति फासा, चूर्णिः ॥२३६॥
। सीतं उण्हं दंसमसगादि, ते फासे पुट्ठा अहियासते, हाकारलोवो एत्थ दडब्बो, सम्मं अहियासते, संमंति रागदोसरहितो पसत्थ| अण्णतरज्झाणउववत्तो, जहा फासा तहा रसावि, जाव सद्दा रागदोसरहितोवि अहियासिञ्ज, अतो भण्णति-ओते समितदंसणो
ओते णाम एगो रागादिरहितो, समितदंसणे संमदरिसी अहवा संमितदरिसी, तं च मिच्छादसणसमितं, सो एवं समितदंसणे | गामादि रीयमाणे दयं लोगस्स जाणिज्जा दया अहिंसा, लोगो छज्जीवलोगो, तं जाणिजासि जस्स लोगस्स जहा कजति, | जे दयतो गुणा इह परलोगे य भवंति, णचा, न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एषः संग्राहिको धर्मः, कामादन्यत्प्रवर्तते ॥१।। जहा खंदगसीसेहिं सुहदुक्खखमेहिं सांवाणुगाहसमत्थेहिवि दयागुणं जाणित्ता दंडियस्स अहियासियं, एवं जाव परिग्गहं जाणित्ता ततो विरमति । ताणि एवं दयादीणि वताणि णचा धंमं कहेमाणो तिरिजति, सा य दया दव्वादिसु | भवति, दव्यतो छसु जीवनिकायेसु, लोगग्गहणा दव्यग्गहणं । एवं च णातं भवति, जति कीरति, खित्ते उ पाईणं पदीणं सव्याहिं दिसाहिं सव्वाहि भणुदिसीहिं य पाणातिवातं पडिसेधंति, कालतो जावजीवं, भावतो अरत्तो अदुट्ठो, अहवा सो एवं लोगस्स
दयं जापित्ता गामादि रीयमाण इति अणियतचरित्ता पादीणं जाव ओहारणिं, केवलियपण्णतं धम्मं तित्थपभावणत्थं से आइ|क्खति, स इति णिद्देसे सो अणियतचारी मिक्खू मिक्खुणो अभिक्खुणो वा, किं अक्खाति ? जाव रायिभोयणं चएजतित्ति । से य पाणाइवाए चउबिहे दव्यादि ४, एवं जाव परिग्गहो, किडेति णाम इहपारलोइए पाणाइवाए अस्सवदोसे संवरगुणे य
॥२३६॥
Page #239
--------------------------------------------------------------------------
________________
धर्मकथा
श्रीआचारांग सूत्र
चूर्णिः ॥२३७॥
अक्खेवणादीहिं कहाहिं, वेतिजति अणेण वेदो, वेदेतित्ति वेदो, जं भणितं-सम्मद्दिट्ठी नाणी, अन्नेवि जीवातिपदत्थे वेदापयतीति वेदवी, नाणदंसणचरित्ततवविणए वा। अहवा दव्वं खितं कालं पुरिसं सामत्थं च विदित्ता कहेतीति, णागज्जुणा तु | 'जे खलु भिक्खू बहुसुत्तो बज्झागमे आहरणहेउकुसलो धम्मकहियलद्धिसंपण्णो खित्तं कालं पुरिसं समा| सज्ज के अयं पुरिसे? कं वा दरिसणं अभिसंपण्णो? एवं गुणजाईए पभू धम्मस्स आघवित्तए; भणितो वेदवी, | किं तेसिं कहेइ सो वेदवी गिहत्थो साहू कारणा एगो गच्छसहगतो वा, अण्णाणिवि तज्जातीयाणि पुवभणिताणि पदानि विभासियव्वाणि, आयर(उवरय)दंडेसु वा जाव सोवढिएसु वा सोतुं इच्छा सुस्मूसा समसुसमाणाणं कहिजति । साहु आदितो वा वेदिते पवेदिते, तं च इमं कहेति संति विरतिं उवसमं णिव्याणं समणं संति, जं भणित-अहिंसा, लोगेवि वत्तारो भवंति-संतिकम्मं कीरंतु, यदुक्तं भवति-आरोग्गं अव्वाबाह, विरतिगहणा सेसाणि वयाणिगहियाणि, उवसमगहणा उत्तरगुणाण गहणं, तंजहाकोहोवसमं० लोभोवसमं, अणुवसंतकसायाणं च पव्वयराइसमाणेणं इहलोगपरलोगदोसे कधेति, इहलोगे डज्झइ तिवकसाओ० परलोगे णरगादि विभासा, णिव्वुति णिवाणं, तं च उवसमा भवति, इह परत्थ य, इह सीतिभृतो परिनिव्वुडोच, तहा 'तणसंथारणिवण्णो० परलोगेवि मोक्खो, तंजहा-कंमविवेगो असरीरया य०, सोयवितं सोयं, दव्वे भावे य, दव्वे पडादीणं भावे अलु| द्धता, लोगेवि वत्तारो भवंति-सुतिउ सो, णवि सो उकोडं लंचं वा गिण्हेति, अजवा जातं अजवितं-अमाता, मद्दवाजातं मदवितं, लाघवाजातं लापवितं, जं भणितं-अकोहत्तं । एवं पच्छाणुपुबीते केसिंचि, अण्णे तु असुतिकलसो तु कोहित्तिकाउं कोहोवि होतु, अपसण्णमणा कज्जाकजं ण जाणति तेण अमतिकोहो, सोयवियत्ता अकोहत्ताऽऽहता, अणाणुपुव्वीकमेण तु अजवितं मद्द
TRANSLATION
IRDAMANARTHANDIRHIP
॥२३७॥
Page #240
--------------------------------------------------------------------------
________________
आशातनावर्जन
श्रीआचारांग सूत्र
चूर्णिः ॥२३८॥
| वितं लापवितं, लाघवाजातं लापवितं, यदुक्तं भवति-अलोभो, अणतिवातियं नाणादीणि जहा ण अतिवयति तहा कहेति, अहवा अतिपतणं अतिपातो, किं अतिवातेति ?, आयु सरीरं इंदियं बलं पाणातिवातो, ण अतिवातेति अणतिवातिय, तं तु सव्वेसिं पाणाणं, ण तु जहा कुलिंगीणं अम्हे नहंतव्वा, अन्ने हंतव्वा, एवं पभूताणं जीवाणं सत्ताणं अतिवातो ण भवति तहा तहा कहेइ, इमं च अन्नं विचिंतेति, तंजहा-के अयं पुरिसे? कं वा दरिसणं. अहवा 'दवं खितं कालं' गाहा, भिक्खू पुधभणितो, धम्मो अगारधम्मो अणगारधम्मो य अक्खाइजति-परूविजति, सो एवं अणुवीति भिक्खू धम्म कहेमाणो किं अन कुजा ?, वुञ्चति-णो अप्पाणं आसादिजाणो परं आसादिजा अहवा एतं च अणुचिंतेति जेण णो अप्पाणं आसादिज्जा, अश्लाघया अप्पा चेव घेप्पति, तव्वतिरित्तो परो साहू, आयं सातेतीति आसातणा, लोहगा लोउत्तरा य, एकेका दव्वे भावे य, लोइया दव्वे सचित्तादिदव्वासायणा, भावे तु जस्स जतो विजाइलंभो भवति ततो विणयातिखलितस्स आसायणा भवति, लोउत्तरिया दब्वे शरीरोवगरणाण | अण्णपाणातिसातणा दव्वासातणा, भावे नाणदंसणचरित्ततवविणय०, से धम्मं कहेंतो तहा कहेति जहा आसायणा ण भवति दुविहावि, दब्वे ताव तहा कहेति धम्म जेण आहारादिआयसायणा ण भवति, तंजहा-भिक्खुस्स अणुवरोहेण कहेयव्वं, पिंडियाए | वेलाए हिंडंतो ण लम्भति अपज्जत्तं वा, तेण विणा जा हाणी, अहवा के पुरिसे? कं वा दरिसणं एवं भावं कहेयव्वं, इथरा हि | उद्द्यो समाणो अक्कोसे तहाऽनुसेहिज वा विच्छिदिज या अवहरेज वा, तेण तस्स सरीरेदव्यासायणा भवति, उदूरुट्ठो वा मिक्खं
पडिसेधेजा, आहारासायणाओ जा परिहाणी भावासायणा, ण तहा धम्मो कहेकव्वो जहा से परिहाणी भवति, जहा य सुत्तत्थ [तदुभयं आयपरतदुभयस्स सीतंति, सारण वारण चोयणा पडिचोयणा ते यत्थे, भणितं च-जोगे जोगा जिणसासणंमि०,
N
२३८॥
Page #241
--------------------------------------------------------------------------
________________
श्रीआचारोग सूत्रचूर्णिः ॥२३९॥
ण य तारिसिताए इत्थियाए धम्मं कहेइ जतो चरित्तभावासायणा भवति, वक्खति य-अवि साविया पवातेण०, एत्थ भंगा, दव्वासाणा कति भवति भावासायणा, चतारि भंगा विभासियन्त्रा, णो परं आमाएजा, धम्मं कहें तो अणुधम्मकाही निंदति, सो वरातो धम्मं चैव ण जाणति तो किं कहेहिति १, गवि सो जहा अहं ससमयपरसमयवियाणओ, ण य वादं कहेति, णय अक्खित्तो, प्रत्ययितुं समत्थो, लज्जालुओ वा, सो ण सडिओ ण हेउओ न वा सुमुहो एवं आसादेति, जाइकुलसन्भावादी हिं वा परं आसादेति, परावत्ताओ वा इत्थियाओ पुरिमा वा भणति, णवि सुलभो सुसाहुसमागमो, अचिन्तं सरीरेणं धम्मकहीणं तेण मुडुत्तरं सुणह, ततो ते अणुवरणाए सुणेति, पच्छा इत्थिया भत्तारेण ईसायमाणेणं अणिस्सायमाणेणं वारं २ भणति, ण करेसित्ति हम्मति, पुत्तो पितिमादिणा, भावासायणा णो अन्नहेडं वा कहेति, अहवा तेण कहेति जहा सम्मदिट्ठी वा थिरीभवति, जहा सक्केति, तो चउव्विहाए कहाए कहेति, अह अक्खिविऊणं णेतरि पुणो विक्खेविउं सम्मं नाणे चरित्ते तवे विणए, ततो तेसिं सुठुयरं भावो सादितो भवति, संसारसमुदं तेण पडिन्तो समूढो भवति, कुसत्थभावितमतियस्स अण्णतित्थियस्स पुरतो परिसाते असमत्थेण ण भणियव्यं सव्वे सेसा कुसिद्धंतगा, पुण अक्खेवे सति अपच्चाईतस्स परिसाए सुठुयरं मिच्छत्तं भविस्सति, | सम्मदिट्ठीणं ओभावणा हीलणा य, बालमरणाणि य पसंसंतस्स दव्वभावासादणा भवति, जेण सुत्तेण तेसिं अन्नयरं मरिज, अभूतउन्भावणं च मिच्छत्तं णो पाणाई भूयाई जीवाई सत्ताई आसादेज, पंथं गच्छमाणो पुढवि०, तत्थ आउतेउवाऊवणप्फइ छण्हं कायाणं अणंताणं आसाते, पुढविमादिसु वा कायेसु ठितो ठियस्स वा कहेति, धूमिताए भिण्णवासे वा पडते पाणाई भूयाई सत्ताई आसादेति, अत एवं भण्णति - णो पाणाई णो भूषाई णो जीवाई णो सत्ताई आसादिज, सो एवं अणासातए - अणासायमाणे
आशातनावर्जनं
॥२३९॥
Page #242
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२४॥
किंचि जति लोइया कुप्पावणिया वा दाणधम्म कूवतलागादीणि वा पसंसंति तो पाणभूतजीवसत्ता आसादिता भवंति, अह भणति- आशातना
वर्जन दाणे दिजंते कूबतलाएहिं वा खणंतेहिं छकाया वहिजंति तेण अप्पणिग्गहो सेयो, अतो अंतराअदोसासायणा तज्जीवणाइ य पाणिभूतजीवसत्ताणि आसादियाणि भवंति, भणियं च-'जे य दाणं पसंसंति, वहमिच्छंति पाणिणं' तेण जह उभयमविण विरुज्झति तहा कहियव्वं, जह पवतणबिंदुपदाण अजापदाण सरियाए वा (१) अतोणोपाणभृतजीवसत्ता आसादिता भवंति, जो य एवं | कहेति से अणासादिते, अणासातयसीले अणासातयगो, सता पाणादीणं णचा इति वट्टति, अणासातमाणोत्ति तहाण कहेति जहा पाणभूयजीवसत्ताणं आसायणा भवति, अप्पं वा, अहवा धम्म कहेंतोण किंचि आसादए अन्नं पाणं वा, जंभणितं--तदट्ठाण कहेति, | ण तहा कहेति जहा सो पाणभूयजीवसत्ताणं आसादेति, कहते तु दाणधम्मे पसंसिते पाणा भूते वा हंति, अतो तदासायणापडि-IN | सेहोत्ति, णवि तदासायणा कया भवति, सो एवं अणासादतो, अणासायमाणो य धम्म केसिं कहेंति?, वुच्चति-वुज्झमाणाणं पाणाणं वहिजमाणाणं वा संसारसमुदंतेण पाणाणं सरणं गई पइट्ठा भवति जहा से दीवे असंदीणे, जहा सो दबदीवो आसासपगासदीवो ताणं सरणं गई पइट्ठा भवति एवं सोवि अप्पणो परस्स तदुभयस्स आसासदीवो भवति पगासदीवो य, जहुद्दिद्रुण कहाविहाणेणं कहेंतो केति पवावेंति केति सावते करेति, तहेति अहाभदए करेति, आगाढमिच्छादिट्ठीवि मउईभवंति, तथा मुणित्ति तित्थयरगणधरो वा अण्णतरो वा साहू कम्मबललद्धिसंपन्नो एवं-से उहिते एवमवधारणे से इति सोजाणओ कहं कहेति गिहा. दीणि चइत्ता मोक्खगमणे उद्वितो नाणादिपंथपट्टितो जस्स अप्पा स भवति उद्विते उद्वितप्पा, अणिहेतिण णिहेति तवोधिरियं ण णिहंति जंच रागदोसेहिं कम्मविधुणणत्थं नाणादिपंथए ठितो मेरूव वादेण ण कंपिजति परीसहोवसग्गेहिं अतो अचले, ॥२४॥
BAHRAM
Page #243
--------------------------------------------------------------------------
________________
अबहिलेंश्यादि
श्रीआचा-1 रांग सूत्र
चूर्णिः ॥२४॥
MARANULOPARMAPAMERIOUPtml
चलति चालयति वा चलो, जीवायो व अट्ठविहं कम्मसंघातं चालेतीति चलो, चालितेत्ति वा उदीरितेत्ति वा एगट्ठा, अबहिलेस्से परिवए दबलेसा सिलेसादि, भावे परिणामो, संजमनिग्गतभावोबहिलेस्सो भवति, अबहिलेस्सोण बहिलेसी, अहवा अप्पसत्थाओ लेस्साओ संजमस्स बाहिं वहंतीतिकाउं सो बहिलिस्सो भवति, नो बहिलेस्सो अबहिलिस्सो अणुलोमेहिं पडिलोमेहिं उवसग्गेहि उप्पण्णेहिं अबहिलिस्सो, अणाइलभावो अणिग्गयभावो, सचित्तो अबहिलिस्सोत्ति एगट्ठा, जेवि ते गामाणुगामं जंतेणं आय| रिया अणारिया वा धम्म गाहिता तेहिं बंदिजमाणो पूइजमाणो य आढायमानो अणाढाइजमाणो वा तत्थ अबहिलिस्से चेव परिवतिज, समता वते परिव्वते, यदुक्तं भवति-ण कत्थति पडिबज्झमाणो, एवं सो अणियतविहारी परीसहउवसग्गसहो संखाए पेसलं धम्म संखाए परिगणिता, जं भणितं-णच्चा, किमिति?-पेसलं धम्म, पीति उप्पाएतीति पेसलो, धम्मो दुविहो-सुयधम्मो चरित्तधम्मो य, जो वुत्तो वुच्चमाणो वा, दिट्टिमंति अव्दिवरीतं दरिसणं दिट्ठी सा जस्स अत्थि जहिं वा विजति सो दिट्ठिमा, | एवं जाव विणयवं परिणिव्वुडित्ति विसयकसाएहि उवसमतो, दव्वणिव्वुडो अग्गी सीतीभूतो, रागाउवसमाओ य णिव्वुडगा य भवंति, भावे अकसाओ सीतीभूतो परिणिव्वुडो य, तंणिग्गओ, परमो वा तणुयकसाओ वा असंजमविवजयओ वाणिवुत्तो, परिणिव्वायमाणे वा परिणिवत्तेति बुच्चति, जो पुण असंखाय पेसलं धम्म मिच्छद्दिट्ठी अपरिणिबुडे भवति, तम्हा संगई पासह अहवा सव्व एव एसो गिहतराओ आरम्भ दुविहो उवसग्गसहो भिक्खू अक्खाओ धम्मकहलद्धिसंपण्णो, तबिवजए तु संगति पासह, तम्हा इति जहोद्दिट्ठगुणविवजयाओ सद्दाईणं संगो, दव्वे पंकादि, पंचविहविवज्जतो वा, तदुवचितं कम्मं संगो भवति, संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, कस्स?-मोक्खस्स, जाणह वा संग-गंथं पासह, यदुक्तं भवति-कम्मं संगंयंते, एवं
PORNHINDIMURPRIMARUP
॥२४१॥
AID
Page #244
--------------------------------------------------------------------------
________________
H
कामविष
श्रीआचारांग सूत्र
चूर्णिः ॥२४२॥
ण्णादि
संगिणो, गंथे पढिता णरा कतरे, ते जेहिं ण णियगादि पंचवि धुया, अप्पाणं वापंच गाहितो, तेहि य अचिट्ठिते हिते रागदोसादिएहिं गढिता बद्धा नरा विसन्ना कामविप्पिता विविहं सन्ना विसण्णा, दव्वे पंकादिविसण्णा भारवाहपरिया वा, भावसना नियगा पंच, एयाए दुविहाए कामविप्पिता, विग्घितनि विप्पितत्ति वा एगट्ठा, दव्वे खंभादिविप्पिता दुरुद्धरा भवंति, भावे दुविहकामआसत्तचित्ता, सयणधणादिणा मुच्छिता वा कामा, जेहिं वा सारीरमाणसेहिं वा दुक्खादी, माणसेहिं इह विप्पिता परलोएवि बहूहि डंडणेहि य जाब पियविप्पओगेहि य विप्पिञ्जिस्संति, जंसि इमे लूसिणो णो परिवित्तसंति जंसि जत्थ, इमे इति जे वुत्ता गंथेहिं गढिता नरा, अहवा इमे मिच्छादिट्ठी असंजतमणुस्सा, लूसंतीति लूसगा, पंचगस्स वा लूसगा भंजगा विहारगा एगट्ठा, णो परिवित्तसंति-णो उब्वियंति, णो वीभेति, लूमगत्ता ण परिवित्तसंति, तदुवचियस्स वा कम्मस्स नरगादिभयस्स वा, तहा गंधाओ कामे हितो, पढिजह य-तम्हा लूहाओणो परिवित्तसिज्जा जम्हा गंथेहिं गढिता णरा विसना इह परत्थ य दुक्खेहिं च विपिजंति तम्हा तुम लूहातो णो परिवित्तसिज, दव्वे जं नेहविरहितं दव्यं तं लूह, भावे रागादिरहितो धम्मो, तत्थ रुक्खत्ता |ण कसादि वज्झति, भावरुक्खत्थं दव्वरुक्खाओ ण वित्तसे, भणियं च-अतिणिद्वेण चलिजंति कतोसो लहाओ ण परिवित्तसेत्ति ?, णणु जस्सिमे आरंभासवओसुपरिणाता भवंति, जस्सेति जस्स साहुस्स, कतरे आरंभाः पुढविकाइआरंभा आउक्काइयारंभातेउकाइयारंभा वाउकाइयारंभा वणस्सकाइयारंभा जाव तसकाइयारंभा, जह सत्थपरिणाए एकेकस्स बहवे आरंभा भणिता | तंजहा उवभोगे य सत्थे य, अहवा णामादिआरंभा, णामठवणाओ गयाओ, दव्वे कायारंभो, भावे 'रागादीया तिण्णि 'गाहा, सब्बतो इति खि गहियं, गामे वा जाव सब्बलोए, सब्बता इति सब्वअप्पत्तेण, भावे गहिते कालोवि तत्थेव, जाणणापरिणाए
ANNEL
॥२४२॥
Page #245
--------------------------------------------------------------------------
________________
Pan
श्रीआचारांग सूत्र
चूर्णिः . ॥२४३॥
MIDARILALPUR
वा, पच्चक्खाणपरिणाए पडिसेधित्ता, एवं लूहाओणो परिवित्तत्थो भवति, अहवा से वंता कोहं च माणंच मायंच से इति कपायसे रुक्खातो अवितत्थो, सवओ सव्वअप्पत्तेणं सव्वआरंभपरिणाओ धुणणाधिगारो अणुयत्तति, तेण वंता कोहं च, जंभणितं
शमादि धुणित्ता हंता, कोहमाणमायालोभनि वत्तव्यं, जं एकेकस्स उच्चारणं कीरति तंजहा-जावंतिज जइ व, एकेको कसायो चउविहो, कसायो य एकेकस्स खमणे कीरति, तंजहा-अण मिच्छ मीसं अट्ठणपुंसित्थि वेद छकं च । आवस्सए, संवरेण निरुमिता तवेण पुव्वउवचितं कम्मं खवित्ता, एस तिउट्टे एस इति जो साहू जहुद्दिढकमेणं णियगादि विधूतात्रोडिजमाणा, तुट्टोत्रोडेति रोड| इतवा, तं त्रोटये किमिति ?, कम्मबंधणं, उभयथावि एत्थ समासो, कंमबंधणं जस्स टुं, कम्मबंधणाओ वा तुट्टो, तित्थगरगणहरेहिं विविहं अक्खाओ विक्खाओ, इति एवं, वेगि(बेमि)पंचासवनिरोहसामत्था तुट्टति, केचिरं एवं विहे गुणे धरेतेण कम्माई तु तुडेति तिब्वाइं ?, भन्नति-कायस्सवि ओवाए कम्मसरीरस्स भवोवग्गंहकम्मचउकयरस वा वियोवाते विविहस्स या ओरालियतेयाकम्मसरीरकायस्स अचंतविओवाते, संगमतीति संगामो, संगामस्स सीसं संगामसीसं, दव्वसंगामो वइवीरघट्टणं, तंजहारही रहेहिं हथिगतो हत्थिगतेहिं एवं जाव पदातिभावे, परीसहरिउजयसंगामसिरं अट्ठविहकम्मारिसंगामसीसं, जहा दव्यसंगामसिरे पराजिणिता इढे भोगे पावति एवं कम्मारिजयाओ को गुणो?, भण्णति-से हु पारंगमे मुणी स इति सो दब्वभावजुज्झे कायवियोवाता परीसहरिउं जेता, पारं गच्छतीति पारंगमा, दव्यपारं नदीसमुद्दादीणं, भावे जहुद्दिट्टनियगादि पंचगं धुणित्ता | णाणादिपंचगपोतारूढो संसारसमुद्दपारं गच्छति, मुणी साहू आयरिओ अन्नतरोवा, सो एव परीसह अरी जिणति संसारपारं गच्छति, कदा ?-अवि हण्णमाणो अवि पदार्थसंभावने, भण्णति-हण्णमाणो फलगावयट्टी जहा उभयतओ फलतं अवगरिसिजमाणं ||॥२४३॥
Page #246
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णि:
८ अध्य० ॥२४४॥
अवगरिसियं च फलगा भवति, एवं सो बाहिरभंतरेण तवेण बाहिं अंतो य अप्पाणं अवकरिसति, तंजहा–बाहिं सरीरं अंतो| कम्म, दुविहेहि य उवसग्गेहि अप्पाणं अवगरिसति, सत्थेण वा तच्छिन्जमाणे जोत्तेण वेत्ताइणा वा हममाणो कम्मत्रोडणातोण
| तादि णिविजति-न नियत्तति, जह बाहिरे सरीरे हम्ममाणे ण णिचिजति, कालोवणीते कालं उवणीतो कालोवणीतो, कालं मरण| कालं, तं तु पाउवगमणं भत्तपञ्चक्खाणं वा, एकेक वाघातिमं च निव्वाघातिमं च, कालोवणीतो, गहणे वा ण अप्पत्ते काले |
मरणस्स उज्जमियव्वं, एत्थ णागज्जुण्णा सक्खिणो-जति खलु अहं अपुण्णे आउते उ कालं करिस्सामि तो |परिणालोवो अकित्ती दुग्गतिगमणं च भविस्सइ, सो एवं कालोवणीतो पातो० भत्तपाणपडियातिखित्तो वा कंखिज-10 पत्थेज पीहिज अभिलसिजा जाव करिसणो कम्मक्खओ, कालमिति पंडियमरणं, ण तु तेणं णिविण्णो समाणो वेहाणसं गाम| गद्धपटुं वा अण्णतरं बालमरणं वा जाव आउभेदे जाव परिमाणे अवहारणे वा, भेदणं भेदे, कतरस्स?, आउयकम्मगसरीगस्स, | तदवबद्धाणि चिट्ठति, यदुक्तं भवति-जीवसरीरवियोगो, तं जाव सरीरभेदो ताव कालं कंखिज, सोय देहवियोगो खिप्पं चिरातो वा होजा, ण य अण्णतरं आससापयोगं आसंसेजां कम्मधुयं भवतीति बेमि ।। षष्ठमध्ययनं समाप्तं ॥
ओवातो महापरिणाए संबंधो पुवभणितो, णिक्खेवणिज्जुत्ती, तंजहा-मोहसमुत्था परीमहोवसग्गा परिजाणियब्वा, परिणाय | | कम्मस्स णिजाणं भवति, यदुक्तं भवति-मरणं संपत्त,महापरिणाण पढिजइ असमणुण्णाया, तेसिपि धुणणं विवेगं च करेइ,
अयं सुत्तस्स सुत्तेणं-कालं कंखिन्ज जाव सरीरभेदो, तेणं सुत्तेणं, अवि सुत्ताओ आरंभ सव्वं संबज्झति, तत्थ आदिसुतेण सह संबंधो तंजहा 'इहमेगेसिं णो सण्णा भवति, ण सव्वेसिं, तहा इहमेगेसिं सण्णा भवति जहा पातोवगमणं भतपच्चक्खाणं वा ठितो कंखिज | ॥२४४॥
Page #247
--------------------------------------------------------------------------
________________
उद्देशार्थाधिकाराः
श्रीआचारांग सूत्र
चूर्णिः ॥२४५॥
कालं, सका पुण सुहेण धम्मोत्तिकाउं भत्तपच्चक्खाणं चेष णिच्छंति, जेवि इच्छंति तेसिपि जहा अम्हं सुद्धं परिकम्मेउं च पञ्चक्खाइजति तहा तेसिं णो सण्णा भवति, जह य अहं सरीरभेदाओ मोक्खो भवति, कर्मबन्धनबद्धसद्भूतस्यान्तरात्मनः सर्वकर्मविनिमुक्तो मोक्ष इत्यपदिश्यते, एवं अण्णेसिं णो सण्णा भवति, तेसिं सन्नाणलोवाग अणवजो भवति, एवं आदिमसुत्ताओ आरम्भ | जाणि पसत्थाणि उवदंसियाणि सुत्ताणि ताणि सदहमाणो आयरमाणो य अपसत्थाणि वज्जंतो कंखेज कालं, जहा य आदिमंतस्स मंगलसुत्तस्स अवसानेण सुत्तेण सह संबंधो जोइओ एवं अन्नेहिवि सुत्तेहिं सह संजोएयध्वं, तंजहा-अट्टे लोए परिजुण्गो इहमेगेसिं | णो सण्णा भवति, एवं सब्बसुत्ताणि जोएयवाणि, जहा य एतं अदिम मंगलसुतं सव्यसुत्तेहिं सह-संबद्धं एवं अण्णाणिवि सुजाणि | अण्णोण्णं सह संबद्धियवाणि, भणितो संबंधो, अणुयोगदारा परूवेऊणं दुविहो अत्थाहिगारो-अज्झयणस्थाहिगारो य उद्देसत्थाहिगारो | य, अज्झयणस्थाहिगारो पुधभणितो, 'णिञ्जाणं अट्ठमए' अहवा विमोक्खेण अहिगारो, उद्देसत्थाहिगारो-पढमे असमणुण्णातं ॥२५२-२५६।। तिण्हं तिसट्ठाणं कुप्पावयणियसताणं विवेगो कातब्बो, आहारउवहिसेजाओवि तेसिं संतियाउ वजेयव्याओ, किं पुण जे तेसि दिट्ठी, नाणादिपंचगे समणुण्णा, ते पासत्थादि चरित्ततव विणयसुअसमणुण्णा, अहाछंदा पंचसुवि असुहरूवा, तत्थुवसग्गा, वितिते अकप्पितविमोक्खोत्ति, णिमंतिज्ज ताव पडिसेहंति, पडिसेहेंतेसु जति णाम कहिंचि रूसति ताहे तेसिं सिद्धंतसब्भावो कहिज्जति, ततियंमि अंगचिट्ठा हेमंते भिक्खं हिंडंतं सीतवेवमाणगातं जति कोइ दुट्टत्ताए पुच्छइ-किं ते सीतं अदुव गामधम्मा बाधंति ? जेण कंपसि, तत्थ तस्स सम्भावकहणं कीरति, न गाम बाधंति, सीतं ममं कंपेति, उद्देसंमि चउत्थे वेहाणसं कंट, पंचमए गेलनं कंठयं, स एव य उवगरणानां नाम 'छटुंमि उ एगत्तेउवगरणमोक्खं तम्हाणाणिणं एकत्वं वक्ष्यति,
॥२४५॥
Page #248
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥२४६॥
'एकोsहं न मे कश्चित् नाहमन्यस्य कस्यचित् । इंगिणिमरणं अणुपविसेत्ता लाभं न लाति, अह स्वयं अनंतर पायोवगमकार्येव जो वयं चरिउं, 'अट्टमे अणुपुचविहारीणं' कंठ्यं, णामणिष्फण्णे विमोक्खाययणं, सो छन्निहो णामं ठविओ मोक्खो दधमोक्खो य गाहा ||२५७|| दवविमोक्खो णिगलातिएहिं० गाहा || २५९ ॥ दव्वस्स दव्वाणं, तत्थ दव्वस्स बद्धस्स गोणपडिनिभस्स वा, बहूणं वा दव्वाणं, जो जेण दव्वेण मुच्चति, बद्धो सचितेण अचितेण वा दब्वेहिं सचित्तादीहिं बहुणिगले हिंतो, बहूहिं णिगलेहिं गलसंकलहत्थं दुगादीहिंतो वा, खेतविमोक्खो चारगाओ विमुञ्चति, जो वा खितं दाऊणं विमोएति, अहाकष्पगं सव्वत्ताए वा, काले जो जहिं काले मुच्चति, दुब्भिक्खकालाओ वा मुक्को, मारिजिउ कामो वा कत्तिमाइएस अमाघाते घुट्टे मुच्चति, दुविहो उ भावमोक्यो ।। २५९ ।। देशविमोक्खो दुविहो-सावगाणं साहूण य, सावगा दुविहा- दंसणसावगा य गहियाणुब्वया य, दंसणसावगाणं पढिमिल्लग कसायविमोक्खो, सामिग्गहाण तु अट्टहं कसायाणं विमोक्खो, साहूणं केसिंचि बारसह कसायाणं विमोक्खो, केसिंचि 'दो दो०' एवं खवगसेंढी उवसामगसेदी य येऊगं जो जत्तिएहिं कम्मेहिं विमोक्खो, सच्चविमुका सिद्धा, बद्धस्स मोक्खो भवति तेण बंधो भंणियन्त्रो, केण विबद्धो कहिं वा १, तेण पोग्गलपातेण सह संजोगा, भवियं च-सव्वआतप्पदेसेहिं अगंताणंतप्पदेसा, कहं बज्झति १, 'कहंणं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गो० ! अच्युत्तस्स रेणु उवलग्गते जहा अंगे, अहवा रागेण य गाहा ॥ २६०॥ तथा सकषायत्वाज्जीवः, अहवा बद्धपृट्ठणिधत्तगिकातिएत्ति, एवं बंधो भणितो, इदाणिं मोक्खे, बंधवियोगो मोक्खो भवति, जीवस्स अत्तजणिते हिं गाहा ।। २६.९ ॥ कंठ्या, भणितो भावविमुक्खो, भावमोक्खस्स उवाओ भत्तपरिण्णा इंगिणि० गाहा || २६२ || चरिममरणंति-चरिमभवसिद्धियमरणहस संसारविमोक्खो भवति, तं पुण एकेक
मोक्षनिक्षेपाः
॥२४६ ॥
Page #249
--------------------------------------------------------------------------
________________
मरणविभक्तिः
श्रीआचारांग सूत्र
चूर्णिः ॥२४७||
मरणं दुविहं भवति, तंजहा-सपरकम अपरकम च, एककं दुविह-वाघातिमं निवाघाइमं च, सपरकमे य० गाहा ॥२६३॥ सुत्तत्थजाणतेणंति जहा सुत्तत्थतदुभयणिम्मातो भवति. ततो तिण्हं मरणागं अन्नतरं अभुवगच्छति, अणिम्मातो वा गीयत्थं अब्भुवगच्छति, सपरक्कममादेसो० गाहा ।।२६४|| सुद्धिणिमित्तं अजवतिरेहिं सपरकमेहिं चेव होतएहिं पारिहदगिरिंमि भत्तं पञ्चक्खायं, पाउवगमणमि तहा तहा तेण पगारेणं पाओवगमणं, किंचितहा चेव सपरकम्मस्स भवति, अपरकम्म आदेसो ॥२६५॥ आदेसो णाम दिलुतो, उदहि णाम अजसमुद्दा वुचंति, ते य गतिदुबला चेव आसि, पच्छा तेहिं लुंघालव(जंघावल)परिहीणेहिं गच्छे चेव भत्तं पञ्चक्खातं, पाउवगमणंति तहा तहा चैव जंघावलि परिहीणो उवसग्गरसेव एगते पाउवगमणं पडिवज्जति अणीहारिमं, इदाणिं वाघातिमं बुचति, वाघातिमं आदेशो॥२६६।। अवरद्धोणाम अवरद्धिया वा से उद्विता अतिगिच्छा, विसेण लद्धो, वालेण वा भक्खितो, रिछेण वा चिरुगितो, तोसलिते वा महिसीते-हतो, तोसलीए बहुउदए बहुईओ महिसीओ अडवीए चरंति, पिंडारं ण मारेंति, अण्णं जणं मारेंति, तत्थ ताहिं एको साहू दिट्ठो, केइ भणंति-तस्सवि तोसलितो चेव णाम, सो ताहिं दुट्ठमहिसीहिं पाडेउं खुरेहि य तुंडेण य संचुन्नियंगमंगो अतिवेयणाए वाघातिमं पञ्चक्खातं, वुत्तं वाघातिम, अणुपुब्धियं तुअणुपुविगमादेसो गाहा ॥२६७॥ पव्वजत्ति 'पवजा सिक्खावय अत्थगहणं च तत्थ अत्थग्गहणं णिप्फायिया य सिस्सा कहणति ताणि सिस्साणं कहियाणि, णि फायिया य सिस्सा० गाहा । पच्छा जइ आयरिओताहे अण्णं गणे ठवेऊणं णीति, विरुज्झितो समाणो गणं, ण जाव आयरिओ ठविएल्लतो, जो पुण अणायरिओ सोवि जति उवज्झातो ताहे तंतु उवज्झातत्तं णिक्खिविउं णीति गुरुविसञ्जितो, एवं पटति-थेरा गणावच्छेतियावि, मिक्खुको वा विसज्जितो गणाओ णितो, अन्भुजयमरणकारणा
MPARISHMARAdm
॥२४७॥
Page #250
--------------------------------------------------------------------------
________________
संलेखना
श्रीआचारांग सूत्र
चूर्णिः
॥२४८॥
आहारोवहिसेज्जाओ विविहिं तिष्णि, जं भणित-णिचं आसेविज्जति, भत्ते वा पञ्चक्खाते पाणगस्स आहारेण असणखाइमसाइ| मेत्ति सेसो तिविहो आहारो भवति, तस्स तियस्स मुक्को, अन्भुज्जतमरणं पुण अन्भुवगतो पढमं चेव संलेहं करेति, दव्वसंलेहणाए भावेण य, इहरहा विराहेति, तत्थ एको दव्यसंलिहितो ण पुण भावेणं, आयरिए उवद्वितो विसज्जेहित्ति, मते, पच्छा आयरिएण पडिचोईओ-संलिहाहि ताब, सो कुवितो अंगुलिं भंजेउं दरिसेति, पुलि(एत्ति)एहिं किं संलिहितो ण वित्ति ?, गुरुणा भण्णति
अतो चेव ण संलिहितो ते भावो जेण कुष्पसि, पच्छा एत्थ तिक्खसीतला आणा वुचति, जहा तेण वेज्जेणं रण्णो, एको विचंडको | राया, किरियं करेंतोवि अप्पणिज्जेहिं वेज्जेहिं नो पिल्लियाए मुच्चइ, आगंतुओ विज्जो आगंतुं भणइ-अहं एतं पउणावेमि ते, | जति पुण एमेकं गुलियाणिवातं सहसि, ण वा ममं मुहुत्तमित्तं मारवेसि, अन्भुवगते अंजिताणि, तिव्ववेयणडो भणति-मारेह २ एतं वेज्जं, फुहाणि मे अच्छीणि, एवं सा तिक्खा आणा सीयला भूता, जेण पुव्वं चेव वुत्ता मुहुत्तमझे मते भणंतेवि ण मारिज्जह, मुहुत्तरेण पल्हाणाणि, गट्ठा पेल्लिता, पूजितो वेज्जो, एवं चेव तम्हाऽऽयरिया तिक्खं आणं पउंजंति, तुमं पडिचोयणं ण सहेसि, तंबोलपत्तसरिसो अण्णेवि विणासेहिसि, भत्ते पञ्चक्खाते समाणे भावाओ असिलीढो रुस्समाणो, तेसु कारणेसु दबओवि | असंलिहितो एवं चेव वुच्चति, इच्चेतस्स विवेगो कीरति, अन्नगणातो आगतो ण पडिवज्जिज्जइ अतो विवेगो, अह सगणे थे। तो | से ण ताव पञ्चक्खिज्जइ अतो विवेगो, घट्टणत्ति एवं घट्टितमद्वितो कज्जति, एवं आतीयेति तक्खगाए पुज्जति, जइ पुण एवं घट्टि
जंतो वा आउद्दति अकरणाए अब्भुटेति पच्छित्तं पडिवज्जति तहा से पसाओ कीरति, अतो तिक्खा आणा सीतलीभवती, णिप्फा। इया य सीसा० गाहा ॥ सुत्तत्थतदुभयेसु णिप्फातिता, सउणिसि जहा से दियापोते अंडाओ आरब्भ जाव सयं पच्चिण्णो ताव
॥२४८॥
Page #251
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र-- चूर्णिः ॥२४९॥
सारक्खति एवं उवसंगिहितो णिम्माओ विमजितो बारस संवच्छरियं संलेहि, चत्तारि विचित्ताइंगाहा॥ ॥ चउत्थछट्ठट्ठमा
समनोज्ञादि ईहिं विचित्तेहि तवोकम्मेहि, पारणते विगतिरहितेसु वा णिज्विगतितेहिवि भवति, पंचमाओ वरिसाओ आरम्भ जाव अट्ठ ताव विचित्ताणि चेव तवोकम्माणि करेति, पारणाए पुण ण विगई पडिसेवति, दो संवच्छरेणवमदसमेसु संवच्छरेसु पक्खंतरएण आयंबिलेण परक्कमति, पक्खदिवसं चउत्थयं पारणाए आयंबिलं, ताहे एकारसमं वरिसं दो भाए, तत्थ आदिल्लेसु छम्मासेसु णातिविगिटुं चउत्थछट्ठट्ठमं तवं काउं परिमियं आयंबिल भुंजइ, बारसमं संवच्छरं सव्वं चेव वरिसं कोडिसहियं काउं णिचं चेव आयविलस्स कोडियमिति, पच्छा आयरिए पुच्छिओ सति परक्कमे एएण कमेण लहुं मुचति अपरिकिलिट्ठो, तंजहा-किह णाम सो, | तावाहारेणविरहितो० गाहा ।। पारणए पुण अप्पाहारो, बत्तीसं किर कवला०, पमाणाहारो तं हासंतो जाव एको लंबणो, अट्ठलंबणा एए निलंभिज, णिज्जुत्ती, सुत्ताणुगमे सुत्तमुच्चारेयवं, अक्खलियं, सुयं मे आउसं तेण भगाया, सव्वमेतंपिण असुतं, किंतु सुतं, सो बेमि समणुण्णस्स वा सेति णिद्देसे आमंतणे य, तस्स परिव्ययंतस्स भिक्खु अण्ण तिथियाणं च उभयहावि य अविरुद्धं समाणो, समणुण्णो दिट्ठीओ लिंगाओ, सह भोयणादीहि वा समणुण्णे, अन्नहा असमणुण्णो सक्कादीणं, समणुस्सस्स वा असमणुण्णस्म वा अविरुद्धाचालस्सवि असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पुखभणियाणि, पाएज तहा पादिज भोइज्जा, तीयग्गहणं देसीभासाओ असितपीतं भण्णति, जहाथ के साहेहि वा, तहा लुक्खितोऽपि | वा वातो वुचति पुचदेसाणं, जं जस्स कप्पं फासुयं अफासुयं वा तं चेव पातेति भातेंति, सावसेसं तेसु चेव पात्रेषु वा पक्खिवंति, | एवं ताव सतमागते पावंति वा भोइंति वा, अणुल्लियपि अण्णे णिमंतेंति-दिणे दिणे एज्जासि, कुञा वा वियावडियंति गिलाणाति-10॥२४९॥
Page #252
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
॥२५० ॥
निमित्तं, जाइत्ता अण्णतोवि दवावेंति, गिलायमाणस्स वा सयमेव उव्वट्टणादिवेयावच्चं करेंति, परं आढायमाणा, अहवा परमिति परेणं पयत्तेणं आढायमाणा, पासं णिमंतेंति वेयावडियं, जं भणितं ण अणादरेणं, अहवा परं आढायमाणेत्ति जं वा देति तहा तेसिं हत्थाओ गिण्हंति, अतो आढिता भवंति, एवं सव्वपासंडिणो णिमंतेंति, अम्हतणएसु अहिगारो, तेणंति हे साधु ! धुवं वेयं जाणाहि, असणं वा जाव पादपुंछणं वा, धुवमिति णिचं, रज्झति सयट्ठाए, ण तवऽट्ठाए, जति तत्र उवक्खडितं ण गिण्हह तदा विधुता अम्हं, सव्वता तेलगुलघयादिगोरसखीरादिणि वा लमिय णो लमित, जतिवि अण्णहिं लमहा ताव अम्ह पीतिए इह एजाह, तो कुसणं गोरसं पाणगं वा गेण्हिह, जति विच्चं पजत्तं तोवि अम्हं चिति भविस्सति, अलद्धे तु णियमा चेव एजह, भुंजियत्ति भोतुंपि एजह पुणो भोक्खह, जति एते पढमालिता कयाओ इहं सव्वालियं करिजह, अभुत्ता तु एजह चैव, इह वा पढमालियं छिच्छिह, अतो अभुंजितेविअ चत्तं अचियत्तं, अणुपंथे सो अहं विहारावसहो वा, थोवं उच्चं कतिवि पदाणि, अहवा वत्तो पहो णिरावातो, ण तिणादिणा छण्णोवि भवइत्ति, अहा तुझं धम्मो, अन्ना अम्हं, तं तुज्झे वित्तं अप्पणिअगं धंमं जोसमाणा, यदुक्तं भवति - सेवमाणा, मा तुज्झे मंसं वा कंदमूले वा गिहिजह, जहा य तुज्झं एसणिजं भवति तहा दाहामो आउक्कायादि असंघट्टित्ता, समेमाणेत्ति इमं बलं विहारं वा सममाणा पत्ता मालेमाणा गच्छंता उवतेजहत्ति वट्टति इति, एवं पादिज वा जाव कुखा वेयावडियं वा, ते पुण पुव्वसंगतिया वा अणुकंपाए वा आहारादीहिं वा लोभेऊणं कड़ितुकामा, एवं ते उवाएणं पादिज वा जाव कुजा वित्ता (वेया ) वदियं आढायमाणा, तेसिं एवं भावपराणं ण गिण्डियन्यं ण संवसियन्यं ण संथवो कायव्यो, परं अणाद्रायमाणाणं वज्जेयव्वा, भणियं च-एसा दंसणसोही, के दोसा ?, बुचंति-इहमेगेसिं आयारगोयरे णो सुणिसंते भवति
समनोज्ञादि
॥२५० ॥
Page #253
--------------------------------------------------------------------------
________________
श्रीआचा-|| इह परयणे, एगेसिं, ण सव्वेसि सेहादीणं, आयारगोयरो विसतोति एगट्ठा, णो पडिसेहे, सु पसंसायां, णिसंतो सुतो, अहवा सुणित्ता समनोज्ञादि रांग सूत्र
उवलद्धो, यदुक्तं भवति-हितपट्ठवितो, णो सुणिसंतो, तहा आणावि सिद्धंतो, ण ताव च उवधारितो भवति, ते य मिक्खायरिया चूर्णिः
अण्हाणगसेयाजल्लमलपंकपरिताविता तच्चिण्णियाति घट्टमट्ठ० विहारवासी सपंपि घट्ठा मट्ठा, ते दुटुं बुद्धधम्मावि ताव आहारादि॥२५॥
| लोमेण तहिं परिणमंति, किमंग पुण अण्णे ?, अधम्मदिट्ठीए विपण्णवेंति-णियंठाणं पत्थरावि जीवा, तेण एवं मिच्छत्तं, ण य जीव| पहुत्ते सक्कति अहिंसाणिप्फत्ति अ, णिरत्थओ य किलेसो अणुवहिज्जति, इह तु सुहेण धम्मो पाविज्जइ णिवाणं च, एवं वुग्गाहिता समाणा तं कुदरिसणं सद्दहमाणा जाव रोएमाणा केति तमेव पडिवजंति, जेण पडिवज्जंति तेवि जिब्भा अवहिता ते एवं आरंभट्ठी, आरंभो णाम पयणपयावणादि असंजमो तेण जेसिं अट्ठो एसो आरंभट्ठी, सकादिते य आरंभेणं धम्ममिच्छंति, विहारारामासमतलागकरणउद्देसियभोयणादि, जे हि वदंति णस्थि एत्थ दोसो इति सोवि ते एवंवादी अणुवदति-को वा एत्थ दोसो जति गिलाणादिनिमित्तं पिजाती कीरति, निरोगे तु सति बले विणयधम्भाओ अतीति, एवं तिहं तिसट्ठाणं पावादियसताणं जस्स जं दरिसणं तहा अणुवट्टति, जे अहिंसगवादिणो ते भणंति-को दोसो ?, तुज्झवि अहिंसा अम्हवि अहिंसा, तुझेवि पव्वइया, | | अम्हेवि पव्वइया, तुज्झेवि बंभयारी, हणपाणघातमाणा सयं हणंति, एगिंदियते पाणा रंधावेमाणा कडावेमाणा भगओ यावि सम
णुजाणमाणा उदिसियं भुंजमाणा एवं ताव हिंसं अणुवदंति णवएण भेदेण, मुसावाते बहुयं माणियब्वंतिकाउं तेण सो पच्छा वुच्चिपाहिति, तेणं अदत्तं बुचति, अहवा अदिन्नं वाऽऽदियंति अणेगविहदरिसणाओ माणं भवति, भणियं च-उजमकजुत्तीणीकेण तं तेसि || D| उदगं दिणं जंणमादिएसु सगराहं अवगाहित्ता व्हायंतिपियंति य, अह राणतेणं अणुण्णातं तहावि जेसिं जीवाणं सरीराणि तेहिं ||॥२५१॥
FOR
Page #254
--------------------------------------------------------------------------
________________
ध्रुवत्वादि
श्रीआचाअंग सूत्र
चूर्णिः ॥२५२॥
ण अणुण्णातं, एवं पुप्फफलपत्तादीणिवि गिण्हंति, गोणिमादिधण्णाण य वत्थे बधंति, बेंदियाणवि अग्गिहोत्तकारिते विसीयमाणे | तेणं अणुण्णातं, एवं मेहुणं 'जहा गंडं खि(पि)लागं वा' विवाहदिवसते वा देंति, परिग्गहं विविहं गिहंति गामखित्तगिहादीणि, अहवा मिच्छादिविस्स एगमवियं णंत्थि, मुसावाते उवायांओ विजुजंति वयणं वा, ण केवलं हिंसंति तिविहकरणप्रयोगेण, वायाओवि एगे विविहं जुंजंति णाम विणासितं वुच्चति, पुव्वुत्तरं विरुद्ध भासित्तातो य विणासेंति, विजुजंति णाम विणासंति, केति भणंति-अस्थि लोगो, णणु अस्थिमेव लोगो, तेण कहं विणासंति ?, भणिजइ-लोग अत्थित्तं एति अविरोधो, नाणाविहेहिं सच्छन्दविगप्पेहि विणासेंति, तंजहा–लोगो किर वामतो, केसिंचि णिचं भवति, आदिच्चे अवट्टियमेव तं आदिन्नमंडलं, अवद्वियमेव तं आदिच्चमंडलं दूरत्ताओ जे पुव्वं पासंति तेसिं आइच्चोदयो, मंडलहिटियाणं मज्झण्हे, जे उ दूरातिकंता ण पस्संति वेसिं अत्यमिओ, तहा य धुवे लोगो, एवमादि विप्पडिवत्तीओ, णत्थिलोए, णत्थि लोएत्ति वेइतूलिया पडिवण्णा, तंजहागंधवनगरतुल्लं माताकारगहेतुपच्चयसामग्गिएहिं भावेहिं अभावा, एवमादिहेऊहिं णस्थि लोगो पडिवजंति इति; एवं ता वायं विजुजंति, धुवेत्ति संख्या वुचंति, धुवो.लोगे वायति वुञ्चति, सत्कार्यकारणत्वात्तेसिं, ण किंचि उप्पजति विणस्सति वा, असदकरणा उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य ॥१।। एगो मणति-जातिरेव भावानां विनाशहेतुमितिकाउं कसिणं तेलोगं खणे खणे विणस्सति उप्पज्जइ य, ते पुण अधुवे लोगे तु वायं विपुंजंति, अण्णे सादियं सह आदीये सादीयं, इस्सरेण अनतरेण वा सिट्ठो, से इति से तु किंचिकालं भवित्ता वलयकाले पुणोण भवति अतो सादीयो, भणति-दिव्वं वरिससहस्सं सुयति, दिव्वं वरिससहस्सं जागरति, अणादीयो तच्चण्णिया पादं भणंति, जहा अणवदग्गोऽयं भिक्षवः संसारो, यतिवि
॥२५
Page #255
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२५३॥
वाग्वियुक्तिः
णाम केति णयादेसेण अण्णो लोगो भवति तहावि तेसिं ण भवति अतो वायं वियुंजंति सपञ्जवसितोत्ति, जेसिं अणादीयो तेसिं अपज्जवसिओवि, परिमाणओ वा एगेसिं पज्जवसिओ तंजहा-सत्त दीवा, सक्काणं सपज्जवसाणो अपज्जवसाणो वा इति अवाद्यं, | एवं ता लोगं प्रति वायं वियुंजंति तहा अप्पाणमवि युजंति, तंजहा-सुकडेत्ति वा सुठु कडं सुकडं, दुडु कडं २, किरियावाइणो पडिवज्जंति-सुकडेत्ति वा, पडिवज्जमाणोवि वायाओ वियुंजंति, अण्णस्स अण्णहा सुकडं भवति, अण्णेसिं हिंसाते अण्णेसिं अहिंसाते, अण्णेसिं तित्थाभिसेगादिणेहसोयसुतघोररणमुह इति एवं सुकडं इच्छंति, केइ अण्णहा, दुकडे विभासा, सुकडाणं कम्माणं कल्लाणं फलविवागो भवति, दुक्कडाणं पावओ, अकिरियावादीणं णवि सुक्कडं णवि दुक्कडं, कुतो तविवागो, णवि कत्ता णवि कल्लाणपावगं, एवं अण्णाणियवेणतियवादीवि भाणेयव्या, अण्णाणियाणं अण्णाणा बंधो ण भवति, वेणतिया सबभावे मिस्से वदंति, किंचि साहूत्ति वा असाहुत्ति वा, जे साधवो ते असाहू भणंति, जे असाधू ते साहू भगंति, अहवा विवरीयग्गहणा जं साहू अहिंसादिवयं तं असाहू वदंति, जं च असाधु हिंसादिकम्मं तं साधु बुवंति इति, एवं वियुंजंति, तहा सिद्धीति वा असिद्धीति वा, केसिंचि | सिद्धी अस्थि, यदुक्तं-भवति णिव्वाणं, केसिंचि णत्थि, जेसिपि णत्थि तेवि अन्नहा पडिवअंति, कारणविप्पडिवत्तीए कारियविप्पडिवत्ति, जह मट्टियातंतुवीरणाणं विवरीते कारणे कारियभावो भवति न तहा, अण्णे सिद्धिमेव ण इच्छंति, तथा 'णत्थि ण णिच्चो ण कुणति०' एवं एगे विपडिवण्णा, एतं जहुद्दिटुकमेणं तंजहा-अस्थि लोए णत्थि लोए जाव सेहीति वा असेवीइ वा वयं संपडिवण्णा, एते तु पादेण किरियावादिणो, अकिरियावदिणो य भणिता, अस्थि लोए छिण्णे छिण्णे व धुवो, यदुक्तं भवति-अवयणीयो, अणादीये णवि सासतो णवि असासतो, एवं अन्नहावि एगे वदंति, अहवा अण्णाणिया वेणयिया एते अन्नहा वदंति, अहवा
J
HINDI RAP
॥२५३॥
AMINARIEn
Page #256
--------------------------------------------------------------------------
________________
धर्महेत्वादि
श्रीआचारांग सूत्र
चूर्णिः ॥२५४॥
guRIPREPARAN
एवं एगे विप्पडिवन्ना, अन्नहावि उभयथावि आयारं प्रति एगे विप्पडिवण्णा, केइ सुहेणं धम्ममिच्छंति, केइ दुक्खेणं, केइ हाणेणं | केइ मोणेणं, केइ गामवासेणं केइ अरण्णवासेणं, एवं दिट्टप्पगारेणं आयारपगारेहिं आयारपगारेहि य विविहं प्रतिपण्णा मामगं सिद्धंतं, मम एगो सिद्धंतो, अण्णे पण्णवेंति परूवेंति सेंति उवदंसेंति, इह सुद्धी नान्यत्र, अहवा सयं सयं पसंसंति, एवमादि, एवं मामगं धम्मं पण्णवेमाणा तेसिं अणुटुं धम्माणं विपरिणामं करेंति, जतो एवं तेण हरतो वजेययो, जइ पुण गिलाणादि| कारणेण गतं अण्णत्थवि कत्थति, परिसाए वा अपरिसाए वा आगलेजा, तत्थ आगमे सति पासणिते गिहित्ता जं जं धावेंति तत्थ तत्थ वत्तव्य-एत्थवि जाणह अकम्मा, यदुक्तं-एगंतेणं अस्थि लोगोत्ति, अत्थित्तणामो एतं ण भवति, कम्हा ?, परिणाविरोधाओ, तनहा-जं अस्थि तं लोगो, तप्पडिपक्खो य अलोगो, सोवि अथित्तिकाउं लोग एव अलोगो, अभावो, अलोगअभावे | य तप्पडिपक्खभूयस्स लोगस्सवि अभावो, सवगतो वा लोगस्सेति, अहवा अलोगो अत्थि य, ण य लोगो भवति, तेण लोगोवि | अत्थिणा लोगो भवति, तेणं लोगस्स अभावो पावति, अणिटुं च एतं, लोगबहुत्तपसंगो य, एवं तंजहा घडोवि अत्थि, सोवि | लोगो, पडोवि अस्थि सोवि लोगो; एवं लोगबहुलं, पतिण्णाविसेसाओ य, तब जं अस्थि लोगो तेण पइण्णावि अस्थि स लोगो, हेऊवि अस्थि सोवि लोग इतिकाउं पइण्णाहेऊणं एगतं, एगते य हेउअभावो, तस्सऽभावे य किं तेण पडियजति ?, अह अस्थित्ताओ अण्णो लोगो तेण लोगस्स अभावे पइन्नाहाणी, जह एत्थं एगतेणं लोगअत्थित्ते असदतेतदुवहितं तहा इहपि जाणह हे सिस्स ! अकम्मा अहेऊण कम्मा अकम्मा, जं भणितं-अहेतुं, जं वुत्तं-णत्थि लोएत्ति, किं भवं अत्थि पत्थित्ति ?, जति | अस्थि लोगअंतगतो वा न चा?, जति लोयअंतगतो कई भणसि-अस्थि लोगो? अह न लोगअंतगतो तेण न लोकसि खरविसाणं
॥२५॥
Page #257
--------------------------------------------------------------------------
________________
।
अकर्मादि
श्रीआचारांग सूत्र
चूर्णिः ॥२५५॥
| वा, तेण किं केण पडिसिद्धं ?, कस्स च उत्तरं मते दायव्यं इति, एवं जं जं भणति तत्थ तत्थ बत्तबं, एत्थवि जाणह अकम्मा जाव सेवति, अहवा जहा पइण्णा ते अकम्मा न तही हेउणावि अम्मा न, एवं दिटुंतउत्रसंथारेसुवि, एवं पुबोत्तरविरुद्धभासीणं तिन्नि तिसट्ठाणं कुप्पावयणपासंडीणं पंचावयवेण दसावयवेण ठाउं वत्तव्यं, निरुत्तरीभूतेसु एरिसं प्राप्य संडगम्भितं करेइ, ण केवलमेव एतं एतेसिं ण जुज्जइ, अहवाः ण केवलं एतेसिं एवं ण जुञ्जति, अन्नेसिपि कुतित्थियाणं सामिप्पायं पस्साहि ताणि मयाणि ण जुजंति, ततो बुचति–ण एसु धम्मे सुअक्वाए ण पडिसोहइ एस इति जो जेण जहा सइच्छाए विकप्पितो कुप्पवयणधम्मो, अहवा जो जो भणइ तं तं भणइ ण एस धम्मे सुयक्खाए, कहं सुयक्खाओ भवति ?, नणु से जहेतं भगवया पवेइयं, इति णिद्देसे, जेण पगारेण जह, भगवया बद्धमाणसामिणा, साहु आदितो वा वेदितं पवेदितं, जहाण एसो कुतित्थियधम्मो मुयक्खाओ भवति, आसुपण्णेण पासता आसुरिति क्षिग्रं, आसुं पयाणति ओहीनाणी मणपज्जवनाणीविण अणुवउत्ता जाणंति उवओगाय अंहोमुहुत्ताउ, तेण तेऽवि ण आसुपण्णा, आसुप्पण्णो भवति केवलनाणी णिचो णिचोवयोगाओ सव्यपचक्खाओ य आउय आसुपण्णो, तेण आसुपण्णेण, वियाणता पासया य अक्खायं, ण एस धम्मे सुपक्खातेत्ति वट्टति, एवं आयतामत्थं णचा विगिज् णिप्पट्ठपसिणवागरणा कायव्या, अहवा गुत्तीए, वा विभाषायां, जइ असमत्थो एगंतेण उत्तरं दाउं ततो भणतिवयं आरिससुत्तपाढगा, जति तमेव इच्छसि ततो पागतेण वादं करेमो, सव्यहा अकीरमाणे सेहादिविपरिणामो भवति, सङ्कहीला,
सड्डअवण्णो, अह पागतेणवि असमत्थो ततो वेति-अम्ह इत्थिवालवुटुअक्खरअयाणमाणाणं अणुकंपणत्थं सव्यसत्तसमदरिसीहिं | अद्धमागहाए भासाते सुतं उपदिलु, तं च अण्णेसि पुरतो ण पगामिजति, अतो मुत्ता वइगोयरस्स, यदुक्तं भवति-चायात्रिसओ
||२५५॥
Page #258
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः ॥२५६ ॥
न, किंच-रागदोसकरो वादो, एवं जहा जहा उत्तरं भवति तहा तहा ठाएयव्वं, अहवा सुट्ट विसद्धियं हेउस्स इमं उत्तरं दायव्वंकहं भवां अम्हेहिं सद्धिं पावदिट्ठी विरोधं इच्छिह १, कहं पावदिट्ठी १, नणु सव्वत्थ संमतं पावं, सव्वसत्थे तिन्हं तिसट्ठाणं पावादियसयाणं, तेसिं सव्वेसिं पुढविआउतेउवाउवणस्सतिआरंभे कयकारियअणुमोयियातिहिंति अणुण्णाओ, तेण सव्वत्थ संमयं अप्पियं भवतां तेण तदारंभं ण करेतु, अहवा सव्यपगारेहिं सम्मतं, यदुक्तं भवति - अपडिसिद्धं, हिंसं ताव एगिंदियघाता उद्देसिय भोत्ता य णवभेदेण ण परिहरति, अहवा अदिष्णमादियंति जाव परिग्गहं, वायाओ विजुज्जंति, अतो सव्वासवपगारेहिं तं तेसिं पावं अच्छंतं संमतं जेण तं न पंडिसिद्धंति, तमेव उ वादिक्कमं, तमिति तं अण्णेसिं जं समयं उवसामिगादि, अतिरतिकमणादिसु जं भणितं - धम्मं उविच्च - अतिकम्म, एस महाविवेगो वियाहिते एस इति जो उत्तो, महमिति मम, अहवा महंतणएण सता विवेगेणं, विवेगो मोक्खो, विमोहायतणं व एतं वट्टति, विविहं आहितो वियाहितो, तं कहूं ?, अहं सव्वत्थ सव्वभावेहिं अपडीसिद्धअस्सवदारेहिं तं जायं अतिकंतो तेहिं सभावमवि करिस्सामि, भगंतु वा सोतारो, किं ताव आरंभत्थितेणं एतेहिं सद्धि अस माणेहिं संकहा कायव्वा १, ण कार्यव्या इति, एवं असमणुन्नविवेगं करेति, अहवा गिहिणोऽवि अस मणुण्णा चैव धम्मावट्ठियस्स, तेण उवदेशः एसो, सव्वत्थ सांगत्यं सव्वेसिं, अविरताणं संमयं हिंसादि तमेव उवक्कम, तमिति तं हिंसादि पावकम्मपवतो असंते उवातिकंम एस मम विवेगे वियाहिते एस अपमणुष्णविमोहाययणमिति वद्धति, अहवा सत्यअसंमत्तं अष्पितं तं च उचातिकंतो एस महं विवेगे अक्खाए, यदुक्तं भवति- अमोक्खो, जेण वा विमुञ्चति, सो य मोक्खो, सो य तवो संजमो वा, अह कह सव्वेसिं अन्नउत्थियाणं अहवा महा पहाणी संपावए ? कहं च सव्वे अन्नाणी मिच्छादिट्ठी अवरिती अंतवस्सी ?, णणु तेवि अह
वादनिषे धादि
॥२५६॥
Page #259
--------------------------------------------------------------------------
________________
श्री आचारांग सूत्रचूर्णि: ॥२५७॥
किल क्लिष्टभूमीवणवासिणो मूलाहारा कंदाहारा फलाहारा बीयाहारा जाव परिसडियपंडुपत्ताओ व सव्वण्णुप्पण्ण तो भाणियब्वो, एवं उग्गं तवं अस्सिता, तहा अवरे पंसुमूलिता रुक्खमूलिता, तं कहं ते अन्नाणी जाव अतवस्सी असमणुण्णा य भवंति जेण परिवज्रंति ९, आयरिओ आह- 'जइ वणवास मित्तेणं नाणी जाव तवस्सी भवति तेण सीहवग्वादयोवि णाणाइ पंचए वट्टेज, ण तं इट्ठ, णाणातिपंचगवियुतोवि गामे अहवा रण्णे, ण व गामे, ण वसतीति वक्कसेसं, तहा सो नाणादिपंचगे वट्टति ण य समणुण्णो भवति, तत्थ गामग्गहणेण णगराईणि सव्वाई घेष्पंति, तव्विवरीयं अरण्णं, जं भणितं - अमणुण्णस्स सेवितं च णं, जं अगामस्स अहरे तं णेव गामो भवति, ण च रणं, तं एवं गामे वा रण्णे वा गामेण व रण्णेण व वसमाणो ण य चीवरधारी वा सिही मुंडो वा असंजये वा णाणादिपंचगे भवति, ण मुणी रण्णवासेण कुसचीरेण व तावसो, अवरो वियप्पो - भगवं । जति गिहत्थगा य सव्वे असमणुण्णा, तेण वञ्जाओ गामे रणे वसियव्वं, भण्णति-गामो अहवा रण्णो, गामे वा वसतु अरण्णे वा वसतु ण व गामेण व रणे गामनिस्साओ गामं उवंते ण य जिइंदिओ गवि सो नाणादिपंचए भवति समणुण्णो वा, सिस्सो पुच्छर - किं गामगएणं भगवता धम्मो पवेदितो १, अरण्णगएण १, भण्णति-गामे अहवा रणे, न च गामे न च रणे, तत्थ गामो दुविहो- दव्यगामो भावगामो य, एवं अरण्णंपि, तत्थ दव्वगामो जीवसमुदओ गिहरत्थावडियदेउलमणुस्सा विवरीयमरणं, तत्थ दव्वगामं पति गामगतेण वा नगरगतेण वा कतादि, समावण्णा य अरण्णगतेणवि, जह संमेत सेलसिहरे मज्झिमतेहिं तित्थगरेहिं कहितं, भावगामं पडुच्च ण व गामेत्ति, केवलनाणस्स अतीतइंदियत्ता इंदियगामणवट्ठितेण भगवता कहितं, भावारण्णं सुणीत्ता किरियाबादी तं भयवं आतो, ण रण्णे, एवं धम्मं सुणित्ता चाती ते कयरत्थ वते १, जहा परिव्वायगाणं वीसतिवरिसाओ हिट्ठा ण पञ्चाविजति, किं एवं भग
HCE
ग्रामादि
॥२५७ ॥
Page #260
--------------------------------------------------------------------------
________________
यामत्रयादि
श्रीआचारांग सूत्र
चूर्णिः ॥२५८॥
वयावि वुत्ताऽण्णोत्ति, भणइ-जामा तिन्नि उदाहडा, तंजहा-पढमे मज्झिमे पच्छिमे, जामोति वा वयोति वा एगट्ठा, उदाहडा कहिता, अक्खाआ, जेसु इमे आयरिया इमे खित्तायरियादि, नाणदसणचरित्तारिएहिं अहिगारो छिण्णछेयणस्सट्टि, णाणादिआरियो पव्वाविञ्जति, न तु अणारितो, खित्तारियादि भत्ता, अट्ठवरिसाओ आरद्धं जाव तीसतिबरिसाई ताव पढमो जामो, तीसाओ आरद्धं जाव सटिवरिसाई मज्झिमो जामो, इत्थ अतिबालअतिवृद्धा पडिसिद्धा, सेसा अणुण्णाता, तिण्हं जामाणं अण्णयरे जामे, संमं बुज्झमाणा संबुज्झमाणा, चरितबोहिते अहिगारो, सम्म संजमसमुट्ठाणेण उद्विता समुट्ठिता, तत्थ भगवं पढमे जामे संबुद्धो, गणहरा केइ पढमे केइ मज्झिमे, तत्थ संजपसमुट्ठाणेणवि उट्ठिता संता पमावबहुत्ता ण सव्वे णियाणं गच्छंतीतिअतो भण्णतिजे णिचुडा पावेहिं कम्मेहिं जे इति अणुद्दिदुस्स, जे ते तिण्हं वयाणं अण्णतरे समं बुज्झमाणा जामसमुत्थाणेण उत्थिता णिव्वुडा उपसंता, कतो? पाणाइवायाइएहिंतो अट्ठारसहिं ठाणेहिं, अणियाणा ते वियाहिया णियाण बंधणो, ण तेसिं णिदाणं अस्थि अणिदाणं, जं भणितं-अबंधणा, अहवा अणिदाणमिति हेउ रागादि, तत्थ जे णिव्बुडा तेसिं रागादिबंधहेऊ ण संभवंति अतो अणिदाणा, दव्वणिदाणं मातापितिमादि धणवन्नं च, भावनिदाणं विसयकपाया, विविहं आहिया वियाहिया, जे अमणुण्णा कुलिंगिणो लिंगिणो वा ते अत्थतो पावत्ति अणिव्युडा सणियाणा य आहिता, केण सब्यसाहुसमणुण्णे हि तित्थगरगणहरेहि य, जे अमणुण्णा ते उड़े अहं तिरियं दिसासु पण्णवगं पडुच्च उट्टे पुष्फफलादिवणस्सइकाइ वासासवमूलकंददगादीणि वा तिरिय वाता सव्वत्त इति सच्चदिसाविदिमासु सव्यकालं च सव्वे सब जाव असव्वावंति सव्वभावेण य, एकेक प्रति पत्तये, सका ताव सयं ण पचंति पायति य, तत्थ तणकट्टगामा य णिम्मित तहा गामखित्तमयणासणधणधनमाविमहिसिमादि उवासगसंतिमाणि
Mara
॥२५८॥
Page #261
--------------------------------------------------------------------------
________________
.
amer
Humilim
दंडवर्जन
श्रीआचारांग सूत्र
चूर्णिः ॥२५९॥
A
भवंति जेसिं परिभोगं च करेंति, विहारकूवतलागणिमित्तं सयमवि काये समारंभंति आरभावंती य, मांसमपि भक्षयंति, न य तत्थ दोसं मण्णंति, इति एवं पत्तेगं डंडं समारभंते, एवं च किर तेसिं उवदिटुं-संघनिमित्तं किर म अरट्टणदोसो भवति, अण्णे तु वणस्सइसमारंभं न इच्छंति, अण्णे उद्देसितमवि वजेंति, ण पुण आउकायं परिहरंति, अण्णे तु पियंति, ण तु व्हायंति, अण्णे हत्थितावसा, अन्ने दिसापोक्खिता अन्ने मूलादिसचित्ताहारा, अन्ने परिसडियपंडुपत्ताहारा, एवं सच्छंदविगप्पएहिं विविहेहिं पगारेहि | पत्तेयं पत्तेयं संमत्तं कायेसु डंडं आरंभंते समारभंते, णायुकामा इति, साहू वा जहा ण आरभे, अहवा पतेयं इति जंपि संघाति| णिमित्तं आरब्भति अन्नस्स अट्ठाए तंपि तेणेव वेदियव्वमिति, इति पाडियकं डंडं आरभंति, जतोऽयमुवदेशो-तं परिणाय मेहावी तं इति तं तेसिं मिच्छादिवित्तं कायडंडअणिव्वाणं परत्थ य विवागं जाणणापरिणाए परियाणित्ता इतरीए पच्चक्खाइत्तुं | जहा ते अण्णाणित्ता अविरइत्ताओ य काएसु डंडं पाविता तहा तम्हा इति उपदेसो, एवमादिसु कजेसु णेव सयं छज्जीवकाएसु | य डंडं समारंभेजा, णोवि अण्णे एतेसु कायेसु डंड समारंभाविजा, जाव समणुजाणिजा, एवं अनत्यवि जावंति जावंति सावजप्रयोगा ते जोगत्तियकरणत्तियजोगेण वजेजा, जाव मिच्छादंसणसल्लं, जे वण्णे एतेसु काएमु जे इति अणुद्दिट्ठस्स कुलिंगिपासत्थादि वा एतेसु इति पुढविमादिकाएसु णवगस्स ते दस अनतरेण सव्वेहिं वा समारंभंति तेसिपि वयं लज्जामोत्ति वा परिहरामोत्ति वा, यदुक्तं भवति-णो तेसु संसग्गी करेमो, अहवा जइ सासणपडिणीया चरगा अवि बहूहिं असब्भावुब्भावणाहिं जाव विहरंति, निण्हगा अहाछंदा य, तहा तेसिं लज्जामोत्ति वा दयामोत्ति वा एगट्ठा, भणियं च-लज्जा दया संजमो बंभचेरं,ण || जहा राया व चोरादी सारीरेण अण्णयरेणं वा दंडेणं दंडेइ, तहा ते वयं पातेमो, मतिवि उ रण्णो बले, तहा बलेवा, तेसिं हियत्थं च
d
min ITIHAR
NIES
॥२५९॥
MARRI
Page #262
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः
७ अध्य०
२ उद्देशः
॥२६०॥
वाकडंडेहिं ते उवालभामो सासणपीतिते अट्टिणादि, अवि उट्टहे पविते णिहोडेमो, त परिण्णाय मेहावी तमिति तं सव्वति - विहकरणजोगेण आयडंडं दुविहाते परिण्णाए मेहावी तं वा डंडेति अन्नउत्थितेसु डंडं अन्नं वत्ति छसु जीवनिकाएस डंडं, अहवा तं पाणवहादिडंडं जहा कुलिंगिणो समारभंति, अण्णंति मुसावायं जाव सलं, अहवा पाणवहादि जाव राइभोयणं, अन्नं तं विसयकसायादि, णोऽभिडंडं, ते प्रति डंडो प्राणवधादि तकरणे अप्पडंडोवि नगरादिसु, एतं ते डंडाओ वीभेति डंडभीरू, हे डंडभीरूणो डंडसमारभिञ्जसीति, बेमि एवं वेमि भव्वहियत्थं सकम्मनिजरणाति । विमोहाययणस्स अज्झयणस्स सप्तमस्य प्रथम उद्देशः।।
उद्देाभिसंबंध असमणुणविमोक्खो भणितः, अण्णंपि जं अकप्पं उवदिस्सति, सुत्तस्स सुत्तेण - णो दंडभीरू डंडं समारभिज्जासि जाव समणुजाणेजा, तस्स पुण अकप्पस्स पगासं अप्पमासं वा संभवो होजा, पगासं भणिअति- भिक्खू य परकमिज्ज वा पर आणाभिमुहे परउकमेज्जा भिक्खाए वा वियारविहारट्ठाए वा अन्नतरेण वा कजेणं, चिट्ठिञ्ज वावि यतो अच्छिञ्ज, णिसितेज वा णिविडिओ अच्छेज, ण चिट्ठिअ वा णिवण्णतो अच्छइ जागरति, ण णिद्दातुयट्टो, सुमाणे ण कप्पति गच्छवासिस्स अच्छित्ता, को जाणति अणुप्पेर्हेतो आभावगं पमादेणं भणेजा, देवता अवरज्ञ, पडिमापडिवण्णस्स जहिं चैव सूरो अत्थि सममिलसति ताहे चैव अच्छति तेण सो अच्छिञ्ज जाव जिणकप्पस्स परिकंमं करेति, सत्तभावणाते, सोऽवि किरण सुमाणमज्झे ठाति, मुसाणस्स पासे ठाति, अब्भासे वा सुण्णघरे वा ठितओ होज्जा, रुक्खमूले वा जारिसो रुक्खमूलो णिसीहे भणितो, गिरिगुहाए वा, लेणआवसहंपि, परिव्वायगआव सहमादिएहिं दगसोदरियमादीहिं जया छड्डिता, उबट्टणं गिदं किर घंघसाला सा गाम मज्झेसु | कुञ्जति पुव्बदेसमादी एहिं दक्खिणापहे गामदेउलिया भवति, देउलियासु प्रायेण वाणमंतरा हविअंति, कम्मगारसालाए वा तंतुवा
अकल्प
वर्जनादि
॥२६० ॥
Page #263
--------------------------------------------------------------------------
________________
आधाकर्मनिषेधः
श्रीआचारांग सूत्र
चूर्णिः ॥२६१॥
ययसालाए वा लोहगारसालाए वा जत्तियाओ साला सयाओ भाणियबाओ, सुसाणादिसु ठियणिविट्ठो आवासिओणिवणो जया | तासु ण णिद्दावसीकतो, हुरत्थं बहिता गामादीणं देसीभासा उजाणादिसु, हुरत्या गच्छतो बहिं बद्धति, गच्छणिग्गतो विहरमाणो विविहेहिं पगारेहिं कम्मरयं हरति विविहं वा कम्मरयं हरति, तं भित्र उवकमिज गाहावती, एवं सो निहत्थो सुसाणादिसु पुन्वद्वितो वा होजा पच्छा वा एज जुगवं वा, सो पुण अहिको वितो सढो वा णिसग्गसम्मदंसणं वा, से तं साहुरूवंदटुंदक्षिणा चेव उप्पजिज, अहाभद्दउ व साहुं दिस्स साहुणो वा एते भगवंतो लद्धालद्धभोइणो भोएण ण सुट्ठ आढाइजंति, जहा मरुयच| रगादि, अहं एतेसिं अज देमि, तं उवसंकमित्ता बेति-आउसंतो! समणा आउसोति आमंतणे, हे सुमण! अहं खलु तवहाए अहमिति अन्भुवगमे, खलु विसेसणे, सावगो सावगपुत्तो वा मित्तो वा, तुझं अट्ठाए-तुज्झ णिमित्तं, असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा असिज्जतीति असणं, पाणगं कहं उदिस्सकयं भवति ?, णणु खंडपाणगं, मट्टियापाणगादि फासुयंपि समारभते, जहा वा सिज्झति, वा विभापायां, कोइ असणमेव व्या अ करेमि, कोयि पाणं अणुत्तरं वा, अहवा दोन्नि तिन्नि सव्याणि वा, एवं वत्थादीणि वा, पाणाई भ्याई जीवाई सत्ताई समारंभ, समु| हिस्स पाणेण, ण पाणादि आरंभअंतरेण उद्देसियं णिफजइ, कीयपामिच्चअच्छिजअणिसट्ठाणिवा, तेग अत्थावत्तीए उवदिस्सति| पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स समणत्थं आरंभसमारंभ०, छक्कायसमारंभगहणे आहाकम्मं गहितं, समुद्दिस्स सो पुणो बाहिते करिता, आहाकम्मग्गहणाओ य सव्वा अविसोहिकोडी गहिता, कीयपामिचअच्छिज्जअणिसट्टाअभिहडेहिं विसोहिकोडी गहिता, आहटु-आणित्ता, चेतेमित्ति केयि भणंति करेमि, तं तु ण युजति, जेण तं आहियमेव, आहियस्स करणं ण
M
IGITAHIRANICHIROHANIA
॥२६॥
Page #264
--------------------------------------------------------------------------
________________
श्रीयाचा रांग सूत्र
चूर्णिः ५२६२॥
आधाकर्मनिषेधः
Noun
बर
विजति, एरिसे सा चेतेमित्ति बेमि पदच्छामि, आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो! समणा भुंजंतु भुंजह वा असणं वा ४, वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा, आवसधे वसह, एवं पायवडणं करित्ता भणइ, आउसंतो! | समणा अकप्पितविमोक्खत्ति, एवं णिमंतितो सो साहू जदिवि, अतिकमितुकामो अभत्तद्वितो वा पजत्तं वा से तो पडिसेहेयव्वं, कहं ?, वुच्चइ-तं भिक्खू गाहावति समणसं सवयसं पडियाइक्खेज्जा तमिति तं दातारं, भिक्खू पुवमणितो, समणसंति सम्मं सोभणेण वा मणसा समणसं णं एवं विन्नेयव्वा अहो अम्हं भगवया परगलओ ण वलितो जेण उद्देसियादि पडिसिद्ध, तत्थ तु अपमादो कायव्यो, अहो भगवयाऽऽदि सुदिट्ठीअ दिवा अहिंसा निउणा दिट्ठा इंदियणोइंदियदमो य, एवं वायाएवि ग पुण| एवं वत्तव्, किं ?, करेह सावग! सुट्ठ भत्ततो तुम, अम्हं एसो भट्टारएण पोग्गलउबदुओ, तत्थवि सीभरमेव उवदिसियज़, उज्जतेण वयसा कायेण वि, ण दीणदुम्मणेण होउं पडिसेहेयव्वं, सो दिदिए महुराए, ण य काया लक्खिजति, ण वा रूसिञ्ज एस | अम्ह अकप्पितेण णिमंतेतित्ति, इच्चेवं पडियाइक्खिज, तिविहेणवि करणेणं, आउसंतो! गाहावती हे आउसं ! गिहवई णो | खलु भे एवं वयणं पडिसुणेमि, कतरं ?, जं में संभणसि, आउसंतो समणा ! अहं खलु तुझं अट्ठाओ असणं वा पाणं वा खाइमं वा साइमं वा जाव आवसहं वा समुस्सिणामि, जति जातिएणेव सडो तो उल्लो तेण पिंडणिज्जुत्ती कहेति, अहाभद्दगाणवि वा इमे उग्गमदोसा कहेइ-एरिसं कप्पइ असणादि वत्थादि, सिजाए, फासुयदाण विहिफलं च अक्खाति, सरिसबत्तिभागमात्र वटस्य बीजं महंतमव्यस्तं अपच्छेदितमूलं जनयति विपुलं महाखंध, जति ते सड़ा तो खीरादि फायदवाई दिज्जासिति चेतिमित्ति च करिजासि, एतावताए गयडंडं वुत्तं, अन्नो पुण कोइ असंविग्गभावितो सद्धो असन्त्री वा अणुकंपाए पच्छन्नं करेज ततो वुच्चति
॥२६२॥
Page #265
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२६३॥
Imamisamm
आधाकर्मनिषेधः
m
भिक्खू परकमिज्ज वा चिद्विज्ज वा णिसिएज्ज वा सुसाणंसि वा, सवस्सयणा सुमाणं, सुन्नमेव अगारं जाव हुरत्था वा कम्हिवि विहरमाणं पासेत्ता आतगताए पेहाए अप्पए गता आयगता, इक्खा पेक्खा, यदुक्तं-सामिप्पाएण, जहा ममं ण अण्णो कोइ | जाणति, मा पुण कण्णाओ कण्णंतरं गते सो साहू सोचा णो गिहिहित्ति अतो मम निरत्थओ उज्जमो भविस्सइ, भोइयाएवि अणभिगयाए, मा सा पगासेज्ज, असणं वा पाणं वा खाइमं वा जाव आवसहं वा समुस्सिणादि, तं च भिक्खुं परिघासेउं तं वा भिक्खु ते वा भिक्खुणो परिघासेउ-पडिलाभेउ, जं भणितं-भोतावेत्ता वत्थादीणि परि जावेउं आसवहे परिवसाइउं, तं च भिक्खू जाणिज्जा तमिति तं असणं वा पाणं वा खाइमं वा साइमं वा जाव आवसहं, किमिति ?, जह एतेण अम्हे प्रति कीयं वा कारियं वा असणादि वत्यादि आवसहं वा, सहसंमुयाए सोभणा मती सहसंमुया ताए, अवही मणो केवलनाणी जाइसरणस्स य, एत्थ य अभावो, परस्स वागरणं परवागरणं, सो य तित्थगरो, तब्बइरित्तो सयो अन्नो, सो उ केवली मणविऊ चोद्दसपुब्बी जाव दसपुवी अन्नयरो वा साहू सावओ वा, तस्सयणो, समासितो वा अन्नतरो वा, किं हिंडसि ?, मा वा अज्ज हिंडिज्जासि तुज्झ अज्ज अम्ह घरे अमुगस्स वा घरे उवक्खडिज्जइ वा इति, एवं सयं गाउं सोउं वा जह एस गाहाबई मम अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा आवसहं वा समुस्सिणादि तं एवं आयगयाए पेहाए आगमेत्ता, जं भणितं-तच्चतो णचा, जति जिणकप्पिओ तो तुहिकओ चे अच्छति, पारिहारिया पुण अणुपरिहारिताणं कहेंति, अहालिंदिया सट्ठाणे कहेंति गच्छवासीणं, हिंडता वा उवस्सयं वा गंतुं आणविज, अच्चत्थजणो व ते आणविजा, किमिति ?-आउसंतो समणा! असुयत्थ गिहत्थेण मम णिमित्तेण अन्नतरस्स वा साहुस्स साहूण वा संघस्स वा असणं वा ४ वत्थपडिग्गह जाव
mmmiglimins INE THIMINARIES
गा ॥२६३॥
Page #266
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥२६४॥
आवसहं वा समुस्सिणाति, अणासेवणं अगमणं अग्गहणं पुन्नगहियस्स वा अपडिभोगो, एवं बेमि इति एवं अकप्पित विमोक्खो भवति, स एव अहिंगारो, भिक्खु च खलु पुट्टा वा अपुट्ठा वा जो इमं आधच गंधा फुसंति भिक्खू पुव्वभणितो, च पूरणे, खलु विसेसणे, भावभिक्खु विसेसेइ, पुट्ठो णाम आपुच्छित्ता, जहा अहं तुज्झ अड्डाए असणादि करेमि जाव आवसहं समुस्सिणामि, सो जति वारितो ठाति तो सुंदरं, तेण ण अहिगारो, जो पुण वारितो संतो करेति अवस्सं एसो गिव्हिहित्ति, अपुट्ठा अपुच्छित्ता चेव करेंति, एवं पुट्ठा वा० जे इमे आहच्च णाम कयाइ गंथणं गंथो, से रायपुत्तो वा अन्नतरो इस्सरो वा अणिस्सरो वा, तत्थ बहुते दव्वजाते कतपरिच्चातो, सिद्धो, भंगे वा कते रोसेण बंधेज णियलेहिं रज्जूए वा संडंसगरुद्धए वा कीरेंज, अतो ते णियलादिगंधा, यदुक्तं भवति-बंधा, फुसंति, जं भणितं पावेंति, इमे य अण्णे-से हंता हणध खणह छणह डहह पयह जाव विप्रामुसह सेति णिसे इसरो इस्सराइजो अणजो, हंत आमंतणे संपेसणे वा, पुरिसे आमंतेत्ता संपेसेति, मते तु महता | पयत्तेणं तेसिं साधियं असणाति, ण य इच्छंति, एतो तं मम ण दव्वं जातं ण धम्मो, तं एते हणह हत्थेण वा केसेण वा णखेण अवदार ताव कसेहिं पिहेह जाव सेवमाणिपललिताणि एवं खतो भवति, छिंदह हत्थपादकण्णणासंति, डहह खारादिणा, पय| घ उंमुगादिणा आलुपह मुखणखैर्भक्षय, एवं विप्पलंपथ भूतो भूतो सहसकारेण, सीसं से छिंदह, हत्थिपायस्स वा णं देह, विविहं परामुसह, यदुक्तं भवति - डसह, ते फासे पुट्ठो अहियासए ते इति जे एते भणिया बंधवहखणण छेदणादि, अहवा फासा | हेमंते सीतोडएण सिंह, गिम्हे उम्हे धरेह, तेसिं फासेहिं पुट्ठो, संमं अहियासए, अणुलोमे वा करिजा बहुयदव्यकयवतो सड्डो जतो मम मंदपरिव्वएणावि ता वुज्झं, सच्चसंघस्स वा, नवग्गं 'कथं च साली घयगुलगोरस' गाहा, अन्नतरकालोपगं वा भत्तं तं
निषेधनदुःख
॥२६४॥
Page #267
--------------------------------------------------------------------------
________________
आचारगोचरादि
पूर्णिः
श्रीआचा
भुजंतु अणुग्नहत्थं, कहं वा अम्हेहि ब्रह्वा धम्मो करेयव्यो ?, जो जस्स भत्तो सो तस्स देइ, जहा उवासगा सकाणं, संखा चररांग सूत्र
गाणं एवमादि, एते अणुलोमे अहियासते, जे जिणकप्पितो सो अणुलोमेसु वा पडिलोमेसु वा उप्पण्णेसु तुहिको चेव अच्छड,
गच्छवासी जइ कहणलद्धिसंपण्णो. तो से कहेति, जता भण्णति-अहवा आयारगोयरमाइक्खे आयारगोयरो जं भणितं॥२६५॥
विसयो, आयारगोयरे, णो आया एव तत्थ कहिजति, ण विणा दंसणं वा, दबचिंता वा, सो य आयारो मूलगुणा उत्तरगुणा वा, मूलगुणथिरीकरणथं उत्तरगुणा कहिजंति, तंजहा-'पिंडस्स जा विसोही.' तत्थ भिक्खू परकडपरणिहितं पेसितं वेसितं तहा य णिजीवं जं स्वयं, एवमादि कहिअति. सोतारं अप्पणो य सनी णचा पंचावयवेहिं कहियवं, असमत्थोतु पागतेण महावं आणेति, अणुलोमेणं उवसामति, तकिया मणा मिसं ताजं भणितं णच्चा, आयरियं अणारियं वा, तहा अयं कं च णते ? तहा को एस मिच्छादिट्ठी, सो य धम्मो ण भवति जत्थ कप्पाकप्पविही ण भपितो, एवं सम्मेण तहा तहा उवसामति जहा पवावेड सावगो वा अहाभयो वा भवति, असरिसं जं भणितं-अणण्णतुल्लं, अणुव्वणाणि सम्म, जंभणित-कम्मेण कित असरिसं, पडिलेहा पेक्खिता, आयगुत्ते तिहिं मुत्तीहिं उबस्तो उत्तरेवि दिजमाणे कुप्पति-ण वा, सतं उत्तरसमत्थो भवति ताहे, अह गुत्ती
एगतेणं गुची वयोगोयरे, से बुद्धहेयं पवेइयं नाणादितियं बुझंतीति बुद्धा, तेहि य एतं पवेइयं, ण केवलं गिहत्थाओ अकप्प मण घेप्पति, जेऽवि असमणुमा कुलिंगी तेसिंण बद्दति दाउं ततो वा घेत्तुं, तत्थ इमं सुतं-से समणुनो असमणुनस्स से इति
णिद्देसो, समणुनो साहू संविम्गो, असमणुन्ना अबउत्थिया, सो यसमणुण्णो असमणुण्णस्सवि एसो मम समाणोत्तिकाउं असण वा ४ णो पाएजा णो णिमंतेज णो कुन्जा वेयाडि पूर्ववद विभाषा, सो एवं भावपरीत परं अणा[आढायमाणेत्ति
॥२६५॥
Page #268
--------------------------------------------------------------------------
________________
श्रीआचा- रांग सूत्रचूर्णिः
अध्य०८
उद्देशः २ ॥२६६॥
बेमि जहा तेसि ण दिजइ तहा ण घेप्पतीति तेहितो, अहवा समणुण्णो साहू संविग्गो, असमणुण्णा असंविग्गा, सो य समणुण्णो
समनो| असमणुण्णस्स असंविग्मस्स असणं वा ४ वत्थं वा पंडिग्गहं वा कंबलं वा पायपुंछणं वा णो दिज, जहा न देति तहा ण गिह
क्षेतरादि तीति, अहवा इमं लोइओ असमणुणो, अण्णसंभोइओ असमणुण्णो, तस्सवि तहेव असणं वा ४ वत्थं वा णो पाएज, गिलाणमादी भदणा, तेण तुमं मा रूसाहि, णवि अम्हं सव्वं सवस्स वा मूलाओ घिप्पति वा दिजति वा, एतं केण भणितं ?, णणु | बुद्धेभेतं पवेइयं, ण वेस सईदेणं भणामो, इमं च अब बुद्धेहिं पवेइयं निच्चं, अप्पते गुरुसु य बहुवयणं सब्बतित्थगरेहिं वा, साहू आदितो वा वेदितं पवेदितं, धम्मो दुविहो, अहवा साभावो धम्मो, जंभणितं-अस्थित्ति, अच्चत्थं जाणह आयाणह दरिसितं, समत्ति वा माहणेत्ति वा एगट्ठा, कतरेण माहणेण ? बद्धमाणसामिणा मतीमता, मन्नति जेण सा मती केवलनाणमती, मती जस्स अस्थिति मतिमता, समणुण्णो संविग्गो संभोइओ, सो य मणुण्णो समणुग्णस्स वा असणं वा ४ वत्थं वा ४ पाएज परं आढायमाणे, एवं कप्पाकप्पविही अक्खाओ, असमणुण्णाण तु जत्तियं लब्भति तं अगिज्झं, गिहत्थाओ केवलमेव अकप्पं पडिसिद्धं, अस| मणुण्णेहितो सव्वं ।। इति मोक्षाध्ययने द्वितीयोद्देशकः॥
उद्देसत्थाहिगारों णिज्जुत्तीए भणितो, ततिए इस्सरगेहादिपविट्ठो साहू वादातीसीतेण कंपिज, तं च गृही तथा संकते| किन्नु ते इत्धीतो अलंकियरिभृसियाओ दट्टुं मोहो वाहेति जेण वायधूतावा कंदलि कंपसि, इति आसंकिते पडिसेहो भणिजति, मुत्तस्स सुत्तेण-समणुण्णो अहिकितो, इहवि समणुण्णपबजाए अरुहो, सो कमि काले पव्वाविजइ ?-मज्झिमेणं वयसा एगे वएतीति वयो, सो तिविहो, तंजहा-पदमो मसिमो चरिमो, एगे ण सव्वे, एगे पच्छिमे चए, एगे पढमे, मज्झिमगहणं तु प्रायसो ||२६६॥
Page #269
--------------------------------------------------------------------------
________________
वयस्त्रिकादि
बीआचारांग सूत्र
चूर्णिः ॥२६७॥
HAIRSTUDIESHISIN
RANHDUPalmisame
मज्झिमे वये बुझंति तेण तग्गहणं, ते तु भुत्तभोगित्ता विगयकोउया सुहं विरागमग्गे चिट्ठति, विण्णाणंच तेसिं पटुयरं भवति, | गणहरा य पायसो मज्झिमे वये पन्नइया, तेहि य एतं सुत्तं आयणिक्खमणपज्जायसवेणं भणितं, भगवंपि य मज्झिमवए पडिवण्णो निक्खंतो, एअकारणओ मज्झिमवयगहणं, सम्म नाणादि बुज्झमाणा संबुज्झमाणा, चलमाणे चलितवत् , संजमउट्ठाणेण संमं उद्विता, ते तिविहा-सयंबुद्धा पत्तेयबुद्धवा बुद्धबोधिता, तत्थ बुद्धबोधिते य पडुच्च वुचति-सोचा वई मेहावीणं सोऊणं भवति वयणं, मेरा धावति मेहावी मेहावीणं वयणं, सो एवं मेहावी सोचा तित्थगरवयणंति, वयणति वायगं वेव, अत्थं भासइ(अरहा)सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए ततो सुत्तं पवत्तति ॥१॥ पंडिता गणहरा, तं तित्थगरवयणं पंडितगणहरेहिं ता सुत्तीकयं, सोचा णिसम्म हियए करिचा, स्वादेतकि धम्मो मज्झिमवयसामेव पवेदितो? जम्हा वुत्तो, मा, मज्झिमवए किण्णु हविज?, समो. कहितो लोगप्पदीवेडिंति, तदुच्यते-समयाए धम्मो आरिएहिं पवेदिते समता समं वा समिता तर तरुणमज्झिमवुडाणं सव्वेसि समताए अक्खाओ, बुत्तं च-'जहा पुण्णस्स कत्थति' धम्मो दुविहो नाणादि, आरिया तित्थगरा, साहू आदितो पवेइओ, एत एवं सम्मं धम्म सोचा तिण्हं वयाणं अन्नतरे वए संबुज्झ, समुट्टिता पब्वइया संता ते अणवस्खमाणा इति, जे ते अन्नतरे एव णिक्खंता मोक्खअभिसुहा पट्ठिता, ण अणवकंखमाणा मित्तणातिमादि कामभोगे वा मिच्छाभावाण वा, अहवा सरीरं अणवकंखमाणा तवे, किं पुण सेसं ?, अहवा इहलोग च परलोगं च प्रति अपवकंखमाणा, भणियं च-'छलिता अवयक्खंता अणवयवंता गया.मोकावं, अणतिवाएमाणत्ति अतिक्यणं आयुसरीरइंदियबुद्धिपाणाहितो, ण अतिपातेमाणा अणतिवाते: माणा ते एवं अणतिवातेमाणा, यदुक्तं भवति-पाणादिपातं अधमाणा, अपरिग्गहो दब्बादि पुब्बभणितो, जहा अपरिग्गहमाणा
-
ORIHIRONMITRA
॥२६७॥
Page #270
--------------------------------------------------------------------------
________________
अनति
बीआचारांग सूत्र
चूर्णिः ॥२६८॥
पातादि
RTENAMIRMIRithilmiIMIRE REntr
तहा अलियमवि अभासमाणा अदत्तमवि अगिण्हमाणा मेहुणं च अणासेवमाणा, णो परिग्गहावंति, आदिरंतेन सहेता, जहाणो परिग्गहावंता तहा पच्छाणुपुब्बीए जाव णो पाणाइवायमंतो, अणेगेसु एगादेसाओ वुच्चति-स सबावंति च णं लोगंसि णिहाय डंडं स इमो पुचभणितो, तिण्डं वयाणं अन्नतरे वए पब्बइओ अणगारो अ समिताए सोचा धर्म अणवखेमाणे अणतिवातेमाणे जाव णो परिग्गहावंति, गंतुं गंतुं सीहो तहा चेव दटुव्वं, ते कत्तिया पाणा जे अणतिवातेयव्वा ?, ततो वुच्चति-सव्यावंति च, समति धावति वा सव्वं, सब्वावंति जावत्ति पाणा, दव्वं गहितं खित्तं च, चसहा कालभावादि, एतेसिं चउण्हवि णिद्देसो, जहा सव्वं सब्वत्थ सबकालं सन्चहा, सब्बलोगेत्ति सबजीवलोए, णिहाय णाम णीक्खंता, डंडं घायणं मारणंति वा एगट्ठा, पाणा भूया जीवा सत्ता, सो एवं निक्खित्तडंडा पावकम्मं अकुबमाणा पावं कम्मं हिंसादि अष्टादशप्रकारं अवहमाणा एस महं अगंथे वियाहिते एस इति जो भणितो सबलोगपाणेसु णिक्खित्तडंडो, महां प्राधान्ये, गंथणं यो पूर्ववत् , ण तस्स गंथो विद्यत इति अगंथो, महां च अगंथे य महंअगंथे, विविहं विसेसेण वा अक्खाओ, स एव वायोये जुतिमस्स खेयण्णे, ओघोणाम एगो, यदुक्तं भवति-रागदोसरहितो, णिस्वहियत्सा अणासियत्तातो य, जुतिम संजमो, खेयण्णो णाम जाणगो, जुतिमस्स खेयण्णो, जं भणितं-संजाणगो, अहवा जुत्तिमं सिद्धिक्षेत्रं, तं तु सव्वंतिमेहिंतो जुत्तिमं-जाजल्लमाणं एवमादि, अतो जुत्तिमं तस्स जाणतो, | जुतिमस्स जाणतो, जुत्तिमस्म खेयण्णो, सो य भगवं केवली अण्णोवि ओयजुत्तिमस्स खेयण्णो छउमत्थवीतरागो उत्सामिओ | खइओ वा, अण्णोवि यो वीतरागवत् रोगदोसनिग्गहपरो वीतरागवत् वीतरागो भवति, 'सद्देसु य भयपावएसु' इति, एवं ओयभृतो जुतिमं खेयण्णो, केवली भगवं इमं जाणइ-जेहिं कम्मेहिं जह उववजति, तंजहा-नेरइएसु ताव महारंभयाए महापरिग्गहयाए
e
m
WITRINARISIPAHILIM MPAHARISHAIL
15
Page #271
--------------------------------------------------------------------------
________________
H
I
श्रीआचारांग सूत्र
उपपातादि
चूर्णिः
॥२६९||
NEMAIRSNEuralIANETARINAMROPAINITIANIHINDIPINE
जाव देवाणं चुयं-चयणं च, तं च जाणइ जो जत्तियं जीवित्ता चयति, अहवा उबवातो नारगदेवाणं, तिरियमणुस्साणं जम्म, | चयणं जोइसियवैमानिकानां, सेसाणं उबट्टणं, सो य सव्वं जाणइ, उववायं चयणं च णच्चा अन्नतरे वए वट्टमाणा ओय चउकम्मक्खयाय पवत्तति केवली, अकेवली तउबदेसेणं अट्ठविहकम्मक्खयाय जयति-घडति, आह-जहा छ उमत्थीभूओ अट्ठविहकम्मक्खयट्ठताए पवट्टमाणो फासुयं आहारं तहा केवली, वुच्चइ, सो चउकम्मावसेसा छुहापरीसहवेयणिज्जकम्मे समोयरति, सा य छुहा जाव सरीरं ताव अस्थि, तं च सरीरं छुहाए उवकामिज्जति, छहापडिघाएण पुस्सति, कही, नणु आहारोपचिता देहा, आहारिज्जतीति आहारो असणाति चउविहं, उब्धिच्चा चिजति जेण सो उवचओ, उवचओ णाम विहिआहारहिं वा जइइटेहि || उवचिज्जति तेण आहारोवचयो, आहारस्स ताव आहारप्रयोजणी देहि यत इति देहो, तदभावे तु हीयाति मिलायति मरते वेति, परीसहपभंगुरा परीसहेहिं मिसं भजइत्ति पढमबितिएहिं परीसहेहिं, अहवा अण्योहिवि पभज्जति दुब्बलीभवणं हीणंति, सयभंगे वा पतति, एवं अन्नेवि परीसहे विसीतति, सीतउसिणदंसमसगवहरोगघाताइएहिं पभज्जति, जयो य एवं तेण केवलीवि आहारधम्मित्ता सरीरस्स, अतो आहारेति, किंच-केवलीणं आहारगप्पसिद्धीए दिट्ठीओ भण्णंति, पासग सवं एगटुं इंदिएहिं परिगिलायमाणेहिं पस्सह, एगे ण सव्ये, गहुँदिएहिं परिगिलायमाणेहिं पस्सह, एगे ण सव्वे, आहारेण विणा मणुस्से सब्बेहिं सोतादीहिं इंदिएहि परिहायमाणेहि, केइ एगे ण सव्वे, परिहायति छुहाए अविभज्जति, मंदं वा पस्सति, ण वा सुणेइ, जहा य एगे असंजयमाणुस्सा अकेवलिणो वा आहारेणवि सव्वेहिं इंदिएहिं परिहायमाणा पञ्चक्खं दीसंति तहा य पासाहि एगे केवलिणो, ण सव्वे, आहारमंतरेण सविदिएहिं परिहायमाणेहि, जतिवि तेसिं दबिदियं आहारेण विणा परिगिलायतिनि विपुच्छाय, जती आगति
॥२६९॥
Page #272
--------------------------------------------------------------------------
________________
श्रीआचा रांग मूत्र
चूणिः ॥२७॥
देहस्या हारोपमचितत्वं
Nium
मादिविसेसेहिं परिहायति, गुणओ, चिरेण हि कालेण आहारसरीराओ ण परिहावंति, छहिं मासेहिं अट्ठहिं मासेहिं वरिसेणं, तं । जइवि ताव उत्तमसंघयणाणं केवलं, सरीराणि आहारमन्तरेण ण पुस्संति, किं पुण अन्नेसिं?, अतो आहारोपचता देहा परीसह| पभंगुरा, णिराहारित्ता सबिदिएहि परिहायमाणेहिंति सबमणुस्साणं दिस्संत इति वक्कसेसं, अकेवली अकियत्थसरीरधारणत्थं आहारं आहारेइ, दयादीणि वयाणि अणुपालित्ता सरीरोवरमा णियमा सिझंति, तेण किं सरीरं धारेंति तद्धारणत्थं च आहारेति ?, एत्थ धुव्वति, णणु सोऽवि चउकम्मवसेसो तक्खवणनिमित्तं च सरीरं धारेंति तद्धारणत्थं च आहारं आहारेति, दयाईणि अणुबयाणि अणुपाति, जत्थ इमं सुत्तं ओदे दयं दयाति ओजो भणितो, दीयत इति दया, दय दाणे, जं भणितं ददाति, जहा दयं ददाति तहा सेसाणिवि वयाणि, एवं चरित्तं गहितं, जहा चरितं तहा नाणदंसणचरित्ते अणुपालेति, दिटुंते जहा भरवहणसमत्थस्स सगडस्स अडविमज्झे अक्खमक्खणं कीरति, एवं वईणवि आहारो भरवहणत्थं, एवं सिद्धिगमणोऽवि साहू सिद्धिणिमित्तं | आहारेति, अकेवलीवि सातासातातिकम्मक्खयत्थं च अन्तसो सिद्धिगमणत्तेवि, केवली दयादीणि वयाणि अणुपालेइ आहारेतिय,
को दोसो ?, अयमवि रोचिकप्पो, सो एवं ओयभूतो गुत्तिमंतो खेयण्णो उववायाइगणगहणं संसारं णचा आहारोवचयदेहतदभावे | पढमएण अवहभंगुरा, किं ?, सव्वे परीसहा, गुणा णाणाति, तित्थगराओ जे अन्ने पासाहि सबिदिएहि परिहायमाणेसु, एवं जाणित्ता | पासित्ता य ओदे दयं दयाहि सबजीवाणं, कयरे सो?, णणु जो सपिणधाणस्स खेयण्णो जे इति अणुद्दिट्ठस्स निदेसे, सन्निधि सनिहाणं, जेण पुण जोनिग्गहणे चउगइए संसारे तासु तासु गतिसु सन्निधीयते तं सण्णिहाणं-कम्मं तस्स खेयण्णो-जाणंग इति, अणइवाइणाए जे संणिहाणसस्थस्स खेयण्णे सण्णिहाणं तदेव तस्स मत्थं नाणादिपंचगं, एवंविहो दयं ददाति जाव परिग्गह
PANHADANA
॥२७॥
Page #273
--------------------------------------------------------------------------
________________
श्रीआचा
गंग सूत्रचूर्णिः ॥२७१ ॥
वेरमणं, भणिया मूलगुणा । इदाणि उत्तरगुणा- पिंडविसोही०, अविय- आहार एव वत्थुओ पिंडो आहारोवचया देहत्ति पभंगुरा, ओदे दयं दयाति जे संणिहाणस्स आहारगवेसणोवायो तु 'से भिक्खू कालण्णे बलण्णे जाव दुहतो छित्ता णिआति'त्ति एतं पूर्ववत्, भिक्खावेलाधिगारो चेव वहति, सो य मज्झिमवओ अधिकृतो साहू, अभिगतत्थो, णवि अतितरुणो णवि अतिविद्धो य, तरुणस्प बलवन्तसरीरस्स ण सीतेण अंगं थरथरेति, वद्वे तु कंपमाणेवि वरो ण मेहुणसंकाए संकिजति, तेण मज्झि मवतो अधिकृतो साहू, सो य उच्चनीयमज्झिमाई अडंतो एगस्स ईश्वरस्य गिहं पविसित्ता बाहिरे ठितो, सीतवाया य तेण वारेण पविसइ, तस्स अंगं सव्वं कंपति, सो य इन्भो मियलोमपाउयो कुंकुमाणुगत अगरु विलित्तगत्तो इसित्ति सुराए व मत्तो इस्सरिय उन्हाए अणुगतो, पुणो य अंगारसगडियाए अणुतप्पमाणो अंतेपुरपरिवुडो वरइत्थिणहगीतोवरमे कथंचि तं साहुं दठ्ठे कंपमाणं चिंतयति - किमयं साहू सीतेण कंपति ? उत एयाओ ममित्थीओ अलंकियाओ दहं मणस्स खोभो जातो ?, जेण से वतीवि धूत| मित्र कदलीपत्रं थरथरेति इति, एवं साहुं सीयफासेण वेवमाणगायं दहं आसणा ओवट्ठाय तमुवसंक्राम्य ब्रवीति - आउसंतो ! समणा ण खलु ते गामधंमा उबाहंति ?, आउसोत्ति आमन्त्रणं, समेति व वाणी समणो, अत्रणीयउवणीतवयणं, खलु ते गामधंमा ओवाहंति, खलु विशेषणे, किं विशेषयति-१ इत्थीविसता गामा गणीया वा गामा सद्दातिविसया तेसिं धम्मो गामः, यदुक्तं भवति सभावो, इसित्ति बार्धति जेण ते अंगं वेपति, इति पुट्ठो जति विरहितो तो सऽणिच्चं भाविंतो वेति — हे आउ ! अप्पं खलु मम गामधम्मा ओबार्हति अप्पंति अभावे भवति थोवे य, एत्थ अभावे, अप्पं च खलु मे गामधम्मा उवाहंति, सीयं फासं चऽहं णो चएमि अहियासित्तए, जेण मे अंगं थरथरेति, सो भणइ-अग्गीओ चालिञ्जउ, तत्थ तावेह अप्पाणं,
कालज्ञ
त्वादि
॥२७१ ॥
Page #274
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्र
आतापननिषेधः
चूर्णिः ॥२७२॥
तत्थ भणिजइ-णो एवं खलु मे कप्पति अगणिकायं उज्जालित्तए वा, ईसित्ति जालणं उजालणं, तं कायं आयावित्तए | वा, कायो सरीरं, ईसिं तावणं भिसं तवणं आतावणं पतावणं, पुणो २ वा तावणं पतावणं, अन्नेसि वा वयणाए अ, णो मणेण कप्पति सेवेतुं, लब्धं अग्गि ताव पज्जालेहि तत्थ कायं तविस्सामि एवं ण वयणेषवि वत्तव्यं, जाव कोइ अवुत्तोवि अग्गि ममट्ठाए पजालए सोऽवि पडिसेहेयव्यो, सो सेवं वयंतस्स सियायि एवमधारणे वदतोवि परो स एव गाहावई, पाणाई समारंभ घाएत्ता घुणादि कट्ठादिसंसिते संमं उद्दिस्स समुद्दिस्स एगंवा साधु उदिस्स, की कट्ठाणि किणिता, कट्ठाणि पामिचेति अलातं वा, | अच्छिज्ज णाम अच्छिदित्ता अण्णेसिं कट्ठाणि, अणिसटेण वा कट्ठा णिति, इंधणेण अगणिकायं उजालिज्ज वा पज्जालिज्ज वा, |तं च भिक्खु अगणिकायं जाणित्ता आज्ञापयति, यदुक्तं भवति-उदिस्सति, तस्स गाहावइस्स जह मम अट्ठाए अग्गी पजालिए, |ण बट्टति, जतिवि सयट्ठाए गिहीहिं पज्जालिते तहावि ण वट्टइ आतवित्तए वा पतावित्तए वा, ताहे सो गाहावई आउट्टो वंदित्ता | तं साहुं ताहे चेव इंगालसगडियाए एतस्स कायं आतावेति, तत्थवि तं भिक्खू पडिलेहाए पडिलेहा णाम सुतोवदे ताए आग| मित्ता-जाणित्ता आणाविज अणासेवणाएत्ति परेणवि ण मे कप्पति कातो आतवित्तए वा०, आतवितो वा सातिज्जित्तए, | जत्थ सो ठितो तत्थ गंतुं एगल्लविहारपडिवण्णस्स वा अणेगल्लविहारपडिवण्णस वा पडिमागतस्स वा इहरहा बा तस्स समीवे पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिचं जाव अच्छिज्जं अणिसट्टे अगणिकायं उज्जालित्ता वा तस्स कायं आतावेति वा पतावेति वा तं च भिक्खू पडिलेहाए आगमित्तए, यदुक्तं भवति-ज्ञात्वा, आणवेज्जा अणासेवणाए-अणुवभोगाइत्ति बेमि तित्थगरोवदेसाओ॥ इति विमोक्षाध्ययनस्स तृतीयोदेशकः॥
Shutti A
॥२
alim
Page #275
--------------------------------------------------------------------------
________________
त्रिवखता
श्रीआचागंग सूत्र
चूर्णिः ५ उद्देशः ॥२७३॥
PAHILOPERA
URIRL HATHMANDPAREN
IONIDHIHITS
एस एव सीतफासाहिगारो, परित्राणं च वत्थं, तस्स उपाय आसेवणं, जत्थ इमं सुत्तं परिणामपसिद्धीए-जे भिक्खू तिहिं वत्थेहिं परिवुसिते जे इति अणुदिट्ठस्स गहणं, भिक्खू पुत्ववण्णितो, सो जहा पडिमापडियनगो, परिउसितोपज्जुसितोथितोत्ति वा एगट्ठा, ण एत्तो परं मए वत्थाणि घेत्तवाणि, पादं तेसिं चउत्थं, पडिग्गहो गहितो, तओ ओहोवधीत्वेन पातग्गहणे सनि| जोगो सत्त, तिन्नि वत्थत्ति एते दस, एकारसमं स्यहरणं, बारसमा मुहपोतिया, ते पुण दो सोत्तिया एको उण्णितो, कप्पाणं तु | पमाणं संडासो, अहवा दो घ रयणीओ चिट्ठगं पाउणंति, पढमं एक पाउणंति खोमियं, पच्छा अतिसीतेण बिइज्जयं तस्सुवरिं, | तहावि अतिसीते ततियं पाउणति, सव्वत्थ उन्नितं वाहि, ततो परं महासीते चउत्थं न गिण्हति, अतो एतं सुतं-जे भिक्खू तिहिं | वत्थेहि, तस्स णं णो एवं भवति-चउत्थं वत्थं धारिस्सामि, मणसावि एवं ण भवति, से अहेसणिजाई वत्थाई जाएजा से इति जो गच्छणिग्गओ जहेसणिज्जंति जहा जिणकप्पियस्स एसणा भणिता, उवरिल्लियाहिं दोहिं अग्गहो, अमिग्गहो अन्नतरिज्जाए, एवं जाएना अदापरिग्गहाई वत्थाई धारेज्जा, जहा परिग्गहियाणि चेव धारए, णो धोएज्जा णो ररजत्ति कसायधा|तुकद्दमादीहिं, धोतरत्तं णाम जं धोवितुं पुणो रयति, अन्न अरुचमाणगं धोइउं अण्णेण रयति, जहा अहोयरत्तं तहा अपरिकम्मियंपि, सो भगवं उज्झियधम्मियाणि चेव धारेति अहरणिज्जाई, तेसिं इमो गुणो–अपलिउंचमाणो गामंतरेसु, पलिउंचणं
समंता, यदुक्तं भवति-अन्नेग समं गमणं, अहबा कक्खंतरे वा गंठिए वा गोवेति चोरभएण, पंथे दुइज्जमाणे गामंतरेसु, अहवा । गड्डाए वा दरीए वा ण णिहेति, जहा पंथे तहा भिक्खंपि हिंडतो अपलिउंचंतो हिंडति, ण य चोरभयाईणि पडिलेहेति, पडिले| हिंतोवि अपडिलेहेउं चरमाणो पडिलेहेइ, णिञ्च मेव तस्स पगासपडिलेहणा, ओमचेलिते गणणेग पमाणेण य, गगणपमाणेणं तिणि
A
॥२७३।।
RIES
Page #276
--------------------------------------------------------------------------
________________
रांग सूत्र
चूर्णिः ॥२७४॥
पमाणं, पमाणेण य संडासो दो य रयीओ, एवं खु वत्थधारिस्स सामग्गियं एवमिति जं भणितं, समस्तं ता सामग्गी || त्रिवेखता D| सामग्गिओ जातं सामग्गीजातं उवगरणं, पव्वइयं झाणं तथा चरित्रं च असढभावस्स, अह पुण एवं जाणिज्जा अह अणंतरे, | पुण विसेसणे, पयोयणेण विणा ण धरति अयं विसेसो, अहवा इमो विसेसो, एवमवधारणे, जाणेज्जा-विदिज्जा, उविच्च अतिकंतो हेमंतो, गिम्हे पडिवन्ने चित्ते वइसाहे च, अहापरिजुन्नाई वत्थाई परिढविज्जा सवाईपि, जति बितिज्ज हेमंतं ण पावेंति तो परिदुवेइ, तहा जुन्नाइं परिववित्ता अट्ठ मासे अपाउओ चेव भवति, अह पुण एवं जाणिजा-पडीदुल्लहाई, न भविस्संति वा, ताहे जं जुण्णं तं परिदृवित्ता सेसगाणि धारेति, ण पाउणति, अहवा संतरुत्तरेत्ति, जति चित्ते सीतं पडति जहा गोल्लविसए ताहे संतरुत्तरो भवति, एगं अंतरे एगं उत्तरे सवडीभवति, अहवा दोणि अतिजुण्णाई एको साधारण ताहे दोनि परिदुवित्ता एगं धरेतित्ति एगसाडो, यदुक्तं भवति-एगप्रावरणो, सोवि क्खोमिओ, इतरहा हि तस्स चोलपट्टोविण कप्पति, कतो पुण साडओ?, एतं चेव दुल्लभवत्थेहिं वा जुण्णाई परिदृवित्ता एगंधारेति, किमत्थं सो एगेगं उद्धरति ?, ततो भण्णति-लाधवियं आगमेमाणे, लघुत्तं लापवितं, दव्वलापवितं उवगरणलापवितं सरीरलापवितं च, भावे अप्पकोहे अप्पमाणे अप्पमाणे अप्पलोमे, इह | पुण उवगरणलापवितं अधिकृतं, आगममाणे चिंतेमाणे, से जहेयं भगवता पवेइयं जाव सम्मत्तमेव समभिजाणित्ता एवं पूर्ववत् , उवगरणविमोक्खो भणितो। इदाणि सरीरविमोक्खं भण्णति, भणियं णिज्जुत्तीए-उबगरणसरीराण चउत्थए, सोणपु सरीरविमोक्खो उस्सग्गेण भत्तपच्चक्खाणेण ठाइ पाओवगमणेण वा, अववादो वेहाणा, णसेण वा गिद्ध पुढेण वा णं, तं कई ?, वुच्चतिजस्स वा जेमि वा मिक्स पूर्ववत , पडीमापडीवण्णो गच्छवासी वा भवति, जतेति स तं सरीरावत्थं दहूं उबसगंवा, तबिह- ॥२७४॥
Page #277
--------------------------------------------------------------------------
________________
श्रीआचा. रांग सूत्र
चूर्णिः ॥२७५॥
चिंता उप्पज्जति, 'पुट्ठो अहमंसि भवति पत्तो, केण?, सीतपरीसहेण णालमहंसिण पडिसेहे, अलं पर्याप्तवारणभूपणेषु, णविशीतस्पर्शाअहं अलं तं उप्पन्न अहियासेउं, किमिति ?, सीतफास अहियासित्तए, ण दव्वसीतं भावसीतमवि, इत्थी सकारपरीसहो य दो
सहत्त्वं भावसीतला एते, अहियासणा णाम सहणं, जहा सुदंसणो गाहावई तहा णालमहं तं पडुप्पन्न अहियासेउं, से सबसमण्णागतपण्णाणेणं अप्पाणेणं से इति सह भोइया ओवरए ओहरितेल्लो, सबसमण्णागतं पण्णाणं जस्स भवति सव्वसमण्णागते पण्णाणे, अतो य तस्स सब्यसमण्णागतं पण्णाणं,तंजहा-असहणिजे परीसहोदए कारण मणमा वायाए य ण खुन्भति, केयि अक-10 रणाए, केयि ण सच्चे, अकरणं अणासेवणं, कस्स ?, मेहुणस्स सुदंसणवत्, आउट्टित्ति वा अन्भुट्ठित्ति वा एगट्ठा, जो पुण | अबलो, मणेण वाताए कारण ण पारेति अप्पाणं साहारित्तए तवस्सिणो उपलेसे, तयो किं करेति ?, णणु भण्णति-जं सेवे गिहमादिते एगो रागदोसरहितो सण्णायएहिं उन्धरए, स च भोइयाए सण्णिरुद्धोण सकेति कतोइवि णिस्सरिउं, सा य तं आलिंगणाइएहिं उवयारेहि पुव्वलद्धप्पसरा खोभेति, ताहे सो कतितवमतो, तं च मतमिव णच्चा, देहमादि य तिविहं अगासंतं आदत्ते, यदुक्तं भवति-कइतवउब्बंधणं, सा य तं वारेति विद्धंसेजत्ति तो सुंदरं, अह ण विसज्जेति ताहे चिंतेइ-मा मे भंगो भविस्सति उबंघिञ्जावि, विसभक्खणं वावि करेजा, इतराईपि य भणइ-जति मे ण मुयह तो विसभक्खणं करेमि उक्कलंबेमि वा पासायतलाओ तडौउ वा अप्पाणं मुयामि, एवमवि अमुच्चमाणो ताव करेति, अण्णोवि जो अणुवसग्गिजमाणो णिन्विइयातिकयपरिकम्मो तहावि | ण द्वाति ण य तरति भत्तपच्चक्खाणं काउं सो गिद्धपटुं वेहाणसं वा अन्भुवेति इति, एवं तत्थेव तस्स कालपरियाए तत्थमिति तत्थ उवसग्गे, असहणिले वा मोहणिजे, तस्स उवस्सग्गपत्तस्स अभिभवकीवस्म वा इतरस्स बा, ण एतं बालमरणं संसारवडणं, IN ॥२७५||
Page #278
--------------------------------------------------------------------------
________________
श्रीआचाशंग सूत्र
आपवादिके | मरणे
चूणिः
५-६ उद्देशः ॥२७६।।
इच्चेतेणं घालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवंग्गहणेहिं मुच्चति, जणु कारणे पुण, दो अणुण्णाता, तंजहावेहाणसे य गद्धपढे, य, कालकरणं कालपजाओ, जत्तियं सेसकालं आउएणं कम्मं निअरिजति इत्तियं सो अप्पेणवि लब्भति, से तत्थ वियंतिकारए स इति कारणितं मरणं मरमाणो, तत्थेति तत्थ वेहाणसे गिद्धपढे वा, विसिट्ठाअंती वियंती, वियंति करेति वियंतीकारओ, यदुक्तं भवति-अंतकिरियाकारओ, तस्स तं कारणमासज उवसग्गमरणमेव गणिज्जति, इति एवं, अववाइयं मरणं अतीतकाले अणंता साहू मरित्ता निव्वाणगमणं पत्ता, जेण बुच्चति-इच्चेयं विमोहाययणं हियं सुहं खमं जिस्सेसियं अणुगाभितं हियमप्पणो परेसिं च, ण उवघायगं, जहा अग्गिमरणं, आसुकारित्ता अप्पे असुह, सब्बअवग्गहे सुह, अपरोक्वाइत्ता अण्णसुहमवि, एवं खमं, निस्सेसिनं चेति, अणुगच्छति अणुगामितं, जइवि ण णिव्वाति तहावि पुण बोधिलाभाय पंडितमरणमिवेति, इति-एवं मज्झिमवयसाहिगारेण इहं उद्देसए पाएंणं तरुणस्स तस्स सीयविमोक्खो भणितो, तस्साहणा य सव्वविमोक्खो।। इति विमोहज्झयंणस्त चउत्थो उद्देसो सम्मत्तो॥
उद्देसत्थाहिगारो णिज्जुत्तीए वत्थए-गच्छे सीते य, जिणकप्पाओ वा धेरकप्पाओवा, वत्थपज्जुसितो पुण णियमा जिणकप्पिओ वा परिहारअहालंदब्य पडिमाए पडिवण्णो वा. जे भिक्खू दोहिं वत्थेहिं जाव पुट्टो अहमंसि अवलो अहम| सीति, अपडियण्णत्ता अपडिण्णत्तस्स, एत्तो थेरकप्पियाणं भणितो अहिगारो सुत्तं उच्चारित्ता-जे भिक्खू दोहिं वत्थेहिं सअं
तरुत्तर बज्झो स एव बज्झो जाव संमत्तमेव समभिजाणित्ता, इमंपि जओ कप्पिए सुतं चेव, तंजहा-जस्स णं भिक्खुस्स एवं | | भवति-पुट्ठो अहमंसि, जस्सवि गच्छणिग्गयस्स चउण्हं जिणकप्पियादीणं अण्णतरस्स, किमिति ?-पुट्ठो-पुण्णो रोगेण आतंकेण वा,
| ॥२७६।।
Page #279
--------------------------------------------------------------------------
________________
वैयावृत्य
श्रीआचा. रांग सूत्र-
घृणिः ॥२७७||
MAHARASINITISTS ATHIMMINISAINPanmaanMAR MPARATIONIRTAITHILIAMBININEPALI Pram
तेण अपडिकम्मेण वाहिणा अबलो, किं करेतु ?, भण्णति-वसहीओ वसही, अन्नतरं, गिहतरंति गिहाओ अनंगिहं गिहतरं, तेण आसन्नपि अबलत्ताए गिहंतरं ण भिक्खायरियाए गमणा, सोएवं अबलत्ताण भिक्खा, नेरियं अभिगच्छंति, तं च केइ गाहावई परिकिलामियसरीरं दटुं तस्स अणुकंपापरिणतो जत्थ इमं सुत्तं सेया सेयतरं, तस्सवि परो जं भणितं-तं दुक्खं अकहतस्स परो | णाम साधओ वा सण्णी अहाभद्दओ वा मिच्छादिट्ठी वा अणुकंपाए परिणतो असणं वा पाणं वा खाइमं वा साइमं वा आहह।
आणित्ता आसन्नाओ दूरओ वा, आहटु दलएजा, अण्णहा उपक्खड़, से पुवामेव आलोएजा से इति सो गिलाणो जिण-| कप्पिओ ४, आलोएज्जत्ति णाम आउसंतो! गाहाई ?-आउसो गिहपती णो खलु मे कप्पए णो पडिसेहे, खलु विसेसणे, किं विसेसेति ?, ण केवलं गिहिणा, साहुणावि अण्णेण आहितंण कप्पति, एवं विहे हि पडिमाभिग्गहविसेसे कप्पति-वदृति, अभिमुहं हितं अभिहडं, असणे पाणे खाइमे साइमे भोत्तए वा पात्तए वा, भोयणं भोत्तुं, अण्णयरेण वा तहप्पगारेण वा अभिहडं जीवोवरोहित्तिकाउंण मम कप्पति, एवं अनं भवे, तेण पगारेण तहप्पगारं आहाकम्मादि उग्गमदोससुद्धं ण कप्पति-पति, एवं उप्पायणाए गहणेसणाए वा अविसुद्धं, अहवा जीवा समारंभ समुदिस्स, कीयपामिचं, तत्थवि तहेब अफासुयं अणेसणिजं लाभे संते
जो पडिगहिजा, गिलाणाधिगारो अणुयद्दति, गिलाणोचितं अभिग्गहणं णणु वट्टति, तंजहा-जस्स णं भिक्खुस्स एवं पकप्पे | जस्स जो वा जेसि, भिक्ख पुब्बभणिओ, एवमवधारणे, साहु आदीओ कप्पो पकप्पो-सामायारी मज्जाता, कतरे सो ?, परिहारविसुद्धीओ अहालंदितो वा, अहं च खलु पडियन्नो अपडिण्णतेहिं च समुच्चये, खलु पूरणे, पडिपन्नो णाम पडिण्णवितो, जहा वयं वेयावचं करेमो उद्दावणणिसियावणभत्तपाणाति, अपडिण्णतेहि-ण ते मते पडिण्णत्ता जहा तुझे मम करिजह उट्ठावणादि
॥२७७।।
Page #280
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२७८॥
"
INAN
वेयावच्चं, गिलाणोसहेण वावारसमणा णिवावष्णं भोइत्ता मूलादिगिलाणेण अगिलाणेहिं, तस्स पुण अणुपरिहारितो करेति, कप्प-10 वैयावृत्य
विचार: | द्वितो वा, जइ तेवि गिलाणाओ सेसगा करेंति, एवं अहालंदिताणवि, अभिकख साहमियवेयावडियं सो निञ्जराकंखितेहिं सरि-1D कप्पएहिं, ण पुण थेरकप्पिएहिं गिहत्थेहिं वा कीरमाणं सातिजिस्सामि, जहा चेव पडिण्णते अपडिण्णत्तेहिं गिलाणो अगिलाणेहिं वेयावडियं कीरमाणं सातिजिस्सामि तहा परस्सवि जहण्णेण कयपडिकतियाए अहं खलु पडिन्नत्तो पडिण्णत्तस्स पडिण्णत्ती णाम णाहं साइन्जिस्सामि ण य यावचं केणयि अब्भत्थेयन्बो इति अपडिण्णत्तो अपडिण्णत्तस्सत्ति अहं तव इच्छा- RA कारेणं वेयावडियं करेमि जाव गिलायसि, अगिलाणो गिलाणस्स वेयावचं गुणे अभिकंखित्ता वेयावडियं करिस्सामि, एवं ताव दोहं भणितं, तंजहा-एगो करेति एगो कारवेति, इदाणिं तेसिं चेव चत्तारि विगप्पा-आहटु परिवणं अणिक्खिस्सामि
आरुभित्ता पइन्न, अहवा अपडिनते आरुभित्ता पइन्नं अनिक्खिस्सामित्ति-अणिस्सिसामि करेस्सामि, सरिकपियवेयावचं आहडं |च साइजिस्सामि, अणुपरिहारितो अण्णतरो वा गिलाणस्स वेयावडियं काहिति तंपि अहं सम्माणिहामि, वितियो अभिग्गहं गिण्हति, तंजहा-सरिकप्पियस्स आहडं परिणयं अणिक्खिस्सामि गिलायमाणस्स, जंभणितं-आणेतुं दिस्सामि, पुण गिलायमाणोवि सरिकप्पितेणावि वेयावडियं कीरमाणं सातिजिस्सामि, एवं तइयचउत्था य जहा सुत्ते तहा विभावियचा, ततियभंगे अहालंदिया चेय | |पडिरूबी, चउत्थभंगे जिणकप्पिओ, लाघवितं आगमेमाणो सुण ता लापवितं दव्वे भावे य, जं इच्छमाणे जाव संमत्तमेव
समभिजाणित्ता, एवं से अहाकिट्टितमेव किट्टितो दरिसितो तित्थगरेहिं, जहा कित्तिओ अहाकिट्टितो, एवमवधारणे दुवत्थ| मादि धम्मं, जो य अत्थ अज्झाते अभिग्गहविसेसो भणितो तं अभिमुहं जाणमाणे सममिजाणमाणो पस्समाणो य संतो विर
AAMANULUPIDIMAANUMIMPORTANDAMADPURIA
D ANSATISHTIMES
||२७८॥
Page #281
--------------------------------------------------------------------------
________________
.
एकवखप्रतिमा
श्रीआचारांग सूत्र
चूर्णिः ७ अध्यक ६ उद्देशः ॥२७९॥
तेसु समाहिलिस्सो संते कोहादिएहिं, विरतो पाणाइवायातीतो, सुट्ठ संमं अप्पते अहिलिस्सो सुसमाहियलेसो, पसत्थासु लेसासु अप्पा आहितो जस्स जेण वा अप्पते आहियाओ लेस्साओ तत्थेव तस्स कालपरियाए एवमेव एमा, जेण सो गिलागो अपडि कम्मसरीरो अण्णेण य अमरिकप्पितेण गहितं अगिण्हमाणो कालं करेजा तस्स कालपजाओ मच्चुमेव तस्स गणिजइ से | तत्थ वियंतिकारए, इच्चेयं विमोहायणं हितं सुहं धम्म णिस्सेसं ४ आणुगामितंतिवेमि । विमोक्षाध्ययनस्य पंचम उद्देशकः॥
तिवत्थवत्थेहिंतो इमो बलवंतो संघयणजुत्तो जेण तस्स सुत्तं-भिक्खू एगेणं वत्थेणं परिवुसितो जाव संमत्तमेव समभिजाणित्ता, अभिग्गहविसेसाहिगारे एव अणुयत्तते, तनहा-जस्स णं भिक्खुस्स एवं भवति जस्स जयो जेसिं वा भिक्खू पूर्ववत् एवमवधारणे, किं भवति ?-ववसाओ बुद्धिअज्झवसाओ एगहुँ,जहा एगो अहमंसि एगो नाम रागदोसरहितो ण मे अत्थि कोइवि, ण पडिसेहे ण मम अस्थि-ण विजति, कोइवित्ति पुनसंजोगो मातापितिमादि, सो भावतो परिचत्तो, विजमाणो भवति मम तहेव आयरिओ विसेसिजति एए वासिणोवि मे अत्थित्ति जहेब भावो परिचत्तं ता ण मम कोई णिओ तहा णाहमवि कस्मति, एवं से एगो णियमेव अप्पाणं समभिजाणेज्जा, एवं एएणं प्रकारेणं, स इति सो जस्स अयं अमिप्पाओ ण मम कोयि ण याहमवि कस्सति एगाणियं अचंतियं एवमेव अप्पाणं समभिजाणमाणो लापवितं आगमेमाणो भावलापवितं, यदुक्तं भवति-अममीकारो जाव सम्मत्तमेव सममिजाणित्ता से आहारं स इति सोएगो, जयावि ण मे कयाति आहारेइ ततोवि ण तं आहारं आहारेइ, आहारेमाणो नो वामातो हणुयाओ ण पडिसेहे वामाणाम अबसवा, हंतीति हणुया, णवि वामातो हणुयातो किंचि अस्ससे, जणं आहारं दाहिणं हणुयं साहरेजा जामेव सर्व मुहं पम्हालेति, निव्वत्तइत्ता कुतो तस्स
Mammilam
॥२७९॥
Page #282
--------------------------------------------------------------------------
________________
W
रागद्वेषत्यागादि
श्रीआचा- रांग सूत्र
चूणिः ॥२८॥
अस्सातेव्वं, णणु कलमसालिओदणो कुम्मासाहिगुदद्दराजीरगलवणसंजुत्ता वा सत्तुयपिंडी सअट्ठाए मदित्ता अहवा तस्स जति स्थाने कयाइ णाम पजतं आहारं तस्स परिफुसियस्स किंचिदवि अस्सातणिजं भवति, पढिजइ य-आढायमाणे, आढा णाम आयरो, तत्थ आहारे मुच्छितो गिद्धो, अमणुण्णे वा अगाढायमाणे, सीतकूरादी भोयणे कुपाणए वा, तं दुग्गंधं विरसं वा, णो वामातो हणुयातो दाहिणं हणुयं साहरेजा अणादायमाणो, दाहिणाओ वाहणुयाओ वामं हणुयं साहरेजा, एवं रागेणं दोसेणं वा इतरेतरं हणुयं साहरति, तेण ते रागदोसा ग कायचा इति लापचितं आगमेमाणे, कतरं लापवितं ?, आहारलापवियं जाव सममिजाणित्ता, एतेसु अट्ठसुवि उद्देसएसु एस आलावओ सव्वत्थ भाणियव्यो-ण मे अस्थि कोयिणाहमवि कस्सति, अहवा वेहाणसमरणउद्देस गातो आरम्भ एस आलावओ वत्तव्यो, ण मम अत्थि कोयि०, जस्स णं भिक्खुस्स एवं भवति जस्स जतो | जेसिं वा इह तु एगसाडए वा अधिकृतो एवं भवतीति, गिलाणमिव खलु अहं इमंसि समते, कतरेण गिलनेण ?, रोगेण, इहरह | पुण एच्चिरकालिी , ओसणं अपजत्तभोयणेण य, कुपाउरणो अपाउरणोवा, सहीसु य णिच्चुक्कड्यासणेण य, एगजाममाइ, अगिलाणोवि गिलाणो भवति, तस्स य एवं गिलायतो भवति-गिलाणमिव य ग्वलु अहं इमंमि समते, च पूरणे, खलु विसेसणे, ण केवलं गिलाणतातिसयाए तवेणं वा झुसितसरीरो गिलाति, इहं तु गेलण्मेण चेव गिलायइ, इममि से भवति इमंमि पच्छिमकालसमए भिक्खायरियसन्नाभूमिमादिसु आवसएम इमं तबोसोसियं सरीरगं अणुपुब्वेण परिहित्तए, तत्थ अणुपुवी जहभणितकालोबसग्गोवकमो, कुत्सितं अणुकंपणिजं वा सरीरं सरीरगं, परि समंता गामाणुगाम भिक्खायरियातिसु आवस्सएसु सबओ वहित्तए परिवहित्तए, से अणुपृथ्वीए आहार संवदित्ता, रोगस्म संलेहणाविही णिज्जुत्तीए-चत्तारि विचित्ताई० जस्स
॥२८॥
Page #283
--------------------------------------------------------------------------
________________
श्री आचा
रांग सूत्रचूर्णिः ॥२८१ ॥
75
एचिरकालं आउयं पहुष्पिहिति, इमो पुण गिलाणो अणुपुत्रीए छट्ठट्ठमदसमदुवालसेहिं आयंबिलपरिग्गहं दव्यसंलेहणाए आहारं सम संवट्टेति यदुक्तं भवति-संखियति, अणुपुते वट्टित्ता भावसंलेहणाए कमाए य पयणुए किच्चा, अन्नोवि ततो साहू कसाए पणुए करेति, संलेहणाकाले विसेसेणं, कोइ सव्वे कमाए खवेति, अप्पाहारो वा अहाहारो वा अणाहारो वा गाहियव्वो, अच्चा णाम सरीरं, सा अच्चा जस्स सम्म आहिता स भवति समाहियच्चो, यदुक्तं भवति - कायगुत्तो, अहवा अच्चा लेसा, यदुक्तं भवति-भावो, सो जस्स भावो समाहितो स भवति समाहियच्चो, यदुक्तं भवति - विसुद्धलेसो, अह्वा अच्चा जाला, ता जेण रागदोसजालारहितो स भवति समाहियच्चो, फलगावयट्ठी फलगमित्र वासीमातीहिं उभयतो अवगरिसियं बाहिरतो अभितरओ य स भवति फलगावयट्ठी, बाहिरतो वहेणं सरीरं अवकरिसितं अंतो कसायकम्मं वा, जहा फलंगंतं छितं ण रुस्सति, चंदणेण वा लिप्यंतं ण तुमति, रुक्खो वा, एवं सोवि वासीचंद कप्पो, सो एवं रोगाभिभूतो दिणे दिणे सागारं भत्तं पचखायमाणो स महारोगे आयंके वा अट्ठायंते उट्ठाय भिक्खू उवद्वाणं ताव पुत्रं ताव संजमउडाणं पच्छा अब्युजय विहारं उड्डाणं ततो य अन्भुअयमरणउड्डाणं भिक्खू पुव्त्रभणितो द्रव्याचिर्ज्वलनशिखावपुश्च भावे तु भावाचिः लेश्या अन्योऽप्यचिः प्रोक्तो रागद्वेपानलज्वाला, अभिमता निव्वृता अर्धा जस्स भवति अभिणिव्वुडच्चो अभिणिबुडप्पा वा सो संलिप्पा सप्पति सामत्थे अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा जाव रायहाणि वा अट्ठारसहं करमराणं गंमो गमणिजो वा गामो, गमति बुद्धिमा दिगुणे वा गामो, ण एत्थ करो विजतीति नगरं खेडं पंसुपागारवेडं, कब्बडं णाम धुलओ जस्म पागारो, मडंचं जस्स अड्डाइजेहिं गाउएहिं णत्थि गामो, पट्टणं जलपट्टणं थलपट्टणं च नलपट्टणं जहा कालगढ़ीवो, थलपट्टणं जहां महुरा, आगरो हिर
संलेखनादि
॥२८१॥.....
Page #284
--------------------------------------------------------------------------
________________
चूर्णिः
R RANA
श्रीआचा-0ण्णागरादी, गामो विजसण्णिविट्ठो दोहिं गम्मति जलेणवि थलेणविदोणमुहं जहा भरुयच्छं तामलिती एवमादि, आसमो || ग्रामादि रांग सूत्र
| आसमपदं, जहा आसनसन्निवेसो सन्नासनिवेसो य, जहा समागमो वा, णिग्गमो जत्थ णेगमवग्गो परिवसति, रायहाणी जत्थ राया
वसइ, तणाइ दबकुसादीणि अझुसिराणि डगलतणादीणं जस्सोग्गहं करेति-तणसामी जायति, जाइत्ता से तमादाय एगन्तं उबक॥२८२।।
मेजा, ताणि आदाय-गिण्डित्ता एगंतमवकमति, अणावातमसंलोगं गमेत्ता अप्पपाणे बंबाणुलोमेण अप्पपाणं, इहरहा अप्पाणमेव, अप्पबीजं सामगादीबीयरहियं, अप्पहरियं हरियविवजिय, अप्पाओसे जस्स हिट्ठाओ वा उप्परातो वा ओसा णत्थि, एवं अप्पोदगमवि, भोमो अंतरिक्खो वा, उत्तिंग कीडियानगरं, पणतो णाम उल्लितिया भूमि, उदगमट्टिया, आणेति वा फासुगीए भूमीए छुमित्ता, अहवा उदगमट्टिया मक्कडगसंताणउक्कलियाओ, अहवा संताणओ पिपीलियादीणं, एरिसं थंडिल्लं पडिले. हित्ता संथारगं संथरेइ, संथारगं संथरेत्ता पुरत्थाभिमुहो संथारोवगतो करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं काउं एत्तिवि समए इत्तिरिय करेति, इत्तिरियं णाम अप्पकालियं, त केयि मण्णंति-इत्तिरियं भत्तपञ्चक्खाइयं, यदुक्तं भवति-सागारं, जति एत्तो रोगायंकाओ मुच्चीहामी णवहिं वारसहिं दिवसेहिं तो मे णवरि कप्पति पारेत्तए, अह ण मुच्चामि तो मे तहा पच्चक्खायमेव भवतु, सागारं भत्तं पच्चक्खाति, इतरसद्दमेत्तो, केइ एवं इच्छंति, तं ण भवंति, वयं भणामो-एवं सायगा अभिग्गहे अभिगिण्हंति, सेसगाओ पडिमाओ पडिवजंति, ण तु साहबोऽवित्तरे, ण तु जिणकप्पिया, ते तु अण्णहंपि काले णिचं अप्पमाति, ताण सागारं पुरिमद्धमादि पञ्चक्खं, किं पुण आवकहितं भत्तपचक्खाणमिति, जं पुण वुच्चति-एत्थंपि समए इत्तिरियं करेति, तं एवं जाणा| वेति-एसो इंगिणीमरणं उद्देसिओ, चउन्धिहाहारविरओ, से जावजीवाए एत्थंपि समएत्ति इंगिणिमरणकालसमए, इत्तिरियं णाम
॥२८२॥
IIIIIRAMERHITRALIANRAIAPHANTharam
E
Maimed
ANNEL
Page #285
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥२८३।।
| अप्पकालियं ठाणसिजणिसीहियं करेति, तं सच्चं सच्चवादी, तमिति इंगिणिमरणं, सञ्चं णालियं, तित्थगरोवएसाए तं सच्चं, जहो-D| सत्यसत्यवदेसअणुट्ठाणतो, अहवा सच्चो संजमो, तं जावजीवे अणुपालित्ता अंतेण सचमरणेण मरतो सच्चं सच्चकरो जहारोवियपत्तिण्णे अंतं
वादित्वादि णेता सच्चं कतं भवति, ओए तिण्णे छिन्नकहे ओयो णाम एगोरागदोसरहितो, तरमाणे तिण्णे पयजं, एगवत्थओसितिं जिणकप्पपइण्णं इंगिणिमरणं च चरमाणे, तिण्णे ण तस्स पुणरावत्ती भवति, छिन्नकहं कहा संसयकरणं, कह कहा भवति ?, किमहं एतं भत्तपञ्चक्खाणं णित्थरेजण णित्थरेज ?, जीवादि० पयत्थेसु छिन्नक, कई ?,'तमेव सचं निस्संक' आइट्ठो अणातीते आतीतं णाम गहितं, तत्थ जीवादिनाणादीण वा पंचाण आतीतो अणातीतो, जहारोवियभारवाही, पुव्बंपि इंगिणिमरणेति, अतीता अत्था वा सावजाओ सत्थासणसयणधणनाउ आरंभाउ अतीता, अतिक्कममाणो अतिकते, अहवा अतीतं संमाणियं, असमत्ता तस्स नाणादी पंच अत्था कियपओयणा दत्तफला, समाणिजमाणा समत्ता, अस्सि विस्संभणयाए अस्मिन्निति अस्सि जहा जहा लद्धिडे इंगिणीमरणं, विहीए विस्सं अणेगविहं विस्संभावित्ता विस्संभणियाए, कहं ?, अन्नं सरीरं अन्नो अहं अन्ने संबंधिबंधवा, अथवा 'भज सेवाए' एवं भजित्ता, यदुक्तं भवति-सेवित्ता, अहमा विस्सं भवित्ता जीवाओ सरीरं संधीसु भवति, देसीभासाओ वीसं पिई, विचा णो भेउरं कायं वेच्चा णाम विइत्ता, मिदुरधम्म भेउरं, दुट्ठाणेहिं दुस्सेजाहिं दुनिस्सीहिताहिं मिजंति, अहवा आयंके से वहाए होति संकप्पे से वहाए मरणंते से वहाए एतेहिं पगारेहिं मिदुरधम्म भेउरं, कायो सरीरं, संविहुणिय | विरूवरूवेहिं परीसहोवसग्गेहि संमत्तं विहुणियं, विसिटुं विविहं वा रूत्रं जेसिं ते इमे विरूवरूवा, अणुलोमा पडिलोमा य, परीसहोवसर्गा य भणिया, अस्मिन् विस्संभणयाए विस्सं अणेगप्पगारं विस्सं भवित्ता, तंजहा-अण्णं सरीरं अण्णोऽहं, २८३।।
Page #286
--------------------------------------------------------------------------
________________
भैरवानुचीर्णत्वादि
श्रीआचारांग सूत्र७ उद्देश:
:. ॥२८४
चूर्णिः
भय सेवाए, एवं भवित्ता, यदुक्तं भवति-से वित्ता, अहवा विस्सं अणेगविहं भवो तं भइत्ता, वीसं वा भइत्ता, जीवो सरीराओ सरीरं । | वा जीवाओ, अहवा जीवाओ कम्म कम्मं वा जीवाओ, भेरवमणुचिण्णे भयं करोतीति भेरवं, भेरवेहि परीसहोवसग्गेहिं अणुचिजमाणो अणुचिण्णो, दंसमसगसीहवग्धातिएहि य रक्खसपिसायादीहि य, अहवा दवादीहि अणुचिण्णो तहावि अक्खुब्भमाणो, तत्थेव तस्स कालपरियाते तेसिं वा कालपरियाए, तत्थ इंगिणिमरणे कालपरियाए से तत्थ वियंतिं करेइ, इचेयं विमोहातणं विविहं सुहं खेमं णिस्सेसं आणुगामियंति बेमि ।। सप्तमस्य षष्ठोद्देशकः परिसमाप्तः॥ . भणिता वत्थधारिणो सीतफासअहियासणा कमेण, इदाणिं सीतफासविसोही वुच्चंति-जे भिक्खू अचेलए परिवुसिते एस पुण पडिमापडिबन्नओ मासादि जाव सत्तमासा, केइ.तु भण्णं ति-पडिमापडिवनोवि कोइ जावजीवं होति, वासारत्ते ण पुण विहरति, तस्स णं एतं भवति, किं भवति ?, मिक्खू अचेलए परिवुसिते, एन पुण पडिमाकिसप्पो वा एव, अहं तणफासं अहियासेत्तए, एवं सीतफासं दंसमसगफासं जाव एगतरे अन्नतरे विरूवरूवफासे अहियासेत्तए, हिरिपडिच्छायणं वह णो संचाएमि हिरी णाम लजा, ताए हिरीए पडिच्छायणं, यदुक्तं भवति-लज्जापडिच्छायणं, ण सो अहं अवाउडोत्ति लजति शरीरं नैरूपतया लज्जति, अरिसाउ संणिग्गतेल्लियाउ, ईसित्ति दूरं वा लंबंति, पउमुप्पलो वा अवदंसितो वा अतिखद्धसागरिओ वा विरु पिएलूयं वा से अविरइयं वा दट्टणं ततो य थंभा घडंति, रसिया वा से संगलति, मेधपगारो वा मुत्तं, पुणो २ कृमिया वा कस्सइ पउंति, सागारियाओ संपातिमा वा लग्गति, अरिसासु सागारे, एवमादिपगारेहिं लजमाणस्स एवं से कप्पइ कडिबंधणं धारितए, कडीए कजति कडिबंधणं, पमाण० लजमाणेणं एक, जुन्ने जुन्ने अन्नं मग्गति, एगस पुण एगल्लविहारपडिमपडिवण्णस्सणं
॥२८४॥
Page #287
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः
।।२८५ ।।
भवति ततो ते उ दंसममगा, इतरेसु अण्णतरे, एवमेतं एवं कडिबंधणं मुड़ता से एगल्लविहारकप्पं अणुपालेति लाघवितं आगमेमाणे, अचेलगत्तं लाघवितं जाव संमत्तमेव समभिजाणित्ता, अभिग्गह अहिग रो वट्टति, तंजहा-जस्स णं भिक्खुस्स एवं भ वति जस्स जतो जेसिं वा, पडिवण्णगस्स कप्पो दसासु भणिजिहिति, तं जहा - परिजितकालामंतणं, अहवा तत्थ परकमंति अह इति अणंतरे, तत्थेति तहिं काले, एगल्लविहारे एगकडिबंधणधारि अचेलत्तेण परिकर्मतं, भुजो विसेसेणं अचेल अपाउरणं हेमंत सीतकासा फुसंति एवं भवति - अहं च खलु अण्णसिं भिक्खूणं अहमिति अत्तणिसे, च पूरणे, खलु विसेसणे, किं विसेसेति ? पडिमा पडिवनओ चैव सो, अन्नेमिं आयवतिरिताणं सरिकपियाणं चैवं पडिमा पडिव नाणं चैव अमणं वा ४, विभासाए वत्थमादि कडियंधणं तणं वा आहह (ट्टु ) परिवणं आहह (दु) निक्खिविस्सामि आहह (दु) पडणं अणिग्गहं गेण्हित्ता दाहामि तेहि य आइड साइजिस्सामि पढमो, अष्णस्स पुण अभिग्गहो-आह परिण्णं दाहामि पुण गिलायमाणो विसरिकप्पियस्सवि गिण्डि - स्सामो असणादि वितियो, तइयस्स कस्मइ करेमि जइवि से लद्धी णत्थि अण्णं वा किंचि कारणं, आहडं पुण सातिजिस्सामि, चउत्थे उभयपडिसेहो लाघवितं आगमेमाणे आहारउवगरणलाघवितं चत्तारि पडिमा अभिग्गहविसेसा वृत्ता । इदाणि पंचमोसो पुण तेसिं चेत्र अ तिन्हं आदिल्लाणं पडिमाविसेसाणं अभिग्गहं दरिसेति जस्स णं भिक्खुस्स अहं च खलु, अहमिति आतणिद्देसे, चः समुच्चये, खलु पूरणे, अभेसिंति अप्पाणं वञ्जित्ता, समाणा सरिमा वा धम्मिया साहम्मिया, जति ते एगट्ठा न भुंजंति तहावि ते अभिग्गहसाहम्मिया एगल्लविहारमाहम्मिया य संभोइया गणिअंति, तेण समणुण्णस्स, यदुक्तं भवति - सरिसाभिग्गहस्स परिहारकवत् पडिवण्णाणं, एतं चेत्र तेसिं परिहारवं जस्स कस्स देति ण पडिग्गहेंति, अहेमणिजा, जहा तस्स एमणा बुत्ता,
[वैयाषृश्य
कल्पः
॥ २८५॥
Page #288
--------------------------------------------------------------------------
________________
चूर्णिः
श्रीआचापंचहिं अग्गहो अनतरीए अभिग्गहो, अहा अहापरिग्गहितं अहाभावपरिग्गहितंति, अहाभावपरिग्गहितेणं अत्तढाए परिग्महितेण वैयावृत्त्यरांग सूत्र
कल्प: ताव न देति, अतस्तस्स, एवं वत्थपत्ताइपि, अहवा तेसिं कारणे मग्गिजा अहातिरित्तं च से देजा, अभत्तरोयगमादिएहिं अगि
लाए णो तिगिलाएति, अपरितमंतो अणुग्गहवुड्डी(बुद्धी)ए निजरट्ठाए अतिकम्म साहमिएहिं अभिकखंति, वेयावच्चं अभिकखंतो, किह ॥२८६॥
| णाम अहं पक(एया)रिसस्स वेयावच्चं करिजामि, कम्मणिजरं वा अभिकरखंतो, अहवा इच्छतो करेति, ण बला कारिजति वेडिं वा मण्णति, विदालयति कम्मगंठिं, वेयावडियं करिस्सामि, अहवावि खलु तेग अहातिरित्तेण, अहमिति आतणिद्देशे, वा विभासा, खलु प्रेरणे, तेणेति तेण सरिसएण साहम्मिएण, अहेसणिजेणं अत्तहाए तेण तं परिग्गहितं, आहारसित्ति, जइ तस्स अभत्तत्थं दाति उन्धरीते सह सट्ठाणण वा अतिरिनं जातं, अभिकखतेण गिजरलाभो, तेण साहम्मिएण पडिमापडिवण्णएण चेव अगिलायंतएणं ण करमणेणं वेयावडियं कीरमाणं सातिजिस्सामि-इच्छिस्सामि, जो वा अण्णो सरिकप्पियस्स करेति तंपि अहं मणेण अणुमोदी. हामि-सुट्ठ एस करेति, वायाए अणुव्हयिस्सामि, काएणवि दिद्विमुहपासायादीहिं अणुबूहामि, से जहेतं भगवया पवेइयं जाव संमत्तमेव समभिजाणेजा, एवं ते भगवंता जयंता घडंता परकमंता, अह चाए उप्पण्णे वा आउसेसं आसनं वा जाणेत्ता पच्छा एत्थ उद्देमए पाओवगमणं अधिकृतं उच्यते-जस्स णं भिक्खुस्स एवं भवति, अभिग्गहाहिकारेण वा अतो अणुयत्तति, इमो | तबो चेव, तंजहा-जस्म णं भिक्खुस्स एवं भवति, किमिति गिलामि, च खलु इमंमि समए जाव तह चेव संथारगं संथरेति, संथा
रगं संथरेत्ता समारुहति, समारुहिता एवं वदति-नमोत्थुणं अरहताणं० सिद्धाणं, सयमेव पंच महब्बयाई आरुहेति, सयमेव पंच | महब्बयाई आरुभित्ता एयं पाओवगमणं अधिकृतं, तेण अत्थ चउब्धिहंपि आहारपि वञ्जित्ता कायं च योगं च रीयं च गमणागम-IDD||२८६॥
MAINA
Page #289
--------------------------------------------------------------------------
________________
अनशनंआनुपूर्वीच
श्रीआचा रांग सूत्र
चूर्णिः ७ अध्य० ८ उद्देशः ॥२८७|
णादि पञ्चक्लाएजा, णिसण्णो सयणत्थो वा, आउट्टणपसारणं दिविसंचारणं च सव्वं काययोगं निरंभति, वायोयोगं निरंभति, | अहवा काय इति सरीरं तं वोसिरति, जोगे णाम तस्सेव आउंटणपसारणादी बाइयो गहितो, माणसियपि अपसत्थं निरंभति, रीयं || |च गमणादि पच्चक्खाएज, पाओवगमणं भणितं, समे विसमे वा पादयोविवजह पाडिओ, णागज्जुणा-कट्ठमिव आतडेतत्थ
संचतितं सजोकरेत्ता उ पतिण्णे छिन्नकहं कहेजा जाव इच्चेयं विमोहामतणं हितं सुहं खमं निस्सेसं अणुगा| मियंति ॥ विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः॥
भणियं चउत्थउद्देसए वाघातिममरणं वेहाणसगद्धपढे च, पंचमे भत्तपच्चक्खाणं इच्चेयं छडे इंगिणिमरणं, सत्तमए पाओव| गमणं, अट्ठमए तेसिं तिण्हंपि पडिसमणेण वुच्चति, पुखभणिपं तुजं भण्णइ तत्थ कारणं, ताणि तिनि भत्तपञ्चक्खाणाईणि, बाहातिमाणि वा अणुपुब्बीए भणियाणि, इमं पुण निव्याघातिमे चेव, जतोऽभिधीयते-अणुपुवेणं विमोहाइं० (१७) अणुकमो अणुपुब्बी, तंजहा-पवजा सिक्खा वय अस्थग्गहणं च० पुरिसं आसज्ज अणुपुब्बी भत्तपञ्चक्खाणं इंगिणि पाउवगमणं, संलेहणाणुपुवी तंजहा-चत्तारि विचित्ताई., विमोक्खतेति विमोहा, जं भणियं-मरणाणि जाणि वीरा समासज्ज, वीरा | भणिता, वुसिमंता मतिमंतो, संजमो उसी जत्थ अत्थि जत्थ वा विजति सो उसिमं, भणियं च-"संजमे वसता तु वसुबंसी वा, येनेन्द्रियाणि तस्य वशे, वसु च धनं ज्ञानाद्यं, तस्यास्तित्वान्मुनिर्वसुमां" बुसिमं च बुसिमंतो, एवं मतिमंतोवि, यदुक्तं भवति-नाणमंतो, सवं णच्चा अणेलिसं भत्तपच्चक्खाणाइ तिविहं मरणविहाणं जो य जत्थ विही जंच जस्स अणुण्णातं मरणं स्वतः संघयणधितिबलाणि आसज, अणेलिस इति अणण्णसरिसं, अट्ठाणे अगेलिस, बालमरणाणि वा पडुच्च अणेलिसं, दुविहंमि
Jinni
SIPAHIPARIL
Page #290
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२८८॥
बाह्याभ्यन्तरादित्यागः
विदित्ताणं वुद्धा धम्मस्स पारगा (१८) बझं अभितरं च, बझं सरीरोगरणादि, अभितरं रागादि, पढि जइ य'दुविहंपि विगिचित्ता दुट्ठादुट्ठाण जाणगा' तिविहं वा मरणं बुद्धा, धम्मो दुविहो, धम्मस्स पारंगच्छंतीति, अणुपुबीए संखाए, अणुकमो अणुपुची, संखाए जाणणाए, यदुक्तं भवति-संखाए णच्चा, किं ताव जीवंतस्स ममं गुणा ? अह सरीरं विमोक्खं कुणमाणस्स ? कस्स वा अहं मरणस्स जोगो? इति संखाए, आरंभा यतिउति आरंभणं आरंभो-सरीरधारणत्थं भत्तपाणाईओ तिउद्दति, अहवा वेयावञ्चबायणपुच्छणादिआरंभा तिउट्टति, यदुक्तं भवति-णिज्जति, पढिजइय-कम्मुणा यतिउदृति, कम्मं अट्ठविहं ततो तुट्टमाणो तुट्टे, दुविहंपि संलेहं करेंतस्स जया जया सो अतिगिलाणो भवइ कसाइ पतणुते किच्चा (१९) अहवा मूलसंलेहणाए कसाए पतणुकरणं, तेण सा आहिये-भणिजति, कसंतीति कसाया कोहादि सव्वघाइओ वा तणुए, तणुए संलेहणाए अप्पाहारो तिउद्दति, यदुक्तं भवति-अपज्जताहारो, एत्थ दुविहाए संलेहणाए कोंकणगटुंतो, अक्खोवंजणाणुलेवणसमाहिणिमित्तं आहारते इति, तितिक्खणं सहणं सहणं सहति ओमोदरियं अह भिक्खू गिलाएजा आहारस्सेव कारणा अह इति अन्न(ण)तरे, भिक्खू पुन्चवन्नितो, गिलायति, किं निमित्तं ?, आहारकारणा, आहारेण संलेहं करेमाणो अंतियं अम्भासे अतीव संलिहिता, जं भणितं-आसन्नमरणकालो, एवं गिलायमाणोऽवि जीवियं णाभिकंखिजा (२०) कह णाम जीविजा चिरतरं ?, संलेहणं वा पमादेति, मरणंपि ण पत्थए अतीव छुहाए वा विज्झामि, कहं णाम मरिजति ?, पञ्चक्खाते
वा जति से देवता भट्टोवहाराति अणुलोमे उवमग्गे करेइ, थयादिणा वा मणुया पूर्व करेंति तहवि जीवियं णावकंखेज, पडिलोमेD| हि वा कीरमाणे मरणं णोवि पत्थए, दुहओवि ण सजेजा दुविहो दुहतो, कत्थ ?, जीविए मरणे तहा। मज्झत्थो
M
N
||२८८॥
WITHDRA
INISAL
APURI
Page #291
--------------------------------------------------------------------------
________________
समाधि
श्रीआचा रांग मूत्र
चूर्णिः ॥२८९॥
EmailALI
णिजरापेही (२१) मज्झेहिं चिद्वतीति मज्झत्थो, जीवियमरणे ण आसंमते सुहृदुक्खे वा, पडिलोमअणुलोमेहि वा उपसग्गेहिं । णिजरं पेक्खतीति णिजरापेही, कह मम णिजग भविजा ?, नाणादि पंचविहं समाहिं अणुपालेति इति, एवं अंतो बहिं
पालनादि | विउस्सज अंतो रागादीवित्तिउस्सग्गो, बाहिरं सरीरं, आहारउवगरणमादीइ, एवं बहिं अमितरं च उवहिं विउस्मज, अहवा अंतो वा बाहिं वा गानादीणं सरीरं विउस्सञ्ज, विसेसेण चषणा वियोसज, अज्झत्थं सुद्धमेसए अप्पागं अहिकिच्च वट्टति, अज्झत्थं सुद्धं णाम जीवितमरणादि विवजेति, रागदोमादिहियं वा, एमति णाम मग्गति, सो एवं संलिहंतो जं किंचि उवकम | जाणेज (२२) इति अणुद्दिदुस्स किंचि इति अतिगिलाणितो पितमुच्छ वा आयंबिलं परिग्गहितेण वा तवेण अतिघाती सरीरस्म ।
आउखेमस्स अप्पणो आउसो खेमं-अबाधायत्तं जीवियस्स, अहवा जं किंचिदिति तस्स उक्कोसेहिं तवेहिं सोसितसरीरस्स अण्णादिरूवा उक्कमकारी भवंति, तं एवं आउसो खेमं समतीए परवागरणेण वा जाणेत्ता तस्सेव अंतरद्धाए अद्धा णाम कालो, अंतरे अद्धा अंतरद्धा, यदत्तं भवति-तत्थेव कालंतरे, खिप्पं सिविश्वज खिप्पं सब्यासंगेण तहेव कालो, सिकरवा णाम आसेवणा, जं तवमिति जं तेण अन्झवसितं तदेव सिक्खिज, तक्खणादेव आलोइयपडिक्कतो वयाई आरोवित्ता भत्तं पञ्चखावेजा, पापाड्डीणो पंडितो, तत्थ गामे वा अहवा रण्णे (२३) अंतो गामस्म वसही तब्बाहिं वा उजाणे ठितो गिरिगुहाइसु वा, | पाडिचरएहि सद्धिं, आसुक्कारेण वा एगाणितो, थंडिलं पडिलेहए थाणं ददातीति थंडिलं पडिलेहेहि, तं दुविहं सरीरं पडिहाय ।।
पाणियथंडिलं च, जत्थ य भत्तं पच्चक्वाति जत्थवि थंडिले सरीरगं परिट्ठविजिस्मति तंपि जति अगीयस्था सेहा य ताहे तंपि | सयमेव पडिलेहेति, एरिसे थंडिले मते परिढविजाह, पारिट्ठावणिया च बहिं च सिं कहेति, जत्थ पुण ण विञ्जति तं अप्पपाणं ॥२८९।।
MALIRTANAMuskanemunitalam
ANIMPRIES
Page #292
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥२९ ॥
N
अप्पवीयं च अप्पहरितं जाब वियाणेत्ता तणाई संथरेजा, तणाई संथरेत्ता दम्भकुसादीणि सयमेव अणाहारो णिवजेज IAW अनाहारादि (२४) मुणी, तस्स आहारो ण विजतीति अणाहारो, तिविहं वा पच्चक्खाति, ताणि वजेजा जाव णिवण्णो संतो, पुट्ठोतत्यधियासिज्जा पुट्ठो णाम दिगिछाते. तिविहे पच्चक्खाए, तिविहे चउबिहे वा पञ्चक्खाया, पिवासितो तत्थ हियासए, एवं अन्नेहिवि परीसहेहि पुट्ठो अहियासए णातिवेलं उवचरेण पडिसेहे अतिरतिक्रमणादिषु, वेलत्ति वा सीमत्ति वा मेरत्ति वा एगट्ठा, दब्ब| वेला समुहस्स, भाववेला चरित्तपाली, तं सो परीसहेहिं उबसग्गेहिं पुट्ठोण अतिवेलं धम्मसुकवजाण, उबगरणे आहारो दाइजा, मणुस्सेसुवि पुट्ठवं धम्म मणुस्सेसु, अणुलोमेहि वा पडिलोमेहि, तत्थ अणुलोमो आहारनिमंतणादी, इत्थिया वा उबसग्गं करेति, पुरिसएसणी वा गणिया चउसटिकलाविसारया, पडिलोमे चा कट्ठलेहिं पिडिज वा कट्टविकडिं वा करेजा, अवि पदस्थादिसु, | दिव्वेहिवि पुट्ठवं, तिरिक्ख जोणिया पुण उवसग्गा सिरीसिवादि, ततो भणिजति-संसप्पगा य जे पाणा (२५) संसप्पंतीति | संसप्पगा-मुयंगाओ मक्कोडगबगसीयलसीहवग्यतरच्छादि, जे य उड अहे चरा उड़े चरा उद्दचरा पक्खिणो कागा गिद्धा सण्हादि, दंसमसगादयो य, पण्णवगदिसं पडुच्च अहेचरा बिलवासिणो. तंजहा-अहिमूमगादि, भुजंते मंससोणियं तत्थ मंसं सीहवग्धजंबुगादि भक्खयंति जहा अवंतिकुसुमालस्स, सोणियं तु दंसममगपिपीलिगादि पिते, सब्वेवि ण च्छणे हत्थेण वा पादेण वा कट्टेण वा तणेण वा ण छणिज, यदुक्तं भवति-ण मारेन्ज, पमजते दंसममगेवत्येण वा हत्थेण पत्तेण वा पाणा देहं विहिं.संति (२६) इत्थ इमं आलंबणं काउं अहियासेयव्वं-मा तेसिं अंतराइयं भविस्मति, एते तु पाणा मम देहमेव विहिंसंति, ण पुण
॥२९ ॥ | नाणादिउबरोहं करेति, कई ?-अण्णो जीवो अण्णं सरीरमितिकाउं, भणियं च-अण्णं इमं सरीरं अन्नोऽहं०, अन्ने संबंधिबंधवा, तं
SHISM
Page #293
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः ॥२९१॥
जति पाणा देहं भक्वेंति मया णिसमिति एत्थ किं मम अवरज्झति ?, अंतरं वा तेसिं, अतोरि ण णिवारते, ठाणाओ णवि | उन्भमेति दव्वठाणं सो चैत्र ओवासो, भत्तद्वाणं भत्तपरिण्णा, विविहं उन्ममे विउभमे, सो एवं भावठाणाओ अचलितो भवति, जतो अवसव्वेहिं विचित्तेहिं अवसतीति अवसन्त्रा विसयकसाया हिंसादयो य विचित्ता-मुत्ता, अहवा विरूवप्पिहभावो, विचितेहिं अवसव्वेहिं अमिलितेहिं पमाणे अहिपासपति पमाण इति अमएणेत्र सिच्चमाणो खुहप्पिवासिएहिं परीसह उवसग्गेहिं मिलायमाणे छिनमाणे वा देहित्ति तो बसे, गवि कायावायामणेहिं तिहिं तप्पति अहेयासेजत्ति-सहिज, कम्मक्खयत्थं कंमगंथेहिं विचित्तेहिं (२७) दव्वगंथो सरीरवत्थपत्ताति भावे रागादि, आउकालस्स पारते आउकालस्स पारगो पइण्णापारगो य जाब चरिमा उस्सारणिस्मासा सिद्धिगमणं वा देवलोगउववातं, भत्तपच्चक्खाणं वृत्तं । इदाणिं इंगिणिमरणं बुच्चति, परिहियतरागं च एतं मिसं गहियतरं पग्गहियतरं भत्तपञ्चक्खाणाओ भारिततरं पूइततरं च दुःखतरं कस्स ? - दवियस्स वियाणओ रागदोसरहियस्स दवियस्स सुट्ट आदितो वा आहिते सुवाहितो, पवज्जा सिक्खावय अत्थगहणं च०, सोवि ता परिकम्मं करिता उवगरणादिउवहिं चइत्ता थंडिलं पमजित्ता आलोइयपडिकंतो क्याणि आरुभित्ता चउच्चिहं आहारं पञ्चक्रखाय संथारारूढो चिट्ठति, सयमेव चंक्रमणाकिरियं करेतित्रि सो, आयविजं पडिगारं ( २८ ) सयमेत्र उट्ठेति निसीयति चंक्रमणं वा करेति, आयविजं नाम नो तं असुहीभूतं अन्नो कोई उट्ठवेति णिसियावेइ वा उच्चारपासवणभूमिं णेति वा आणेति वा, पडियरणं पडियारो गायस्स आउंटणपसारणगमणागमणादि विजहेन निहा तिघा त्रिविहं २ जहिज विजहिज, तिहा २ योगत्रिककरणत्रिकेण, केरिसए थंडिले णिवञ्जति ?, भन्नति - हरितेसु ण णिवज्जेजा (२९) सयमेव थंडिलं पडीले हित्ता गंतुं तत्थ णिविञ्जति,
उद्भ्रमवर्जनादि
॥२९१ ॥
Page #294
--------------------------------------------------------------------------
________________
अनाहारादि
श्रीआचारांग सूत्रचूणिः
॥२९॥
मुणी पुब्बभणितो आसीत, आमए वियोसज, अणाहारो, कयसअचउविहं वा आहार, अणाहारो पन्चतब्बऽधियासए, पुट्ठोत्ति छुहाईहिं परीसहेहि उवसग्गेहि य अहियासए तिविहकरणेणवि, सो एवं दिवो संतो इंदिएहिं (३०) अंगपञ्चंगसइसंचिट्ठो संकुडीतो वा समितं साहरे मुणी, संकुडितो परिकिलंतो वा पमजिता साहरति, एवं उबवत्तो परियत्तंतो होऊण परावत्तति, यदुक्तं भवति-पडिलेहिता, तहेव से आउंडेन्तो पसारेंतो वा चंकमणियं वा करतो अगरहणिज्जो चेव सो भवति, अचले जे समाधिते अचलति अचलो, समाधिते अ, जति अचलो समाधितो भवति, इंगिणिमरणसमाधितो अहवा पतिण्णि, अचलो चेव अच्छइ वते, चलंतोवि समाधितो अचलो गणिज्जति, किंच-ण केवलं उन्नत्तत्ति वा परियत्तति वा, कताइ णिसण्यो सयणत्थो वा अवि परिसंतो उट्ठाय अभिक्कमे पडिक्कमे (३१) पन्नवगं पडुच्च अभिमुहं कमे, अभिमुहोकान्तभूतो, किमिति पडिक्कमे ?, यदुक्तं भवतितं गमणागमणं करेति, हत्थं वा पायं वा परिस्संतं संकोडिज्ज वा पसारेज वा, सम्मं कुचणं संकुचणं, यदुक्तं भवति-पडिलेहिता, प्रसूति प्रसारणं, किमत्थं वुञ्चति ? काया साधारणट्ठाए सम्म धारणं संधारणं, जं भणितं-सारक्खणं, एगपक्खेण सयमाणस्स | गायाणि परिस्समंति ताणि उब्वत्तणपरियत्तणाकुंचणपसारणेहिं साधारेति, एत्थं वावि अचेयणेत्ति इत्थं इंगिणिमरणे वा विभासा | जहा पाओवगमणेसु कट्टमिव अचेयणा मर्वक्रियारहिते चिट्ठति एवं एथवि इंगिणिमरणे जति से सामत्थं अस्थि तो अचेयणो, अचेयणोव्व किरियारहितो चिट्ठति, अचेयणेण तुल्लो अचेयणवत् , जो पुण परिगिलाति कट्टमिव चिट्ठमाणो सो परक्कमे परिकिलंतो (३२) परिकमणतेण तेणवि जदा क्लान्तो भवति तदा अहवा चिट्टे अहायतं अहायतमेभवित्ता चिट्ठति जहा परिहि यगतो ठितो वा अच्छति, जया पुण ठाणेणावि परिकिलेमति तदा छातो परिकमणं, तेणवि ठाणेणं परिकिलंतो निसिएज वा
ayaP
PUNIS MATRISHNUANFAIRAINA
||२९२।।
Page #295
--------------------------------------------------------------------------
________________
| पर्यकास
वादि
श्रीआचारांग सूत्र
चूणिः ॥२९३॥
अंतसो ठाणस्स अंते यंतसो णिसण्णोवि जया पलियंकण वा अद्धपलियंकेण वा उक्कुडुयासणो वा परितमति णिविज्जति, उत्ताणतो वा पासिल्लितो वा उडायतो वा लगंडसायी वा जहासमाहीते सम्वत्थवि (३३) आसीणमाण मितं आसीण इति, उदासीणो। मज्झत्थो रागदोसरहितो, अणेलिसो, अवा धम्मं आसीतो मरणं वा अगण्णसरिसं इंदियाई समीरते ईर् गति कंपणतो' संमं ईरते समीरए इट्ठाणिद्वेसु विसएसु रागदोसअंकणं इंदियसमीरणं, अहवा ठितो चेव कोलावासं समासज कोला णाम घुणा, केड आहु-उद्देहियाओ, कोलाणं आवासो कालाबासो, यदुक्तं भवति-मुक्कटुं, णवि अद्दे कडे कोला संभवंति, तं च अजुन्नं अघुणितं अणुदेहियाखइयं उविच्च-आसज समारज, अहवा अवथंभे पत्ते वितहं पादुएंसते सतो णं तहं वितह, किंमितो सो कोलावासो?, जधा कोलेवि अवद्वितो भवति तदा व तत्थ सन्ना भवति, तदवि पादुजतेसए-पादु पगासणे, पगासे अवहितं तं चक्खुसा य आलोके, बद्धमूलं अझुसिरं एसति, यदुक्तं भवति-अबद्धं भवति, अवलंबति वा, जतो वजं समुप्पजे (३४) जम्हा ततो जत्थ वा कढे कुडे वा अवलंबमाणो, वजं णाम कम्मं, समत्थं उप्पजइ समुप्पजइ, किमिति पुण?, वयलिअंति, उद्देहियाउ वा संच| रओ वा बंधा भजंति, पडंति वा, ण तत्थ अवलंबते, उक्कसे अप्पाणं ततो जम्हा ईतित्ति कसिता उकसिता अप्पाणं सव्वे
फासेऽधियासए, अहियासणे ठाणे वा निसियणे वा तुयट्टणे वा, जहा फासे तहा सेसेवि विसए, भणियं इंगिणिमरणं, अयं तु | सिलोगत्थो तहवि मरणोहे समोयारेयव्यो, तंजहाँ-कदायि पातोवगमणं पिडितयो वा करेजा, अवत्थंभियं वा कढे हत्थेण अव-| लंबिउं, सोऽवि जतो वज्जं समुप्पज्जे ण तत्थ अवलंबते, भत्तपञ्चक्खाणेवि जतो वजं समुप्पजे जतो वा णिदाणकरणादि परिण्णावितो वा, वजं कम्म उप्पज्जति ण तत्थ अवलंबते-ण तं परिणाम पुणो अवलंविजा, ततो उकसे अप्पाणं, विसुद्धपरिणाम
॥२९
Page #296
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
॥२९४ ॥
तरमासज्ज सम्मं ठावति अप्पागं, पाओवगमण मियाणि, तंजहा-अयं वाततरे सिता (३५) अयमिति जो बुच्चति अंततरो अंततरी वा आयतरो, पढिज्जइ आयरे द्रढग्गाह्तरे धम्मे मरणधम्मे इंगिणिमरणाओ आयतरे उत्तमतरे जो विवेकं करेति, नणु जो एवं अणुपालते तहेव एत्थवि पव्वज्जा सिक्खावय० जाव संलेहितुं णिवज्जति, सो पुण सवगायनिरोधेवि गातं हत्थपादं जतिवि से चरिमट्ठाण डियस्स उत्तावितेहिं मुच्छा उप्पज्जति मरणं समुग्धातो वा तहवि ततो ठाणाओ णवि उन्भमे, दव्वद्वाणं स एव अवगासो, भावट्ठाणं स एगो मरणमिग्गहो, ईसितमेव उज्जमे, एयस्स पादवेण उवमा कीरति पाओवगमणं, जहा पायवो अच्छिन्नोषि ण चलति किं छिन्नपातो ?, सो डज्झमाणे वा छिण्णमाणे वा विसमपडितो वा मित्तिकाउंण ततो ठाणाओ चलति, अण्णहा ठाणं ण करेइ, एवं एसोऽवि पातववत् पडितो निच्चलो निष्कंदो चिट्ठति, कत्थ पुण सो चिट्ठति ? -गामे अहवा रणे, कहं पुण गामेति ?, जति जाणइ एस गामो अचिरेण डंहिति, मम असमत्ते चैव पाओवगमणा, ताहे गामे ठाति, इहरा तु सति परकमे अरण्णे चैव करेति, अचिरं पडिलेहित्ता अचिरं णाम ठाणं, अहवा अचिरं कालं, कालकतं अचिरं, तं पडिलेहित्ता पमज्जेत्ता विहरे चिट्ठ माहणे विहरेत्ति अच्छति णिसण्णे वा णिवण्णो वा चिठ्ठति, उट्ठीयतो अच्छति, काउस्सग्गे ठिओ वा, माहत्ति वा समणेत्ति वा एगहूं, णिच्चले निप्पडीकम्मो णिक्खिवति जं जहिं जहा अंगं, अचित्तं तु समासज्ज (३७) अचित्तं अचेयणं किंचि अवकुंभणं जा कुडे वा कटुं वा तं आसज्ज समासज्ज, यदुक्तं भवति-प्राप्य, तत्थवि किर कीरति अवद्वंभितं पाओवगमणं संमं, जो तित्रत्थ० पाओवगमणं, एवं कतरस्स ?, अहवा अयं थंडिलं, सो थंडिल्ले णिसण्णो अवद्वंभो वा अविलंवितो वा वोसिरे सङ्घसो कार्य सव्वेहिं पगारेहिं सव्वसो सङ्घसत्था पणामए देहे परीसहाण णामए देहिं किंचि परायतं एतं सरीर
आततरादि
॥२९४॥
Page #297
--------------------------------------------------------------------------
________________
सर्व
सहनादि
श्रीआचारांग सूत्र
चूर्णिः ॥२९५॥
मेते, सव्वहा वोसटुं, सयं परीसडतीति, सेति देहे, दुक्खाणं भवंति, सो य देहो मम ण विज्जति, कतो परीसहा ?, अहवाण मम देहे परीसहा संतीति सुहदुक्खसमत्ता, एवं मण्णति पुढवी विव सबसहेणणु कम्मसत्तुजयसहायकत्ता तो परीसहाणं अपरीसहा एव मन्नति, ते पुण केच्चिरं कालं परीसहा अहियासेइ उवसग्गा ?, वुचंति-जावज्जीवं परीसहा (३८) उवसग्गा य, परीसहा दिगिच्छादि उवसग्गा य अणुलोमा पडिलोमा य, इति संखाय एवं संखावां तेण भवति, यदुक्तं-ते न भवंति ततो | अहियासते, पुण सुद्धते पडुच्च ण संखाया भवंति, अहवा जावज्जीवं एते परीसहा उवसग्गावि ण मम तस्सविसंतीति एवं संखाए
अहियासए, अहवा परीसहा एव उवसग्गा ण देहे छिज्जमाणे डज्झमाणे वा इति पण्णे अहियासए इति एवं प्रज्ञावां उप्पण्णे अहि| यासए-सहेजासि, परिणिद्देसो वा, एवं सो पण्णो अहियासेति, देहदुक्खं महाफलंतिकाउं अहियासेति, एवं तं अध तं कोति विविहेहिं कामभोगेहिं णिमंतिज्ज सद्दातिविसएहिं तप्पडिसेहे इमं सुत्तं आरम्भति-भेउरेसु न रज्जेजा (३९) कामेसु बहुतरेसु भेउरधम्मा भेउरा सदादिएसु कामेसु, बहुतरा णाम पभूततरा, अलाहि आसत्तमाओ कुलवंसाओ, पढिजइ य-कामसु बहुलेसुवि, यदुक्तं भवति-बहुएसु, जतिवि रायकन्ना गणिया वा चउसट्ठिकलागुणोववेया उवसग्गे करेति तंपि सहति, एवं पडिलोमेवि भेउरे सहति, जह खंदप्सीसेहिं, किंच-इत्थ (च्छा)लोभं ण सेविज्जा इच्छा चए लोभो, ते पुरिसे, अन्नोऽवि | काम इच्छा, पसत्था इच्छा नाणादि, सा तु लोभग्गहणा अपसत्था इच्छा, णिदाणकरणं, जहा बंभदत्तादी हिं, तं ण सेविज्जा,
ण पत्थेज्जा ण अभिलसेज्जा, इहलोगे वा आहारादि, अह्वा इहलोगासंसप्पयोगे परलोगासंसप्पयोगे जीवियासंसप्पओगे मरणा| संसप्पयोगे कामभोगासंसप्पयोगे, सुहुमरूवे उवसग्गे सूयणीया मुहुमा, वण्णो णाम संजमो, सो य सुहुमो, थोवेणवि विर-
॥२९५॥
Page #298
--------------------------------------------------------------------------
________________
URIN
ध्रवप्रेक्षादि
श्रीआचारांग सूत्रचूर्णिः
॥२९६॥
DURAMMAR
हिज्जति बालपद्मवत. सम्ममेहिता समेहिता. पटिजह य-धवमनं समेहिता शिरसंजमं पेलित्ता. मो कई शिरोध अन्व- | मिचारी, अहवा धुवमन्नं सपेहिया धुवो मोक्खो, सो य आणा, संजमो उ जस्स दोहि ता, किंच-सासतेहिं णिमंतिज्जा दिवं मातं न सबहे (४०) सासयमिति णितिएहि, कोयी देवता व समत्थं पडिणीतताए वा, तं मायां, किं एवं किलिस्ससि ? | अहं ते सासते कामे देमि, जं भणितं-दिव्वे, उद्धेहि एतं विमाणं, तं च अट्ठाए सकेण देवराइणा पेसिता, सरूवेणमेव सग्गं आरुमिज्जासि, अन्नं वा जं इच्छसि तं ते वरं देमि रज्जं धणं वा अवखयं जीवितं, एतं निमंतते तहिं देवे, तं दिव्बमायं ण सद्दहे |ण एत्तिते जाव तं सव्वं तिविहेण करणेणवि, अहवा दिव्वं आयं ण सद्दहे, आतं-लाभं आगमणं ण सद्दहे, एवं देवीवि दिव्वं
रूवं विउम्बित्ता भोगेहिं निमंतिज्जा साभावितं कइयवियं वा, तं दिव्यमायं ण सद्दहे, तं पडिमिति तं मायाठाणं पडीबुज्झे, यदुक्तं | भवति-जाणिज्जा, समणेत्ति वा माहणेत्ति वा सवणूमं विधूणिता धूञ् कंपने, तं मातं विधूणिता, जं भणितं-खवित्ता, अहवा | नूमं कम्म, जेण तासु तासु गईसु मिज्जति-निहिज्जति, मातागहिताओ वा रागगहितो, तं विधूता, एवं दोसंपि, अहवा तमिति । |तं दव्यं मुंचति तिविहं, धूमित्ता विंधूमित्ता विमोक्खो य इति । एवं सो सबत्थेहिं अमुच्छितो (४१) अत्था सद्दादि, ते य । दिव्वा माणुसा य, केइ इच्छंति तिरिक्खजोणियंपि, दिव्या सामाणीया तायतीसगादी, मणुस्सा चक्कट्टिबलदेववासुदेवमंडलियादि एतेसु कम्मबंधणगेसु अद्वेसु अमुच्छिते-अगिद्धो आयु कालस्स पारतो एतीति आयु तस्स आयुकालस्स पारं गच्छतीति पारगो जाव तस्स सम्वविमोक्खो भवति देसविमोक्खो वा, भणिय वा पाओवगमणं, एतेसिं तिण्डवि मरणाण किं आलंवणं, तदुच्यतेतितिक्खं परमं णचा णाविमो(तिण्हम)पणतरं हितं तधिमि तितिक्खणं, यदुक्तं भवति-सहणं तं, एतेसिं तिण्हवि मरणाणं
PERAISmSICUMPMIDAILY
॥२९६॥
M
Page #299
--------------------------------------------------------------------------
________________
उद्देशार्थाधिकाराः
श्रीआचारांग सूत्र
चूर्णिः ८ ब्रह्म ॥२९७||
परमं सिद्धं पहाणं भवति, जं भणितं-जाणेत्ता जह विही विमोक्खतीति विमोक्खं, अण्णतरं णाम तिण्डवि एतेसिं अनतरं, अणु|पालिअंति इच्चेयं विमोहायपयणं एगतियं च अचंतियं च हितं सुहं आवकहितं परहितं मेति एवं धु(बु)वामि, तित्थगरोवदेसाओ, ण सेच्छातो इति ॥ आचारचूाँ सप्तममध्ययनं विमोक्षायतनं नाम परिसमाप्तं ।।
अज्झयणाभिसंबंधो जहा णिज्जुत्तीए पढमे अज्झयणे वुत्तो, तंजहा-कयरेण इमं सुयखंधं प्रणीतं ? केण वा एते गुणा अणुचरिता जे अडसु अज्झयणेसु उत्ता?, तं पुच्छ(वुन)तिवद्धमाणसामिणा भगवया, एस द्वितकप्पो चेव सव्यतित्थगराणं जेण बंभचेराणं नवमे अज्झयणे तवोकम्मं वण्णेति जं अप्पणा अणुचिण्णमिति, जं च साहूहिं अणुचरियव्यमिति, तत्थ गाहा-जो जइता तित्यगरो' ॥२७५।। कंठणं, चत्तारि अणुयोगदारा वण्णेत्ता दुविहो अत्थाहिगारो, अज्झयणे ताव चउहिवि उद्देसएहिं तवोकम्मेहि अहिगारो बद्धमाणसामिणा य, उद्देसत्थाधिगारो इमो-चरिया १ सेजा २ यं परीसहा य ३ आयंकिते तिगिच्छाए ४ ॥२७६।। तत्थ पढमए उद्देसए चरिया वणिजति जहा सा चरियव्वा, बितिए सेजाओ वण्णिजंति जारिसियासु सो भगवं वसिताइओ, ततिए | उवसग्गा वण्णिजंति, चउत्थे ओमोदरिया, जं च आहारं भगवं आहारियमो, णामणिप्फण्णे उवहाणसुतं, तस्स णिक्खेवो-नाम |
ठवणुवहाणं० गाहा ।।२८०।। दव्बुवहाणं वइरित्तं उवहाणं सयणिजस्स एगतो दुहतो वा, निरुवहाणो उत्तंभयंति, आदिग्गहणा | उवविट्ठस्सवि, भावोवहाणं चरित्तस्स सेजाए, बाहिन्भंतरो तवो, पंचमहत्वयसिजाए बा, जतो य एवं नाणदंसणचरित्त अभिगमणं-अभिगच्छणं, जं भणितं-करणं, तवसा को गुणो?, भण्णति-जह खलु मइलं वत्थं० गाहा ॥२८२।। कंठथं, तस्स पुण भावोवहाणस्स इमे एगट्ठा नामधेजा भवंति, जं वा तेणं भावोवहाणेण वुचंति एगडियाणि, तंजहा -'उवहणण'गाहा ।।२८३॥
animalsammaNaIIINDIANRAIDUNIANP
MAHINDI
nall
Page #300
--------------------------------------------------------------------------
________________
IAN
श्रीवीर
श्रीआचारांग सूत्र
चूर्णिः ॥२९८॥
| एतं किमत्थं वण्णिअति उवहाणसुयं ?, वुच्चति-'तित्थगरोचउनाणी.'गाहा ।।२७७॥ एवं तु समणुचिण्णं. जं अणुचरेदु वीरा सिवं० गाहा ॥२८४।। जहा य तेण भगवया एतं अणुचिण्णं एवं अण्णेहिवि अणुचरियवमिति अयं संखेवत्थो, सुत्ताणुगमे सुत्तं उच्चारेयव्वं, अहासुयं वइस्सामि (४२) अजसुहमो जंबुस्खामि पुच्छंतं भणति-अहासुतं वइस्सामि, जहा सुतं अहासुतं, जहेति जेण पगारेण, ण अन्नहा, वइस्सामि, अहं वा जह सुतं तहा वदिस्सामि, जहा से जेण पगारेण सेत्ति णिदेसे, कस्स ? भगवतो समणस्स, कतरस्स ?-वर्द्धमानस्वामिनो, अपच्छिमतित्थगरस्स, उट्ठाणं उद्याय, तंजहा-पंथं किरदेसित्ता साहणं अडविविणप्पट्ठाणं. सामाइयनिज्जुत्तीगमएणं जहा पज्जोवसणाकप्पे भणियं जाव आभरणअलंकार ओमुइत्ता पंचमुट्ठियालोयं सिद्धाण णमोकार काउं सव्वं सावज्ज एगं देवदूसमादाय मुंडे भवित्ता मणपज्जवे उप्पण्णे इति, एवं अट्ठविहकम्मसत्तुनिग्घायणट्ठयाए तित्थपवत्तणाय उद्विते संखाय तंमि हेमंते संखाय परिगणिता, यदुक्तं-णच्चा, पुवं चेव अमापीतिहिं देवत्तं गतेहि नंदिवद्धणपभितिण सयणाण अज्झत्थिते गब्भकालपतिण्णाते परिसमत्तीय निग्गहीभावो सयणं अणुयत्तति, अफासुयं आहारं राइभत्तं च ण आहारतो बंभयारी असंजमवावाररहितो ठितो इति, एवं संखाय, पब्धज्जाकालं च छ उमत्यपरियागं च कम्मक्खयकालं च संखाय संसारे दुक्खं सुहं च एवमादि संखाय, तत्थ हेमंते मग्गसिरबहुलदसमीए पाईणगामिणीए छायाए अहुणा पवतिए
रीतित्था, रितित्था णाम विहरित्था, ततो दिवसे मुहुत्तसेसे कुमारगाम अणुपत्तो, अयं च उद्देसओ चरियाधिगारेणं जाति, जहा म.सामियीयनिज्जुत्तीए छउमत्थचरिया, इहं तु किंचि विसेसं भण्णति, सो भगवां णिगिणो भवित्ता एगस वा से खंवे काउं पब्व| इतो, तस्स पुण भगवतो एतं आलंबणं-नो चेव इमेण वत्थेण पीहेस्सामि तंसि हेमंते, ण पडिसेहे, ण अहं इमेण वत्थेण
aniliarIANIMPAILABUP
॥२९॥
Page #301
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥२९९॥
दिव्वेण, पिहिस्सामि, न तस्स जहा मम एतं सीतत्ताणं हिरिपडिच्छायणं वा भविस्सति, से पारते अवकहाए स इति सो भगवं वद्धमाणो, पारं गच्छतीति पारगो, सीतपरी सहाणं वत्थमंतरेणावि, जं पुण तं वत्थं खंधे ठितं धरितं वा तं अणुधम्मियं तस्स अणु पच्छाभावे अन्नेहिवि तित्थगरेहिं तहा धरियं तं अणुधनियमेव एतं, जं भणितं गताणुगतं, अहवा तित्थगराणं अयं अणुकालधम्मो से बेमि जे य अतीता जे य पडुपण्णा जे य आगमिस्सा अरहंता भगवंतो जे य पव्त्रइया जे य पव्त्रयंति जे य पञ्चइस्संति सब्बे सोबहिगो धम्मो देसि यव्वत्तिकद्दु तित्थच्च याए एसा अणुधम्मियत्ति एवं देवसमादाय पव्वसु वा पव्चइति वा पव्यइस्संति वा, भणियं च गरीयस्त्वात् सचेलस्स, धर्मस्यान्यैः तथागतैः शिष्यसंप्रत्ययाच्चैव, वस्त्रं दधे न लज्जया ॥ १ ॥ स हि भगवां दिव्वेहिं गोसीसाइएहिं चंदणेहिं चुन्नेहि य वासेहि य पुष्फेहि य वासितदेहोऽपि णिक्खमणाभि सेगेण य अभिसित्तो विसेसेणं इंदेहिं चंदणादिगंधेहिं वा वासितो, जओ तस्स पव्वइयस्सवि सओ चत्तारि साधिगे मासे तहावत्थो, ण जाति, आगममग्गसिरा आरद्ध चत्तारि मासा सो दिव्वो गंधो न फिडिओ, जओ से सुरभिगंधेणं भमरा मधुकराय पाणजातीया बहवो आगमेति दूराओवि, पुष्कितेवि लोहकंदादिवणसंडे चइत्ता, दिव्वेहिं गंधेहिं आगरिसिता, तरस देहमागम्म आरुज्झ कार्य विंधंति, कायो णाम सरीरं, तं आरुमित्ता विहारींसु, ततो जतो जतो भट्टारतो जाति ततो ततो विलग्गा चैव केति विहरंति, केइ मग्गओ गता मग्गओ अण्णेंति, जहा पुण किंचिवि ण रोएंति ततो आरुसियाणं तत्थ हिंसिसु अच्चत्थं रुस्सिताणं आरुस्सिताणं, तत्थेति तत्थ सरीरे, हिंसिंमु हेहि य रस्सयंति, वसन्तकालविरियं किंचि रक्तो व सुमणेहिं भवति, ततो विलग्गिउं तं पिबित्ता आरु सत्ताणं तत्थ हिंसिंसु, मूइंगादीवि पाणजातीओ आरुम्भ कार्य विहरंति, जाव गाते वत्थे वा चंदणादी विलेवणाणं चुन्नादीणं चक्केति अवयवोवचितं ताव
देवदूष्यादि
।। २९९ ।।
Page #302
--------------------------------------------------------------------------
________________
Fit :MIRE
M
सवस्त्रता
श्रीआचारांग सूत्र
चूर्णिः ॥३०॥
MULTIRRIAL
I
HiANGHIMILARIOUPLOMITRAISE
ते खाइंसु तेहिं णिद्धेहिं, पच्छा ते ठितस्स वा चंकमंतस्म वा आरुट्ठा समाणा कायं विहिंसिंसु, जे वा अजितेंदिया ते गंधे अग्यात तरुणहत्ता तं गंधमुच्छिता भगवंतं भिक्खायरियाए हिंडतं गामाणुगाम दुइज्जंतं अणुगच्छंता अणुलोमं जायंति देहि अम्हवि एतं गंधजुति, तुसिणीए अच्छमाणे पडिलोमा उवसग्गे करेंति, देहि वा, किं वा पिच्छसित्ति, एवं पडिमाद्वियंपि उवसग्गेति, एवं त्थियाओवि तस्स भगवतो गायं प्रस्वेदमलेहिं विरहितं गिस्साससुगंधं व मुदं दटुं भणंति-कहिं तुझे वसहिं उवेह ? पुच्छंति | जुत्ती, ण से, सो एवं विहरमाणो संवच्छरं साहियं मासं सो हि भगवं तं वत्थं संवच्छरमेगं, अहाभावेण स्थितवान् , ण तु रिक| मतो साहियं मासेणं साहियं मासं, जं ण रिकासि तं तस्स खंध तेण वत्थेग रिकं ण आसि, अहया ण णिकासितवान् तं वत्थं सरीराओ, अहवा णिर इति पडिसेहे तत्थ तं न कासि, वत्थभावो वत्थता, देसीभामाए वा सुत्तभणितीए वत्थता सव्वतित्थगराणं वा तेन अन्नेण वा साहिज्जइ, भगवता तु तं पवइयमितेण भावाओ णिसटुं, तहावि सुवण्णवालुगानदीपूरे अवहिते कंटए लग्गं दट्टुं पुणोवि चुच्चइ बोसिरामि, इमं च अवलोइयं, किमिति ?, बुच्चति-चिरवरियता, सहसा व लज्जता, थंडिले चुतं णवित्ति, विप्पण केणति दिटुं, सो पक्वित्ता तं दिव्य, एवं चरित्ता अचेलए, तनो चागी, अचेलया णाम अवत्थता, तप्पभिइ तं वोप्लज वत्थमणगारो, चरियाधिगारो अणुयत्तइ, अदु पोरिसिं तिरियभित्ति (४६) अति सुत्तभणितीते अह इति वुत्तं भवति, पुरिमा णिफण्णा पौरुसी, यदुनं भवति-मरीरप्पमाणा पोरिसी, पुणतो तिरियं पुण मिनि, मणिना दिट्ठी, को अत्थो?, पुरतो संकुडा अंतो वित्थडा सा तिरियभित्तिसंठिता चुनति, सगडुद्धिसंठिता वा, जतिवि ओहिणा वा पासति तहावि सीमाणं उद्देसतो तहा करेति जेण निरंभति दिदि,ण य णिच कालमेव ओधीणाणोवोगो अन्थि, चकखुमासन्न अंतमो झायति पस्सति अनेण चक्खु,
i nimum HAITANASI
Himanautammnil AURAMPPHIRAINRIF
MARATHI P
HINESEARNITINAMAHESE
॥३०॥
URN
Page #303
--------------------------------------------------------------------------
________________
ऋजूपयो
गादि
श्रीआचारांग सूत्र
चूर्णिः ॥३०॥
MAHIMANIPAHIANISMANA
चक्खुमा आसन्ज, यदुक्तं भवति-पुरओ अंतो मज्झे यातीति पश्यति, तदेव तस्स ज्झागंज रिउवयोगो अणिमिसाए दिट्ठीए बद्धेहिं अच्छीहि, तं एवं बद्धअच्छी जुगंतरणिरिक्खणं दटुं, अह चक्खुभीत सहिता ते अह इति अणंतरे, नं चेव रूवाणि भीसणेणऽक्खिमिव दटूटुं भीताणि एम रक्खसोत्ति, सहितेति समागता बाला अवत्वया, कट्ठलडुगादिएहिं हंता हंता कदाइत्ति अन्नाइपि चेडरूवाणि खोहिंसु एव, एहित्ति पस्सह इमं पिसायं, इरियाणंतरं सेज्जा भवति तेण सतणेहिं विमिस्सेहिं (४७) सातिज्जति जत्थ तं सयणं-उवासओ, वीतिमिस्सं अन्नउत्थियगिहत्थेहिं तत्थ ण ठाति, जति पुण पुबढियस्स एति से इत्थिया | पुरिसा जहा पत्तकालगादिसु एकिताओ वा एज्जा संकेयगदिण्णिताउ वा तदट्ठीओ वा ताहे ताओ जाणणापरिणाए परिप्णाय जहा एता हुसियाओ 'एता हसंति च रुदंति च अर्थहेतोविश्वासयंति पुरुषं च ण विश्वसंति।' किंपाकफलसमाना विषया हि णिषेव्यमानरमगीयाः, एवं जाणणापरिणाए परिण्णाय पञ्चक्खाणपरिणाय पञ्चक्खाय सागारियं ण सेवेइ च सागारियं | णाम मेहुणं तं ण सेवति, इति एवं सेति भगवतो णिदेसो, वेरग्गे पविसित्ता अन्नाणं मरणं सोचा ज्झाति, ण ततो सोतं वा चक् वा समरणं वा देति, अप्पसागारितेवि सई पवेसित्ता ज्झायति, दवसागारि बहि सति न भावसागारियं, जं भणितं-ण सेवति, सो भगवं णिचमेव एगते सुन्नागारादिसु हाति, अह वाघातो ज्झाणट्ठयाए, जइ पुण से कहवि दीतिमिस्सा वसहि सेजा आसन्ने वावि गिहत्थाणं तत्थ वारेति, जे केइ मे अगारत्था(४८)जइ पुब्बुद्दिट्ठस्स, एता गृहस्था, स्थाने पयणादि अत्थि, करिजा भासिज्ज वा, तत्थ मीसभावं तेसु पहायति, न तेसु मणंपि संधेति, तेसु रोसो वा, समासो अगारे चिट्ठतीति अगारत्थो, इत्थीओ पुरिमा य, ते मिस्सीभावं पजहाय, यदुक्तं भवति-संमिम्सभावं, अनउत्थियाणवि जहा दुइजंतएसुदरिद्रप्रसूयगीतणक्ष(ट्ट)उणुरु
|
S
|॥३०
॥
N
Page #304
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः
॥३०२॥
-
-
----
| कादि तदत्थे चइत्ता झाति, यतो किंच-पुढेवि स हि अपुढे वा पुच्छितो अपुच्छितो वा, अह ते भत्तं करेमि वा ?, तुसीणीओ, अपु-IM अननुज्ञादि च्छिऊणं वा जो कोइ करेति तंपि नाणुजाणइ, तं अगिण्हता णाणुण्णातमेव भवति, अहवा पुच्छंति-केण हडो? केण हितं, केण दहूँ ? केण भग्गं? एवं पुट्ठो, णागज्जुण्णा तु पढ़ति-पुट्टो व सो अपुट्ठो वाणो अणुण्णाति पावगं भगवं, पुट्ठो सो अपुट्ठोवा गच्छति मोणेणं, ण तु अतिवत्तति वा, ज्झाणाओ वा, अञ्जवं अञ्जो-रागदोसरहितो, रिजुमग्गं जाति अमायावी, पायि पडियस्सवि उल्लावं ण देति, पडिलोमे वा उवसग्गे करेंति, तस्स एतं वा णो सुकरमेतमेगेसिं न पडीसेहे, सुहं कीरति सुकरणं, एतमिति जानाति आसवो भवति, मंतेहिं पयत्तेणवि दिजमाणो, पादगतेहिवि उवसिजमाणो, जमणियमअव्याबाहं च पुच्छिज्जमाणो, ण एतं तहा दुक्करं जहा पडीलोमेहिं उवसग्गेहिं कीरमाणेहिं तुसिणीओ अच्छति, अणुलोमेहिं तु कीरनाणेहिं तुहिक्को तु एवं सुदुक्कर, अहया सव्वमेव एवं, एगेसिं, न सव्वेसिं, दुरणुचरं हस्तिसरवत् , जहा परिजयमितो हत्थी संगामे सरप्पहारेहिं ण नियत्तति, एवं भगवंपि, आराहणपडागगहणत्थं, परिसहमिजुद्धं वा, जायंते परीसहा उवसग्गा पडीलोमा अणुलोमा य, तत्थ अणुलोमा भणिया, नो सुकरणा एतमेगेसिं, पडीलोमे आह-हतपुत्वो तत्थ दंडेणं छउमत्थकाले विहरतो पडीमागतो वा हतपुव्वो, तत्थ दंडेणं डंडो, अहवा डंड इव डंडो लीलप्पहारः, जहा डंडेण तहा लेट्रठुणा दूरत्थिण अद्विणा वा मुट्ठिणावा, फलेति मुट्ठिणा, कसेण जोचेण वा, एते पहारप्पगारा, एतेहिं चेव पहारपग्गारेहिं लूसियपुग्यो अप्पपुण्णेहिं लूसितो, यदुक्तं भवति-भग्गो, अहवा लूसियपुवो भक्खियपुब्बो, तं पुण दस्सुआयतणेसु, अप्पपुण्णा णाम मंदपुण्णा, जइ भगवंतं वहियवंतो दोग्गइगामिणो, एवं सुधम्मो जंबुणाम कहयति, तेहिं अप्पपुग्नेहिं लूसियपुब्वो, अण्णाणि य फरुसाणि फारुसियाणि दुतितिक्खाणि पीतिरहिताई पप्फरुसाई कक्क- ॥३०॥
-
-
-
-
Page #305
--------------------------------------------------------------------------
________________
पराक्रमादि
श्रीआचारांग सूत्र
चूर्णिः ॥३०३॥
साई, दुतितिक्खाणि तितिक्खं सहणं दुक्खं तितिक्खिज्जति दुतितिक्खाई, अतिच्च मुणी परकममाणे अतिरतिक्रमणादिषु अतीव | एत्य अतिअच्चा, अगणेतो, तेण च मणे सति तेण चिंतेति, मुणी भणितो, धम्मे तहेव परक्कममाणो, परीषहा विषयं वा परकम| मानो, भणिता पडीलोमा। इदाणिं अणुलोमा, आघातणगीताई आघातं अक्खाणगं, अग्घातितंति वा आतिक्खियंति वा | एगट्ठा, लोइयं भारहादि, कुप्पावयणियाणि वा आघाइजंति, कहं ?, पवो लासगो मक्खो वुचति, गर्ल्ड णचंते, तं पुण इत्थी पुरिसो | वा णचति, गति(गीत)मेव तंतीवंसादि आयोजं, जुद्धं विविहं, तंजहा-डंडजुद्धाणि मुट्ठिजुद्धाति, इंडेहिं जुद्धं मल्लाणं जुद्धाणि वा, रागियाई एयाई पाएण तेण ताई वारेति एव, गढिते विधूत(मिहुकहासु)समयंमि(५१)गढितं यदुक्तं भवति-पद्धं विसयंमि, वहा विद्धं अन्नेहिं वा, से तंति चोएन्तो अच्छति, भगवं च हिंडमाणो आगतो, सो तं आगतं पेच्छेत्ता भणइ-भगवं देवज्जगा! | इमं ता सुणेहि, अमुगं कलं वा पेच्छाहि, तत्थवि मोणेणं चेव गच्छति, णार्तिवत्तति अंजू, अतियञ्च मुणी परकममाणो, एवं कहगस्सवि, मिहोकहासमयोत्ति जे केवि इत्थिकहाति कहेंति, भत्तकहा देसकहा रायकहा, दोन्नि जणाबहू वा, तहिं गच्छति, णाति-0 वत्तति अंजू, अहवा रीयंतं अच्छंतं वा पुच्छइ-तुभं किंजाइत्थिया सुंदरी?, किं बंभणी खत्तियाणी वतिस्सी सुद्दी व ?, एवमादी मिहुकहा, समतो गच्छति, णातिवत्तए णेहहरिसे, अरत्ते अदुढे अणुलोमपडिलोमेसु, विसोगे विगतहरिसे, अदक्खित्ति दटुं, एयाणि से उरालाणि एयाणित्ति जहा उद्दिट्ठाई, अणुलोमाणि य उवसम्माई, उदाराणि उरालियाणि, यदुक्तं भवति-उकिट्ठ| लोमाई, पडिलोमाई तेण असुभपगारेण, उरालं गच्छतीति अतिकमति, णायपुत्ते असरणाए असरणं अचिंतणं अणाढायमाणंति एगट्ठा, अहवा सरणं गिह, णऽस्स तं सरणं विजतीति असरणगो, ण य सरणंति अतिकंताणि पुब्बरयाणीति, किं एत्थवि
हि, अमुगं कलं वा सान्तो अच्छति, भगवच मिकहासु)समयमिददाति, इंडेहि जुद्धं मल्हाण
केवि इथिकहात माणं चेव गच्छति, जात, सो तं आगतं माय
॥३०३।।
Page #306
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णिः ॥३०४॥
प्रासुका. हारादि
| तं?, जं भगवं अपरिमितबलबीरियपरक्कमो पब्धइयो स इंदियदमं कृतवान् , सो भगवं आघवति जो फासुयाहार एवासी, कह?, तस्स हि अट्ठावीसतिबरिसस्स अम्मापियरो कालगयाई, तेसि मरणे सो समत्तपइन्नो भूतो, जणो ण देइ, तेहिं णातखइ(त्ति)एहिं विन्नवितु-भगवं ! खये खारावसेगं मा कुरु, पच्छा भगवं उवउत्तो, जइ अहं संपयं चेव णिक्खमामि तो एत्थ बहवे सोगेण खितवत्थादि भविस्संति, पाणा चइस्संति, एवं ओहिनाणेण णचा भगइ-केचिरं अच्छामि भणह ?, तेहिं भण्णति-अम्हं परं विहिं संवछरेहिं गयदेविसोगा णासिजंति, तेण पडिस्सुतं, ताहे भणइ-तता नवरं अच्छामि जति अप्पच्छंदेण भोयणातिकिरियं करेमि, तेहिं सामत्थियं, अतिप्तयरूबंपि ता से किंचिकालं पेच्छामो, तं तेसिं भगवया वयणं अन्भुवगर्य, सयं च णिक्खमणकालं णचा, | अवि समहिते दुवे वासे (५२) अच्छइत्ति, अन्नतरे जम्हा ते तिव्वसोगे संतत्ता मा भू, मच्चुवसं गता भविस्संति, अह तेसिं तं अवत्थं णच्चा साधिते दुवे वासे वसतीति, दुवे वरिसे सीतोदगं भावओ परिचतं न पुण पिबीहामि, जहा सीतोदगं तहा सव्वाहारं सचित्तं अभोचा-अपीत्ता, अपिइत्ता इति वत्तव्ये जाणावेति अन्नपि सचेयणं अभोचा, ण य फासुतेणविण्हातो, हत्थपादसोदणं तु, फासुएणं आयमणं, सबसचेतणाहारपरिचागे सति दुपरिहरं उदगमितिकाउं तेण तस्स गहणं, इतरहा हि सो पंचवि सवेतणे | काये परिहितवां तिविहकरणेणवि, परं णिक्खमणमहाभिसेगे अफासुएण हाणितो, जहा पाणाइवायं परिहरियव्वं तहा मुसावायंपि अदत्तादाणं मेहुणं परिग्गहं राईभत्ताणिवि, ण य बंधवेहिवि अतिणेहं कृतवां, ततो वुचंति एगत्तिगते पिहितच्चा एगत्तिगतो णाम ण मे कोति णाहमवि कस्सइ, पिहिता अचाओ जस्स स भवति पिहिताः , अच्चा पुधभणिता, सरीरं वा, तं पंचेंदियसमुदितो, मोरागदोसोदयं प्रति पिहितो, कायवायमणगुत्तोबा, भावअच्चाओवि अपसत्थाओ पिही ताओ,रागदोसऽणलजाला पिहिता,
INSPIRE
ma
NilamAHINSE
॥३०४॥
Page #307
--------------------------------------------------------------------------
________________
श्रीआचासंग मूत्र
चूर्णिः ॥३०५॥
से अभिण्णायदंसणे संते स इति सो भगवं छउमत्थकाले ग्वातिते सम्प्रदरिसणे, दरिमणे य सति णियमा नाणं अत्थि, तं च पुव्यगइयस्स भगवतो चउब्धिह, मणपञ्जवनाणे य सति णियमा चरितं, अतो दरिसणे गहणं तज्जातीयाणं, संतेत्ति विज्जमाणे, केइ ३ति खओवसमियं सम्मईसणं तस्स आसी, तं च संत, जो एवं भगवं गिहवासे व सीतोदगादि छप्पि काए| दोन्नि साधिए वासे अभोच्चा णिक्खंतो सो कहं निक्खंतो ते आरभिस्सति ?, अत एव वित्थरा वुचति-'पुढवि आउंच'(५३) कंठयं, पणतो णाम उल्ली अणंतकायो, सो जीवत्तं प्रति दुधिभावो अतो तग्गहणं, तेण जो पणगमवि परिहरिहिइ सो कहं वत्तजातिवुद्धिआहारमरणधम्माणं वणस्सतिं न परिहरिस्मति?, अतो पणगग्गहणं बीयग्गहणं च, हरियाणि तु वत्तलिंगाणि, वणस्सइभेददरिसणत्थं च पणगादिगहणं, एवं पुढविकायियादि, पुढवीभेदो भाणियब्बो, तसा बेइंदियादि, सब्बसो पगारेहिं सुहुमबादरपज्जत्तगादी व भेदे णचा उज्झिता 'एयाणि संति पडिलेहे' (५४) एयाइंति मागहामिहाणाण एताई कायाई, संतीति विज्जंति, यदुक्तं भवति-ण कयाइ विज्जति, कयाइ न विज्जंति, आह-'इमा णं भंते ! रयणप्पभा पुढयी सव्वनीवहिं जढपुच्चा सधजीवेहिं जढा ?, गोयमा ! इमा णं रयणप्पहा पुढवी सयपुब्वे (जीवे)हिं जढपुया, नो चेव णं सन्यजीवेहिं जहा, एवं से सासुवि', अतो संतिग्गहणं, चित्तमंताणि से अभिण्णाय चित्तमिति जीवस्स अक्खा, चित्तं तेसिं अत्थीति चित्तमंता, पुढ विकाइयादीणिवि कायाई, स इति तित्थगरो छउमत्थकाले, अभिमुहं णचा अभिण्णात, यदुक्तं भवति-ण विवरीतं, परिवजियाण विहरित्ता इति संखाय से महावीरे एतं कंठयं, अह थावरा तसत्ताए ( ५५ ) तसजीवावि थावरत्ताए, यदुक्तं भवति-उपवजंति, अदुवा सव्वजोणिया सत्ता अदुवत्ति अदुवसदा अवज्ज, सो सुहदुहउच्चारणत्ता सम्बासु जोणिसु उववज्जति सबजोणिया, ण तु जहा लोइता
AUSTRALIMITISHARIRIND HIRAMEHI MHASTRIANDERINIRUPARTUPTOP
Palmin IITBHIDAII
IHIRITHMEENABRARD
IITDADAHARIES
॥३०५॥
Page #308
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥३०६॥
खमणकाल, ज भारमादि. भावे कम्यक भंड १ कत्थ पति, परस्थ का
जा इत्थी सा इत्थीमेव, ण यऽनो, इस्सरो स इस्सरो एव, जो मुणी सो मुणी चेव, चउरासीइ य सयसहस्सविहाणा कम्मेहिं सर्वयोनिअभिसित्ता सत्ता कंमणा कप्पिता पुढो बाला कप्पिता, यदुक्तं भवति-उववादिगे, वुत्तं च-छसु अनतरंसि कप्पति, पुढो णामकत्वाद पिहप्पिहं, जं भणितं होति-पत्तेयं पुणो पुणो वा, दोन्नि आगलिता बाला, ते एवं कम्मेहिं कप्पिते, भगवं च एवमण्णासिं (५६) च पूरणे, एवमवधारणे, एवं अनिसित्ता, जं भणितं भवति-अणुचिंतेत्ता, गिहवासे अवहिनाणेण पब्बइए चउहिं नाणेहि अणिसित्ता, किमिति निक्खमणकालं, जं भणिता होति-अह साभिवे दुवे वासे जाव कम्मुणा कप्पियत्ति, इमं च अन्नं अणिसेत्ता सोवचिते हु लुप्पती वालो दबउवही रन्नादि. भावे कम्ममेव उवही, सह उवहीणा सोवही, इह परत्थ य लुप्पति-छिजति | | भिजति वहीजति मारिज्जति, इहं ताव 'कतिया वच्चति सत्थो ? किं भंडं ? कत्थ ? कित्तिया भूमी? । को कयविक्कयकालो ? णिन्धि सति को ? कहिं ? केण? ॥१॥' मणूसा लुप्पंति, चोररायअग्गिमादीहिं आलुप्पति, परत्थ कम्मोवहीमादाय नरगादिएसुलुप्पति, कम्मग्गाओ लुप्पति, मोक्खसुहायो य लुप्पति, अहवा इमं अणिसित्ता-जे पवइयावि संता कथं विणावि कारएहिं जीविकाइएहिं जीविस्सामो ?, मंसादिणिट्ठभोयणेण वा अचंतेण वा, तेसु उववज्जमाणो, सो य उववज्जमाणो बालो, सोयविधिया माइट्ठाणिउ, | तंजहा-सयं ण पयामि, अन्नेहिं पाययामि, एवं सतं ण छिंदामि छिंदामऽण्णेहि, एवं लोगरंजणणिमित्तं सोवि, जं भणीतं-तं | मोहकमोहिमादाय नरगादिभवेसु लुप्पति पक्कति य, ते पेहियव्या कारण, जहा णच्चा सोवहियदोसे य णच्चा, इमं च अन्नं णच्चा, तंजहा-कम्मं च सबसो णच्चा कम्म अविहं, तं सबसो सवपगारेहिं पदिसठितिअणुभावतो णचा, जो य जस्स बधहेऊ कम्मफलविवागं च, पडियाइक्खे पावगं भगवं हितजुयो पञ्चक्खाति पावगं हिंसादि, अणवजो तवोकम्मादि, ण तं पञ्च-10॥३०६॥
याचि संता कथं
तसु उबवज्जमाणो
पाययामि,
ए
मादाय ना
Page #309
--------------------------------------------------------------------------
________________
श्री आचा रांग सूत्र
चूर्णिः
॥३०७॥
क्खति, कम्माहिगारे अणुयत्तमाणे दुविहं समिच मेहावी (५७) दोन्नि विहा दुविहं, कीरतीति कम्भं इरियावहियं संपरायं च, अहवा पुनं पावं च, अहवा इहलोग विवागं परलोग विवागं च, समिच्च संमं णच्चा, मेरा धात्री (मेहाची) गहणधारणेवि, सव्त्रतित्थगरक्खायं अनेलिसं-असरिसं अहवा दुविहं अंगारधम्मं अणगारधम्मं च, तहा रागं दोसं च, पुन्नं पावं च, किरियं अकिरिय च, संजमपुथ्वगो तवो, कसिणकम्मक्खय किरिया, तं समेच्च, नाणं अस्स नाणी, किंच तं ?, सुतं नाणं, सुहुमत्ता कम्मपोग्गलाणं ण अवधी तस्स, मणोदव्य विसयं च मणपजवनाणं, तेणंतेण सुतं अधिकृत, अहवा देसेण नांणी, कम्महिगार एव अणुयत्तए, जतो बुच्चति - आदाणसोयमतिवायसोतं आददाति आदीयते वा तेण इति आदाणं, आदाणस्स सोयं आदाणसोयं, सोतादीणि इंदियाणि सद्दादिअत्थाणं आदाणाणि भवंति, अतिवादसोत तु हिंसादिपरिग्गहत्थं, अहवा आदाणसोयं संपराइयं, अतिपातं इरियावहियं, तेण हि अतिपतति संसारातो अतिपातसोतं, अयं तु आरिसो अत्थो, आयाणसोयं नाणादि, अतिपातं हिंसाति, योगो तिविहो, तंजहा- आदाणसोय अतिवातसोयस्स जोगं सव्वहा सव्वसी णचा करेति, भन्नति - अतिवत्तियं अणाउहिं अतिवादिञ्जति जेण सो अतिवादो-हिंसादि, आउट्टणं करणं, तं अतिवातं णाउट्टति सयं, अण्णेहि अविकरणाएत्ति ण करेति अन्नेहिं नाणुमोदति तं जोगत्रिककरणत्रिकेणं जाव मिच्छादंसणसलं, केति भणति - जया किर सो बंधूहि पण्णविओ दुवे वरिसे चिट्टत्ति | तदा फासुआहारो सुपासनं दिवद्वणप्रभृतीहि सुहीहिं भणितो - किं ण व्हासि ?, ण य सीतोदगं पिबसि १, भूमिए सुबसि, ण य सचित्तं आहारं आहारेसि, पुच्छितो पडिभणति आदाणसोनं अतिवातसोतं (५८) तहेव वच्चो, अतिपत्तियं अणाउहिं तहेव, अह इत्थीओ किं परिहरसित्ति भणितो यदि भगति-जस्सित्यीओ परिण्णाना, अहवा उवदेसगमेव, एवं मूल
कर्मद्वैविध्यादि
॥३०७॥
Page #310
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥३०८॥
गुणाधिकारो अणुयत्तति-जस्सित्थीओ परिण्णाता जतो जेसिं वा दुविहाए परिणाए जाणणापरिणाए पञ्चक्खाणपरिणाए ।
स्त्रीपरिय, जाणणाए 'एता हसंति च रुदंति च अर्थहेतु' बितियाए पडिसेहेति सव्वं अट्ठविहं कम्मं आवहंति एवं पेक्खित्ता, एवं सेसेवि अस्सवे, परिहरियं वा जहाय, एतं मूलगुणे परिहरितं वा, तं चेव उत्तरगुणेवि, जेण भण्णति-आहाकडं न से सेवे (५९) | जति कोति निमंतिज अञ्ज अम्हंतणए भुंजसु गेहे अहं ते साधयामि भोयणं, तं एवं अहाकडं तमाहाय मणसीकृत, जोवि अपुच्छिा पिउवणखंडे हिंडंतस्स दाहामि तंपि अहाकडं, सबसो कम्मुणा य अदक्खु सबस्स इति सव्वभावेण ण लेसुदेसेण, किमिति ?, नणु कम्मुणा कम्मबंधो अदक्खुत्ति, अत एव दृष्टं भवति-जं पावं न सेविजति, जेण आहाकम्मेण भुत्तेण, एवं सब्बं अविसोधिकोडिं वजेतव्यं, जं किंचि पावगं भगवं जमिति अणुद्दिदुस्स, जं च आहारिमं असणपागखाइमसाइमं वा, पावगमिति असुद्धं | विसोधिकोडीए वा, तहा आहाकम्मं च बजेहि सेस उग्गमदोसेहिं उप्पायणदोसेहिं एसणादोसेहि य,तं अकुछ वियडं भुंजित्ता अकुव्वं सतं अन्नेहिं पावयं जोवि सो कोइ आगताए पेहाए उवक्खडेज आगतस्स दाहामि तंपि नाणुमोदेति, यदुक्तं भवति-न गेहाति तेण अणुण्णा ण भवति, अहवा पापगमिति मंसमजमादि, तत्थ अकुव्वं ण असति, जं च अण्णं संजोयणादिपमाणइंगालधूमणिक्कारणादि आहारअस्सितं पावं तं अकुब्छ, तहा य चेव सुरुसुरादिपावं अकुव्वं, विगतजीवं विगडं, एवं पाणगमवि चाउलउण्होदगसोवीरगादिपगारो, अतिकंतं चायी, जं भणितं-भुक्तं वा, भणितं आहारविधाणं, इदाणिं उबहिं वुच्चति, सोय दुविहो| वत्थं पत्तं च, जतो वुञ्चति-णो सेवड़ य परवत्थं (६०) जंतं दिव्वं देवाइ संपव्ययंतेण गहितं तं साहियं वरिसं खंघेणं चेव धरितं, णवि पाउयं, तं मुइत्ता सेसं परवत्यं पडिहारितमवि ण धरितं वा, केइ इच्छंति-से वत्यं तस्स तत् , सेसं परवत्थं, जं गाहितं ॥३०८॥
MAINTIMIND
Page #311
--------------------------------------------------------------------------
________________
परपात्रनिषेधादि
श्रीआचारांग सूत्र• चूर्णिः ॥३०९||
णासेवितंपि, तहा सपत्तं तस्स पाणिपत्तं, सेसं परपतं, तत्थ ण भुजितं, तो केइ इच्छंति-सपत्तो धम्मो पण्णवेयबुत्ति तेण पढमपारणं परपत्ते भुत्तं, तेण परं पाणिपत्ते, पगारो तहेव, अतिकतं वावि, गोसालेण किर तंतुवायसालाए भणियं-अहं तव भोयणं आणेमि, गिहपत्ते काउं तपि भगवता निच्छितं, उप्पण्ण नाणस्स लोहजो आणेति-धन्नो सोलोधजो खंतिखमो०, किं तत्थ ताण अडियवं?, भणियं-'देविंदचकवट्टी मंडलिया ईसरा तलवरा य । अभिगच्छंति जिणिदं गोयरचरितं ण सो अडति ॥१॥ छउमत्थकाले अडियं, परिवजिताण ओमाणं सबओ वज्जिता परिवजिता, ओमं माणं करेति, ओमाणं जं जस्स दिजति तं जणं दिजति, सम्वेहिं दुपदचउप्पदादीहिं आहारकंखीहिं संतेहिं पडिपुन्नेहिं चरंति, आउयखंडंणा संखडी, सयट्ठाए परेहिं उवखडितं, जा व णाम संखडी अप्पातिण्णा होजा, मिक्खायरा जत्थ णत्थि तत्थ गच्छति, असरणाएत्ति ण ता सरति हिजो होहिति | परसुए होहितित्ति, अहवा पडिवाडी, ण घराणि वा मोतुं गच्छति, जुण्णा. संखडी, अहवा संखडित्ति ण उस्सुगभूतो भवतित्ति, एत्थं मणुन्नं पणीतं बहुयं च लमिस्सामित्ति ण सरति, अहवा सरणमिति गिहं, तं तस्स नत्थि असरणो, जइवि णाम छमासपारणाए संखडीए असंखडीए वा मणुण्णं भत्तपाणं परं लभति, तत्थवि मायण्णे असणपाणस्स (६१) मत्तं जाणतीति मातण्णो, कस्स ?, असणपाणस्स, भणियं च-'जह सगडक्खोवंको कीरति भरवहण' जतिवि भगवओ अणुत्तरओरालियसरीरलद्धिजुत्तो ताण अजिण्णादयो दोसा भवंति, तहावि सो भगवं निवारणत्थं सुभज्झाणादिकिरियत्थं च मायण्णे असणपाणस्स, नाणुगिद्धे रसेसु अपडिपणे गिहवासेवि ताव भगवं रसेसु अविम्हितो आसि, किमु पव्वजाए ?, रसा तित्तादि, अपडिण्णे ण तस्स एवं पडिण्णा आसी जहा मते एवंविहा भिक्खा भोजा ण वा भोइयन्या इति, तत्र अभिग्गहपइण्णा आसी जहा कुम्मासा मए
||३०९॥
Page #312
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः ॥३१०॥
भोत्तव्या इति, एवं ताव आहारं प्रति, रसपरिच्चागासितं तवो भणितो । इदाणिं कायकिलेसासितं वुच्चति, तंजहा - अच्छपि, भगवतो अणिमिसगाणि चैव, नीलुप्पलपत्तसमाणाई अच्छीणि आसि, बीय अंसुविरहिताणि, तं च 'पद्माक्षः क्षीरगौर: ० ' आहारियं तु, रेणु वा रयो वा तृणावयवो वा पाणजाती वा परियावञ्जेजा तहा तंण पमञ्जति, न वा पादे धुवति, हत्थे परे लेवार्ड भोतुं मणिबंधाओ जाव धोवति, न वा पिपीलियादीहिं खजमाणोवि कहइतवां, भणियं च - 'आरुग्भ कार्य विहरिंसु, सव्वं गायमविप्यमुके आसी' चरियाहिगारे एव अणुयत्तए, जतो सुत्तं- अप्पं तिरियं पेहाए (६२) अप्पमिति अभावे, ण गच्छंतो तिरियं | पेहितं, ण वा पिट्ठतो, पच्छा वा अवलोगितं वा, किंतु 'पुरतो जुगमाताए, पेहमाणो महिं चरे' अयं तु आरिसो अत्थो-अप्पं तिरियं | पेहाए, अप्पमिति दुरा न, अतिदूरं निरिक्खमाणे आण्णे वा दोसा, अतिआसण्णं ण पस्सति, तिरीयमवि पस्संतो तिरियं संपातिमे अक्कमति, ण एतं भगवतो भवति तहावि आयरियं धम्माणं सिस्साणमितिकाउं अप्पं तिरियं पेहाए, पट्टतोवि नातिदुरं, नातिदूरं ठिच्चा पिट्ठतो पच्चवलोगितवां मंचादि, मा भू अभिघाताओ वते पीला, उवउत्तमणो वा मग्गतो हरितादीणि छिंदिञ्ज, अप्पं बुतिए पडिनाणी कयो एहि ? जाहि वा ? कतो वा मग्गो ? एवं पुच्छितो अप्पं पडिभणति, अभावे दट्टब्बो अप्पसद्दों, मोणेण अच्छति, पंथापेही चरे जनमाणो पंथं पेहति पंथापेही, चरे इति गच्छे, जयमाणे दट्टण तसे पाणे अभिकमे पडिकमे, जयं चरेति अतुरियं रियाए चरियादिणिविट्ठदिट्ठी, चरियाहिगारे एव वट्टति, जतो भन्नति - सिसिरंसि अद्धपडिवण्णे (६३) सिणातीति सिसिरं, सिसिरेवि सो भगवं अद्धाणपडिवन्ने, यदुक्तं भवति –— पंथं गच्छति, तं दिव्यं वत्थं वायुउड्डू कंटगलग्गं बोसिरिजा, वोसिरितुं, ण तस्स घरं विजतीति अणगारो, पसारेतुं वा एक बाहुं पसारिय, किमिति णाविलंबिताण
अपरिकर्मत्वादि
॥३१०॥
Page #313
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥३११॥ ८ अध्य० २ उद्देशः
कंधंसि बाहिं परक्कमितवान् , ण कंधे अवलंवितवां, चरियाहिगारे पडिसमाणे णत्थि, इमं भन्नति-एस विही अणिक्खं- आवेश(णुक)तो (६४) माहणेण मतीमता एस इति जो भणितो आ पयजाओ, विहाणं विही, अणु पच्छाभावे, जहा अण्णेहिं तित्थ-|
नादिशय्या गरेहिं कतो तहा तणावि अणुण्णातो अणुकंतो, माहणेण-मा हण इति माहणं, जं भणितं-सब्बसावजजोगपडिसेहो सवयणिजमेतं, समणेत्ति वा, मती जस्स अस्थि स भवति मतिमा तेण मतिमता, अपव्वतितेणावि सता बंधवजणेण सण्णिरुद्धेण जाव छउ| मत्थकालो बारसवरसितो अपडिपणे रियती (वीरेण कासवेण महेसिणा) सरीरसकारं प्रति अपडिण्णेण, अहवा 'णो इहलोग
याए तबमहिहिस्सामि' इति अपडिण्णो, वीरो भणितो, कासवगोत्तेण कासवेण महरिसिणा इति, पढिजइ य-बहुसो अपडिण्णेण भगवता रीतियंति बेमि बहुसो इति अणेगसो, अपडिण्णो भणितो, भगवता रीयमाणेण रीयत्ताए वा, बेमि जहा। मए सुतं । उपधानश्रुतस्य प्रथम उद्देशकः समाप्तः॥
चरियाणंतरं सेजा, तबिभावगो अ दस्सते-चरितासणाई सिजाओ एगतियाओ जाउ वुतिताओ। आइक्व | तातिं सयणासणाई जाई जाइं सेवित्थ महावीरो (६५) एसा पुच्छा, आएसणसभापवासु पणियमालासु एगता वासो, गवि भगवतो आहारवत् सेनाभिग्गहा णियमा आसी, पडिमाभिग्गहकाले तु सिञ्जाभिग्गहो आसी, जहा एगराईयाए बहिया गामादीणं ठिओ आसी, सुसाणे अन्नयरे वा ठाणे, अहाभावकमेण जत्थेव तत्थ चउत्थी पोरिसी ओगाढा भवति तत्थेव अणुनवित्ता ठितवान् , तंजहा-आएसणसभापबासु, आगंतुं विसंति जहियं आवेमणं, जं भणियं-गिहं लोगप्पसिद्धं, जहा कुंभारावेसणं लोहारावेसणं एवमादि, सभा नाम नगरादीणं मझे देसे कीरंति, गामे पउरसमागमा य भवंति, सेणिमादीणं तु पत्तेयं ॥३११॥
Page #314
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३९२॥
सभा भवंति, जत्थ रुद्दादिपडिमाओ ठविजंति, पिबिस्संति पेहियादि सा पवा, तंजहा-उदगप्पवा गुलउदगप्पवा खंडप्पवा सकरप्प वा एवमादि, पणियगिदं आवणो पणियसालत्ति, पढंति सालघराणं विसेसो, सकुड्डुं घरं कुडरहिता साला, जं वा लोगसिद्धं णाम, जहा सकुंड्डावि हत्थिसाला बुच्चति, एगता णाम कताइ, वास इति राईगहिता उडुबद्धे, वासासु अदुवा पलियट्ठाणेसु | पलाल पंजेसु एगया वासो अदुवेति अण्णतरे पलियं नाम कम्मं, यदुक्तं भवति-कम्मतट्ठाणेसु, दम्भकम्मंतादिसु, अहवा पलिगाति ठाणं, तंजहा- गोसाला, गोबद्धो वा करीसरहितो, ण अज्झावगासं, पलियं तु पलालं, पुंजो संघातो, पलाल मंडवस्स हेट्ठासु सिरत्ताणे पलालपुंजेसु पविसति, एगता कयाइ, आगंतारे आरामागारे (६७) गामरण्णेऽवि एगता वासे गामस्स अंतो बहिं वा, आगंतु जत्थ आगारा चिट्ठेति तं आगंतारं, आरामे आगारं आरामागारं, गामेति कताई गामे कयाइ नगरे, अयं तु विसेसोगामे एगरतं नगरे पंचरतं, एवं उदुबद्धे, वासासु नियमां चत्तारि मासे वासो, गामादीणं पुण कयाई अंतो कयाइ चाहिँ अन्भासे सुसाणे सुन्नागारे वा रुक्खमूलेवि एगया वासो सवसयणं सुमाणं सुमाणन्भासे, सुन्नं अगारं सुन्नागारं, रुक्खे वा मूले वा | खंधस्स अणभासे, जत्थ पुप्फफलाई ण पडंति, एगतत्ति उडुबद्धे, न तु वस्सासु, सुमाणरुक्खस्स तले वा वसति, सुन्नागारं वा जं न गलति, एतेसु मुणि सगणेसु (६८) एतेसुत्ति जाणि एताणि उद्दिट्ठाणि, अन्नाणि य एवंविहाई सेलगिहादीणि, मुणेतीति मुणी, सुप्पति जत्थणं सयणं, समणेत्तिस एव वद्धमाणसामी, अहवा तेसु पत्रात निवासमसिमेसु सोवसग्गनिरुवसग्गे वसतिसु समण एव आसी अतो समणे, जहा दुक्खसिञ्जा आसी तहा तहा मिस्तरं समण आसी, वरिसं पगतं पत्थियं वा, तेरसभं वरिसं जेसिं वरिसाणं ताणिमाणि पतेरसवरिसाणि छउमत्थकाले, राईदियंपि जयमाणे जहा रति तहा दिवा, उभयग्गहण मवि सामत्थं
सभादि स्थानादि
॥३१२॥
Page #315
--------------------------------------------------------------------------
________________
श्रीआचारांग मूत्र
HMA
चूर्णिः
॥३१३॥
N
न तु जहा अण्णे थाणमोणादीरहिं जइत्ता रतिं सारस्वगत्यं णिदं भजति, मो तु भगवं जहा दिवा तहारतिपि जयमाणेत्ति मणोवाकाएहिं एगग्गो अप्पमत्त इति जितिंदियो कमायरहितो, कहं ?, मम एते पमादा ण भविज, ठाणाइएसु अप्पमते ज्झाणे य, | सम्म आहितो समाहितो धम्मे सुक्के ज्झायति भगवं, सधपमादाणं णिदपमातो गुरुमातो सोवि जितो, जो य दुञ्जयं तं णिदप्पमादं परिहरितदो सो कहं इंदियादिपमादं काहिति ?, जत्थ भण्णति-णिबंपि णो (६९) पमादे, भिसं कामो पगामे, तं निदं सो ण पगाम सेवितां सेवइ वा भगवं, स एव उबट्ठागंति अणिञ्चजागरियत्तं संजमे समुट्ठाणं वा तेणं वा तेण उद्वितो, भदन्तनागार्जुनीया तु-णिहावि णप्पगामा आसी तहेव उठाए जतिआसि, तक्खणादेव उद्वियं वा, जग्गवती अप्पाणं पायसो | छउमत्थकाले जग्गवइ भगवां अप्पाणं ज्झाणेण पमादाओ, सरीरसंधारणत्थं वा चिरं जग्गिता ईसिं सम(इ)तासि इत्तरकालं णिमेसउम्मेसमेतं लवमित्तं वा ईसं सइतवां आसी जहा अट्ठीयग्गामे, निदासुहं प्रति अपडिपणे, यदुक्तं भवति-अणभिलासी, सवं किर छउमथकालं निद्दापमादो अंतोमुहत्तं आसी, सो एवं भट्टारओ निदापमादा अणंतरं संजममाणे (७०) पुणरवि संयं संमं वा बुज्झमाणो, ण परेहिं विबोधिजमाणे, बुज्झमाणो एव बुट्ठो, ण पडिसेहो, तेण य ज्झायंति, ण णिहापमादं चिरं करेति, | सो एवं ज्झाणण निदं जिणिजमाणो जति कदाइ निदाए अभिभूयति ततो निक्खम्म एगता रातो बहिं चंकमिया मुहुत्तागं | णिच्छितं कम्म णिकम्म उवस्सगाओ निक्खंमिओ, एगयादि गिम्हे अतिणिदा भवति हेमंते वा जिघांसुरादिसु, ततो पुनरत्ते अबरत्ते वा पुचपडिलेहिय उवासयगतो, तत्थ णिहाविमोयणहेतु मुहुत्तागं चंकमिओ, णिदं पविणेता पुणो अंतो पविस्स पडिमागतो ज्झाइयवान् , जेसु गुत्तागुत्तेसु व समगस्स, सयणेसु तत्युवसग्गा (७१) सुप्पति तत्थ तं सयणं, तस्सेति तस्स छउमत्थकाले
DPARINISTEP PARINIRAHIllurilam
॥३१३॥
Page #316
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥३१४॥
मनुष्यायुपसर्गादि
अरुहतो, उवसग्गा दिव्वादि भयंकरा मीमा संगमादिपउत्ता, ण एगं तेसिं रूवमिति अणेगरूवा, एकेका चउबिहा, अहवा अणुलोमा पडिलोमा य, किंच-उवसग्गाहिगारे एव तिरिक्खजोणियमणुस्सउवसग्गदरिसणत्थं वुच्चति-संसप्पगा यजे पाणा संसप्पंतीति संसप्पगा-अहिनउलसाणमजारपिपीलियादि खायंति केइ भूमिगता केई कायगता अहवा पक्विणो उपचरंति पक्खा तेसिं संतीति पक्खिणो, ते तु दंसमसगमक्खियादि, तेवि एगतावि उवचरिंसु, एगता दिवसउ रत्तिं वा, सोणीयादीहिं मिजमाणोवि ण अवज्झाणं गतवान् , भिसतरं ज्झाणाइगतचेता आसी, अह मणुस्सगा अदु कुयरा उवचरिंसु अदु इति अणंतरे, कुत्थियं चरंतीति कुत्थिय चारी, तंजहा-चोरा पारदारिया य, गामं रक्खंतीति गामरक्खगा, हिंडिता चोरगाहा ते सत्तिकुंतहत्थगता तं उवचरति, चोरपारदारिया पुरिसत्ति अभिवंति आहणंति, तंपि खयं लहुं चेव पउणति, गूढपहारोवि णिगिट्ठबंधति, उवसग्गाहिगार एव तेण वुच्चति अदु गामिता उवसग्गा इत्थी एगइया पुरिसा य, गामा जाता गामिता, गामो नाम खलजणो, मणोवाकायिए तिविहेवि उवसग्गे, वतिमणसा अंतो, तस्स तं रूबंदटुं जहा जातं, पदोसारुहहणणेण जणो भयं करेति, अप्पसत्था णं वायाए अक्कोसंति, कारणं तालंति, इच्छेते तिविहेवि गामिते उवसग्गे सहितातिया, अहबा गामधम्मसमुत्था गामिता, ता तु इत्थी एगतरा पुरिसा य, इत्थीओ तं स्वमंतं रतिं आगंतु उवसम्गति, णपुंसगा य, कम्मोदया अमिद्रवंति, मणसावि भगवंतो ण पकुज्झति, अहया एस अम्हंतणियाओ इत्थीओ पत्थेमाणो अम्हं अम्भासे वा समुवागतोत्ति पुरिसा तं चाहणंति णिच्छु| भंति पिटुंति वा, ते एते सव्वेहिंवि उबसग्गा तिविहा, तंजहा-इहलोइया परलोइया उभयलोइया य, ते य सव्वे सहियव्या, अतो भणिअति-इहलोइयाइं परलोइयाइं (७३) तत्थ इहलोइयाई माणुस्सग्गा, पारलोइया सेसा, अहवा इहलोइया इहलोगदुक्ख
॥१४॥
Page #317
--------------------------------------------------------------------------
________________
श्रीआचारांम सूत्र
चूर्णिः ॥३१५॥
उप्पायगा पहारअकोसदसमसगादिया, यदुक्तं भवति-पडिलोमा, परलोइया परलोकदुक्खुप्पायगा, यदुक्तं भवति-अणुलोमा, केइD लेहलौकिउभयलोइया, तंजहा-अस्सगतो पुरिसो अतिणेति, तहा अणुलोमे परलोमे य करेंति जहा अभयमुदरिसणस्स, भीमाइं अणे. कोपसर्गादि | गरूवाई भीमा पुव्वभणिया, अणेगरूवाइ व भणिया, उवसग्गाहिगारे एव अणुलोमा पडिलोमा य, जेण वुचति-अवि सुम्भिदुन्भिगंधाई अवि पदार्थसंभावणे, सुरभिग्गहणा अणुलोमग्गहणं, दुब्भिगहणा पडिलोमा, पडिगहणा अणुपडिलोमग्गहणं सुरमिगंधपुष्पमल्ल देवा पूएंता, मणुस्सा य तेहिं मुरभिएहिं, दुरभिगंधेहि पाणभोयणेहि, चमरादिअस्सिता, दुरभिगंधा मासा णेया, पडिमाए द्वियस्स अस्सादा गंधा आसी, जत्थ गंधो तत्थ रसोवि, जहा गंधाई तहा सद्दाईपि अणेगरूबाईपि, अणेगरूबाईपि अणुलोमपडिलोमाई, अणुलोमा थुइवंदणापूयाअञ्चणाई, णिभत्थणाति पडिलोमा, अहियासए सयासमाहिए (७४) फासाइंपि विरूवरूवाई अहियासितवां, अहियासए सयतं-णिचं, जहा एगदिवसंतहा अद्धतेरसवासे पक्खाधिते नाणादिएहिं, पढिजइ
य-समिते सम्म इतो समितो वासीचंदणकप्पो समभावे हितो, जह गंधरससद्दाई तहा फासाइंपि, विस्वरूबाइंपि सुहासुहफासाई | अवुत्तमवि णच्चति, एवं रूवाणिवि, अहवा अणेगरूबाइंति रूबग्गहणमेव कयं भवति, पढिजइय-अहियासए समाहिते इति मंता भगवं अणगारे इति पदरिसणे, तंजहा-ते चेव सुब्भिसदा पोग्गला दुम्भिसद्दयाए परिणमंति, अहवा इमं मंता-कम्मनिजरा भवति अहियासेंतस्स, इहरहा कम्मबंधो, ण तस्स अगारं विजतीति अणगारो, किंच-सव्वेहिं विसएहिं अणुलोमपडिलोमेहि अरती समुप्पञ्जति, संजमरती ण भवति, अरर्ति रतिं च अभिभूता जा संजमे अरती उप्पञ्जति पडिलोमेहिं उवसग्गेहिं, विणा वा उवसग्गेहिं, असंजमे चा रती सदातिविसए पप्प पुधरतअणुस्सरणाओवा, ते अभिभूत सज्झाणेणेव रीयति माहणेति ||॥३१५।।
Page #318
--------------------------------------------------------------------------
________________
मौनादि
श्रीआचारांगसूत्र
चूर्णिः ॥३१६॥
बहुचायी रीयति गामाणुगाम, माहणो पुव्यवणितो, न तस्स बहुवयो, यदुक्तं भवति-मोणेण, अहवा जायणि अणुण्णवणिं च मोतुं पुट्ठस्स वागरणं च, जहा सादिदत्तआतपुच्छा, सेसं मोणं, किंच-स एवं गुत्तो सुसयणेहिं तत्थ पुच्छिसु (७५) एगचरावि एगदा राओ एगा चरंति एगचरा उब्भामिया, उब्भामगपुच्छत्ति, एत्थ को आगओ आसी मणुस्सो पुरिसोवा ? इत्थि पुच्छति, अहवा दोवि , जणाइआगम पुच्छंति-अस्थि एत्थ कोयी देवजओ कप्पडिओ वा ?, तुसिणीओ अच्छइ, दटुं वा भणति-को तुम?, तत्थवि मोणं अच्छति, ण तेसिं उब्भामइल्लाण वायंपि. देति, पच्छा ते अचाहिते कम्मइ, एत्थ पुच्छिशंतोवि | वायं ण देइत्तिकाऊणं रुस्संति पिष्टृति य, उम्भामिया य उब्भामगं सो ण साहतित्तिकाउं, किं आगतो आसि ?णागतोत्ति, अवाहिते कसाइय भण्णति-अक्खाहि धम्मे, अहवा हंसपरिणो विसयसमासनिरोही णिव्यणसुहसमाणेहिं वा पेहमाणो विसयसंग| दोसे अ पेहमाणो, इह परत्थ य अपडिने, तंजहा-णो इहलोगट्टयाए तवं अणुचिट्ठिस्सामि, विसयसुहेसु य अपडिनो, संध|प्पमादेसु वा, एगतरपुच्छा गता, सुत्ता रागादिसु, इदाणिं केइ भणति-प्रभू, पच्छा जेण से दिट्ठओ पविसंतो, पुत्ते वा मातरि वा, | जेण भण्णति-अयमंतरंसि को एत्थं के भणंति ?, ते चेव एगचग आगंतुं दट्टणं भणंति-अयमंतरंसे, अयं अस्मिन् अंतरे अम्हसंतगे को एत्थं ?, एवं वुत्तेहिं अहं भिक्खुत्ति एवं वुत्तेवि रुस्सति, केण तवं दिन्नं ? किं वा तुम अम्हं विहारट्ठाणे चिट्टसि ? अकोसेहिंति वा, कम्मारगस्स वा ठाओ सामिएण दिलो होजा, पच्छा रन्नो भण्णति-को एस ?, सामी द्वितो, तुसिणीओ चिट्ठति, | तत्थ गिहत्थे ममत्तं, कमाइते संका य, ते सकमाइते णातुं ज्झातिमेव ण भवति, पढमं दाऊणं एत्ताहे रुस्सह, असंकिते चेव ज्झाति, जसि एगे पवेदेति सिसिरे मारुते पवायते जइ गिम्हकाले एते अन्नतिथिया गिहत्था वा णिवेदेति, सिसिरं सिसिरे वा
॥३१६॥
Page #319
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः
॥३१७॥ ८ उप० ३ उद्देशः
मासाओ, पवायति भिसं वायति, तंपि एगा अण्ण तिथिया वमहीओ निवाता करेंति, पाउरणाई फुफगाई, उप्पं आहारयं, चुण्णं || निवातावएत्थं मुंजंति, जतिवि कुंचियाविज्झे(छिद्दे)ण सीतं एति तेणेति भणति-दुक्खाविओ, जेवि पासावचिजा तेविण संजमे रमंति,
भावः |संघाडीओ (७८) वत्थाणि कंबलगादि पहिरिस्सामो पाउणिस्सामो, समिहातो कट्ठाई, ताई समाडहमाणा गिहत्थअण्णउत्थिया, एवं सीतपडिगारं करेमाणो तहावि दुक्खं सीतं अहियासेइ, पिहिता पाउया वा.पस्सामो अतिव दुक्खं हिममयं पएसं (७९) तहिं काले भावेति अपडिपणे बसहिं पडुच्च ण मए णिवाता चमही पत्थेयव्या, अहिगदाएवि अहियासेति, दविते पुन्यभणिते, अह अञ्चत्थं सीतं ताहे णिक्खम एगता राओ वसहीओ रातो-राईए मुहुत्तं अच्छित्ता पुणो पविसति रासभदिहतेणं, पृणो य वसतिं च | एति, स हि भगवं समियाए सम्ममणगारे, न भयट्ठाए वा सहति, एस विही अणुकतो (८०)स इति जो भणितो, विहाणं विही, अणु पच्छाभावे, जहा अन्नतित्थगरेहिं कतो तेणावि अणुकतो, पूर्ववत्, एतस्स सिलोगस्स बक्खाणं कायव्यं, पढमुद्देसए इति ।। | उपधानश्रुतस्य द्वितीय उद्देशकः परिसमाप्तः ।। | उद्देसाभिसंबंधो भणितो, चरिता पढमुद्देसए, अज्झयणे तस्स तया, वितिए सेजाविहाणं भण्णति, णिसीहियाहिगारो संपयं, सो जहा सामायियणिज्जुत्तीए भगवं अच्छारियदृष्टान्तं मणमा परिकप्पेऊणं लाढाविसयं पविट्ठो, एत्थेव निसीहियापरीसहो अधिकृतो, तत्थ निसीयणं णिसिजा, यदुक्तं भवति-निसीहियासु बसतो उबसग्गा आसी, तंजहा-तणफास सीयफासं तेउ| फासे य दंसमसए य (८१) तरतीति तरणं, तत्थ पहुंजयमादी तणा लगंडसीतफासेण ठितं विंधति, णिसन्नं वा कडगकिसासरदम्भादि, सीतं पुण पव्ययाइन्नदेसे अतीव पडति, तेउत्ति उदंति, आतावणभूमी जं व हालदामाए अग्गिमेव आसी, उल्लु
Page #320
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
दशाद्यध्यासन
चूर्णिः
॥३१८॥
दुविहा वजं मुझ० उबसविसओ, ण तत्थ नगरादीइस पारण रुक्खाहारात, .
एण वा कोइ, दंसमसगा य जलोयाओ एवमादि उवसग्गे अहियासए, सया समिते सया नाम निच्चकालं, फुसंतीति फासा विरूवरूवाइंति एयाणि य अन्नाणि य अणुलोमाणि पडिलोमाणि य, अवि दुच्चरलाढमचारी (८२) अवि इति अणंतरे, उवसग्गबहुत्ता दुकरं चरिजतीति दुच्चर, लाढ इति जाणवतो, सो दुविहो-बजा भोम्मा य, सो तेसु भगवं ताव तेसु पन्तं सेज्जं सेवित्था, आसणाइंपि चेव पंताणि, पंताओ णाम सुन्नागारादीओ, सडियपडियभग्गलग्गाओ, आसणाणि पंताणि पंसुकरीससकरालीलुगादीउवचित्राणि, कट्ठासणा वा णिचलाणि फलहपट्टयादीहि, एरिसेसु सयणआसणेसु बसमाणस्स लाढेसु (८३) ते उवसग्गा बहवे जाणवता आगंम लाढा, त एव दुविहा वजं सुज्झ० उबसग्गा बहवे पडिलोमा य अकोसवहादि, जाणवता उवसग्गा जणवते भवा जाणपदा, यदुक्तं भवति-अणगरजणवओ पायं सो विसओ, ण तत्थ नगरादीणि संति, लूसगेहिं सो कट्ठ| मुट्ठिप्पहारादीएहिं अणेगेहिं य लूसंति, एगे आहु-दंतेहिं खायंतेत्ति, किंच-अहा लूहदेसिए भत्ते, तसे पाएण रुक्खाहारा तैल-|
घृतविवर्जिता रूक्षा, भक्तदेस इति वत्तव्वे बंधाणुलोमओ उवकमकरणं, णेह गोवांगरससीरहिणि, रूक्षं गोवालहलवाहादीणं सीतकूरो, | आमंतेऊणं अंबिलेण अलोणेण एए दिजंति मज्झण्हे लुक्खएहि, माससहाएहिं तं पिणाति प्रकाम, ण तत्थ तिला संति, ण गावीतो बहुगीतो, कप्पासो वा, तणपाउरणातो ते, परुक्खाहारत्ता अतीव कोहणा, रुस्सिता अक्कोसादी य उपसग्गे करेंति, कुक्कुरा तत्थ हिंसिसु णिवतिंसु तत्थ बहवे कुक्कुरादी हिंसंतीति हिसिंसु णिवतिति सब्बओ तं निविसयंति, भट्टारगस्स य नत्थि दंडउत्ति जेण ते पुण पवारेहिति, ते एवं णिन्भया भुक्खिया णिवतंता अपि अग्णे निवाति (८४) जति सहसा सो कोति एगो निवारेति |लूमणगा, जं भणितं होंति-भक्खणगा, भसंतीति भसमाणा, जेवि नामण क्खायति तेवि ते छुच्छुकारेंति आहंसु आईसुति
| ॥३१८॥
Page #321
--------------------------------------------------------------------------
________________
सहनं
श्रीआचारांग सूत्र
चूर्णिः ॥३१९॥
| आहणेत्ता केति चोरं चारियंति च मण्णमाणा, केई पदेसणेण, एवं तत्थ छम्मासे अच्छितो भगवं, एलिक्खए जणे भुजो(८५)10 परुषादिएलिक्खएचि एरिसए, भुञ्जोत्ति पुणो, ताई चेव भूय ठाणाणि विहरयं तो बहवे वज्झभूमि फरुप्तासि वहवेत्ति पायसोते फरुसा फरुसं आसंति फरुसासिणो, फरुसासित्तातो य फरुसा एव, फरुसावा आसी अतिकंतकाले, लट्ठीं गहाय नालीयं दंडं लढि च गहाय, दंडो सरीरप्पमाणा ऊणो लट्ठी सरीरप्पमाणा, दूरतर एवायरति, नालिया चउरंगुलअतिरित्ता, एगे चउरंगुलादि, विहरियं |P तो बहवे वज्झसुम्भे मिक्खं हिंडिंसु, ते एवं लट्ठिहत्था एगावि एवंपि तत्थ विहरंतो (८६) पुट्ठपुया य अहेसि सुणतेहि, एवमवधारणे, एवमवियप्पं तेण विहरता पुट्ठपुब्बा भक्खितपुवा वहवे समणमाहणा संलुंचमाणा सुणएहिं सब्वे लुंचंति, संलुचमाणेसु देसेसु संलुंचमाणसुणगा, दुक्खं चरिजंति दुच्चरगाणि कामादीणि वक्कसेस, निधाय डंडं पाणेहिं (८७) णिधायेति णिक्खिप्प, डंडं ण भणति सुणए वारेहि, उवाएण डवति, मणसावि ते णावखंति, सो एवं विहरमाणो अवि गामकंटए भगवं गामकंटगा सोतादिइंदियगामकंटगा, जं भणितं होति-चउबिहा उबसग्गा, लाढेसु पुण माणुपतिरिच्छिएसु अहिगारो, तेरिच्छगा सुणगादयो, माणुस्सगावि ते अणारिया पायं आहणंति, अभिसमेचत्ति तं लाढविसयं, यदुक्तं भवति-प्राप्य, अहवा ते चेव उवसग्गे प्राप्य, कहं सहियन्वा ?, णाओ संगामप्तीसे वा (८८) ण तस्स किंचिवि अग्गमिति णागो, संगामसीसं, जं भणितं होति-अग्गाणीयं, सो हि अग्गतो ठितो दूरत्थेहिं चेव उसुमादीहिं विज्झति, समीवत्थेहि य असिमादीहि य, सो य कृतयोगत्ता तह हण्णमाणोऽवि ण सीतति, पारमेव गच्छति, पारं नाम परेसिं जतो, एवं भगायाऽवि परीसहसत्तू पराजिता, एवंपि तत्थ विहरंतो एवं अवधारणे वोसट्ठ काउं विहरंतओ, यदुक्तं भवति-अणवरज्झमाणो, एगया कदायि, गामि पविद्वेण णिवासोष लद्ध- ||३१९॥
N
Page #322
--------------------------------------------------------------------------
________________
बसत्यलाभादि
श्रीआचारांग सूत्र
चूर्णिः ॥३२॥
MEANING
| पुच्चो, जेण उवस्सतो ण लद्धो तेण गामो ण लद्धो चेव भवति, कत्थति पुण उवसंकमंति पतिण्णं भिक्खट्ठाए वसहीणिमित्तं वा उवसंकमंतं (८९) जभणेज-गाममभिगच्छंतंति, अपडिण्णो णाम पए पए परीसहउवसग्गाणं उदिण्णाणं ण पडिक्खिया कायव्वा, कारणेण गाममणियंतियं गामभासते लाढा पडिनिक्खमेत्तु लूसेंति, णग्गा तुमं किं अम्हं गामं पविससि ?, लूसितित्ति पितॄति,
एत्तो परं पलेहेति-एत्तो चेव परेण लेहेन्ति, भसणस्स च्छज्झाहित्ति पावं निकटते, जलाढा तारिसेण रूवेण तज्जंति, बुवंति ते तु| चिरु विघायण, तारिसे रूवे रजंति, सरिसासरिसु रमंति, तत्थ अन्नत्य वाहियपुबो, तत्थ दंडेण अदुवा अट्ठिणा अदु कुंतफलेणं (९०) दंडो मुट्ठी कहूं, फलमिति चवेडा, अध लेलुणा लेलू नाम लेटुगो, कवालं णाम कप्पर, उडिकवालं वा, हंत हंतत्ति हणेत्ता अण्णित्ता वढते, अन्ने कंदंति. भणितं-वाहरंति, अन्नेहिं पुण मंसाणि छिन्नपुवाणि (९१) केयि थूभातेणं उट्ठभंति थुक्करिति य, परीसहाणि लंचिंसु अदुवा पंसुणा अव किरिंसु पंसुणाइ कयाइ व करेंसु, धूलिए वा छारेण वा भरेंति, तहावि भगवंतो अच्छीवि ण णिमल्लिंति, एगे तु उच्चालइत्ता णिहणिसु (९२) केइ आसणातो खलयंति आयावणभृमीतो वा, जत्थ वा अन्नत्थ ठिओ णिसप्णो वा, केति पुण एवं वेवमाणो हणेत्ता आसणातो वा खलित्ता पच्छा पाएसु पडितुं | खमिन्ति, केरिसो य भगवं, वोसट्टकाए पणतासी उवसग्गेहिं अहियासे पणतो आसी, दुक्खाणि सारीराणि सीतउसिणमादीणि ताणि सहति, अपडिण्णो वुत्तो, सूरो संगामसीसेवा (९३) संगामअग्गं परेहिं संमादीएहिं विज्झमाणोविण णियत्तति एवं सो भगवं, रागं दोसं वा ण करेति, एवंपि बहुहिं उबसग्गेहिं कीरमाणेहिं तत्थ लाढेसु य तवे उवसग्गे वा सहमाणोरागदोसरहिते तेरसमे वरिसे पतेलिसे, पति पति सेवमाणो, जं भणितं भवति-सहमाणो, फरुमाई-ककसाई ओरालाई अचलत्ति परीसहो
MAINARAISALMERIS
|॥३२
॥
Page #323
--------------------------------------------------------------------------
________________
U
श्रीआचा0दएवि ज्झाणाओ ण चलति, रीयं-चजामिति । एस विही अणोकतो माहणेण मतीमता (९४) इति तृतीयः॥ चिकित्सारांग सत्र- ___उद्देसाभिसंबंधो सेजासु एमणादीसु य निसीहियाठाणेसु केइ तस्स गेगा उप्पन्नपुब्बा, तेसिंवा उदिनाणं अणुदिनाणं काति 2 वर्जनादि चूर्णिः
चिगिच्छा न कयपुवा, भणंति ण च तस्स रोगा उप्पनंति, जति णाम उप्पजेज तोवि ण करेति किरियं, जारिसा पुण | ॥३२॥
अट्ठविहकम्मरोगतिगिच्छा तेण कया भगवता सा तिहिं उद्देमएहि भणिया, इहपि चउत्थउद्देसए तबसंजमतिगिच्छा, अखिलेसु उद्दे९ उप० ४ उद्देशः
सएम अवि सीतदंसमसगअक्कोसतालनादि, सकं परीसहा सोढुं, दुक्खं तु ओमोदरिया, कहमिति ?, अतो ओमोदरियं चाएति (९५) सा य दुविहा-दव्वे भावे य, दब्वे ताव उवगरणं प्रति ओमोदरियं अचेलता, आहारेवि अप्पाहारे आसी, ण अतिपमाणभोई 'बत्तीसं किर कवला' एतो एकेणवि घासेणं ऊगगं, भावे परिताविजमाणोविण रुमति, भणियं च-णो सुकरणं मोनमेगेसिं, चाएतिति अहियासेति, इह पायसो दब्बओमोदरिया, जंण वुच्चति-अपुढेऽवि भगवं रोगेहिं वातातिएहिं रोगेहिं अपुट्ठोवि ओमोदरियं कृतवान् , लोगो तु जतो पुट्ठो रोगेहिं भवति ततो पडिक्कारणनिमित्तं ओम करेति, भगवं पुण अपुट्ठो वातादीएहिं ओमोदरियं चाएति, सुभुजंगं वा जहा आहारेति, आह-किमितमेगंतो रोगेहिं ण सो फुसिजति ?, भण्णति-धातुक्खोभितेहिं ण फुसिजति, जइ कोया कडं सलागं पवेसए तहा, तह(हत)पुन्चो दंडेणं, अतो बुच्चति-पुढे व से अपुढे वा पुढे वा, पुढे तेहिं आगंतुएहिं णो सतं स करेति, जोवि अण्णो करेति तंपि ण च करेतुत्ति साइजइ, अतो णीणिजंति, एवं ताए कडगसलागाए मणसावि भगवता ण सातिजिता, सा पुण तिगिच्छा तंजहा-संसोधणं च वमणं च (९६) संसोधणं विरेयणं, वमणं | वमणमेव, गायभंगणं मक्खणं, सिणाणं देसे ताव हत्थपायधोवणं, दगपडिगतोवा किंचि सिंचति, सव्वे सव्वगायअभिसेयणं, आता- ॥३२॥
HI
Page #324
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३२२॥
वर्णपरिस्तो सोवि संबाधणं ण सेविजा, ण च सतं संवाहेति ण च अण्णेण संवाधावेति, एवं दंतवर्णपि दंतवणेण अंगुलिए वा उदएण वा परिण्णाय जाणितु ण करेति । एवं ताव सरीरतिगिच्छं ण करेति सउ गायपरकमविमुको, मोहतिमिच्छावि विरते गामधम्मेसु (९७) गामा इंदियगामा, धम्मा सद्दाति, एहिंतो विरतो रीयति माहणे अबहुबाई रियति, माहणो पुव्वभणितो, अबहुवायमाणो ण बहुवाई, सिसिरंमि एगता भगवं सीतकाले एगता कदावि छायाए झाति आसीत छायाए
तवं गच्छति, तत्थेव ज्झातियासित्ति, अतिकंतकाले हेमंते अतिकंते आयावयंति गिम्हासु (९८) उक्कुड़यासणेण अभिमुहबाते उन्हे रुक्खे य वायंते, एवं ताव कायकिलेसो, रसच्चागो तु अदु जाव एत्थ लूहेणं अदु इति अहिजावइतवां जीवितं अद्धाणं वा, अप्पाणं वा जावइतवान्, भावलूहे अरागतं, दव्त्ररुक्खं ओदणं विरहितं, मंथु इति मंथुसत्तुया णग्गोहमंथुमादी वा भुजितएहिं तहिं कुम्मासा कुम्मासा एव, सव्वत्थ रुक्खसद्दो अणुयत्तति - एयाइं तिष्णि पडि सेवे (९९) अट्ठ मासे य जावते भगवं एतेहिं ओदणमंथुकुम्मासेहिं, अट्ठमासेति उडुबद्धिते अट्ठ मासे, वासासु णवरि आदिल्लेसु तिसु, गुत्तीसु, अद्धमासं मासं दोमासं च कितकं, वासारते व चैव भुत्तो अपियत्थ एगता भगवं जो पाणगं ण पियति सो पादेण आहारं ण आहारेति, एवं च सव्वं च तवोकम्मं अप्पाणगं, अवि साधिते दुवे मासे (१००) जाव छम्मासे रीयितवान् रीयित्था, एवं परिग्गहित उराल तवोकम्मं रातोवरातं अपडिष्णे पुब्वर ते अवरत्ते य, दो पढमजामा पुव्वरतं, पच्छिमरत्तं पच्छिमा दो, तेसु जग्गति, अहवा . रत्ति उवरति रातोवरात्तं-राती जाव सा उवरता, अपडिण्णो भणति अण्णगिलाए एगता भुंजे (१०१) अहवा अट्टमेण दसमेण दुवालसेण एगता भुंजे एतं कंठ्यं, पेहमाणे समाही अपडिण्णे समाधिमिति तवसमाधी वाणं समाही तं
संवाहनादि वर्जनं
॥३२२॥
Page #325
--------------------------------------------------------------------------
________________
आधाकर्मवर्जनादि
श्रीआचारांग सूत्र
चूर्णिः ॥३२३॥
पेहमाणे, यदुक्तं पस्समाणो, आहारं पडुच्च अपडिण्णे, णचा णं स महावीरे (१०२) णोवि य पावगं सयमकासी अकप्पियस्स आहारस्स दोसं णञ्चा, 'आहाकम्मं णं भंते ! भुंजमाणो किं बंधेति ?, गोयमा ! अट्ठ कम्म०'सतं पावमकासी-ण कारितवान् अण्णेहिं केण कारित्था? कीरमाणपि नाणुमोतित्था कंठं, गामं पविस्स नगरं वा घासमेतं कडं परट्टाए घास-आहारं 'अद् भक्खणे' परट्ठाएत्ति अण्णेसिं अट्ठाए सुविसुद्धं एसिया भगवं आयतजोगजाए गवेसिस्था सबउग्गमादिदोससुद्धं आयतेण जोगेण-तिविहेणावि सुयनाणगवेसणाए सेसेहि य केवलवजेहिं नाणेहि, अदु वायसा दिगिंछित्ता (१०४) जे अण्णे रसेसिणो सत्ता घासेसणाए चिटुंते संथरे णिवतिते य पेहाए अह इति अर्णतरे, दिगिछा छुहा, ताए अंता तिसिया वा जे अण्णे रसेसिणो काया पारेवयचिडियादि, घासं एसंतीति घासेसणा ताए चिटुंति-संचिटुं सततं संणिवेंतया, ते मा उद्वेर्हिति ततो परिहरति, एवं गोणादिएवि, घरं घरेण हिंडंति, तेसिं चारी दिजति कूरो य, एवं ताव तिरिक्खजोणिए परिहरति घासेसणाए उहितो, इदाणिं मणुस्से अह माहणं च समणं वा (१०५) गामपिंडोलगं च अतिहिं वा माहणा मरुयादि, समणे पंच, पिंडेसु दिजमाणेसु उल्लंतीति पिंडोलगा, जं भणितं-दमगा, गंडगा वा, केति भणंति-अतिहिं आगंतुया, सोवागमूसियारिं वा कुक्कुडं चिट्ठितं पुरुतो सोवागो साणं पचंतीति सोवागा-डोंबादि, मूसगारी मजारो, कुक्कुडं वा, उवहितो पुरुतो, साणं वा विगप्पन्नतरं तेसिं वित्तिं अछेदेजेंतो (१०६) तेसिमप्पत्तियं परिहरंतो, वित्तिच्छेतो जं तेसिं दायव्वं तं मा मम देहित्ति, तत्थागच्छता वित्तिच्छेदो परिहरितो भवति, अप्पत्तियं भवति जायंतस्स वा देंतस्स वा, मंदपरकमे भगवं अविहिंसमाणो घासमेसित्था मंदं णाम अतुरियं घासं एसितवान् , जता पारेति तया तं जहावलद्धं भुजेति
॥३२३॥
Page #326
--------------------------------------------------------------------------
________________
श्रीआचागंग पत्रचूर्णिः
PAN
अवि सूचितं च सुकं वा सीयपिंडं पुराणकुंमासं (१०७) सूचितं णाम कुसणितं, असूचितं भुक्तंति, पिंडो नाम सीत-||
पुराणकु| कूरो, पुराणकुम्मासोवि पज्जुसियकुम्मासो, अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए पदे चैतो एकारो, पुराण
ल्मासादि धण्णंकुरु पुराणतणुसतुगा वा फरुसा वा, पुराणगोधूममंडगो वा, पुलागं णाम अवयवो णिप्फावादि, लद्धेपि पजत्ते दवितो-ण | रागं गच्छति, जहा अज मते पजत्तं लद्धं, अलद्धेवि ण दोसं दायगाणं करेति, एवं मणुण्णामणुण्णेवि अभिग्गहपाउग्गे वा इच्छेवं सरसं विरसं अप्पजत्तं पजत्तं वा भुंजिऊण पसत्थो उवस्सगं आगंम अवि ज्झाति से महावीरे (१०८) आसणे अकुकुते ज्झाणं ज्झाइति धम्म सुकं वा, आसणं उक्कुडुओ वा वीरासणेणं वा, अकुकुओ णाम निच्चलो, दब्बतो सरीरेण निचलो भावओ अकुकुओ पसत्थज्झाणो वगतो झियाति, किं झियाति ? उड़ अहेयं तिरियं च सव्वलोए झायति समितं, उडलोए जे भावा एवं अहेवि तिरिएवि, जेहिं वा कम्मादाणेहि उड़े गंमति एवं अहे तिरियं च, अहे संसार संसारहेउं च कम्मविपागं च ज्झायति, एवं मोक्खं मोक्खहेऊ मोक्खसुहं च ज्झायति, पेच्छमाणो आयसमाहिं परसमाहिं च अहवा नाणादिसमाहि, अपडिण्णो भणितो, अकसायी विगतगेहिय (१०९) अकसायवां, अकसायत्तमवि गतगेहियस्स भवति-विगतगेही, कत्थवि विसएसु सद्दादिएहि य अमुच्छितो ज्झायति, अरत्तो अदुट्टोव, छउमत्थोवि परकममाणो छउमस्थकाले विहरंतेणं भगवता जयंतेणं धुवंतेणं परकमतेणं ण कयाइ पमाओ कयतो, अविसहा णवरं एकसि एको अंतोमुहत्तं अट्टियगामे, सयमेव अभिसमागम्म (११०) | आयतजोगमायसो भीए सयंबुद्धो भगवं अभिगम्मागम्म णच्चा-एवं विमोक्खो भवति, ण अण्णहा मम इति, आयंत णाम दटुं| पवत्तितेण णाणदंसणचरिततवजोगेण अन्तसोही, एवं परकमंतो भगवं भभिणिव्वुडो अमाइल्लो आवकहा भगवं समि- | ॥३२४॥
Page #327
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥३२५॥ २ श्रुत. १अध्य०
| तासि अभिनिव्वुडो सीतीभृतो विमयकमाएसु कम्मबंधणजणएहि अ भावेहि, अमाइल्ले-अमाइल्ले, ण माइट्ठाणेण तवो कतो भग-| वता वरं देवो वा दाणवो मणुस्सो वा तुस्सिहिति, णवरं कम्मक्खयट्ठाए, आवकहा जावजीवाए, भगवं समितो आसी। एस। विही अनोकतो (१११) माहणेण मतीमता। बहुसो अपडिन्नेण भगवतारीयते ॥ त्तिबेमि पूर्ववत् इति ॥ इति ब्रह्मचर्याध्ययनचूर्णिः।। आचारे प्रथमश्रुतस्कन्धस्य चूर्णिः परिसमाप्ता॥
उक्तो आचारार्थः नवयंभचेरः, इतो यदत्र विस्तरेण नोक्तं तदिह आचारे विस्तार्यते, आचारस्य अग्गाणि आचारग्गाणि, आचार एव वा अग्गं आचारग्गं, तेषां तेपामाचाराग्राणामयं न्यासो दशप्रकारः, णामग्गं(२८५) णामस्थापने पूर्ववत् , दव्यग्गं तिविहं, सचित्तं कुक्कुडसिहा रुक्खग्गं वा, अचित्तं कुंतग्गं, मासग्गं, तस्सेव देसे अवचिते, ओगाहणं सासयपव्ययग्गं चतुद्धागाई, जं वा
जावतियं किंचि ओगाढं, आदेसग्गं पंचण्डं अंगुलीणं जा पच्छा आदिस्सति, देवदत्तादीणं वा अंतो, भायणकमादिसु वा कज्जेम, || भुंजता करेहिं वा जो आदिस्सति, कालग्गं सम्बद्धा, अतः परं नास्ति कालः, कमग्गं चउनिहं-दव्वादि ४, दबओ परमाणू-1 दुपदेसियादीणं अणंतपएसितो अग्गं, खित्ततो एगपदेसोगाढादीण असंखिजपएसोगाढो कमग्गं, कालओ कम्माणं जा जस्स उक्किट्ठठिई, आउए कम्मे चउगइयाणं जीवाणं जा उकसा द्विती, अजीवदव्वाण वा परमाणुमादीणं जा वुक्किट्ठद्विती, एतं कालग्गं, भाव| कमग्गं जे जेसिं वण्णादीणं अंतिमा पजवा, वण्णेसु अणंतगुणकालओ, एवं सेसेसुवि, गणणग्गं सीसपहेलिया, संचयग्गं तणकट्ठ- । | मादीणं जं उवरिं, अण्णे वा कस्सइ रासि जस्स उवरिं तं संचयग्गं तिविहं, पधाणग्गं बहुअग्गं उवचारगं, पहाणग्गे खाइओ भावो,
MINADIATIMESSAIRAAMANIMITE
॥३२५॥
Page #328
--------------------------------------------------------------------------
________________
भीआचासंग सूत्र
चूर्णिः ॥३२६॥
DING
बहुअग्गं जीवादीणं छहं पजवग्गं (२८६) उवचारे णवयंभचेराणि, उवचरितं आचारग्गाणि दिजति, अतो आयारस्सेव अग्गाणि
अग्रादिआयारग्गाणि जहा रुक्खस्स पव्वयस्स वा अग्गाणि, तधेयाणिं आयारस्स अग्गाणि, जहा रुक्खगं पन्वतग्गं वा रुक्खा पब्वया
निक्षेपः वाण अत्यंतरभूयाणित्ति एवं ण आयारा आयारग्गाणि अत्यंतरभूयाणि, एत्थ पुण भावग्गेण अहिगारो, तत्थवि आयारउवयारभावग्गाणि, उवचारंति वा अहीयंति वा अज्झितंति वा एगटुं, एयाणि पुण आयारग्गाणि आयारा चेव णिज्जूढाणि, केण णिज्जूढाति ?, थेरेहिं ( २८७) थेरा गणधरा, किं णिमित्तं ?, अणुग्गहत्थं साहूणं सिस्साण हियत्थं पागडत्थं च भवउत्ति आयारस्स अत्थो आयारग्गेसु णिज्जूढो, दवितो भविता, पिंडीकृतो पृथक् पृथक् , पिंडस्स पिंडेसणासु कतो, सेजत्थो सेजासु, एवं सेसाणवि, सो पुण कतरेहिंतो कतो?, बितियस्स (२८८) अज्झयणस्स पंचमगाओ उद्देसगाओ, 'जमिणं विरूवरूवेहिं सत्थेहिं लोगस्त कम्मसमारंमा कअंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं धूईणं सवामगंधं वा परिण्णाय वत्थपडिग्गहकंबलेण पादपुंछणं ओग्गहं कट्ठासणं' अट्ठमस्स बितियाओ उद्देसगातो तं 'मिक्खू उवसंकमित्तु गाहावई व्या-आवसंतो! समणा अहं खलु तब अट्ठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भृयाई जीवाई सत्ताई समारंभ समुहिस्स कीयं पामिचं अच्छि जं अणिसटुं अभिहडं आहटु चेतेमि आवसहं वा समुस्सिणोमि' एतेहिंतो पिंडेसणसेजावत्थेसणा पादेसणा, उग्गहपडिमा णिच्छूढा पंचमस्स (२८९) लोगसारअज्झयणस्स चउत्थाओ उद्देसगाओ, 'गामाणुगाम दुइजमाणस्स तद्दिट्ठीए पलिबाहिरे पासित पाणे गच्छिज्जा से अभिक्कममाणे एत्तो रिया णिच्छ्ढा, छट्टस्स पंचमाओ उद्देसगाओ 'पाइन्नं पडीनं दाहिणं उदीणं आइक्खे विरुए | किडे' एत्तो भासज्जाता, सत्त सत्तिकगाई (२९०) सत्तवि महापरिणाओ एकेकाओ उद्देसाओ, सत्थपरिणाओ भावणा, धुयाओ ||॥३२६॥
Page #329
--------------------------------------------------------------------------
________________
अग्रादिनिक्षेपः
श्रीआचारांग सूत्र
चूर्णिः ॥३२७||
विमुत्ती, आयारपकप्पो (२९१) पञ्चक्खाणपुरस्म ततियवत्थूतो आयारणामधिजाओ वीसतितमातो पाहुडछेदाओ, आयाराओ
आयारग्गाई णिज्जूढाई, वितियातो 'जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति' अव्योगडो (२९२) अविसतो अवि तेसिं तो | अच्वोकट इति, डंडणिक्खेवो ‘णेव सयं छजीवनिकायसत्थं डंडं वा समारभेजा, लोगविजते अवि ते-'एसिं रक्खणा अप्पमत्था, विसयकसायवाणा कीति (पसत्था), सीओसणिओवि जीवसंरक्षणमेव, सीतोसिणा परीसहोवसग्गा अहियासिजंति, सम्मत्ते लोगसारे य उञ्जमइ त जीवसंरक्खणत्थमेव, धृतमहापरिणावि जीवपालणत्थं, अट्टमे च इमा जीवविराहणा तेण भत्तपरिणा, वेण तं णातं ?, आयरियं ? उवदेसियं वा ?, जिणेण भगवता, जीवरक्खणत्थं पिंडेसणाओ जहा तहा सेजारिया जाब विमोती जीवपालनार्थ, एवं ता चिट्ठतो, अथ सूत्रम्-एगविहो पुण (२९४) सदविशेषात्सर्वमेकं, तदेव भूयो द्विविधो-जीवाश्चाजीवाश्चेति, सव्वनिक्खेवो एवं वित्थारिजति विरइजति तहा, अहवा एगविहो असंजमें, दुविहे अत्थतो-बाहिरतरो अज्झत्थो, ते सेवंता, कई च बाहिरहितो?, कायवायाणं, मणादिविभासा, चाउजामो य, बहिद्धा आदाणं ग्रहणमित्यर्थः, गृहीतं परिभुज्यते नागृहीतमिति, | तेन गहणमेव, पंचमे पंच महव्वता, सराइभोयणा छद्धा, जाव सीलंगसहस्सा आयारस्स पविभागो, सव्वं आतिक्खेउं (२९५) जेण सुहतर होइ, एतेण कारणेणं पंच महव्वया पण्णता, तेसिं चेव (२९६) रक्खगट्ठाए एकेकस्स तस्सेव महब्बयस पंच २ भावणाओ, सत्थपरिणाए अब्भितरो सव्व एव आचारार्थमित्यर्थः, पिंडेसणादि जाव उग्गमउपायणेसणा जाव अट्ठविह पिंडनिज्जुत्तीए, सेजाएवि वत्थेसणाए पादेसणाए उग्गहपडिमाए, भासजाताणं जहा वक्कसुद्धीए, सेजायरियाउग्गहे तिण्हं छक्को णिक्खेवो सो, पिंडभासा वत्थे पाते चउक्कओ णिक्खेवो, आयारग्गाणेसो पिंडत्थो वण्णितो समासेणं । एतो एक्ककं पुण अज्झ-|
| ॥३२७॥
Page #330
--------------------------------------------------------------------------
________________
wami
श्रीआचारांग सूत्र
चूर्णिः ॥३२८॥
यणं वन्नइस्सामि ॥१॥ पिंडेसणाओ चउक्के पुवाणुपुवादीसु जहासंभवं, सुत्तालावगे सुत्तं उच्चारेयव्व-से भिक्खू वा भिक्खुणी
प्राणसंसवा भिक्खू हेट्ठिमज्झयणगुणयुत्तो दशवैकालिकमुत्तराध्ययनेषु अहवा 'जे भिक्खू तिहिं वत्थेहिं परिसिते भिक्खू चउप्पगारो |
तादि
निषेधः विभासा, तथा भिक्खुणीवि, गाहत्ति वा गिहत्ति वा एगहुँ, गिहस्स पती गिहपति, गिहपतिग्गहणं रायपिंडप्रतिषेधार्थ, कुलग्गहणं पडिकुट्ठपडिसेहार्थ, पिंडं पातयामि अनया प्रतिज्ञया, अविसेसिते पिंडो, स एव विसेसितो असणादि चउन्विहो, जहा सुत्तं, पाडेउं वा णिग्गतो णिग्गतो वणं पाडेउं, जं लब्भति तस्स पाडेउंति सण्णा, पाणगस्सत्ति सामइगी संज्ञा पिंडो, यथा जीवो क्षेत्रज्ञो | सांख्यानां, पडिया प्रतिज्ञा, विश प्रवेशने अनु पश्चाद्भावे, सुत्तत्थपोरिसिं सण्णाभूमिं च गंतुं पच्छा पविढे वा, अहवा गिहीणं पागकते पच्छा पविढे अणुपविट्ठो, अहवा पिंडोलगादि पविढेसु पच्छा पविद्वेसुमणुपविढे समाणे, गच्छवासीणं संघाडएण समं, अहवा समणाणऽत्थित्ते इत्यर्थः, पुनर्विशेषणे, किं विशिनष्टि?, अशनादि-शत्तुकोदणकुम्मासादी, अहवा प्राणादीन् प्राणेहिं वा,पाणेहिं | अदुव आगंतुएहिं, अहवा जहा चउत्थरसिते गोरससत्तुयदोसीणेसु होजा, आगंतुगा मूर्यगादी, पणगो खजगदोसीणाइसु, भायणेसु वा, पइणइतेवी वा तलारतियातो वा, अहवा वीयग्गहणा कंदाती, हरियं मूलगमादी, हरितग्गहणा रुक्खादी, बलिमादिसु संभवं | होजा, सत्तेहिं संसत्तं, इतरेहिं उम्मीस्सं, सीतोदएण अभिसित्तं, कहं ?, अग्गि(ग्ग)भिक्खमादी पाणितेण अभिसिंचति, निक्खेवो, | तंदुलोदएण मित्तगं उदगं, भिक्खा वा वरिसे पडतए, रयसा घासितं, समंता रएण मिस्सितं, उवचितसकुतपाणाणिमादि, तहप्रकार एतेहिं दोसेहिं जुत्तं, परत्थहते (हत्थे) हत्थे चेव परमत्थो, परभायणं, अफासुगं सचित्तं, अणेसणिजं गवेसणगहणेसणाय असुद्धं, मन्नमाणो चिंतमाणो, लाभे संते-विजमाणे नो पडिग्गाहिज्जा, आहच-सहसा सिता-कदाति अणाभोगे पडीच्छितं, भंगा चत्तारि, ID॥३२८॥
Page #331
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्र
चूर्णिः ॥३२९॥
से तमादाय गहणाय एगंतमवक्कमिजा, एगकाः एकान्ते, अहे आरामंसि वा २ अधित्ययं णिपातः अहग्गहणाऽगोयरे वा अंडगा | पाणा जत्थ णस्थि हरितोदगं उस्सा वा जहिं णत्थि, उत्तिंगा गद्दभा कीडियाणगरंवा, पणओ उल्ली, दएण मिस्सिता, मट्टिगा वा, मकडगा लूतापुडगा, तत्थ चेव कीडगा कीडियं च वा, तत्थ वा विगिचिता एकंसि, विसोहिया बहु सोहिया, लोगमहपोत्तियाए काए पमजेत्ता, ततो संजतगं मुंजेज वा पिएज वा जं चाएति २, ज्झामथंडिलं अज्झुसिरं सामितगं अद्वि किडे हिरण्णसुवण्णाईणं तत्थ खजगादि णिसिरिजति, वीहितुसेसुं कुंडगादिसु, ण उरणगादिसु संगुलिया, तत्थवि सत्तुगादि गोयमकरिसमच्छिगातो, णवगणिविसे पवेसे गामे दुल्लभथंडिले अबकरे परिदृविज्जइ पडिलेहिय २त्ता पमन्जित दरोगाढे द्रवसिणेहादि, अदरे सित्थादि, ततो संजतामेव परिद्वविजा, ओसहीओ सचित्ताओ पडिपुन्नाओ अखंडिताओ, सस्सियाओ परोहणसमत्थाओ, जहा | सालि, किल अतसितिलस्स तिवरिस पंचवरिसयं, अविदला कणाण विणा, अतिरिच्छच्छिण्णाओ उज्झिताओ, फालिताओ पुण तिरिच्छीछिण्णा, आहाविणा जीवेण तरुणिया, छिवाडी कोमलिया मग्गलिसंदातीणं, अणभिकंता जीवेहि, भन्जिता मीसजीवा चेत्र, एत्तो विवरीता कप्पणिज्जा, अववादेणं पिहुगा सालिवीहीणं, बहुरया जवाणं भवंति, भुज्झगा गोधुमाणं वुचंति, मंथु बोरादि अण्यो वा फला केति, मथिता-चुण्णिता, मथ्यतेति मंथु, चाउलं तंदुला चाउल्लालंव सुगिता विही सुकविता कूामिस्सिताओ तंदुला कणिगा| वा से, दुब्भजितं एकसि, ढुंब्भजितं अफासुगं, विवरीयं असई भजियं दुपकं तो कप्पणिजं । अन्नउत्थिया परिभहा(दा)ति, गारत्थिया धीयारादी, अन्नो वा गिहत्थो, परिहारितो साहू, अपरिहारितो पासत्थो उ, भावणा वयणेण जाणंति च अप्पाणं, इरियावहियादि विराहणा वियारे दवअण्णकण असती विहारे चट्टा वारउग्घट्टगादि, गामाणुगांमे थंडिलसंकमणअप्पमजणरागादियादिदोसा,
॥३२९॥
Page #332
--------------------------------------------------------------------------
________________
पिंडेषणाध्ययन
श्रीआचारांग सूत्र
चूर्णिः ॥३३०॥
AIPMT पिंडो णिच्चसि बिमा उम्माणं, अह दोहाल एवं परिहरता पिंडेसणाण, गुणसमग्गता उत्तरगुणाममितीए तहा सेजा
देति सयमेव, अणुप्पदाणं दवावणं, तत्थवि अहिकरणादी देसा, अस्मिन् पडियाए-अस्मिन् साधु एगं प्रतिज्ञाय प्रतीत्य वा, समानः धर्मः साधम्मिकः, समुद्दिश्य समस्तं उद्दिश्य समुद्दिश्य समारंभ, अविसोधिकोडी सव्वेसिं पति ण कप्पइ, पुरिसंतरकडं अण्णस्स | दिन्नं, णीहडं बहिता णिप्फेडितं, केहिं णीणितं ? अत्तद्वितं, णो कोइ गिण्हइत्ति अम्ह जेण भवतु, अण्णेण वा अप्पणएण, मिस्सियं अफासुएणं, अपरिभुक्तं णाम भुत्तिसेसं अच्छति, आसेवितं आरुह्य भोतुं ईसि संचितं, एतं सव्वंपि न कप्पइ, एतेसिं अपडिपकतो पडिसिद्धं चेव, बहवे पासंडिया, संघं गणं कुलं गच्छं वा, एवं एगं साहम्मिणि बहवे साहम्मिणीओ, पगुणियत्ति प्रागण्य, समणग्गहणेण आजीवरत्तवडपरिवायतावससाहणं पंचण्हं, एसा विसोहिकोडी, छ8 यातिय, बहवे समणा पुरिसंतरकडाई कप्पेंति, | णितिओ पिंडो णिचसि भिक्खा, अग्गपिंडो अग्गभिक्खा, जो उ भत्तट्ठो अबढुंभतो, अद्धभत्तट्ठो तस्सद्धं उबटुंभातो, एतेसिं गिण्हणे पोकंतियदोसा, अन्नेसिं दिजमाणे उम्माणं, अह दोण्हवि देति ता अप्पणो सिं उमाणं पच्छा धन्नं रंधेति, अह बहुतरं तो छकायवहो, तम्हा सपक्खपरपक्खोमाणाई वजेजा, एतं खलु. एवं परिहरता पिंडेसणागुणेहिं उत्तरगुणसमग्गता भवति, समग्गभावो सामग्गिय, मूलओ सम्मगता पाणसंसत्तगादि परिहरता, अगुणसमग्गता अपरिहरणेण, गुणसमग्गता उत्तरगुणाणं, तंसामय्या चरिचसामग्गी, चारित्रसामग्र्या अव्वाबाहा एसणा सामग्री भवति, सबढेहिंति सब्याहिं समितीहिं जहा पिंडेसणासमितीए तहा सेजारिया भासी जाव विमोत्तीए वा सुसमितीओ संभवंति चेव, आत्महितो वा समितो, सहितो नाणादीहिं, सया णिचकालं आम|रणंता जतेत्ति बेमि । इति प्रथमा पिंडेसणा समत्ता॥
इदाणिं सो चेव पिंडो कालखि तेहिं मग्गिजइ, कोइ अट्ठमीर उववासं करेत्ता भोयणं करेइ, अट्ठमिग्रहणेण सेसा दिवसावि
SHIDAR
॥३३०॥
Page #333
--------------------------------------------------------------------------
________________
पिंडैषणाध्ययनं
श्रीआचा रांग सूत्र
चूर्णिः ॥३३॥
सूतिता, अद्धमासितं वा उववासं काउं अवामसाए वा करेति भत्तं, मासितं पुन्निमाए, २३४५ छम्मासिए -अयणभत्तए उडूसिसिरतादिसु ऋतौ घृतो गुलो गोरसा साली य पउरा अहवा पदोसा, हेमंतसिसिरगिम्हे सत्तुगमादि, एवं जा मि उड्डुमि दिञ्जति, उडुसंधी दोण्हं उदणं संधी, परियट्टे हेमंतो वसंतो अहवा से उधु समत्ता, उक्खाओ खलिया, कुंभी कुंभप्पमाणा, कलसी गिह| कुंभे भरिजति, कलोवादी पच्छीपडिगमादी, सनिधी गोरसो, संणिचओ घतगुला, एत्थवि तच्चेव पगारा, अपुरिसंतरकडादी ण कप्यति, कुतो? विसुद्धा णो भत्तपाणा भंगा ४, दोस विसुद्धेसु गहणं, सेसेसु पडिसेहो, उग्गा जे सामिणो दंडधरा आसी, भोजा गुरुत्थाणीया, राईणा राइणो, खत्तिया इक्खागहरियसपसिद्धा, एसिता दरिसणा, वेसिता रंगोवजीविणो, गंडगा गामतित्तिवाहगा, कोहगा हरगाए कोट्टकीत्यर्थः, गामरक्खगा गामाउन्तगा, बोकमा लिताणंतिका, एवमादि अ, दुगुंछिता चंमारादी, तेसु फासुसगाणवियग्गहणं । समत्रातो-गोट्ठीभत्त, पिंडणिगरो-पितिपिंडो, इंदमहे इंदो, खंदो महासे गो, रुदो रुदमेव, मुगुंडो बलदेवो, णागा णागवलियाए, जक्खा आणंदपुरे सिद्धा चेव, मूले जहा देवणिम्मिते, चेइयं वाणमंतरं, रुक्खा पत्तव्योवगाणि कजंति, गिरि उजंताई, दरी उच्चयअंधारियासु, कप्पंजणगा दहणागदुमो, णदीए भमंतीए, सरे जहा भट्ठचरणे, अन्ने य सागारे, अन्नतरेसु वा विरूवपर० एगाओ वक्खाओ तहेव अपुरिसंतरकडं णो पडिगाहिजा जाव अह पुण जाणेजा दिण्णं जं तेसिं दायव्वं अह तत्थ ण भुजेजा, भुज पालनाभ्यवहारयोः, पभू वा पभुसंदिट्ठो वा पभू गाहावई आयरियगिलाणादीणं अलंभे वा सो देजा जाव | पडिगाहेजा। इदाणिं खित्तं-परतो अद्धजोयणं भिक्खाचरियं गम्मति गाम वा रण्णं वा चउद्दिसिं, जत्थ संखडी तत्थ अवराएवि जई जाइ, सा संखडी प्रतिज्ञातुं न कप्पति ! से भिक्खू वा भिक्खुणी वा पाईणं पुरिमदिसाए वारेंतेवि जति तत्थ संखडी
॥३३॥
Page #334
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूर्णि:
॥३३२॥
| भवति तंजहा - अणाढायमाणे पंडिगच्छति अन्नं वा, एवं सेसासुवि, एवं ता बहिता, सग्गामेवि न कप्पति, जत्थेव सा संखडी सिया | तंजहा - गामंसि वा जम्हा तं पइ, गामं वा २ गामादि पुव्ववण्णिया, णो अभिसं० केवली जतो केवली परं समत्थो गाउं ते दोसे, आदाणं दोसाणं, प्रभवो संभवः, अहवा केवलिवयणेण भणामि दोसे, ण सच्छंदेणं, कतरतरो केवली १, सुयनाणकेवली, आहाकंमितादीणं संभवो, तत्थ ताओ संखडीओ एगदेवसियाओ जहा सरस्सईजत्ता अहाभदएसु य सघरपासंड० जावंतियादी दोसा पंतेसु पंतावणादीया दोसो, खुड्डितो दुवारे जातो, महाप्रकाशः प्रवातअवकाशाऽर्थं बहुपाणा, महिल्लियाओ दुवारियाओ खुड्डुयाओ सुसंगुप्तणिवातार्थं, यो वा णं साहुसमणजावतियाणं अर्थाय समं भूमिं विसमं करेति, साहू अट्टाए पडिणीयट्टयाए वा, तो | हेमंते सीतरक्खणङ्कं णिवाता, गिम्हसरते पवातिहूं, एता सव्वा पडिणीता, अणुकंपणट्टा वा करेजा, अंतोवि बाहिं बाहिरिया छिंदिया दलेति कुसा, खरा पिट्टेतो संथरंति, एस खलु भगवया एवं आहाकम्मंमि संजतदोसा, तम्हा से संजते णिययट्ठे तहष्पगारे पुरिसे संखडि वा पुव्वग्गामे पुरेसंखडी, अहवा पुव्वण्हे अग्गिट्टिगादी जाते वा पुरेसंखडी, पच्छिमा गामे पच्छा संखडी, अवरण्हे वा | जहा गिरिकन्निगादी वा पच्छासंखडी, विवाहे वा पुव्यसंखडी दीजा, दयिता रसगेहीए उकस्संति काउं, अतिप्पमाणं भुंजित्ता पिवत्ता व एगाणियदोसेण वा वियडमादि पीतं होजा, जावज्जीवो वोसिरा वण्णिता, वमणं वमणा, वागहणात् छिद्रतं ण वमियं, न सम्मं परिणाय, अजीण्णगमित्यर्थः आगत्य संकोचयंति आयुं सरीरं बुद्धीं व संकोचयंतीति आयङ्को, अन्नतरो षोडशानां एकतरः, अहवा अण्णतरे दुक्खे 'अलसते विसृइ' गाहा, अलस एव अच्छति, विसूइगा एवमच्छइत्ति, वो सिरइवि एगतरं वा करेति, अहवा आर्यको जरमादी, आर्यको सज्जघाती, रोगो कालेण, असंजता करणकारावणे जीवघाता, असमाधिं जरं वा, केवली वूया पुच्च
पिंडेपणाध्ययनं
॥ ३३२ ॥
Page #335
--------------------------------------------------------------------------
________________
श्रीआचा रांग मूत्र
चूर्णिः ॥३३३॥
पिंडेपणाध्ययन
भणिता, इमे अन्ने-पवयणादी, गाहावई अगारिओ वा, परिवाया कावलियगादी, परिवायाओ तेसिं चेव भोईयो, वासगिम्हरीकादीसु संखडीसु, एवंपि अगारीओवि, माहेस्सरसिरिमालउज्जेणीसु एगभं एगवत्ता एगचरित्ता वा, सव्बंमि भवावा, सोंड विगडं च पिबंति, पादुः-प्रकाशने प्रकाशं पिवंति, रे प्रकाशे, पीवितं प्रकाशीभवति, भो! ति शिष्यामत्रगं, व्यामिश्रं नामा तेहिं पासंडगिहत्थेहिं, अहवा वे सुराओ, अहवा सिधुं व सुरं च अणुकंपया संजतं पाएज्जा, पडिणीययाय पाएज्जा जा उड्डाहो | भवतु, मत्तगदोसा गाएज वा नच्चेज वा वमेज या, मत्तेण य पडिस्सओ ण गविट्ठो, हुरत्था णाम बाहिं विगालो य जातो, को
वा मत्तेल्लगस्स देति, गतिए संतस्सवि, तेहिं चेव सम्मिस्सभावं पगतएल्लउ आपज्जेत, अन्नमणो णाम ण संजतमणो, सव्वेते विपरिया, स० सव्यओ णाम अचेतो आतपरउभयसमुद्वेहिं दोसेहिं, इत्थीविग्गहे वा विग्गहगहणं मत्तगपरीरवत् , तत्रापि ग्रहणं दृष्ट, किलीवो णाम नपुंसओ, एते गेण्हेज, पियधम्मेवि न देसो, किमंग पुण मंदधम्मे ?. एवं वा ब्रूयात्-आउसंतो! समणा एयाओ संसा विगालो रत्तीवि परिचरियन्वा, गामणियंतियं गाममब्भासं, कण्हुइ रहस्सितं कम्हिवि रहस्से, उच्छू अक्खाडे वा अनतरे वा| पच्छण्णे मिहुणस्स सहयोगे च, पवियरणं पवियारया, आउट्टामो कुब्बीमो, एगतीया कोई विधम्मोवि साइजेज, सातिजणा समणुजाणणा, अकृत्यमेतत् , ज्ञात्वा आदाणत्ता, सासंति विजंतो, प्रत्यवाया इह परलोगे य, तम्हा णो अभि० अण्णयरे संखडी णिसम्म, समत्तं धावति, उस्सुगभूतो सज्झायादीणि ण करेति, धुवा अस्थि णत्थि, होतीएवि लभो हुज वा ण वा, लब्भमाणोवि वेला फिट्टिजा, णो संचाएति-न शक्नोति इतराइतराई-उच्चनीयाणि जाणि पुवभणियाणि समुद्दाणतातं समुदाणियं, फासुगं उग्ग| मादिसुद्धं एसणीयं, एसियं फासुगमेव एसितं, वेसियं णाम जहा वेसिवाणुरूवं, विरूवत्थे रयणे वाण जोएति, केवलं कालिते,
INDRAMMARRIm
KaHAMMALHARIHITINA RAHIMIRMIRA P
॥३३३॥
ATANI
Page #336
--------------------------------------------------------------------------
________________
पिंडैपणाध्ययनं
श्रीआचा रांग सूत्र
चूर्णिः ॥३३४॥
एवं साहूवि एसणाजुत्तो, वच्छगदिटुंतेणं एसणं जोएति, जं एवं लद्धं तं वेसितं, माइट्ठाणसंस्पर्शो, ता एवं गामादि पुवभणिता, आइण्णा चरगादीहि, उम्माणा त सतस्स भत्ते कते सहस्सं आगतं, णाऊणं मागं, ण विणा रसगेवीर संखडी गम्मति, आइण्णाए य इमे दोसा-पाएण वा पाए अकंतपुव्वे भवति, आलावा पसिद्धा, असंखडादयो य दोसा, अणेसणिजं सोलसहं एगतरं, तम्हा से संजए णियंठे वितिगिच्छा संका उग्गमएमणासु पंचवीसे, असमाहिया असमाहडा, कण्हलेस्सादि तिन्नि, चरित्ता णो सव्ये, तिनि, मंदं अबोगडो, उवही आदी मुत्तेसुवि भासिञ्जति, एवं विहारो अव्योगडो जिगथेराणं, जिणकपिता सुहुमबुद्धी काएवि | णाणंति, थेरकप्पिता सुहमेण वा सन्नाणेणं, इतरंमि कारणे, तिबदेसितं सव्वदिवसं, सुटुं वा वाहि वा धाराहिं अब्योच्छिन्नं,तिरिच्छं संपातिमा, निजाति, उरंसि वा णं णिलिजिजा, कक्वंसि वा णं आहडेजा, पाणिणा पाणि पिधित्ता, एयाणि करेति पाणिपडिग्गहतो थेरकप्पियाणं, से मिक्खू वा भिक्खुणी वा खत्तिया चकवट्टीवलदेववासुदेवमंडलियरायाणो, कुराया पचंतियरायाणो, रायवंसिता रायवंसप्पसूया, णरा णारी य सिया, अन्नतरा भोइता, अंतो अंतो नगरादीणं वाहिणिग्गताणं सणिविट्ठाणं इतरेसिं गच्छंताणं भंगलत्थं वा, सयमेव आणिउं दुकस्स देजा, देंताणं सयमेव अदेंताणं अण्णो दिज्ज असणं वा ४, लाभे संते णो पडिगाहिज्जा, | इस्सरतल घरकोटुंबिय लाभे संते रयणमा० एसणामादी• एतं खलु भिक्खुस्स वा भिक्खु गीए वा सामग्गियं । तृतीया पिण्डेसणा परिसमाप्ता॥
संखडिअहिगारो अणुयत्तति, मंमादि मासं चाउम्मासं वा णिजिसितो आसि, पारणे मांसेहिं चेव संखडिं करेति, अद् भक्षणे' | मंसं अदंतीति मंसादी मिगपट्ठिता वा, गोमहिमवराहादीहिं मारिजेज, संखडि. करेति, एवं मच्छाइतेम दो पगारा, णवरं गोगाहेण
॥३३४॥
Page #337
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूणिः ॥३३५||
मारिजेज, मंसखलं जत्थ मंसा सुक्खाविति सुक्खस्स वा कडवल्ला कता, एवं मच्छगाणवि सामाणो, तणखलाई काउं सुक्खावेत्ता विभयं भत्ताई करेति, पहेणं आहेणं वा तित्ताणं, वधुंया हिजति एहेण वधूइत्ता, अहवा जं आणिञ्जति तं पे हिणं (पहे) हि, हिंगोलं करडयभत्तं, सम्मेलो विवाहभत्तं, पच्छाकम्मेण वा मित्ता वा कति भत्तं काऊण, अहवा गोड्डीभतं संमेलं, हीरमाणं, अहवा कीरति अंतरा, बहुपाणा पीपीलगसंखणगईद गोब गईंदजुत्रादि पुच्वत्ताणि, बहवो समणमाहणा उवागता गमिस्संति पच्छा अत्यर्थः आइण्णा अच्चाइण्णा चरगादीहिं नो पन्नस्स प्रज्ञायां प्राज्ञः तस्य प्राज्ञस्य अच्चाइण्णत्तणेण ठाणादी ण सकति काउं, विसयपवेसा दुक्खं, | लोगो य भणेज-अहो जिम्मिदियं अदंतं साहूणं, सो एवं पंच्चा रायमिसेयाईसु चेत्र अप्पाणादिसु अप्पादिन्नासु निकारणे ण कप्पति, गिलाणणाणकारणादिसु कक्खडखेत्तवत्तच्या, असंथरणे वा एगदिवस अणेगदिवसियासु गिण्हेजा, तत्थ य वेलाए चेव पविसिञ्जति, अवेलाए उस्सकणं पवत्तणदोसा । से भिक्खू वा भिक्खुणी वा खीरिजमाणासु संजयट्ठाए यात्री दुहितुं दिजा, उवक्खडिजमाणे संजतट्ठाए किंचि छडन्ती उबक्खडिज, अप्पहितं ण तात्र दिजति, संजयट्ठाए पवत्तणं होजा, एते दो से जाणिता | दो गाहावइकुलं सेत्तमादाण आदायं नाणं इह ज्ञात्वा, एगंतमत्रकमिज्जा अणावादमसंलोए, खीरियासु उवक्खडिते, पज्जू हियं पडितं, एते दोसाण - णत्थि पविसिञ्जा, भिक्खणसीला भिक्खागा, नामगहणा दव्यभिक्खागा, एगेण सव्वे, एवमवधारणे, आहंसु कंठा, समाणा वृडवासी, वसमाणा णवविकप्पविहारी, दूतिजमाणा - मासकप्पं चउमासकप्पं वा काउं संक्रममाणा कहिंचि गामे |ट्ठिता उडुबद्धे अहव हिंडमाणा, माइट्ठाणेण मा अम्हं किर विसमो भवतुत्ति पाहुणए आगते भणति खुड्डाए खलु अयं० वमती खुड्डगा, तेसिंपि भद्दतरा देतगाई णत्थि, थोत्रा भोजाणि, भंडिहिं वा अकंना, से हंता हंतामंत्रणे, पुरसंयुता मातापितादि, पच्छा
पिंडेपणाध्ययनं
॥ ३३५॥
Page #338
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३३६॥
४ उद्देशः
PARAN
संधुता ससुरकुलादि, अहवा गिहवासे पुधसंधुता, पव्वजाए पच्छासंधुता, गाहावतिपिंडं णाम संपन्नरसं स्निग्धं द्रवं पेसलं उत्त-IM पिडेपणा
ध्ययन | रसंलोयगं वण्णादीहि अ सोभणितमित्यर्थः, सुकुली सुखजगं, फाणियं द्रवगुलो, पुब्यो वा पूर्वओ, उल्लं खजगं सव्वं गिहितं, सिहिरिणी मन्जिता, सिहरवयत्ति चिक्कणत्तणेण, तं भोचा पच्छा साहुणो हिंडावेति, तमि गहिते साहुणो किं करेतु ?, माइट्ठाणसंफासो, ता न एवं करिज्जा, केवलिपडिसेधियं अकप्पित, सेवंतो मायामोसे वदृति, कहं कुज्जा ?, सग्गामे परग्गामे अविसेसे पाहुणइत्तिए, तिणि दिणे पाहुण्णं, से तत्थ भिक्खूहिं सद्धिं कालेण कालेणंति सति काले तत्थितरा० सामुदाणितं तं आहारं आहारेज्ज, एवं खलु तस्स भिक्खुस्स वा २ सामग्गियं | चतुर्थी पिंडैषणा समाप्ता॥
इहापि कालोऽधिगार एव, अग्गपिंडः अग्गो णाम अरिज्जओ खिप्पमाणे संजाए अगारी बंभणस्स अग्गं पिंडं दातुं समणसग्गदहपवत्तणदोसा अहवा उक्खलियादोसाओ वा उक्विवति णिक्खिप्पति अण्णेहिं विज्जति हीरमाणं न निज्जति परिभाइज्जति, परिभुज्जति अण्णे भुंजंति, परिदृविज्जति अच्चणीया कीरति, पुरा असणादी वा (४) तत्थेव भुंजति जहा बोडियसरक्खा , अहे चरति णाम उक्कममडति, खद्धं खर्बु णाम बहवे इह संकमंति तुरियं च, तत्थ भिक्खुवि तहेव सो० सा० माइट्ठाणं संफासे णो एवं करेज्जा । से भिक्खू वा भिक्खुणी वा अप्प० केतारो तलागं वा जं उवस्सं वा, फरिहा गामो उदएणं वेढितो फलिहतो वा, पागारतोरणअग्गलाणि, जहा हथिवारी अग्गलपासओ, अग्गलाए वा कार्य, उच्चारणाओ वलितो, अणंतरहिता नामांतरो अंतर्वा तेन अंतरहिता सचेतणा इत्यर्थः, सचेतणा, अहवा णो अणंतेहिं रहिताओ, सहिता इत्यर्थः, इत्थं न दीसति, ससिणिद्धा घडउऽच्छपाणियभरितो पल्हत्थणो, वासं वा पड़ियमेत्तयं, ससरक्खांवितो मट्टिता तहिं पडति य सगडमादिणा णिज्ज- ॥३३६॥
)
Page #339
--------------------------------------------------------------------------
________________
श्रीआचा रांग मूत्र
चूर्णिः ॥३३७॥
माणा कुंभकारादिणा चलणं वा, चित्तमंता मसिणा सिला एव सचित्ता, लेल गहिता, उडओ सचितो चेत्र, कोला मता मधुणो, तस्स आवासं कंठं, अन्ने वा दारुए, जीवपतिट्टिते हरितादीणं उवरि, उदेहिगाग वा सचिते वा, स अंडो सपाणे पुचमणिता, आमजति एकसिं, पमजति पुणो पुणो, अससरक्खं अचित्तं, देंगे असति उग्गहो अणुण्णावेजति तणादीणं, एवमादीहिं पमजेजा, मणुस्सं वियालो णाम गहिल्लमत्तओ, गहिल्लउ हारणपिसाइया गहिता, सेसा गोणादिमारगा अलकइभावा, खुड्डा खायंति अस्मिन्निति तं, उवातं, वेसी मृसिगा धूली वा, भिल्लुगा पुडाली वा विसमंमि सुणयं पाणियं तिलविजलं, न दुवारवाहा अग्ग| दारं कंटगोंदिता अहेसी, बोंदियग्गहणा कडंगचेलादिणा पिहितं, अणुण्णनवित्तावि ण वदृति, अणुनवितुं वहते गिलाणादिसु
कारणेसु । गामपिंडोलतो विजमाणा ओलेति, संलोगो जहि द्वितो दिस्सति, सपडिदुवारं सपडिजुत्तं दारस्स, केवली बूता, तस्स | पुवपविट्ठस्स णीणियं विहरेजा, अचियत् अंतरालियदोसा, गिहत्थो वा भणति-जो एत्तो चेव पडिच्छत्ति, एते दोसा जम्हा | पुब्बोद्दिट्ठाए पइण्णाए, प्रतिज्ञा हेतुरुपदेशः, एष भगवतां जंणो संलोए, सेत्तमादाय ज्ञात्वा अणावात असंलोए तस्सवि, तस्स | तस्स गिहत्थो सम्वेसिं सामन्नं गिहपासंडसंजएहिं सम्मं दिज, भणेज य-अहं अक्खणितो तुज्झे चेव भुंजत परिभातेत वा, तं
च केइ गिण्हित्ता तुसिणीए० माइट्ठाणं णो एवं करेजा, जइ फव्वंति ण गेहंति, अह असंथरणं गिलाणादीण वा णत्थि ताहे | गेण्हंति, अह असंथरणं तचेव भायंति, अह भणंति-तुमं चेव भाएहि, ते वा वेंटनेति ताहे परिभाएति, खद्धं-बहुगं, डागं सागं | वाइंगणमादि, अह भणंति-भुंजामो, तत्थ अप्पणो उक्ट्ठति तेसिं तहेब देति, अह णिच्छंति, एवं पुण पासत्थेहिं असंभोइएहिं वा, गामपिंडोलादि पुवपविद्वे उवादिकम्म णो पविशे, मा पडिसेहिते व दिपणे वा षवेसेज वा ओभासेज वा, एवं खलु भिक्खुस्स
॥३३७॥
Page #340
--------------------------------------------------------------------------
________________
पिंडैषणी
श्रीआचारांग सूत्र
चूर्णिः ॥३३८।।
वा २ सामग्गियं ॥ पंचमा पिंडैषणा॥
इह हि अंतराइयमेव तिरियाणं, रसं एसंतीति रसेसिणो पाणा-सत्ता, घासेसणाए आहारवइ, संथडा णिरंतरं सण्णिचतिया, दवदवस्स०, तिरियदुट्ठा, के ते ? कुकुडजातीयं वा, जातिग्गहणे स्त्री नपुंसको वा कुक्कुडपेच्छगा, करिसमादीसु कणयाओ वा कोइ दिजा, कुकुडा कलेवरा, लेहणे वा सरणगराणं कए कुडगं कोति दिजा, वायसा अग्गपिंडंमि, तत्थ अंतराइयं अहिकरणदोसा, दुवारवाधा दुवारपिंडो, अवलंबणं अवत्थंभणं काएण वा हत्थेण वा, दुबलकुड्डि उद्देहिपरिवहिते, फलहिते कलहो चेव दाणं उत्तरतरो कवाडतोरणेसु एतेसु चेव दोसा, दगच्छड्डणगं जत्थ पाणियं छड्डिजति, चंदणिउदगं जहिं उच्छिट्ठभायणादि धुव्वंति, एतेसु वयणदोसा, सिणाणं जहिं हायति, वचं नाम पंचवडओ, तहिं पवयण. भुताभुत्तेण खंतरेहिं दोसो, आलोगं उलाव(लंकि)गादि, निग्गलणं कुड्डो खंडितओ, संधी दोण्हं घराणं कडगाण वा, दगभवणं ण्हाणघरं, प्रतिज्झिता बाहं पूरिता, अंगुलीए उद्देसिय २ निज्झाति जहा इमे दीणारवत्थाई थिग्गला वा दीसंति, णट्ठहिते वखुरे संका, अंगुलीए दाएत्ता भणंति-एतं कुसाणं मे देहि, बालेति, हेतु होतु सव्वेसिं देहि, अम्ह ण देहि, किं अणुदंसणु ?। अह तत्थ किंचि भुं भुज पालनाभ्यवहारयोः, हत्थो हत्थो चेव, मत्तो पिट्ठकुंडगं, मट्टितजाति, दवी दव्वी चेव, उल्लंकिगादीणं वा गहणं, भायणेण कम्मं भायणं कडगादि गहिता, सीतं विगडं चउभंगो, इह अविगतजीवं गहितं, उदउल्लं पुरेकम्मसंजयट्ठाए घडंति, ण ससणिद्धाए चिट्ठति, संसद्वेग जाव पडिगा'हेजा, पुहुगादि कोडेसुं ३ सचित्तसिलादिसु, बिललोणं फासुगं कडिजइ, उब्धियग्गहणा सा सुद्धसिंधवादि, अफासुगं हितं देसंतरसंकमणगा उण्हादीसु फासुगीभवति, रेवट्टादि भिजति रुचति वा। उस्सिंचति ततो णिसिंचति तहि अण्णत्थ, तत्तं उण्होदगं |
॥३३८॥
Page #341
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः
॥३३९॥
घृतं वा आमजी, अगणिकार्य उक्खलितं तं वा दव्वं जं देतियं पुणो पुणो उधेतुं ओतारेमाणे वा अगणिविराहणा, एतं खलु भिक्खुस्स वा २ सामग्गियं । षष्ठी पिंडेषणा ||
संबंधो अगणिकाए संयमविराहणा, इहावि संजमतव विराहणादि, खंधो पागारओ, अहवा खंधो सो तञ्जातो, घरे चैव पाहणखंधो वा, तज्जातो गिरिणगरे, अतज्जातो अन्यत्र, मंचो मंच एव, कट्ठेहिं कीरति, मालो मालो चेव, पासादो पासादो चैत्र, हंमियतलं आगासतलं, अण्णतरं अंतलिक्खग्गहणेणं ता सिक्कगादि गहिता, एतेसु मा लोहडदोसा, पीढ़ छगणगोम पमादी, फलयं कट्टमादी, णिसेणी णिस्सेणी चेव, उदूक्खलं मुशलं उक्खलं वा, अवहट्ठ अण्णतो गिण्हित्ता अष्णहिं स्थावेति, उस्सविडं उड्ड वितुं तं चंचलं पचलिज्जा, तत्थ पडेंतस्स सरीरिंदियविराहणा जीवविराहणा य, तम्हा ण पडिगाहेजा, उन्भाया मालोइड, कोडिगा एव कालेज्जओ, विसमं ओवरि संकडओ, मूढिगाहा भूमी एगा खणितु भूमीघरगं उबरिं संकडं हेट्ठा विच्छिन्नं अग्गिणा दहित्ता कज्जति, ताहिं तु चिरंपि गोधूमादी वत्युं अच्छति, कुंथा पुंजिगा, ओकुजिय अवकुजिय, अवकुजिय ओहरिय ओतारिय आहड्ड - आहृत्य णो परि० । मट्टिओलित्ते कायवहो, उब्भिजमाणे छण्हवि, जउणा लित्ते अगणिमादीओवि, लिप्पमाणेऽवि छक्कायविराहणा पच्छाक्रम्मं वा, एवं पुढविआउउक्काएसु पतिट्ठितेवि, उस्सकिय णिव्वविया ओहरिय उत्तारेतुं । अगणिकाए अ दंसितं सूत्रं, सुप्पं विधुवणं वंयणओ, सेसाणि पागडट्ठाणि चेव, जाव ण पडिगाहेजा । वणस्सपतिट्ठितं पिट्ठस्स हरियकायअस्स वा उवरिं । पाणगजातं, उस्सेइमं पिदीवगादि, संसेइमं तिलज्जयं तिपण्णगादि, सीतेण उण्हेण वा चाउलोदर तिलोदगे य, अहुणाधोतं- धोयमित्तं चैव, अणंविलं ण अंबिलीमूतं, अव्वोकत ण अचेयणं, अपरिणतं वन्नादीहिं तारिसं चेव, अविद्धत्थं ण जोणी विद्वत्था, एतं ण पडिगाजा
सप्तमी
पिंडेपणा
॥ ३३९॥
Page #342
--------------------------------------------------------------------------
________________
८ पिंडैषणा
श्रीआचारांग सूत्र
चूर्णिः ॥३४०॥
तिला भुज्जितगा पाणीते छुभन्ति, तुसोदए तुसिता भुजियगा छुभंति, जवोदए जवा सुज्जियगा छुभंति, आयाम अवस्सावणं, | सोवीरगं अंबिलं, केइ भणंति-कोसलाए परिसित्तियं, सुद्धवियर्ड संसट्ठपाणगं, निज्जा वा अहिगारो, अहुणा धोताईणी णो पडि
गाहिज्जा, इमं पुण सुत्तं चिरधोतादिसु-से पुवामेव आलोए, पडिग्गहो एवं मत्तओवि गिहिभावणेण वा वक्खेवे चकिया फुडा | चेव पडिगाहेज्जा । से भिक्खू वा भिक्खुणी वा पाणगं अणंतरहितादिसु, उद्धटुत्ति उद्धृत्य, णिक्खितं ठवितं, उदउल्लेण | वा ससिणिद्वेण वा सकसाएण वना(ल्ला)दिणा कसाएणं, सो य सचेयगोय होज्जा, मत्तेण भायणेण, सीतोदएण संभोएत्ता भासेचा | णो पडिगाहेज्जा, एवं खलु तस्स भिक्खुस्स वा० सामग्गियं । सत्तमा पिंडेसणा॥ | संबंधो इह पाणगं, अंबगाई धोवेंति अंबसालस वां संसदपाणगं खोल्लविसए अंबगाणि फालेत्ता सुकविज्जति तेसिं धोवणं | अंबपाणगं, एवं अंबाडगकविमाउलिंगमुद्दियादालिमखज्जूरनालिएरकरीरकोलआमलगचिंचादीणं सव्वेसिं धोवणं, रसमीसं वा अट्ठियं अढिल्लओ, सह अद्विएणं सअट्ठियं, सह कणुएण य सकणुयं, कणुयं अट्ठिएगदेसए वा अतुस्सो कच्छो वा, बीतेण सह साणुवीयकं, छब्बकं दृसं वत्थं, वालं सउणीपरए वा, रएण वा, आवीलेति एकसिं, परिपीलेति बहुसो, परिसएति गालेति ण पडि०| आगंतारो मग्गो, मग्गे गिहं, अहवा यत्र आगत्य आगत्यागारा तिष्ठति तं आगंतागारं, आरामे आगारं, गृहपतिकुलं वा, परिव्यायगादीणं आवातो परियावसतो, अन्नगंधाणि कलयसालिमादीणं, पाणगंधो कप्पूरपाडलावासितादि सुरभिगंधो चंदणागुरुकुंकुमादीर्ण आसायपडिता भाणमुहं, णो तत्थ सिद्धा, सालुगं उप्पलकंदगो, बिरालिया गोल्लविसए वल्ली, पलासतो सासवसिद्धत्थपालिता, आमयं अरद्धं, असत्थपरिणतं सचित्तं, पिप्पली पिप्पलिमूलं, मिरियं मि २, सिंगबेरं सुंठी अल्लगं वा, चुण्णे एतेसिं चेत्र,
A PAHIRAINME N NAHIRANIUDPARISHAPRILLYRIBP amARIABILumAITHINDI
l
Ra
an
॥३४०॥
m M Illain
pat
a
Page #343
--------------------------------------------------------------------------
________________
MISA
८ पिंडेपणा
श्रीआचा रांग सूत्र-
चूर्णिः ॥३४१॥
अंबफलं च फलमत्थओ, झिज्झिरी वल्लिपलासगमूलं, सुरभिपलंबं सग्गयमूल, सल्लइए मूलं मोयई, पलासा(वाला)णवि, आसोपलासं वा आसट्ठो पिप्पलो, तेसिं पल्लवा खजंति, नग्गोहो नाम वडो, पिलक्खू पिप्पली, ऊरसल्लइएवि, अंबसरोडगं डोहियं वा, एवं अंबाडगकविठ्ठदालिमबिल्लाणवि, उंबरमंथु वा मंथु नाम फलचूर्णा एव, णग्गोहपिलक्खुआसोट्ठाणं मंथु वमणितिलेहि समगं चुण्णिजंति, आमगं आमगमेव, दुरुकं दुपिटुं, अह अणुब्भी बीजो साणुवीयं आमडागं आमचं, न मृतं अमृतं सजीवमित्यर्थः, पूतीपिण्णाओ सरिसवभक्खो, अहवा सब्बो चेव खलो कुधितो पूतिपिण्णाओ, महुंपि संसजति तवण्णेहि, एवं णवणीयसप्पीवि, खोलं कल्लाणाणं, एत्थ पाणा अणुप्रसृता जाता संवृद्धा वकंता जीवा, एत्थ जीवा, णत्थि परेण विद्धत्था, एत्थ संजमविराहणा, वलीकवग्गुलेस्सादिदोसाण पढिओ, मेरगं च्छोडियणं, मिझो मेदो, अंककरेलुगं वालिखरगं वा, एते गोल्लविसए, कसेरुगसिंघाडग, कोंकणेसु पूति आलुगं वा, ण पडिगाहेज्जा, एते जलजातीया होति, उप्पलनालो सव्वेसिपि खिज्जति मिसं जढरए, पोक्खरं केसरं सुकलं, पुक्खलगं खलगं, पुक्खरविगा कच्छमओ, अग्गवीया सालिमादी अन्नो वा जो परिभोगमेति, मूलबीया फणसमादी, खंधषीया उंबरमादी, पोरबीया उच्छुमादी, अण्णाणिवि एतेहिं चेव जाई परिभोगमेति, एते आसमाणकुप्पं, अण्णत्थ तकलिमत्थएण वा तक्कलीसीसएण वा नालियेरिमत्थएण वा खजूरिमत्थएण वा, एते एगजीवा, ते छड्डित्ता मत्थओ |घेप्पति, सो लहुं चेव विद्धंसति, एते ण कप्पंति, काणं पुण खइयरातं ? अंगिरगं खइराएणं समंडवाहियं वा यासिताला तेहिं दूमयंतं | न सकेयं खाइतुं चेव, तस्स अग्गगं-कंदली उस्सुगं-मज्झं कत्तं तीए हथिदसगसंठितं, कलतो सिंबा, कलो चणगो, ओली सिंगा | तस्स चेव, एवं मुग्गमासाणवि, आमत्ता ण कप्पेंति, लसणं सव्वं, मिजाउ वा पत्तं तस्सेव, णालोवि तस्सेव, कंदओवि तस्सेव
RIMARATHIMSHAHIPARISHAamaARRAININDIAN MITHA
॥३४॥
Page #344
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३४२॥
तया आमं ण कप्पति से भिक्खू वा भिक्खुणी वा अच्छिगं कुंभीए पच्चति तेंडुगं तेम्बरूवं, एवं चैव वेलुगं विल्लं, कासवणालिता सीवण्णगं, आमगं असत्यपरिणतं लाभे संते नो पडिगाहेज्जा, कणतंदुला कणियाओ, कुंडओ कुकुसा, तेहिं चैव पूर्वलिता आमलिता, चाउला तंदुला, पिट्ठत्ति आमं, पिट्ठलोवि तिलपिडं, तिलपप्पडं आमं असत्यपरिणयं लाभे सन्ते णो पडिगाहेज्जा | अष्टमी पिंडेपणा परिसमाप्ता ॥
संबंधो सीलमधिकृत, इहापि सीलं, पिंडोऽधिकृतो वा इहापि पिंड एव, खेत्तं ठवित्ता चउद्दिसिं पण्णचगदिसं वा पहुच संते. सड्ढा भवंति, संभवो तं साहुं प्रशान्तं दद्धुं हिंडतं सीलमंतादि संसिद्धा, इमं पुण्यं सिद्धं, मेहुणादो, इतरं आहारकत्तिणि, छंदिहि, सेभिक्खू विस्तारो वा खुहाए समणं च एतप्पगारं सो तं अंतरिओ भणेज्जा पुरओ वा भणिज्जा - एतस्स देह, अम्हे अण्णतरं, धम्मो, लाभे संते णो पडिगाहेज्जा | समणादी पुव्वभणिता, गामादिसु पुरेसंधुता पच्छासंधुता, पुत्रं पविसमाणस्स, केवली बूता, उक्करेति - परिवडेति, उवक्खडेति रंधेति, सेत्तमादाय एगंतमवकमिज्जा, कालेण सतिकाले तत्थेव पढमं वच्चति इहरहाचि हिंडतं द आरंभ करेज्जा, गिही चेइयं; अहा सकालेवि पविट्ठस्स उवक्खडिज्जा आहू तं पडियाइक्खिस्सं, माइट्ठाणं. संफासे, णो०, पुण्यामेव पडिसेहिज्जा, तहवि करेज्जा ण पडिगाहेज्जा । मंसमच्छा भज्जिज्जंति, सक्कुलिग्गहणा सुवज्जगं पूयग्गहणा वेल्लरो तेल्लापूतो, आदेसो पाहुणओ उ णो खद्धं २ पुणो २, णण्णत्थ गिलाणो । अण्णतरं अणेगप्रकारं, सुभि णाम चन्नगंधरसफासमन्तं, तव्विरीतं दुबिंभ, एगं भुंजति एवं परिहविज्जति मायादोसा सइंगालदोसो य, रागदोसरहिता भुंजिज्जा, पाणगं पुष्पं अच्छं, कसायकलसं करावं, कसाए उड्डो होज्जा, अच्छेण पुण सोधणादि, सुहेति मुहं से भिक्खू वा भिक्खुणी
९ पिंडेपणा
||३४२॥
Page #345
--------------------------------------------------------------------------
________________
पिडपणा
श्रीआचा रांग सूत्र
चूर्णिः ॥३४३।।
IN THIMIRENA
वा बहुपरियावण्णं णाम परिद्वावणिय, बहुभिः पर्यायैः आपनं बहुमिः पर्यायापन्नं, गिलाणपाहुणगायरियमादीहिं । साहमिया संभोइया उबहिसुत्तभत्तपाणादिसु, मणुनामणुन्नंसि य भंगा चत्तारि, अपरि० परिहारतवं न पडिबना, सखिने उबस्सए अन्नसाहिते ता अन्नपाडए वा सग्गामे, अणु पच्छा, परिहवेंतेणं पाहुणगिलाणादी परिचत्ता, तत्थ गंतुं वदिज्जा-इमे भे असणपाणखाइमसाइमे भुंजह, पाणे, परिभाएह वा णं, उके सतमेव परियाभाए वा, अण्णमण्णेसिं देह, जावतियण्णं भन्नति, मुंजंतस्स पारिट्ठावणियं, भुत्ते पढमे कप्पं दाऊण इतरेण कप्पेतव्वं, अह भणाति इतरेण चेव परिवाएयव्यं वा। से भिक्खू वा भिक्खुणी वा परं समुदिस्स चारभडं कुलपुत्तगं मतहरगं वा, णीहडं बाहिं णिप्फिडितं, तं पुण छिन्नं वा अच्छिन्नं वा, छिन्नेत्ति देयं कुलगस्स वा, विवरीयमच्छिन्नं, समणुण्णातं गिण्हाहि, णिसटुं, एगंते पडी० सओ य गिहत्थाणं भावं आगारेहिं जाणित्ता एतं कप्पति एतंण कप्पतित्ति ।। णवमी पिंडेसणा समत्ता॥
संबंधो साधारणाहिगारे इमंपि साहमिएहिं साहारणं, मा ण सामन्नं, तं पुण विण्डं तिण्हं वा, तस्स अणापुच्छा जस्सिच्छति तस्स देति असामायारीए वदृति माया, सेत्तमादाय-तं गहाय तत्थ गच्छिज्जा, संति पुरेसंथुता पुब्वायरिया पव्वावगा आगता तेसिं देमि, जया वा आयरियाण मज्झगता जेसिं पासे सुतं पढितं सुतं वा ते पच्छासंथुता तेसिं, खद्धं २, कामं णाम इच्छातः, अहापज्जत्तं जहा पज्जतं जावइयं वा वदेज्जा, इहरहा साधारणतेणिता, इमा णिसाधारणतेणिया, अहवा तदपि सामण्णं आलावगसिद्धं चेव, भद्दगं णाम मणुन्नं धन्नादि, संपत्तं वा, भिक्खागतो चेव भुजति जिब्भादंडेणं, विवन्न वन्नादीहिं विगतं विवन्नं, विगतरसं वन्नगंधरसफासेहिं वा नृ(५)प्रदेइ अण्णेसिं रसेहिं वा का (४) आहारति, माया णो, एवं अंतरुच्छणं दोण्हाराणं मझ,
IDUAll
V
EMAITHUNI
॥३४३॥
Page #346
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
पिंडैषणा
चूर्णिः ॥३४४॥
| गंडीता चक्कलिता, छैदेण छिन्नता, चोदगं उच्छ्रितोदया छल्ली इत्यर्थः, उच्छुसालगं गिरो, अहवा सगलं उच्छंदो फालीओबहुगीतो, चोदगं खंडाखंडी, खंडाणि दलिता, सिंबलिं वा थोवातो सिंगाउ, थाली सव्वातो चेव, पिंडो समूहो य, उज्झियधम्मियादोसा। मांसे संजमायपवयणविराहणा, कारणिगगिलाणस्सट्ठा जावइयं मंसगं दलेहि, सो य पुण सट्टो सड्डी वा फरुसंण भणेजा। खंड गिलाणणिमित्तं वा मग्गितं लोणं दिण्णं, अणाभोगेण, पुवमणिता लोणा, सेसं आलावगसिद्धं जाव बहुपरियावण्णो । दसमी पिंडेसणा समाप्ता॥
संबंधो गिलाणाहिगारे इहापि गिलाणएण वा, मिक्खणसीलो भिक्खू 'अकु भक्षणे भिक्षां भक्षन्तीति भिक्षाकाः समणादि | भणिता, गिहि पव्वइतो वा, गिलाणस्स एत्थ बेति-से हंदह णं तस्साहरह खणेध दोण्हवि तेणियं करेति, पलिउंचणया आलो| यमाणे, पिंडं संपत्तं, कहं पुण पलिउंचति ?, पित्तितस्स तित्तकटुगं भण्णति, सिंभवियस्स महुरं ण भवति, सेसेसु विवरीयं जहि|च्छियं आलोएइ, जहा गिलाणस्स सदति, कदाइ वाघातेणं ण णिजावि थोवं भत्तपाणं गिलाणे, अत्यंतो सूरो, गोणा खंधावारो हत्थी मत्ततो सूलं वा होजा, इच्चेयाइं आयतणांई-आयतणदोसाई, अपसत्थाई संसारस्स, पसत्थाई मोक्खस्स नाणादी। इमा वा सत्त पिंडेसणा, तंजहा-असंसट्ठा १ संसट्ठा २ उद्धृडा ३ अप्पलेवा ४ उवट्टियाए उग्गहिता५ पग्गहिता ६ उज्झियधम्मियागा ७, पढमा दोहिवि असंसट्ठा, सत्तुगकुम्मासा सुक्खोदणो वा, सयं जायति परो वा देति, गिलाणादिकारणेण वा इतरंपि गिण्हति, वितिया दोहिवि संसट्ठा, सुठुतरं पच्छेकम्मादोसा वज्जित्ता, ततिया पाईणादि पण्णवगदिसा गहिता, कुक्कुडीयच्छति वा, कंसरुप्पमयं वा पहडए वा अन्नंमि च्छूटं, सरगं व समयं पिच्छिगादि, पिडीया छड्डगं पलगं वा परगंसि वा, धरा भृमी, अहावराहं तंजहा
mummaNaINDI
॥३४४॥
Page #347
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूणिः
||३४५ ।।
वरा हंतीति वराहं उकारतीत्यर्थः, तं अलंदिगः वा कुंडगं वा, परज्झं मणिमबमादी, विरूवरूत्रभायणाणि अणे गप्पगाराणि, भायणं अणे गप्पगारमेव, असंसट्टे हत्थे संसट्टे मत्ते चत्तारि भंगा, गच्छवासीणं चउहिंपि अण्णिसीणं चउहिंपि गिण्हंति, जाव णं संसहिं दोहिवि गहणं भंगेहिं, सुत्तादेसेण वा ३, पुहुगादी पुव्वभणिता, अप्पसत्थकम्मे अभावे, अप्पसत्शे पजवजायंति निरवसेसं, पाणतं | तकणेसरणा ४ पंचमी उवगहिता, उबगहियं भुंजमाणस्स सअट्ठाए उवणीतं, सरावं सरावमेव, डिंडिमं थडिकगं, कोसओ कोसगमेव, जस्स तं उच्चत्तंतस्स पाणीसु जो दगलेवो सोवि परिणतो सो वा दिजा, जेण वा उवणीतं सो वा देजा ५, छडा उग्गहिता परहिता, उम्गहितं दव्वं हत्थगतं, पग्गहितं दिजमाणं, एलुगविक्खंभमेतं जस्सवि अट्ठाए उग्गेहियं सोवितं नेच्छति, पादपरियावनं कंसभायणं, थिगदगलेवो पाणीसु, नत्थि दगलेवो, देवस्म नियंत्तो भावो छट्ठी ६ सत्तमी देतस्सवि जस्सवि दिजति दोहवि णियत्तो भावो, अवउज्झियधम्मिया, पुञ्चदेसे किर पुव्वण्हे रद्धं तं अवरण्हे परिविजति, साहू आगमणं च, तंपि भायणगं वा दिजा कप्पति, जिणकप्पियस्स पंचहि गहणं, थेराणं सत्तहिवि, एवं पाणएवि, चउत्थी अप्पलेवा तिलोदगादि, इच्चेतासिं सत्तण्हं पडिमाणं, गव्वो ण कायव्वो जहाऽहं एगवत्थो दुवत्थो, मिच्छापडिवन्ना वा एते, अहमेगो समाहिपडिवण्णे, तमाणा भगवतो, अन्योऽन्य समाधानार्थं । पिण्डैषणाध्ययनं प्रथमं समाप्तं ॥
संबंध- एवं भत्तपाणं गहाय ठायव्वं भोत्तव्वं वा, एतेण संबंधेणं सेज्जा आगता, सेज्जा णाम वसही, 'सेजा उग्गम उप्पायण' गाहा ( ) पमाणे अतिरित्ता, इंगाले सुभा, धूमे विसमा, कारणे वासमावसतां दो अहिगारा बसहीए, ओहे विसेसो य आहिओ, | जहा एगा मणुस्त्रजाती सच्चैव बंभणादीहिं विसेसिज्जति, एवं ओहओ सव्वेवि सेजविसोहिकारगा, विसेसो उद्देसएहिं, पढमे उग्ग
पिंडै पणाध्य०
॥ ३४५॥
Page #348
--------------------------------------------------------------------------
________________
Haemm
पिंडे
पणाध्य०
श्रीआचारांग सूत्र
चूर्णिः ॥३४६॥
मदोसा 'एगं साहम्मियं समुद्दिस्स' संसत्ता सागारिय सागणिय पाणेहिं वा, संजयपञ्चवाईए, सच्चेव वसही इत्थी बंभपच्चवाता, पासंडचारगादीहिं पच्चबातो, बितिएण वा सोचवादी गाहावती सूयीसमायारा य बहुविहाण य सिजाण विवेगो, 'ततिए जयंतच्छलणा' गाहा (३०७) सिद्धा चेव, तीसे पुण सेज्जाए छको णिक्खेवो णाम ठवणा गता, दव्वे सचित्ताचित्तमीसगा, (३०२) सचित्ता दुपदचतुप्पदअपदाणं, दुपदस्स मणुसस्सुवरिं, चतुप्पदस्स हथिखंधपढेसु महिसयस्स वा, अपदे हरियकायस्स, अहवा सचित्ताए दव्यसेआए इमं उदाहरणं-उक्कलो कलिंगो य दो भायरो पल्लीवती य, तेसिं च दोण्डं भइणी वग्गुमती णाम, गोयमो य परिवायतो, तेणं तत्थ संवसंतेणं बहु धणं विढतं,ताहे वग्गुमतीए पासा अस्थिधणो ठिओ, अपत्थोत्तिकाऊणं अहममग्गेण धाडितो, इतरेणं सधिं णाऊणं सिद्धत्थगा विविखण्णा, ते उग्गता, तेण मग्गेण ते पल्लीवती आहणाविया, परिवायओ वेल्लु(वग्गुमतीए | पोट्टे फालेन्था सुत्थो, एसा च सचित्ता दबसेजा, वितियादेसेणं वेल्लुमती चेव पल्लीए आहेवचं पोरेवचं पोरेति, गोयमो बंभणो | तहिं, तत्थ उक्कलिकलंगा आजीवगा दोन्नि आगता, तहिं कोंटलेण वल्लुमती लासिता, तीए गोयमज्झयणाओ आवासो हरित्ता
तेसिं दिण्णो, तहेव अवमग्गधारणा सिद्धत्थगपाडणं 'च, तत्थ पइण्णा गोय मेग कया-फालेउं पोट्टं सुयामि, पूरिया सा, एतिसा | अचित्ता भूमिसंथारएहिं उग्गमादिसुद्धा वा वसही, मीसिगा सतणिज्जे पुष्फोरयारकलिते, तणा वा अफासुगा न भूमी, फासुगा वा भूमी तणा अफासुगा, एसा तदुभवमीसिगा, पच्छतियमीसगा वा बच्चा, खित्ते जम्मि खिते वणिज्जति, एवं कालेवि, भावे दुविहा-कायगता छबिहभामि, गम्भो काए वसति सा सुहा दुहा य, जहा सुहिताए होति सुही दुहियाए दुखितो भवति, उदइओ उदइए भावे वसति एवं सेसावि, जहा जत्थाहं तत्थ मे गि, अणुयोगदारवत्तवयाए तिण्हं सदणयाणं आयभावे चेव वसति,
॥३४६॥
Page #349
--------------------------------------------------------------------------
________________
awan
श्रीआचा संग सूत्र
पिंडे पणाध्य०
चूर्णिः
||३४७॥
IN TIHIDANADA
दव्वसेज्जाए पगतं, सा केरिसिता संजमजोगत्ति नायव्या (३०१) सुत्तालावं 'से भिक्खू वा भिक्खुणी वा.' ठाणं काउ-| स्सग्गादी, सयणीयं सेज्जा, णिसीहिया जत्थ णिवसति, चेतिज आसेविजत्ति, तं अप्पंडं० एगं साहम्मियं समुद्दिस्स च्छलणा आलावा तहेव जहा पिंडेसणाए, णवरं बहिया णीहडं छप्णी सगड वा च्छइभंगं णीणिज्जति कट्ठितो पासेहि, ओकिंचिमे उवरिं उल्लवितो, छन्नो उवरि चेव, लित्तो कुडा, एते उत्तरगुणा, मूलगुणे अढवि हणंति, घट्ठा विसमा समीकता, मट्ठा माइता, संमट्ठा पमन्जिता, संपधूविता दुग्गंधा सुगंधा कता, बंसगकडणो कम्मे अविसोहिकोडी, दूमित धूविता विसोधिकोडी, खुड्डिताई दुवारियाओ जहा पिंडेसणाए, णिण्णुक्खु णीप्पता तं अंतो वा बाहिं वा, उदए पसूयाणि कंदाणि वा जहा उप्पलकंदगा, पोमणी वा, उस्सए कुंडएम मट्टियं, तप्पोसणिया छातुं वाविज्जति, एवं मूलबीयहरियाणि, उदगप्पसूयाणि वा इतराणि वा, संजयट्ठाए णीणेज्जा, पीढं हाणपीढादी पुधभणितानि, स्थानात् अन्यस्थानं साहरति-संकामेति, दोसा ते एव, खधंति एवं खंभे पासाते दुढे वा विच्छिण्णे अट्टपारए वा, फालिहोवि कोइ विच्छिन्नो जत्थ सुप्पेज्जति, ठाती वा, अण्णतरग्गहणा चंपले वा जत्थ पुरिसो निवन्नो मादि, नान्यत्र, आगाढागाढं असिवाती अलब्भमाणो वा, आहच्च-कदाचित् स्थितः स्यात् हत्याणि ४, अविरुद्धं पागते बहुवयणं विण्हं, मुहाणि वा, कहं ?, उच्यते, अत्रापि त्रयं, आसए आलुए णवबामणमुहाणि, उच्छिते उस्सद्धं उच्चारादि, पबयणादिसु दोसा, सागारिया पामट्ठच्छगिभत्था पुरिसेहि, सागणियाए अगणिसंवट्टो सउदयाए उदगवाहा, सेहगिलाणादिदोसा, सह इत्थिताहिं सइत्थिया आतपरसमुत्था, सखुड्डत्ति खुड्डाणि चेडरूवाणि, सण्णाभूमि गच्छंति, पडते य वदंताणि, इहरहा य वाउलेंति, अह वासुट्टा सीहवग्घा सुणगा, पसू गोणमहिसादि तं, भंगमादि दोसा, एतेसु भत्तपाणाइं च दट्टुं सेहाणं भुत्ताभुत्तदोसा, आताए सेत्तं भिक्खुस्स
॥३४७॥
Page #350
--------------------------------------------------------------------------
________________
श्रीआचारांग मूत्र
चूर्णिः ॥३४८॥
PIRIT
W अलसताए वा विसइगा वा, रोगा सोलस, आयंको जरादी, दीहघाती वा रोगा, आयको आसुघाती, कालुणपडियाए तेल्लेण वा|
। पिंडै
पणाध्य० ४ सिणाणं उवण्हाणं, कट्ठव(को)लवणगं, लोद्धं कसाए, वण्णेश हलिद्दमादी, चुण्णो छगलं इट्ठालचुण्णओ वा, पउमं कुसुंभं कुंकुमं वा, आघसंति एक्कसि, पसंति पुणो २, उबलिज्ज वा २, सीतोदगवियडेण वा उच्छोलिज्ज पहोएज, सिणाविन्जत्ति अण्णेणं, सिंचति सयं, दारुणा दारुपरिणामंति कटु परियट्रेति दारूं, अथवा उत्तराधरसंजोएण अगणिं पाडित्ता उजालेजा उकोसंति वा, उच्चावयं मणं णियच्छिज्जा, उच्चावयं अणेगप्पगारं, अकोसंतु वा मा वा, अगणिकायं उजालिजा, समणिद्धा एव एत्थ उजा, उज्जलंतो चोरा सावयं वा ण एहित्ति, अहवा सुट्ठ विज्झवितो, मा एणं दच्छित्तुं सावट्ठाहिति तेणगा एहिंति, एवं कस्सइ उज्जोओ पितो, कस्सइ अंधगारो, अनाणमेतं, कुंडले च कुंचितं, गुणो दोरादी एगतरं, मणी मणिरेव, सूत्तिए सुत्तिका, हिरण्णं मासगमाला, तरुणियं कुमारिमज्झिमवयं वा, एरिसगा मे भोतिगा आसि णं वा एरिसिगा भाणिज्जा, ण मए समाणं संचिक्खाहि, मा ण सा एजा, | कहं मम एताए सव्वं मेलतो होजा ?, अहवा सा कण्णा ताहे चिंतेति-एस मए पडुप्पजेजा, अतोण मे तं इत्थिगाति लवे सीलमंतादि, संवासा जा एतेहिं सद्धिं मेहुणं अप्पता य सेवति, धूयवियाइणिं पुत्तं पुत्तवियाई यसिन् ओरालसरीरं ते, यस्मिन् सूरो, | बच्चंसी दीप्तिवान् , जसंसी लोगकयसंपराइयपराक्रमः, आलोगदरिसणिज्जं दरिसणादेः प्रीतिजणणं उवसंपाओ उवसप्पं करेजा, आयपरतदुभयसमुत्था दोसा, तम्हा तारिसए ण ठाइयव्वं, एतं खलु तस्स भिक्खुस्स वा० सामग्गियं । इति शय्याध्ययने प्रथमोद्देशकः समाप्तः ॥
संबंधो सागारिदोसा अणुयत्तंति चेव, गाहावई नामेगे सुइसमायारे, गिम्हे चंदागादिणा समालभंति, सिसिरे अगरुणा, ॥३४८॥
Page #351
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
शय्याध्ययनं उ०२
चूर्णिः
॥३४९॥
वरिसारत्ने धूवेणं, साहुणो ण ण्हायंति, मोयसमा०वियरंति तेण तेसिं सो गंधो पडिकूलो, जं पुनकम्मति गिहत्थाणं पूच्चकम्म उच्छोलणा तं वा पच्छा पव्वजा, समाउट्टा होति, तत्थ बाउसदोसा, अह ण करेति तो उड्डाहो, अहवा ताई एवं एएजेमणमाइओ पच्छा, संजय उवरोहो सुत्तत्थाणं, उसूरेणं वा पच्छिमाए पोरिसीए जमिताइओ, ताहे संजयाणं पाढवाघातोत्ति पदे चेव जिमिताई, | उवखडणावि एवं, प्रत्यागते उस्सकणं, उस्सकणदोसा, मिक्खुप्पडियाए वा वट्टमाणा करेज वा ण वा, अह भिक्खु. आताणमेतं भिक्खुस्स, अप्पणो उवक्खडिजा, तत्थ भुजेज वा पीतिजिदावि, पट्ठि तए एसिं चक्खुपहे अच्छति, ताहे सीदति गिदंते संजमविराहणा, अणेगरूवाई भिन्नं पुढालिताणि, दारुणा परिणायं परियट्टणं अभिजाणणं वा, वियट्टित्तए अदरे, तप्पति संजमविराहणा, से भिक्खू वा भिक्खुणी कवाडं तदेव संधिं चरति तस्संधीचारि, तं घरं उन्भकटेहिं कतं, खेतं अलभमागगा बाहिरछिटुं मग्गति, साहू णिग्गतो, संधी णाम अंतरे छिडं, तेणं उडयं पविसिजा, आयुधहत्थगतो०, भिक्खु नो कप्पति अयं तेणे पवसिति वा ण वा पविसति, उवल्लयति ढुक्कति ब्रजति रुस्सति, साहू भगति-तेणं हडंति अमुतेण हडं ?; ताहे साहू भणति-अण्णेण | हडं, ण तेण, एवं साहू चेव भणति, तस्स अमुगस्स ठवियगं हडं, ताणि वा भणंति-अमुगस्स ठवियगं हडं ?, ताहे साहू भणति | सो-तस्स अन्नस्स हडं, सो वा साहू किंचि दरिसेति अयं उवचरए, उवचरओणाम तारिओ, ताणि वा साहं चेव भणंति-अयं तेणे
अयं उवचरिये, अयं एत्थ अकासी चरियं, आसि वा एत्थ, सम्भावे कहिए चोराओ भयं, तुहिक्के एवंगिरा अतेणगमिति संकति, |एते सागारिए भवे दोसा। से भिक्खू वा भिक्षुणी वा तणपुंजेसु जा गिहाणं उवरितना कया, पलालं वा मंडपस्स उवरिं, हेट्ठा | भूमी रमणिजा, संडेहि णो ठाणं चेतिजा, अपंडेहिं चेतिजा । से आगंतारेसु वा आरामागारेसु वा साहू मासं अच्छिततो अह |
॥३४९॥
Page #352
--------------------------------------------------------------------------
________________
शय्याध्य| यनं उ०२
श्रीआचारांग सूत्र
चूर्णिः ॥३५०॥
ANIRUP
ARTS
| तंमि चेव दिवसे तओ ण एति, एवं सव्वं, निरंतरं-अविरहिता, साहूण तत्थ दोसा, सीते सड़ी तीए वा परिकम्भ, च्छावणं
संजयट्ठाए भवति, इदाणि भण्णति अपकिरिया, कालाइकंता जहिं स मासकर्ष वासावासं वा करेति, अतिकता पाइणं वा पडीणं | वा दाहिणं वा उदीणं वा दिसा पन्नवगकप्पत्ति, कालाक्षरा रजादिसा वा गहिता, अट्ठो भणितो एव, णो सुणिस्संतो न सुद्ध-|
आयारगोयरं सद्दहति, पुन्नफलं वसहीदाणस्स समणमाहणा अतिधिकिवणवगीमगा समुद्दिस्स, आएपणा णित्थरणं सिज्झत्ति वणि | वुस्मति, अहवा लोहारसालमादी, आयतणं पासंडाणं, अवत्थन्तिया बुद्धस्स पासे, देवउलं वाणमंतररहितं, देउलं वाणमंतरं सप| डिमं इत्यर्थः, सभा मंडवों, चलंती वा सा सवाणमंतरा इतरा वा, पवा जत्थ पाणितं पिजइ, पाणितगिह; आवणो सकुडओ, पणियसाला आवणो चेव अकुड', जाणगिह रहादीण वासकुडं, सा एगेसिं चेव अकुड्डा, छुहाकडा छुहा जत्थ कोहाविजति वा, दब्भा वलिजंति घिणंति वा छिजंति वा, वच्चओ पिजति बलिज्जति य, वज्झा वरत्ता, जा गड्डीणं दलिजंति, इंगालकम्म, एतेसिं सभातो भवंति, सुसाणे गिहाई, गिरि जहा खहणागिरिमि लेणमादी, कंदरा गिरिगुहा, संतिये घराई, सेलपाहाणघराई, उबट्ठाणगिह | जत्थ जावइओ उड्डावित्तु दझंति, सोभणंति भवर्ण, भा दीप्तौ, उव्वनंतेहिं उववत्ति, एमा अतिकता, सा दुसीलमंतत्तिकाऊणं एते आहाकम्ममि ण वति, अप्पणो सयट्ठाए कयाई, एतेसिं दोसा-अप्पणो अण्णाई करेमो इतराइतरेहिं कालातिकता, अणति कंता इमा अजा इतरा, एवं सेसावि अण्णतरा इत्यर्थः, पाहुडेहिं पाहुडंति वा पहेणगंति वा एगहुँ, कस्य ?, कर्मबन्धस्य, णिरतस्य पाहुडाई दुग्गतिपाहुडाई च अप्पसत्था सेवणाए सावजकिरिया, महावज्जा पासंडाण अट्ठाए एसा चेव वत्तव्बया, सावजा पंचण्डं सम
तारजीनिकायस- णाणं पगणित २ एसा चेव वत्तव्यया, महासावजा एग समणस जातं समुद्दिस्स जावति गिहाणि वा महता छजीवनिकायस
AIRAULIHIRAIL
M
॥३५॥
HINDI
Page #353
--------------------------------------------------------------------------
________________
AIIMa
शय्याध्ययन उ०३
श्रीआचा रांग मूत्र
चूणिः ॥३५१॥
A HITAPATI
मारंभेणं महता आरंभसमारंभेणं अणेगप्पगारेहिं च आरंभेहिं संजयट्ठाए छापत्ति लिप्पति संथारगा उयरगा कुणंति वारं करेंति D पीवंति वादो अ, सीतोदगपडे अभितरता सण्णिक्खित्ता, अगणिकायं वा उजालेंति, पाउया वा जे एतेसु उवागच्छंति, इतरा| इतरेहिं पुवभणितं दुपक्खं कम्म सेवंति अपसत्थासु, जहा रागो दोसा य, पुन्नं पावं, इहलोइयं पारलोइयं च, अहवा संपराइयं ईरियावहियं एसा महासावा, अप्पसावजाए अप्पणो सयट्ठाए चेएति, इतराइतरेहिं इह अप्पमत्थाणि वजित्ता पसत्थेहिं पाहुडेहि णिव्याणस्स सग्गरस वा एगपक्खं कम्म सेवति, एगपक्खं ईरियावहियं, एमा अप्पसावजा, एतं खलु तस्स भिक्खुस्स वा० सामग्गियं ॥ इति शय्याध्ययनस्य द्वितीयोद्देशकः समाप्तः ॥
संबंधो अफासुगेणं विवागे फासुगाणं गहणं, वसही सेया णो सुलभा, फासुए च उपस्सए आहारो सुहं सोहिज्जति, से वही दुक्ख, अञ्चत्थं अण्णातेण कतउंछे अहेसणिज्जे जहा एसणिज्जे सद्दो पुच्छति, उज्जगं साहुः, कम्मत्थसाहणेण अत्यति भणति, पढमस्स ता णत्थि अप्पणो ठाणाइउ, पडिस्सयं करेउ, एवं नो सुलभे फासुए उंछेण य सुद्धं इमं पाहुडे हिंति कारणेहिं, काणि वा ताणि च?, णंगलमादीणि, ते कुडाण भूमीते वा लेवणं, संथारगा उयट्टगो, दुवारा खुटुगा महल्लगा करेंति, पिहणं चेडस वा, पिंडवातं मम गिण्ह दोसा पुच्छंति वा, किमत्थं इव साहू तं इच्छंति ? उज्जू भणति, अह आह आयरिया-णवकम्मणभूमीणं छिड्डाणं काउस्सग्गा भायणाणि वा जत्थ पुच्छंति निसीहिया, एवं एतेसिं पभवो, चरिया जत्थ साहुणो चंकणियं करेंति, आयरिओ ठाणं काउस्सग्गादी निसीहिया, जत्थ उ वसति सेजा सयंति, संथारओ इकडादी, पिंडवातो आयरिओ, को एवं अक्खाति? संति भिक्खुणो एज्जगा णियागपडिवण्णा चरित्तपडिवण्णा अमातिणो, वियाहिया व्याख्याता, ख भणितुं साहुणो गता, पच्छा ते
MaillHTTAR
Patilisila.
IIEI
॥३५१॥
Page #354
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
चूर्णिः ॥३५२।।
वा अण्णे वा गता, स्यणग्गहणा संविग्गो, सो गिहत्थो, मज्झो अस्मिन् भत्तिए, केषां एगता उक्खित्तपुव्या-पढम साहणं उक्खि- शय्याध्यवति अग्गे मिक्खं, मिक्खं हिंडताणं, 'थके थक्कावडितं', अभत्तए सालिभत्तं जातं मज्झाजातं 'मज्झ य पइस्स मरणं दिय
यनं उ०३ रस्स मे मया भन्जा' उक्खित्तपुव्वा मा एतं चरगादीणं देह, परिभूतपुव्वतं अप्पणो भुंजंति, साहूण य देति, परिद्ववियपुव्वा
अच्चणियं करेंति, तुरि पच्चाइतुं, मा मे से सञ्जातरो अगिण्हंतेण भत्तिभंग, अण्णपासंडावि जस्स भणिता तस्स अणुग्गहं करेंति, | एवं गेण्हणे दोसा, कत्थति पुण वसही दुल्लभा नो भिक्खा दुल्लभा, णो वसही एगत्थ भिक्खा, से एवं साहू उज्जुकडो उक्खा| यमाणो सम्यक् अक्खाति ण लज्जति, कम्मं बंधेणं पुच्छा, आस० गाहा, वागरणं, हंता सम्यक् भणति, ण लिप्पति कम्मबंधेण | | | इत्यर्थः, एते परसमुत्था दोसा, इमे आयसमुत्था वसहीदोसा, अतिरित्ता पट्ठिता ण अण्णतित्थिया एज्जा खुड्डाखुड्डि एव दुवारं | संनिरुद्धं, खुड्डुलगं वा, णिव्विताओ निरुद्धा साधूहि वा भरितिया, अहवा खुटुंतिया चेव भण्णति सण्णिरुद्धिया, एतासु दिवावि | ण कप्पति, कारणि ट्ठियाणं जयणा, राइविगाला भणिता, पुरा हत्थेण रयहरणेण हत्थोपचारं कुज्जा पच्छा करेज्जा, आवसियाणि
सज्ज णिन्ताणं, पविसंताणं णिसीहिया आसेज्जा, के च दोसा?, समणा पंच, माहणा धीयारा, अहवा सावगा, भत्तं, छत्तगा | मे, वमेत्तए उच्चारादि, भंडयादि णिज्जोगो, सव्वं वा उवगरणं, अट्ठी आयप्पभिसिता कट्ठमयी, तिसिगा मिसिगा चेव, वलग्गहणा वत्थं वलयिणीदोसा, चंमए मिगचंमं, उदाहरणाओवा चमकोसं, उक्खल्लओ अंगुजट्ठा कोसए वा, चंमछेदणयं बज्झो दुवट्ठादी, साहू पवडमाणेसु य दोसा, पउरण्णपाणं अन्नत्थ णत्थि, वसही दुल्लभे य, अण्णतित्वियमादीसु जयणा, अणुवीयि अणुविचिंत्य, इस्सरो पभू सामी, स महिहिए पभु संदिट्ठो कामं जाव तव अम्ह य इच्छा, अहालंदं जहाकालं उदगवासासु अहा- ॥३५२॥
Page #355
--------------------------------------------------------------------------
________________
शय्याध्य०
श्रीआचारांग सूत्र
चूर्णिः
॥३५३।।
HINDUISmus
परिण्णायं जाव अणुजाणसि ता ता चेव वसिस्सामि, सो आउत्तो भण्णइ-अहं पुत्वं दिज्जिस्सामि जाव आउसो ! जाव तुमं जाव साहम्मियत्ति जत्तिया तुम इच्छसि जे वा तुम भणसि, णामेणं अणुसुओ मोत्तेणं विसेसिओ, कारणे एवं, णिकारणे ण हायंति, तेण परं जति तुम उवविजहिसि ण वा तव रोएइ, इह हि उवस्सओ वा भन्जिहिति, परेणवि, बाहरण्णामो णामो गोत्तं जाणेत्ता, | णामेणं उस्सुओ गोत्तेणं विसेसितो, भत्तपाणं ण गिण्हति, सागारिय सागारितो, पण्णो आयरिओ, अहवा विदू जाणओ, तस्स पण्णयस्स ण भवति, निष्क्रमणं प्रवेश संकड इत्यर्थः, वायणपुच्छणपरियट्टणधम्माणुओगचिंताए, सागारिए ण ताणि सकंति करेउं, तम्हा वाणादीणि ण कुज्जा, मझेण गंतुं वत्थए अकोसमादी, सिणाणादी सीतोदएण पंच. आलावगा सिद्धा, णिगिणाणग्गाओ ट्ठियाओ अच्छंति, णिगिणातो चलिअंति, मेहुणधम्म विनवेंति ओभासंति अविरतगा साहुं वा तवस्सि, मेहुणपत्तियं चेव अन्नं किंचि गुहा, आदिण्णो णाम सागारियमादिणा सलाखा, सचित्तं कम्म इति पढम संथारगं ण गेण्हेजा, वितिय अप्पंडं गुरुयं तंपि ण गेण्हति, ततियं अप्पंडं लहुयं अपाडिहारियं न गिण्हति, चउत्थे अप्पंडं लहुगं पाडिहारियं णो, अहावचंन गेण्हेजा, पंचमं अप्पंडं लहुगं पाडिहारियं अहावच्चं पडिगाहिज, लहुओ जो वीणागहणे आणिञ्जति, लहुओ आहावचे, पाडिहारिओ अट्ठ | भंगा, पढमो पसत्थो, इच्चेयाई आययणाई आयतणाणि वा, संसारस्स अप्पसत्थाई, पसत्थाई मोक्खस्स, पडिमा प्रतिज्ञा प्रतिपत्तिा , उदिस्सित णामं गेण्हेत्तुं, जहा इकडं वा इक्कडाकयारादिके, कढिणो किं घम्मादी वासरत्ते, जंतुयं तणजाती, परओ मंडओ, मोरगो तणजाती वा, तणं सब्वमेव जंकिंचि, कुसा दब्भा, कुचते सहए दब्बे, बच्चए सिन्धु, पलालं पलालमेव, एतेसिं | माणसेजं गिव्हंति जत्थ भूमी ओमिन्जेति, उद्दिद्वे कताइ छिदित्तु आणेज, गते ण पेहा विसुद्धतरा, पहा. णाम पिक्खित्तु, एरिसगं
alam alla
||३५३॥
Page #356
--------------------------------------------------------------------------
________________
शय्याध्य०
श्रीआचारांग सूत्र
चूर्णिः ॥३५४॥
देहि, वितिया पडिमा, ततिया अधासमण्णागता णाम जति बाहिं वसति बाहिं चेव दुक्कडाणि, णो अंतो, साहीओ ण वेसणीओ आणेयव्या, अहणं अंतो अंतो चेव इकडाणि चेव, णत्थि तो उक्कुडगो णेसिज्जिओ विहरिजा तच्चा पडिमा, अहावरा चउत्था अहासंगडा तत्थत्था अहासंगडा पुढविसिलाओ पट्टओ पाहाणसिला वा कट्ठसिला वा, सिलाइग्गहणा गुरुया अहासंधडग्गहणा भूमीए | एलगग्गं चेव, अलाभे उक्कुड्डुगणेसिजतो चउत्था पडिमा, मिच्छा, पडिमापडिवण्णा दीहतवे अप्पिण०, जय णाम सअंडं ण पञ्चप्पिणंति, अप्पडं पडिलेह पमजतोविय विणुधुणिय चलिय पञ्चप्पि० लेहित्ता व राओ वा वियाले वा पवडणमादी दोसा, सेजासंथारभृमीए गिज्झतीए इमे आचरियगाई एक्कारस मुतित्तु सेसाणं जहाराइणिया, गणी अण्णगणाओ आयरिओ, गणधरो अजाणं वावारवाहतो, सव्वेसिं एतेसिं विसेसो कप्पो, वातादीण य द्वाणं तत्थेव, समविसमपवायाण य तत्रैव, अंतो मज्झे वा, बहुफासुगादी सेजा संथारगा आलावगसिद्धा, णवरं आसादेति संघट्टेति आसतं-मुहं पोसियं-अधिट्ठाणं, पवायणिवायमादिसु पसत्थासु सइंगाला, अप्पसत्थासु सधूमा, पडिग्गहियतरं विहारं विहरेजा णो किंचि गिलाएजा वलादि णाम मातं करेति, कहं ?विसमदंसमसगादिसु बाहिं अच्छति अण्णत्थ वा इति ॥ शय्याऽध्ययनं परिसमाप्तं ।।
संबंधो सेजाओ भुजित्तु सण्णाभूमि गच्छंतस्स रिया अहासेजं च भिक्खं च मग्गंतस्स रिया सोहेयव्वा, ताए विही भाणियव्वा, ठाणाओ अणंतरं वा रिया, तस्स उद्देसगाहिगारो सोऽविरियाविसोधिकारगा (२१३) तहेति इमो विसेसो-पढमे पंवेसो णिग्गमो य सरते अद्धाणजयणा णावजयणा वा बितियए णावारूढे छलणं णाम जंघाहिं संतारिमे व पुच्छियव्वं सपच्चत्रायणिपञ्चवाये, ततिए दाणं नावियादीणं अप्पडिबद्धो य उवधिमि बच्चे, ण य रायसंपसारियं गाहावइसंपसारियं वा, वजेयव्वा,
॥३५४॥
Page #357
--------------------------------------------------------------------------
________________
ईर्याध्ययनं
श्रीआचारांग सूत्रचूर्णिः ॥३५५||
PIANSAR
A RRIAprilharitmunimingan
दव्वरिया सचित्तस्स जहा वाउणो पुरिसेण या पेरियं दव्वं, मणुस्सस्स वा गच्छतो अणाउत्तस्स, अचित्ता जहा रसस्स, परमाणुस्स वा, मीसगा जहा सगडस्स, खेत्तरिया जंमि खेत्ते भूमिवलं पड्डुच्च, कालएरिया जहा धूयते णयाणं, भावे रीया रियासमिती संजमे सत्तरसविहे संजमो, कहं वा णिदोसं गमणं समणस्स पुच्छा ?, वागरणे सोलस भंगा, पंथेण दिया जयणाए सालंबो पढमो सुद्धो, सेसाणं जत्थ आलंबणं अत्थि नाणादि, उप्पधि वासवाति, जयणाएवि सुद्धो चेव, गाहाणुलोमं बद्धा वा सोलस भंगा, सुत्ताणुगमे अन्भुवगते अभ्यर्ण प्राप्तः अभ्युपगत इत्यर्थः, वासा० वर्षासु वासो, वासे चेव, अहह्वा वासाकाले वातो वासे चेव | वर्षासु वर्षा इत्यर्थः, अभिमुखेन प्रविष्टः अभिप्रविष्टः वृद्धे काले पत्ते णो वासे भंगा, पाणग्गहणा इंदगोववीयोवगादी अभिसंभूता जावइया, अहुणुभिण्णा अङ्कुरिता इत्यर्थः, अंतरितो वरिसारत्तो जहा 'अंतरघणसामलो भगवं' अंतरालं वा अंते अणोकंतो लोएणं चरगादीहिं वा, अकंतावि अणकंतसरिसा णो विण्णाता पाणियंण वच्चति०, सेवं वाणो गा० से भिक्खू वा दीयारभूमि, णस्थि विहारभूमी सज्झायभूमी, पीढके णत्थि मया, इहरहा बरिसारते णिसिजा कुत्थति, फलगं संथारओ, सेजाओवहिमादि जहन्नेणं चउगुणं खेतं, विरायइ समिई विहारवसही आहारे उक्कस्सं तेरसणुणोववेयं चिक्खिल्ल पाण थंडिल गोरस वसही जणाउले वेजा । ओसध णिचता अधिपति पासंडा भिक्खु सज्झातो॥१॥णो सुलभे फासुते उंछे पुव्वुत्तं पिंडेसणाए, उवालएजा आगच्छेजा, विवरीएसु पसत्थए उल्लिएज्जा, अह पुण एवं जाणेजा चत्तारि मासा णिग्गमो तिविहो, आरेण पुण्णे परेण असिवादिसु कारणेसु, आयरियअसाधए आरेणवि, वाघातेण सुक्खेसु पव्वेसु, कत्तियपाडिवए, दसराए गतेसु, ततो परेण पवतेणवि णिग्गंतव्यं, आला दसराए यतिकंते बहुपाणे मसगादिसु, समणातिसु अगागएसु ण रीतेजा, विवरीते रीएजा, कहं १,
॥३५५॥
Amla
n
Page #358
--------------------------------------------------------------------------
________________
ईर्याक्ष्य
श्रीआचारांग सूत्र
चूर्णिः
॥३५६॥
पुरतो. जुगमात्रं पेहाए दुहतो य पार्श्वत इत्यर्थः; दलृत्ति उक्खिवित्तु अतिकमित्तु वा, साहटु पाएंति साहरति निवर्त्तयती| त्यर्थः, वितिरिच्छं पासेणं अतिक्कमति, सति अ विजमाने, अन्यत्र गच्छेत, ण उज्जुगंधीयमाइसुविण गच्छिन्जा, विरूवरूवाणि भासाए वेसेण य, भासाए जहा मीडसवरादीणं, वेसेण बाहुकट्टेण वा अवणइम्मि चूडगा सीसे मणुस्साण ओलिहिज्जति, एवं अणेगप्पगारा, पचंतियाइं अद्धछवीसाए जणवयाणं जे अंता एए भवंति-रिताए जए वेयाए, पच्चंता, पच्चंते भवा प्रत्यंतिका णिमाणुस्सगणा इत्यर्थः, दसंतीति दसुगाणि, जहा पुवसमुद्दलग्गा, दसुंति मिलक्खाणि, जं किंचि भणितो रुस्सति, अणारियाणि अणार्यवृत्ताणि, दुस्सण्णप्पाणि रुढाणि दुःखं सण्णविजंति दुक्खेण वा जाणि धम्मं न गेण्हंति, तहिं अच्छंताणं तित्थवोच्छेदो, अकालपडिबोहीणि रत्तिं उद्वित्ता गच्छंति मूलकंदादीणं, अकालभोई रत्तिं चेव मुंजंति, सति लाढे सति विजमाने लाडेति संयतस्याख्या, जावति अन्यत्र इत्यर्थः, विहाराय, संथरमाणेसु सुभिक्खे बमाणे ण विहाराए, केवली, तेणं बाला, उबचरतो चरतो, ते य आरिएहिं विरुद्धा०, कारणे सत्थेण तेसिं मज्झेण वीतिकमिजा । अण्णरायं राया मतो, जुगरायं जुगराया अस्थि | कता वा दावं अभिसच्चति, दोरजं जत्थ वेरं अण्णरज्जेण सएण वा सद्धिं, विरुद्धगमणं यस्मिन् राज्ये साधुस्स तं विरुद्धरज्जसं०, भिक्खू वा २ अंतरा विहं विणा सत्थसण्णिहाणमित्यर्थः, एकाहेण अह इति दिवससंख्या, कह ?, उच्यते, असाविति, णावा० णावासंतारिसे किणेजत्ति केति सड़ी-श्रद्धी, दुक्खं दिने दिने मग्गिजति ण वा०, पामिर्च उच्छिदति, परिणामो णामं परियद्देति, इमा साहूण जोग्गत्ति वट्टिया खुड्डिया सुंदरी वत्तिकटु, पुण्णा भरितिया, सण्णा खुत्तिया चिक्खिल्ले, उगामिणी अणुसीयं, तिरिच्छंति तीरियगामिणी, अद्धजोयणं दूरतरं वा, ण गच्छिज्जा, अप्पतरो अद्धजोयणा आरेण, भुञ्जयरो जोयणा परेणं,
PMIRR
I
OR
Page #359
--------------------------------------------------------------------------
________________
भीआचा रंगसूत्रचूणिः ॥३५७॥
अहवा एकसिं अप्पतरो, बहुसो भुजयरो, तिरिच्छसंपातिम जाणित्ता एगंतं एगायतं भंडगं, हेट्ठामुहे सांतसै करेति, उवरि भंडगए, पडिग्गहं एगजुयगं करेति, कार्यं सव्र्व्वं पाए य पमञ्जति भत्तं पच्चक्खाति सागारं ताव एगंते अच्छति जात्र अप्पणो जाएण पट्ठिता, जहा एगेण त्थले एगेण णावाए, अशक्ये जले एगे एगे णावाए, अहवा एगे जले एगे थले, थलं आगासं, ण विरोलेंते, ठाणतियं परिहरितु मज्झे दुरुहेज, ण बाहातो पगिज्झिय २ उण्णमिय २ णिज्झाएजा अहो रुक्खा धावंति, एगचित्तो ज्झाणे, ऊर्द्ध कसणं उक्कोसणं, समुद्दवातेणं, अधस्तात्कसणं, भंडतेणं खिवलं लग्गाए रजाणं ढोकणं णयणं वा णं तस्स तत्प्रतिज्ञं परियाजाण आढाएजा करिज वा, तुसिणीओ उवेहेजा, अच्छिंजा खडओ, अलितओ कोट्टिंबियाए फिड्डो महल्लो वंसो, वंसए वलउ, कट्ठो वट्टगं, अवल्लओ अवल्लगमेव, कंठगंधो उच्यते, उत्तिंगं आगलंतगं, चेलमट्टिता चीवरेहिं समं मट्टिया मद्दिजति, कुशपतओ दब्भो, कुंभीचको वा गोल्लविसए असंवत्तओ भण्गति, कुविंदो सोदइ वक्काडओ, उतिंगगं आसेवति, उवरिगं दूसे गेहति, कजलेतित्ति पाणिते भरिजति, णो परं०, अप्पुस्सुओ जीवियमरणं हरिसं णं गच्छति, अबहिंले से कण्हादि तिष्णि बाहिरा, अहवा उवगरणे अज्झोववण्णो वहिलेसो, अहिलेस्से पगतिं गतो, 'एगो मे सासओ० ' अहवा उवगरणपुतित्ता एगीभूतो वोसज उवगरणसरीरादि, समाहाणं समाधी, संजतगं ण चडफडेंतो उगसंघ करेति, एवं आधारिया जहा रिया इत्यर्थः । रियाए प्रथम उद्देशक समाप्तः ॥
संबंध नावाधिगारो, नावाए व डंडगमादी, आत्मीय उपगरणं गेण्हाहि, एयाणि य असिधणुमादीहिं धारेहिति, दारगं वा पमजेहित्ति झुंजावेहि, घरेहिं वा णेजा, अम्हे णात्राए कम्मं करेमो, भंडभारेति जहा भंडभारियं ण वा किंचि करेति, थेरा उब्वे
ईर्याध्ययनं
॥३५७॥
Page #360
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः
॥ ३५८ ॥
ढेंति, जिणकपिओ उप्फेस करेति, उप्फेसो नाम कुडियंडी सीसकरणं वा । अभियंतर अभितकर्माणः, ते भणिता सयमेव उल्लंभासि, सहसा वा छुभिज्जा, णो सुमणो, कहं ? – मरामि चेव, अहवा अहो मरियन्त्रगं, दुम्मणो हा मरियन्धं, कहं च उत्तरियव्वं १, उच्चावए तो जणवहंते उरस्स वल्ली वा णिद्धातति, राउले वा च्छुभणेति, णियाणं करेति, वहपरिणतो मरंतो, हत्थेण हत्थादीणि संघट्टेति मा आउकाय विराहणा होहिति, दुब्बलभावो दुब्बलियं, ताहेति उपहितीरे ताब अच्छति जाब दगं सव्वं गलितं, उदउल्लससणिद्धाणं कालकओ विसेसो, आमज्जेज कहंचिगा दोसा, जं वल्लेण परिणामिते आमजेज, परे गिहत्था अण्णउत्थिया वा, परिगविय चुंफ करेंतो जाति, धम्मं वा कहतो, संजमआयविराहणा, तेणपहे वा घेप्पेज्जा, जंघासंतारिमे कंठं, वप्पाती पुव्वभणिता, अहवा वप्पो वट्टो वलयागारो, गंभीरोदयं वा तलागं, केदारो वा, मट्ठा अपाणिता दीपव्त्रयकुहरा भूमीए वा, जिणकष्पितो पाडिपहियहत्थं जाइतु उत्तरति, थेरा रुक्खादीणिवि, जावसाणि वा मासजवसो वा, जहा गोधूमाण वामुसो, सगडरह० सचकं सविसयराया, परचकं अन्नराया, सेणा सराइगा, विरूवरूवा अणगप्पगारा, हस्त्यश्वरथमनुष्यैश्व, चारउत्ति वा काउं आगसेजा, कडिआ सुमणो, एते णाविताओ वादेणं दंडियं पड़प्पाएमि, उच्चावदं घातवहाए सावे देति, गामाणु० पाडिपहिया पुच्छेज्जा केवइए से गामे नगरे वा, केवतिएत्ति केवट्टे केत्तिया आसा हत्थी, ते चारिया अण्गो वा कोइ पुच्छेज्ज, ण पुच्छे, न कयरे वा, णो वागरेज्जा, एनं खलु तस्स भिक्खुस्स वा २ सामग्गितं । इति इरियाद्वितीयोदेशकः समाप्तः ॥
संबंधो रियाधिगारे, इहापि रिया एव, अंतरा वप्पाणि ते चेव, कूडागारं रहसंठितं, पासाता सोलसहिष्णू मगिहा, भूमीगिहा भूमीघरा, रुक्खगिहं जालीसंछन्नं, पव्वयगिहं दरी लेगं वा, रुक्खं वा चेझ्यकडं वाणमंतरच्छादियगं, पेठं वावि भेरवं, धूभेवि
ईर्याध्ययनं
॥ ३५८ ॥
Page #361
--------------------------------------------------------------------------
________________
श्रीआचा रांग मूत्र-1
चूणिः ॥३५९॥
एवमादीणि आमिरासुगा(एसणा)णि जहा गिरिणगरे, णो परिगिझिय २ णिज्झाए, णगरणगखरिया णेज्झाव लोलया, पय-|| ईर्याध्ययन यावहिता पलिमंथु, कच्छाणि जहा नदीकच्छा, दवियं सुवण्णारावणो, वीयं वा चलियं वा, णदिकोप्परो, णूमं भूमीघरं, गहणं गंभीर जत्थ चकमंतस्स कंटगसाहातो य लब्भंति, वर्ण एगरुक्खजाइयं वा, वणदुग्गं नाणाजातीहिं रुखेहि, पन्धतो पब्वयाणि वा, मागहभासाए एगवयणेण णपुंसगवत्तव्बयाणं, पब्वइएवि पव्वइयपि, प्रासादकप्रासादकाई, पव्यय दुग्गाई बहू पव्यता, अगडतलागदहा अणेगहा संहिता, णदी पउरपाणिया, वावी वट्टा मल्लगमूला वा, पुक्खरणी चउरंसा, सरपंतिया पंतियाए ठिता, सरसरपंतिया पाणियस्स इमंमि भरिते इमावि भरिज्जति परिवाडीए पाणियं गच्छति, केवली बृया जीवाणं उत्तसणं ईपत् वित्तसणं अणेगप्पगारं वा तस्सति, सरणं मातापितिमूलं गच्छति जं वा जस्स सरणं, जहा निपाणं गवीणं गहाणं दिसावसरणं पक्खीणं आगासं सरिसवाणं विलं, अंतराइयअहिगरणादयो दोसा। से भिक्खू वा २ आयरियअज्झाएहिं समगं गच्छंतो हत्थादि संघटेति आधाराइणि| याए पगतो, आयरिया पाडिपहिया पुच्छंति, जिणकप्पिओ तुहिको, थेरकप्पिता कहेंति आयरिया, तस्स णो अंतरभासं करेज्जा, | एवं राइणिए दो आलावगा, पडिपाहगोणमादी आइक्खह दूरगतं, दंसेह अब्भासत्थं, परिजाणेज्ज कपिज हिज पाडिएहिं ता| उदगपन्नयाणि कंदाति ४ पुच्छति छुहाइतो तिसिओ पिविउकामो रंधेउकामो सीयइ तो वा अग्गी एवं चेव जह साणिगामो, कोहरे | गामह मणुस्सवियाल पुव्वभणिता जिणकप्पियस्म सुत्ता, विहं जाणेजा विहं अडवी अद्धाणं आमोसगा धम्मिय जायणा थेराणं तुम्भे | च्चिएहिं चेव दिण्णाई, जिणकप्पिओ तुसिणीओ चेव, सयं करणिज्जति रुचति तं करेंति अकोसणादी, रायं संसरतीति रायसंसारियं । | णो सुमणे सिया सुक्कोसियतोवहिस्स इति ।। समाप्तं रियाऽध्ययनं तृतीयं ।। .
॥३५९॥
-
Page #362
--------------------------------------------------------------------------
________________
मीआचा
रांग सूत्रचूर्णिः ॥३६०॥
उक्का रिता समिति, इदाणिं भासासमिति, आहारसेज्जं पंथपुच्छा (पादपुंच्छणा) य, सव्वेवि वयणविभत्तिकारगाई तहावि विसेसो अत्थि, पढमे सोलसप्पगारा वयणविभत्ती अप्पीतिवज्जणा बितिए काणकुंटणादी, णामणिप्फण्णे भासा चउव्विहा जहां वके तहा दव्वतो उप्पत्तीए पज्जवं अंतर, गहणे, उप्पत्ती वा भाताणं किमादीयं पत्रं, जतो जाई मूलभासादव्वेहिं परिणामिताई विस्सेणि गच्छंति, अंतरं जतो जाति अणुसेढीए मीसाई गच्छंति, गहणे जारिसाई गिण्हंति दव्बओ अनंतपएसियाई, मासा किमा त्मीया ? पोग्गलात्मिका, यथा घडं मृत्तिकात्मकं न सिकतापापाणैर्निष्पद्यते एवं भासावयोग्गेहिं दव्वेहिं णिप्फज्जइ, खित्ते जंमि द्वितो गिण्हति जहा छद्दिसिं जत्तियं वा खेतं गच्छति जहा परे सजोणि, जंमि वा खिते वणिज्जति भासा, कालो जंमि जंमि जेचिरं काला भासा भवति जाव तात्र कालेणं जच्चिरं वा, से दो भवति काले-भावे उप्पत्ति पज्जवअंतरे जाता तं भावं भावेंता णिणादं करेंताणि, तिसुवि कालेसु वयि, आयाराई भणियाई जाई वा भन्नमाणाई, जाणेज भासेज, जे कोहातो वायं युंजंति, क्रोधात् विविमनेक प्रकारं जुंजंति सज्झसवत्थो वा जं जुंजंति, जहा कोहा न मम पुत्रः पिता वा, अन्यं माता वा इत्यर्थः, माणा अहं उत्तमजाती उच्च हीनजातीयः, अट्ठहिं वा मयठाणोवरीत ते विजुंजणा, माया गिलाणोऽहं, लोभा जहा वाणिजं करेमाणे जणो अचोरं चोरं भणति अदासी दासीं, अजाणतो भणति, सव्वमेयं सावज्रं वजए, विविच्यते येन स विवेकः, विवेकमादाय, विवेगो संजमो चरितं वा कम्मविवेगं सत्यवचनं आयविवेगं कातुं अनृतस्थ, लमिहिति, केणति भणितो- भिक्खु ! हिंडामो, भणति - सो तत्थ लभति, ण वहति एवं भणितुं, अंतराइयं उदिज्जा, ताई असणिहिताई होज्जा, अहवा भणति - सो तत्थ णो लमिहिति, एवं हिणवहति, कयाइ लभेज्ज, मिक्खायरियाते गतओ भणति - सो तत्थ भुंजिउं एहिति, अहवा अभुत्तो एहिति, छउमत्थविसओ य वहति उ सओ,
भाषाध्ययनं
॥३६० ॥
Page #363
--------------------------------------------------------------------------
________________
খাগলা रांग मूत्र
चूर्णिः ॥३६१।।
तत्थ णिरुं आगतो, अज्जा एते ण दापति, एन्थवि आगते, अस्मिन् संखडीए वा, तिपिकालो, अणुवीति विचिंति पुवं बुद्धीए॥ | माषापासित्ता निश्चितभासी सिद्धभासी, सम्यक् संजतो भाषेत, संकितः मण्णेत्ति, ण वा जाणामि, एगवयणं वृक्षः इत्थी बदनं कन्या जाता वीणा लता, पुमवयणं राया गिरी सिहरी, णपुंसगवयणं वणं अच्छि कंसं, अज्झत्थं आयरियसन्नागारं नाउं सन्नाभूमी गंतुकामो अणुण्णवति, उवणीतवयणं पढाहि, ता भणति-तुम्भं पसाएणं, अवणीतं तुम सोत्ति भणिते भणति-नाहं सोति, उवणीतअवणीतवयणं अहो रूपवती स्त्री किंतु कुशीला, अवणीतउवणीतवयणं विरूवरूवो फोकणासो कालो, किंतु इस्सरो, ण य भिक्खायारसीलो, तीतादि अतीतत्वात् , करोति करिस्सति, पञ्चक्खं एस, देवदत्तः सो, एगवयणं वतिस्सामीति, तदेव वदिज्जा, इत्थि पुरिसणेवत्थितं ण वदेज्ज एसो पुरिसो गच्छति एषोऽप्येवं, एवमतिनिस्संदिद्धं अन्नहा वा, एवं णिस्संदिद्धं नाणकज्जेसु ण वत्तव्वं, चत्तारि भासाजाता वक्तव्या, केन तानि उक्तानि?, जे य अतीता अरहंता, अचित्ताई णिज्जीवाई, वण्णादिगुणजुत्ताणि चयोवच| याई, अनित्यो वैशेषिकः, वैदिको नित्यः शब्दः, यथा वायुर्वायनादिभिरभिजिज्जते, एवं शब्दः, ण च एवमरहतानां, यथा पटः | चीयते अवचीयते च एवं विप्परिणामसभावाणि, ते चेव णं सुन्भिसदा पोग्गला०, पुचि न भासा भासिज्जमाणी भासा भासासमयंति वीतिकंता वा णं अभासा, दृष्टान्तो घटः, पूर्व पांशुकाले न घटः, मुद्गराभिघाताच्च अघटो भविष्यतीति जो नासेज्जा, जहा काणं काणमिति मोसा, चोरं चोरमिति, सच्चामोसा दासचोरस्तं, स तु दासः न चोरः, सहऽवजेण सावजा, सकिरिया कम्म जेण भवति, ककसा किसं करोति, कटुकी जहा मिरिएहिं वावडवडादिवुत्तो समाणो, णिठुरा जकारसगारेहि, फरुमा णेहवज्जिता, अण्हयकरी आश्रवकरी, छेदकरी प्रीतिच्छेदं करेति, भेदं स्वजनस्य भृतस्य वार्थस्य परियभृतो, अभिकंख जमं सोक्खं वान भाषते, ॥३६॥
ANTIDAI
IBNIRAUMIIIIIIIIIIIIIIIIIIIIIIIIIIIRAAmer
IMIRMIRMIRMIHIRUPAIIMARE ALHLIMPAINITION
Page #364
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्र
भाषाजाता०
चूर्णिः
॥३६२॥
सवा सुहा सा सूक्ष्मार्था, जह सुहं मोरंगादिना स्पृष्टस्य, सवस्स न युक्तं भवति, जूरणं खारवणादिना भवति, एवं जीवदयं प्रति | सुहुमा, जा य असच्चामोसा अपाविगा असावज्जा, होलेति हुलं हुलो ऊरणतो, गोलेज्जतित्ति वली वडी, सवलेत्ति वृपल, कुपक्खे दासचोरपक्खो जेट्ठउ दासिगपुत्त इति वाच्यं इति वा, ते नाणगा पितरः, पितं वते, पसत्थाई आउसो! ति वा, स्त्रियामपि कंठं, ण देवेइ वा नभमाकाशं, आकाश देव इत्यर्थः, गज्जितदेव विज्जुता य तदेव प्रतिष्ठो देवः निवृष्टं देवेन, फड्डया वा कंठं असज्झाबुज्झाणं अहिगरणं च, अंतलिक्खादि भासेज्ज इति । भासज्जाते प्रथमोद्देशकः समाप्तः॥
अप्पितियवजणा वितिए, जहा वा एगइयाई रूवाई, णो एवं वएजा गंडी गंडीति वा, सोलसहा, हत्थछिन्नो हत्थछिन्नाणि वा एवं न वत्तव्वं ?, जहा वासुदेवो तम्मि सुणए, एगमवि गुणं भासति, उयत्ति सरीरं, तेयसी, वचसा दीप्तिः, सजो जसो कित्ती, अभिमतं अभिरूवं, रूवाणुरूवा गुणे, पडिरूवं प्रासादं जनयतीति प्रासादनीयं द्रव्यं, दर्शनीय, जति सो किंचि पुच्छियव्यो उभासियव्यो वा ततो सोवयारं वत्तब्बो, भद्दगं पहाणं, उसद्धं उत्कृष्ट, रसालं रसियं, पुल्लेवि अप्पत्तियं असंखड मारिजेज वा, सुब्भे सद्दे एगा इतरे दोसा वकसुद्धीगमाण बंता कोवं च निश्चितभाषा णिस्समभासी न बध्यते येन कर्म तं भाषेत इति । भासज्जा| ताध्ययनं समाप्तं ।।
इदाणिं एषणासमिती, तत्थ पिंडेसणा भणिता, वत्थ, पादेण अहिगारो. इह पढमे गहणं बितिए धारणा, वत्थे उग्गमउप्पायणा, |ता वत्थे चउकणिक्खेवो, नामंठवणाओ गयाओ, दब्यवत्थं तिविहं-एगिदिय० विगलिंदियणिप्फणं पंचिंदियणिप्फणं, एगिदियणिफण्णं फलिहमादी, विगलिंदियं कोसियारादी, पंचेंदियं कंबलेयादि, अहवा उक्कोसं मज्झिमं जहण्णं, अहवा अहागडं कय
॥३६२॥
Page #365
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३६३॥
परिक्रम्म वा, जंगियमादी वा दव्ववत्थं, भाववत्थं सीलिंग सहस्साई अट्ठारस साहुगुणे णियत्थो, भाववत्थसंरक्षणार्थं दव्ववत्थेणाहिगारो, सीतदसमसगादीणं च, जंगमाज्जातं जंगियं, अमिलं उट्टिणं, भंगियं जयसिमादी, सणवं सणवागादि, णेच्छगं तालसरिसं, संघातिमतालवति वा, क्षोमियं मूलकडं कप्पति, सण्हं ण कप्पति, तूलकडं वा उष्णियउण्णियउट्टियादि, तरुणीनीसातो आरम्भ जाव चत्तालीसा, सोलसश्रुता आरम्भ जाब तीसा जुगत्रं, ण णियमा तरुण्यो, तरुणो जगबंधू भजित्ता, जति व पत्तल जति अातंका अप्पाका वा थिरसंघयणो, एकं जिणकप्पिओ, आयंकिता य जहा समाहीए, अथिरसंघयणो तिण्णि, थिरकष्पितवस्त्रिणो एगं पाओणति, आयारसंति आयारसंतिए धरेति, भणियं च-तिष्णि कप्पा जहणणेणं पंच दढ दुब्बलाई गेण्हेजा सत्त य, निग्गंथीएवि संघाडीविभासा, पडिस्सए दुहत्थवित्थरा, सण्णाभूमी भिक्खायरियाए दो तिहत्थाओ, एंगा समोसरणे चउहत्था, जह भिक्खं अद्धजोयणा, परेण सुत्तादिपलिमंथो, उग्गमदोसा, एगं साहम्मियं समुद्दिस्स नहा पिंडेसणा एत्थ आलावगा, कीतादि विसोहिकोडी, धायंता कता संजयट्ठाए, दाउं कामेण रत्तकद्दममाणासामुली वालक्खासादित्तियांदिणाइणा घडं पोहम्माई द्वावेति, महं अघाडगादि, अमाणं निसंस आहोडियं संपवितं वा, विसोधिकोडी सव्वा संजयट्ठा ण कप्पति अपुरिसंतरकडादी, पुरिसंतरकडा पति, महद्वणमुल्लाई छात्तरीए परेण अट्ठारसहं वा, आईगाणि चम्माणि सहिणाई, संकल्लाणाणि सण्हाई. लक्खणजुत्ताणि य, आया जायाणि आयताणि, कायाणि, जत्थ इक्खागवण्णो पडिओ, तत्थ मणी, तस्स पभावेण सोवालो जाओ, अइगाणं पदवित्ते मुसो सग्गो, आवणे तु विजति जारिसी मणीणं पभा, सिरीए वत्थाणं भवति, एयाणि कायाणि, अहवा आयाणि खोमियाणि, पलेहीयाणि पलेहाणि दुगुलाणि, दक्खिणापहे वागेसु पच्चुप्पण्णाणि काये, पायालो दीवाणं मुगाणि, सण्हाणि अमुगाणि, देशरागाणि
वषणा
॥३६३॥
Page #366
--------------------------------------------------------------------------
________________
MILAN
वस्तषणा
श्रीआचा रांग मूत्र
चूर्णिः ॥३६४॥
MAITA
| एगपदे सरित्ताणि, अमिलाई सामुलीओ, गजलाणि कडकडेंताणि कायकंठलपावारादीणि, सुसिरदोसा य ण गृहीयात् आयाणाणि
चंमाणि उद्याणि वा, उट्टा मच्छा सिंधुविसए, तेसिं चंमं मउयं भवति, पस्सा तहेव, पसत्तेयगणगाणि कणकप्पोलियाणि, कणगपट्टाणि सोवन्नपदा दिजंति कणगकताई अंतेसु मंडिताणि, कणगखइयाणि कहिं २ चि कणगफुसियाणि इतिलिगा दिजंति, वग्घाणि विग्धाइचित्तगस्स, आभरणाणि एगजातितेण आभरणेण मंडियाणि आभरणविहिता, णो विचित्तेहिं आभरणेहिं वरो, पडिमा | उदिस्सिय दंसियमादी, वितिय पेहाए, पुच्छिते भणति-एरिसं, अहवा पेहाए पुच्छिते भगति एरिसं, अहवा पेहाए उक्खेवनिक्खेव| निदेसं बीयाण उवरि, ततियाए अंतरिजगं पंगुरणं, अहवा अंतरिजं हेट्ठिमपत्थरणं उत्तरिजगं पेच्छाओ, उज्झियधम्मियं चउत्थे | च, दव्वादि आलावगसिद्धं, सिणाणादिणा वा घडगं मक्खुउ धोवति, दबतो सीयं णो भावतो, फासुगं, भावतो उसिणं तधोदगं, ID | दोहिं सित्तं सचित्तो होति, उसिणं उण्होदयं तिलकंदादी, कुंडलादी अंतो अंतेण सवओ उक्खलित्ता सअंडं वत्थं, अणलं अपञ्जत्तगं, अथिरं दुन्बलंग, अधुवणं पाडिहारियं, अधारणिजं अलक्खणं, एतं चेव न रुचति, अहवा तुण्णियकुट्टियपज्जवलीढे ण गेण्हेज, विवरीतं गेण्हेजा, ण णवए इमे वत्थंति कटु बहुदिवसपिंडं तं बहुदिवसितं, बहुदिवसतं बहुगं वा बहुदिवसितं, लोद्धादिणा सीतोदएण वा, एवं दुम्भिगंधेवि, जाहे पुण तिनं होति किहइ, कप्पे वाकते, तं णो अणंतरहिताए पुढपीए धूणा वेली गिबुगं उमरो कुरुमुयागं उक्खलं मुसलं वा, कामे वलं हागपीठं, कुले पंकुट्टो दिग्धोलि सो घरे जिदिग्धा ते कुड्डा जे अंतिमपच्छिमा ताओ भित्तीओ सीला, सीलाए च लेलू लहुओ, खंधादी पुन्वभणिता, झामथंडिल्लादिसु, अतो वजा । वस्त्रैषणायाः प्रथमोद्देशकः समाप्तः॥
वत्थेसणाए वितियाए धारणा, इंगालधूमपरिसुद्धं, परेवचं, एसणिजाई आहापडिग्गहिताई विमोहावयणे जिणकप्पितो एसेज,
॥३६४॥
Page #367
--------------------------------------------------------------------------
________________
पात्रैषणा
श्रीआचा रांग सूत्र
चूर्णिः ॥३६५॥
चीवरमादाय गाहावति बहिया विहारभूमि वा गामाणुगाम तिव्वादि शतंगादिसुण कप्पति मुहत्तगं २ दिवस अहोरत्तं पक्वं मासं जत्तियं वा कालं, असादुस्स मा पाडिहारियं निण्हेन्तु, आयरियपेसगेणं गतो एगताणिउ सो तत्थ कब्जे समत्तिवि अगिलाणो, ण य गिलाणकजेण, एगागी पंचाहा परेण, विप्परिवसितसिट्टतेणं, तेण उवही उवहाणविऊ, तं उवहिं जाणिऊणं उवहिं सामिणाणं गिहियव्यं अन्नेसि दायब्वं मज्झ उवहयंति पामिजिजावि, तो विपरिगहणत्ततो अन्नं गेण्हेजा, णवरं धूतायारेहिं परिहराहि वा, ण पलिछिदिय परि० थिरं संत ससंधियं, संधी नाम ओवी तं चोलीणं, तस्स चेव णिसिरिज, एवं निग्धोसं, सब्बोमाइटाणेणं उबहि हणावितो तं ताभि उस्सवेतुं परिवाएयव्वं, वन्नबनाई करेजा, पावगंणाम अचोक्खं भण्णति अदत्तहारी, आलावगा जहा रियाए, इति वस्त्रेषणा परिसमाप्ता॥
दबपादं तिविहं, भावे अप्पा सीलंगसहस्साणं भाणं, जिणो एगं धरेति, एगम्मि भत्तं वितियम्मि पाणगं, मत्ती अपरि| भोगो, सण्णाभूमि गच्छंतस्स भवति, हारपुटं ते लोहिगं चेव पादं, बिल्लगिरिमादिणार्थ भोतुं कीरति, चम्मपादं चम्मकुतुओ,
उद्दिष्टं लाउगमादी, पहाए एरिसगं संगतियभत्तओ, वेजयंतियं पडिग्गहिओ, अहवा संगतियं च, पादा वारा वारएणं वा होति, | तिण्णि वा, तत्थेगं देति, जत्थ पवयणदोसो णत्थि, वेजयंति णाम जत्थ अन्भरहियस्स रायाहियस्स, रायादि धण्णो उस्सवि कालकिच्चे वा, भजिया हुंडं छोटुंणिजति, उज्झियधम्मियं, सेसा सव्वे तेल्लादी आलावगसिद्धा, पात्रैषणायाः प्रथमोद्देशकः समाप्तः॥
गाहावतिकुलं पविढे पेहाए पडिलेहेत्तु पडिग्गहियाओ अवहट्ट पाणे अवणेतु रियं पमजियं पमञ्जिय परियाभाएति, छुभितु
।३६५॥
Page #368
--------------------------------------------------------------------------
________________
श्रीआचा रांग सूत्रचूर्णिः
॥३६६॥
पडिगं परहत्थगयं ण गेण्हेज, आहच्च गहिते गिहत्थो एस चेत्र उ दए, जति परिसहारति लद्धं, अन्नत्थ वा उ पत्थ, अहिं तणे पक्खिवति, सपडिग्गह परियसति पडिग्गहए व संताए उच्च दारए जोएण, तडीए ठाति, ताए लोढेति, ससणिद्वाए वा पुढवी आयरति, उदउल्लससद्धिं पडिग्गहियं आमज पमज अंतो संलिहति चाहिँ णिल्लिहति उल्लेति उबट्टेति आयवेज पताविज । इति पात्रैषणा समाप्ता ॥
उवग्गकणिक्खेवो दव्वे सचित्तादी तिविहो, लोइओ लोगुत्तरिओ य, सचित्तो सेहो अचित्तो वत्थादी मीसे स भंडमत्तोवधिगरणे उ, लोगोवि जहासंभवं, खेत्तेवि उड्डादि खित्ते गामे रण्णे वा एगदिसि छद्दिसिं वा, काले उडुबद्धे वासारत्ते वा, भावोग्गहो दुविहो-मतीए गहणतो य, मती दुविहा-अत्थोग्गहणमती वंजणोग्गहणमती, छन्त्रिहो चउत्रिहो होइ, गहणोग्गहे अममत्ते अपरिकम्मा, परिणामा ण मम एतं अपरिग्गहस्स समणस्स गहणपरियणस्स पडिहारिते अपडिहारगा जा जयणा, अहवा देविंदा पंचविहो उग्गहो, अहवा इमो गहणो० समणा भविस्सामो अकिंचणा, दव्वे अपुत्ता अपसू, भावे अकोहादी, गहो परतः परिग्रह इतिकृत्वा आदौ परिग्गहणं पापं, हिंसादिसेसरक्षणार्थाय उग्गहो वण्णिञ्जति, सव्वं अदिनादाणं पञ्चक्खामि तं कहिं ?, गामे नगरे वा लोइयं गतं, लोउत्तरं उडगादि, छत्तगं देसं पडुच्च जहा कोंकणेसु, णिचं वासत्ताणा ओलंति उडएण, सन्नाभूमीं गच्छंतो अप्पणी अदिस्संतो अणुन्नवेत्ता णो तिसंधा, गामादिसु वा अणुण्णवति, ओगिण्हति एकमि, पगेण्डति पुणो २, से आगं नारेसु वा आरामागारेसु वा इस्सरो राया, भोइओ जाव सामाइओ, सामाइओ समधिष्ठाए, पशुसंदिट्ठो, गाहावतिमादी, समगुण्णेण तेण सरां असणं, ण वा एगल्लविहारी परवेयावडिया, परसंतिएणं अण्णसंभोइए, पीढएण वा फलरण वा सेजासंथारएण
Z
अवग्रह
सप्तकं
॥३६६॥
Page #369
--------------------------------------------------------------------------
________________
अवग्रहसप्तकं
श्रीआचा 10 उवणिमंतेज, सूईपिप्पलगमादी, अणंतरहिया सव्वे, सव्वे आलावगा आलावगसिद्धा इत्यवग्रहप्रतिमायाः प्रथमोद्देशकः॥ रांग सूत्र
उग्गहे य दव्वशेष, से आगंतारेसु वा आरामगारेसु वा 'पुव्वभणियं तु भण्णति०' किं पुण तत्थोवग्गहे समणा पंच, माहणा चूर्णिः
| धीयारा, डंडए वा छत्तए वा, वाशब्दाद् हत्थेण वा किंचि उवगरणं, णो अंतोहितो बाहिं णीणिआ, सुत्तं वा ण उट्ठवेति, उद्वेहि ॥३६७|
अम्हेहिं एस वसही लद्धा, णो तासिं अप्पत्तियं करिजा, एरिसए कारणट्ठिया उच्चारपासवणे जयणाए, णेव संघाडए वेरत्तियं करेंति, अंबवणे ण वट्टति, दारुयअट्ठिमादी दोसा, कारणे ओसहकजे सडो मग्गिओ भणति-भगवं! अंबबद्धादे कस्सवि गंधेण चेव विणस्सति वाहीति सम्बईए गिलाणो, जहा वा हरीडयीए गंधेग विरिचति एर्गयाए किल, सअंडमादी ण कप्पति, अप्पंडादी कप्पति, भत्तए अद्धं, पेसी चउभागो, दोट्टगं छल्लिमोयगं, गिरो अंबसालओ, कोंकणेसु अतिरिच्छच्छिन्ना वकविच्छिन्ना अव्वो| च्छिन्ना वा जीवेण विणिमिन्नं, उक्खुवणेवि अंतरुच्छुगा पव्वसहितं, पव्वरहियं खंडं, चोदगं च्छोति वा, मोदगछोडियतं उच्छ्र| सगलगं, छल्ली उच्छुसगलगं, चकली चक्कलिरेव, लसुणेवि चोइओ, वाहिकारणे लसुणेवि भासियव्वं, इकडाडि तण्णो अच्छिदिय २
विच्छिदिय २ परिभुंजिय २ सत्त पडिमा तजातिया उग्गहमग्गणा सव्या सत्तण्हं अभितरा, तहा पिंडमग्गणा पिंडेसणाणि, एवं | सव्वपडिमासु पढमा संभोइयाण सामण्णा, वितिया गच्छवासीणं संभोइयाणं, ततिया अन्नसंभोइयाणं, कारणे तेण लम्भंति, अहालंदिया वा आयरियस्स गिण्हंति, सुत्तत्थावसेसो आवनपरिहारियोवि गेहति, कारणे तच्चा पडिमा, चउत्थी गच्छे ठिओ जिणकप्पातिपडिकम्मं करेंतस्स, पंचमा जिणकप्पियस्स पडिमाए पडिवण्णगस्स वा, पच्छिमाओदोवि जिणाणं, छट्ठो अंतेहिंतो बाहिं णीणेयव्वा बाहिताउ वा अंतो नेयव्या, अलाभे उकुटुगणेसजिओ, समिती अहासंथर्ड तम्मि व संस्थिता अंतरवादी वासं, सुयं मे आउसं!
॥३६७॥
Page #370
--------------------------------------------------------------------------
________________
M
अवग्रहसप्तकं
श्रीआचारांग सूत्र
चूर्णिः ॥३६८॥
तेण भगवया पंचविहे उग्गहे परवेयवे, एवं पिंडेसणाणं सबज्झयणाण य| इत्यवग्रहप्रतिमाः समाप्ताः॥
सत्तिका वितिया चूला, दारा अणुपुब्बीए अहिगारा एगसरगा, उहाणे पगतं, तं पुवं भणितं लोगविजये, णिसीहियाए | छकं, णिसीयणं णिसीहिया, दव्वे कोंचफलेण पंको णिसियति, अहवा दयनिसीहिया वसही सज्झायभूमी वा, खित्ते जंमि खित्ते, | जत्तियं वा खेत्तं फुसंति, काले जंमिकाले जत्तियं वा कालं, भावे उदइयाई जेण भावेण अच्छति, सरीराओ उच्छलति-णिफिडवति तेण उच्चारो, स्रवतीति तेण पस्सवणं, कहं तमयाणमाणस्स ठाणनिसीहियं उच्चरणं वा संजमसोही भवति ?, उच्यते, मुणिणा छक्का
यदयावरण, छक रूवे, रूवए द्रव्यस्य जो संठाणाकृतिरेव, तं रूवं जत्तियं खित्ते पिच्छति जंमि वा खेत्ते रुवं वणिजति, कालरूवं । अणादीयं अपजवसियं, जहा हरितं साद्धलं प्रावृषेण, तत्कालरूपं, भावतो वणं कसिणं जह भमरो कसिणोववेतो, सभावो वा जहा | कोहपरिणतस्स रूवं, कालगं मुहं, अच्छी य रत्ताणि भवंति, जहा रूवणेण दाइयं, अहवा 'रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्न
चित्तस्स ।' तहा सद्दो जं दव्यं सद्दपरिणयं, जहा कंसताला घंटासदोवा, खेत्तसद्दे जतिए खित्ते सुवति, जहा वारसहि जोयणेहितो, | जंमि खित्ते सद्दो कीरइ, कालसहो जहन्नेणं एक समयं उक्कोसेणं आवलियाए असंखेजइभागो, भावसदो गुणेण कित्तियं, जहा उसभसामी पढमं जायो णरबई, धम्माण कलाविहीण विभासियव्वा, छकं परमं, तदन्नपरमाणु परमाणुस्स तद्दव्यपरो, परमाणु दुपदेसियस्स अन्नदव्यपरो अ, से दो सपंतीए द्विताण जे परित्ता तेमिं गाहेहि देहि वा, कम्मपरो परमाणूतो दुपदेसिओ, जीवो पोग्गल| विसेसा, परो दुपदादि, एवं अन्नेवि, जयमाणस्स जं परो करेति, कंठयं । इदाणि सव्वेसि सुत्तालावगा-से भिक्खू वा भिक्खुणी | वा अभिकंखेज टाइत्तए, सअंडादिसु ण ठाएजा, अणंतरहिताए पुढबादी जाव आइण्ण०, सलिक्खा आलावगसिद्धा, गामादिसु
INATIONS
वाPUURATION ARTIHIMPIRED m TIM
८॥
Page #371
--------------------------------------------------------------------------
________________
AINING
DE
श्रीआचा-VI
| एगो वा २, ३, ४, तेहिं सद्धिं एगततो ठाणं ठाएमाणो आलिंगणा वजेज, जम्हा एते दोसा तम्हा अंतरा सुवंति, दो हत्था अणा- समा.काः गंग मूत्र- बाधा, चउहि द्वाणं द्वाएजा, अचित्तं अवसनिस्सामि, अवमजणं अवत्थंभणं, कुठे खंभादिसु वा पट्टीए वा, पट्टीए उरेण वा, घृणिः | अवलंबणं हत्थेणं, लंबंता परिस्संता, अग्गलादिसु अवलंबति, द्वाणे परिचाओ, कायविपरिकमणं सवियारं चंकमणमित्यर्थः, उच्चा
रपासवणादिसु भवति तं जाणेजा, मणिरुद्धगामट्ठाणं ठाइस्मामि, कहं सन्निरुद्धं ?, अन्न अज समेति अप्पतिरियं एगपोग्गलदिट्ठी अणिमिसणयणे विभासियव्वं, परूढणहकेसम, पढम ढाणसत्तिकयं समाप्तं ।।
से भिक्खू वा भिक्खुणी वा अमिकंखेज णिसीहिय उवागच्छित्तए जहा ठाणमत्तिक्कए पढमावजणिसीहियासत्तिकग, सअंडं थंडिल्लंण उवागच्छंति, अप्पड उवागन्छति, पादपुंछणं रयहरगं तं गहाय सतं, सए असंते णडे हिते विस्सरिते उल्ले वा परायगं जाएतावि गिझंति, वोसिरति विसोधेति णिल्लेवेति एगहूँ, गाहा 'खुदाइसंनिरुद्धे' पडणादिदोसा, बीयाणि पडिसारेति ग पडिसाडिस्संति वा खलगादिसु, काहिति वा अञ्चणिया, काया बीएहिं द्वाति, तिसु वा द्वाति द्वाविस्संति वा खेतादिसु अणंतरहियादि जाव बंधो भणितो, आगंतगासु वा आरामागारेसु वा, उजाणं जत्थ उजाणियाए गंमति, णिजाणं जत्थ मत्थो आवासेति, गिहा एतेसु चेव, अद्यालग एव चरिया, अंतो पागारस्स अट्ठहत्यो, दारं च गोपुरं, पागारो, तत्थ छहुंताणं पंतावणादी, दगमग्गो मग्गो णिक्का सारणी वा पाणियाहारिपंथो, गुत्तागारं तं चेव पडिबंध, मिन्नागारं रहसंद्वियं, कोट्ठागारं धनसाला, जाणमाला मग डादीणं, वाहणसाला बलद्दादीणं, तणसारा वा, लीच्छुभत्ति तुससाला कुंभकारा जत्थ तुसा दुवैति जवगोधूमाणं, तुसमाला पला| सरस भरिता, गोमयसाला च्छाणुंडगा करीमो वा, महाकुलं रायादीणं, महागिहं राउलगिहं, आवासोश, इत्थीणं जा सण्णाभूमी ||३६९।।
MPIRINNIMAFAIIMIT
Page #372
--------------------------------------------------------------------------
________________
सप्तसप्तकाः
श्रीआचा- रांग सूत्र
चूर्णिः ॥३७०॥
manu
काइयभूमी वा गिहमझ, गिहमुहं अग्गुमरो, गेहिवारं उग्घाड वारिया, गिहंगणं उग्वाडं, माराणंतरं, गिहवचं पुरोहडं, मडगं मृतकमेव, वच्चं जत्थ छड्डिजति, डज्झति जत्थ तं छारियं, मडगलेणं मतगगिहें, जहां दीये जोगविसए वा, थूमिया चियंग, | इंगालदाहसि वा जत्थ इंगाला डझंति, खारो जत्थ तित्तकुंतलया डझंति, गावीसुरमंतीसु मसगाई सरीराई उवममणत्थं डझंति,
अढिगाणि वा, गाविआलोगे जत्थ गावीओ लिहंति, मट्टियाखाणी जत्थ कुंभारा मट्टियं खणंति, लोगो वा, सेओ पाणियमिस्सतो पंको, जत्थ खलु पतिपणो, जत्थ उल्लिया भूमी, आययणं, एतेसिं द्वाणाणि देसो वा उंवरपव्वंसि वा, पव्वं णाम जत्थ पत्ता पुष्फा फला वा सुकविजंति, जग्गोहासपिलुक्ख पिप्परि, मालुगा वल्ली भवति, वणे वति अंबत्रणमादी, चंपगवणमादी पत्तोवगतं, वल्लीपुप्फोवगा जहा पुन्नागा, फलोवगा जहा क़वित्थादी, णिच्छा उवगा, तंजतणं णंदिरुक्खादी, उवयोगं गच्छंतीति उवगा, से भिक्खू वा २ राओ वा वियाले वा, वारगं णाम उच्चारमत्तओ, अप्पणगं परायगंवा जाइत्ता अभिग्गहिओ धरेति न | णिक्खिवति, विगिचति बोसिरति, विसोहिति निल्लेवेति सेतमादाणं झामथंडिलादीसु परिहावेति, तृतीयं समाप्तं ॥
ट्ठाणणिसीहिगाउच्चारभूमि पत्तस्स रूवाई, तेहिं रागो दोसो वा ण कायब्बो, से भिक्खू वा २ वा जहेब जाई रूवाई 'ण सक्का चक्खुविसयमागयं ण दटुं जंतंनिमित्तं गमणं तं चयेज्ज, तंजहा-चप्पाणि वा पुधभणिताई, कच्छादीवि य भणियब्वा, गाममादीणि पेच्छामो आगाराओ य पासायंताओ, पहाविते तेसिं चेव, जहा सोपारए लित्ता, महामहावि एतेसि महिमा, उम्मगं | वालमादी, णगरस्त वा, गामवहाणि गामघायाणि, आसकरणाणि आसा सिक्खाविअंति, रहचरियादिसु जह हत्थी सिक्खाविजंति, | वेलुग्गाहा गहिता, उट्टगोणमहिसा, उट्ठाणाणि चेव सण्णादी, जुद्धाणि. तेसिं चेव, मेंढगादीण य णियुद्धं, सविवसं खलीकरेति,
m
arame
Page #373
--------------------------------------------------------------------------
________________
श्रीआचारांग सूत्रचूणिः
॥३७१ ॥
उज्जुहियाणि गावीओ उवणातो अडवितेनं उज्जूहंति, णिज्जूहियाणि णिखोडिजंति गावीओ चेव जोइजंति वा, मिहो जुहिगाणि, परियाणगं च वराणं, हयाणीयाणि वा अणियग्गहणा चत्तारिवि अणियदंशणाणि, एगो वा एगपुरिसं वा वज्रं, नवरं सेहस्स दरिसिजति थिरीकरणत्थं, ओप्पाइतावि केवलपुस्तकवाचणाणि, माणुस्माणि याणि जत्तांसुहच्चाणि, जागाणं गोणाणं च जह कंबलसंवला, अहवा माणुस्साणं चेव एवंविहं णामणविजाहिं णामिति रेखा, अहवा गठ्ठे सिक्खा विन्ताणं अंगाई णामिजंति, जोईसत्थे कहियाई कब्वाई, धण्णाई वा पारमिता गधेतुं, कमवित्ताण पाउरणाणि कीरंति, तं जाणरुक्खाई मग्गो, दट्ठे सवरभासाक लहाणि जहा संघवाण भासाओ, वेराणि गामाईणं, सग्गामा वा, जणवयाणि चैव जगत्रयाणि जत्थ सभामाईसु जगवया वङ्कंति, कटुकम्माणि वट्टाति सवायारस्स वा पोत्थगा, कहिगादी, चितागं लेप्पारमादी, गंथिमाण पुप्फमादी, बंटी संमं विहाणगं, पूरिमो रहो, संघातिमो कंचुगो महतो से भिक्खू वा २ इच्छा ण वा, से भिक्खू वा २ महामहाणि बहुरयाणं ससुरउमादि, बहुणडाणि जहा इंदमहे, सव्वतालायरा बहुसदाणि सरक्खगतला मत्तहजार एहिं, मिलक्खुणि आभासियाणि, ण वा तेसिं परिच्छिति । से भिक्खू वा २ इहलोइयं मणुस्साणं पारलोइगं हियगतादी, अहवा जहां धमिलो इहलोइएस परलोइएस संवदंतो (बंभदत्तो, सेसं कंठ्यं, एवं सद्दाईपि संखादीणि तताणि वीणावच्चीसमुग्धायादीणि वितताणि भंभादिकणाई लउलकुडा सुसिराई - वंसपब्वगादिपव्वादीणि सदं सुणेन्ताणं, जतो जाति पिक्खतो वणिअंतेसु चारगादीणि जाति । पंचमं सत्तसत्तिक्कगं समत्तं ॥
परकिरिया परेण कीरमाणे कम्भं भवति, किरिया कम्मं, अध्यात्मकं तस्स २ करेंतस्स, जति सातं कज्जं साएति, अंध्यात्रमत्थिता अन्मत्थिया, संसयता संजोयो भवति तत्थ अज्झत्थेणं, ततो कर्मसंश्लेषो भवति, तम्हा णो सादिजेजा, सा य ईमा
ma
सप्तसप्तकाः
॥३७१४
Page #374
--------------------------------------------------------------------------
________________
सप्तताका:
श्रीआचागंग सूत्रचूर्णिः ॥३७२॥
DC
PRE
सिया मेरा, आमज्जेज वा पमज्जेज वा एकसि पुणो पुणो, सादिजणा करायेति करेतब्धा वा, ण वा करते समणुजाणेजा, समणुमोदणा परियाइक्खिजा, मक्खणा उव्वलणधावणा आलावगसिद्धा, णहा पदा फुसिता कोविता अलत्तगं गिण्हंति, एवं काएवि, एवं कार्यसि वणं गलगंडादि, अरतीओ अंधारईओ, असियाओ अरिसाओ, पिलगा भगंदलं, अपानप्रदेसे सत्थेण अच्छिदणा विच्छिदणा, सीतोदगादि उच्छोलणा, तेल्लादि आलेवणा, जतो उठ्वणं जाते उठुविजति उठ्यवितो य सज्जति, पालुंकिमितो भगंदलाओ, कुच्छिकिमिता गंडूलगा किमिया य, से से परो दीहाओ सिहा अग्गगाई कप्पेति छिंदति संवट्टेति समारेति, कण्णाणि भच्छिफुमणं कन्नघं पदंसेयच्वं, सेओ प्रस्वेदो, जल्लो कमढो मल्लो, पायवो रुक्खो, रेसो चेव पाणिस्स पंको भवति, अणंतरं पुण आगंतारे कोउच्छंगो, एगम्मि जुण्णगो उक्खिते, पालियंको दोसुवि, अणुफासणं थोवं पातुं पच्छा देसणं, एवं अणुपालणंपि, मूलाणि वा, पाहणाओ, कन्नाणि सुद्धेण वडवलेण विजामंतादिणा, तम्हा अपडिकम्म सरीरेण होयव्यं, किं कारणं ? जेण तिगिच्छा, एवं रसाणीए पचंति, पयंति माणवा, पचंति पूर्वकृतेन कर्मणा, ते पञ्चमाणा अन्योऽन्यपि संतापयंति, यदुक्तमातापयंतीत्यर्थः, इति साम्प्रतं पापंति, नेवि एति एयंति अणंतगुणं कटुगविवागं कम्म एति, करोत्यस्मिन्निति कट्टुं, एतेत्ति कर्तारं एति | कर्म, कटु कडाणि वेदेति, कृत्वा च कृतानि च वेदेति कर्माणि कम्मं इत्यर्थः, वेदगं चिरं कारए वा एस, वेदणया वेदणापि विदार्यतो विगतो भवति कर्मणां ते पच्छा प्रकृतिपुरुषेश्वरनियतवादीनां विगमनं विविक्तिः, अथवा कृत्वा यदुक्तं भवति फुसति च, तम्हा संपयं ण करेमि दुवं । छठें सत्तिक्कयं समाप्तमिति ॥
अण्णमण्णकिरिया दो सहिता अप्णमण्णं पगरेंति, ण कप्पति एवं चेव, एयं पुण पडिमापडिवण्णाणं जिणाणं च ण |
amanna
३७॥
Page #375
--------------------------------------------------------------------------
________________
श्रीआचा रंग सूत्रचूर्णि: ॥३७३ ॥
कप्पति, थेराणं किंपि कप्पेअ, कारणजाए कुजावि, भाषितव्यं विभूसापडियाए वि, निम्गमो सो चेव, णवाणं वत्थाणं स्यहरणादिवदा आलावगा, अविया मतिलाणि विभूसापडिया धरेति, वरं अन्नाणि लभंतो । इति सप्तमं सत्तिक्कगं समाप्तम् ॥
संबंध-केण सो आयारो १ केवतितो ? भगवता, आचारवस्थितेन वा भावणा भावेयव्त्रा, इमा वा इत्तियातुला, भावणात्ति भावयंति तमिति भावयति वा अनया भावनया, अज्झासो भावणत्ति वा एगठ्ठे, णिक्खेवो चउच्त्रिहो, दव्वे गाहा, दवं गंध गाहा ( ३३० ) गंधंगेहिं वत्थे भाविअंति, तिला य पुष्पमालादीहिं, आदिग्गहणा कविल्लुगादी भाविअंति सीतभावं चणक - काणं, सियवल्ली एगा वालाणं, मियाणं घोडगाण य, आदिग्गहणा आगदीहिं भाविंति भावे दुबिहा - पसत्था य अपसत्था य, अपसत्था पाणवहमुसावाया (३३१) पाणवहा पढमं घिणाति पच्छा णिद्धं ईहेति, वीरल्लसउणं वा, मुसावाते वाणियगाणं च, अहवा दंसणाणचरिते गाहा (३३२) जहा य भावेयव्वा तासिं लक्खणं वोच्छामि सुलक्षणतः आत्मीयदंसणं भावणा, अप्प| सत्था धीयारवच्छलगाणं तन्भत्ता ओचिट्ठभायणाणि गिव्हंति, अप्पगं बलं दावेंति, नाणेवि अप्पसत्था-दंभकाराद्धितिं कृत्वा, नीतिलाघवमासुरैः । नातिसूक्ष्ममुलूकादि, तापिञ्जाकरणाद्यशः ||१|| चरित्तेवि जहा वृक्षमूलिकायां एवमादि, ताहे तवे पंचग्गतावणादी, वेरग्गे सते कवलंतस्स कुब्जंमि पुरे लिख्यते, तं पासिता वेरग्गं भावेति, एसा अपसंस्था, इमा पसत्था दंसणे 'तित्थगराणं' गाहा (३३३) जहा भगवं जोयणणीहारिणा सण धम्मं कहेति, सव्वेसिं सभासाएं परिणमति, जहा 'एकरसमंतर - | क्षात् ०' कस्सऽण्णस्स १, एवं पवयणे दुवालसंगं गंभीरं, सव्वतो रुदं, प्रवचनं वेत्ति प्रावचनः सब्बो दसपुब्बी चउदपुच्ची- पभू ! घडाए घडसहस्सं, अनिसाचारादी, इड्डी विउव्वणादी जहा 'इत्थी असी पडागा' एतेसिं अप्पसत्थाणं अतिक्रमणं दूरत्थाणं
भावनाध्ययनं
॥ ३७३ ॥
Page #376
--------------------------------------------------------------------------
________________
भावनाध्ययन
श्रीआचारांग सूत्र
चूर्णिः ॥३७४॥
IANSATTA
गथणं, दरिसणेणं कित्तणाए संथुयणाए पूयणाए दंसणभावणा, दसणसुद्धीय भवति, अहवा ठाणं इमं 'जमाभिसेग'गाहा (३३४) | जमभूमी, अभिसेगो,अमि० यत्थ,जत्थ रायाभिसेओवा, निक्खमणं जहिं णिक्खंतो,चरणं कम्मारगामाअट्ठियगामादि,जत्थ हिंडतो, णाणुप्पभूमी णिवाणभूमी भावेंतस्स आगाढं दंसणं भवति, एवं दियलोए विमाणभवणेसु मंदरणंदिस्सरभोमणरगेसु पवेइयपृया, अट्ठापदादि (३३५) पाससामिणो अधिछत्ताए, प्रावचने रथावित्ते, जत्थ वा बहुस्सुता कालगता अइच्छिताइया विहरंता | वा, चमरुप्पायं च, णिरणुचप्पुता वा जत्थ परयणा, इदाणि (३३६) गणितं बीयादि णिमित्तं अटुंगं जुत्ती सुवण्णादी जोणीपाहुडं | वा, संदिट्ठगाई एयाई, अवितहाई नाणादि, नान्यसमयेषु एतानि, एगते उवगता दर्शनभावना इत्यर्थः, गुणपञ्चझ्या गुणनिफना, इमे अत्था गणियादी (३३७) पवयणीणं गुणमाहप्पं जहा विण्हुअणगारस्स इच्छियसिद्धिदाति वा, इसिणामकित्तणं इसिमंडलत्थउ सुरपूजितो, हरिएसादी, सुरिंदेण अजरक्खिता, नरिंदपूजिता मरिचीढंढादि, पोराणचेइयाणि काइत्तारे जुन्नस्वामीत्येवमादि, अतिसतो तिविहो-ओहिमणपञ्जबकेवलाणि आमोसहाइ वा, इड्डी विउवणादि, दसणभावणा । णाणे णाणेण भावेति (३३८-४०) तत्थ जीराजीवादीनां पदार्थानां च नाणं इह दिटुं जिनप्रवचने वा, इह ज्ञाने लोके वा, कजं फलं, कारणं नाणादी ३, कारकः साहू, सिद्धी, बन्धमोक्षे, सुहबद्धो जीवो, बंधहेतुः मिथ्यादर्शनअविरति बंधनं अष्टप्रकारं कम्म, बंधफलं तद्विपाको, एताणि इह सुकधियाणि, संसारपवंचो इह कहितो जिणवरेहिं, जेण 'अत्थं भासइ अरहा सुत्तं' इमे य गुणा| "पंचहिं ठाणेहिं सुत्तं अहिजेजा-नाणनिमित्तं", एवं पंचहिं ठाणेहिं सज्झाए आउत्तो, एवं वायणादी, सज्झाए आउत्तयाए य गुरुकुलवासो भवति, किंच 'जं अन्नाणी कम्मं खति०'एसा णाणेण भावणा 'साहु अहिंसाधम्मो'गाहा (३४१) साहु अहिंसा
AV
॥३७४॥
Page #377
--------------------------------------------------------------------------
________________
आचा
ग सूत्र
वूर्णिः
३७५ ॥
धम्मो, सुठु सोहणो अहिंसता धर्म्मः, एवं सेसव्वतेर्हि, एते मूलगुणा, साहू बारसविहो य तवो, उत्तरगुणा, वेरग्गं विसएसु आयसरीरया, अप्पमादो खणलवपडिबुज्झणातो, एगत्तं 'जायत्येको मृयत्येको ० ' अहवा 'एंगे मे० सवे० ' अप्पाए सितं, अन्नंपि जं किंचि चरित्तभावगं चरितवृद्धिकारगं च सा चरित्तभावणा इति, चरित्तमणुगता, अणुगता अनुसृता इत्यर्थः इदाणिं तवभावणा 'किह में होज अवंझो' गाहा (३४३) निव्वीतियांदिणा तवेणं, किं वा पभु समर्थः, काउं तवं को इध दव्वे जोगे णि फावचणगादि अहोरत्तस्स को जोगो तवो, तहा पणीतं लभंतस्स दव्यं, को वा खित्ते मंगुलखिते सोभणे वा जो जोगो, काले वरिसारिते गिम्हे वा जोगो, भावे दुब्बलयं धितिमतं च जाणेत्ता जो जोगो ओच्छाह (बल) गाहाओ ( ३४४ ) तवे य बारसविहे गिव्हियन्वे पालेयव्वे य इति तवभावणा, संजमसंघयणा तववेरग्गेसु समोयरंति, संजमसंघयणगुरुता वेरग्गे, बारसविहा अनित्यता, अस्वण्णं वर्णयित्वा चरित्तभावणाए इह अध्ययने एगतं, केण एयाओ उवदिट्ठाओ ? केण वा भावियाओ ? - तेणं कालेणं तेणं समएणं० तस्मिन् उववायसमए इत्यर्थः हत्थो जासिं उत्तराणं आसने हत्थस्स वा जाओ आसन्नाओ ताओ हत्थुउत्तराओ, चयं चयिता, इह जंबुद्दीवे दीवे, नान्येषु, असंख्याता जंबुद्दीवा, आहारभव सरीरेसु वोच्छिण्णेसु दावेसु, तिणाणोत्रगतेति तिन्नाणे, एगसमए जोगो णत्थि तेण ण याणइ चयमाणो, ओहीरमाणी ईसिं विबुज्झमाणीए निदाए, हिताणुकं हितं अप्पाणं सकस्स य, अणुकंपओ तित्थगरस्स, अदुधित्तएत्ति अब्याबाहं तिण्हवि, उम्मिजलमालओ जंमि जले तद्भवति उम्मिञ्जलमालं उम्मिअलमालतुल्ला उम्मिजलमालभृता देवेहिं ओवयंतेहिं कह कह भूतो, सोमणा मतिः सन्मतिः सन्मत्या सह गतः सहसमु (संघ) दियाए, अचले परीसहोवसग्गेहिं भयभेरवाणं खंती अहियासइत्ता पडिमाओ पालए अरतिरतिसहे इदि श्रेयः श्रेयसि तस्मिन्निति श्रेयांसः,
भावना
ध्ययनं
॥ ३७५ ॥
Page #378
--------------------------------------------------------------------------
________________
AL
भावना
ध्ययनं
श्रीआचारांग सूत्र
चूर्णिः ॥३७६॥
N
ASIAHINISTRARI
A
Summam
विदेहेन विदेहवइदिन्ना, विदेहजच्चा, प्रियं करोति प्रेयकारणी, नास्य पओजणं, अणोजा सेसवइ, दविणजातस्य पती, दक्खे क्रियासु पतिण्णो जाणका, पडिरूवो रूवाइगुणो, भद्रस्वभावः भद्रका मध्यस्थ इति, विणीतो विग्धादिगुणजुत्तोविण माणं गच्छति, णातपुत्तेवि ण थटे, णातकुलाजातः, विदेहदिन्नोति विदेहाए जेणित्थ जातो विदेहवर्चभूतो वा, गुरूहि अब्भणुन्नातो दोहिं वासेहि गतेहिं, मणुस्सधम्माओ मणुस्सभावो सोइंदियादि वा, णाणं बुज्झाहि चरित्तधम्मे, अंतोदीपं दीपशिखावत् सव्वाओ, विधिअणियट्टा सरीराओ, पोरिसपमाणपत्ता चतुभागो, मंजुमंजुत्ति मधुरं, अपडिबुज्झमाणे ण विभाविञ्जति, रोरेणं कंको भवति, छिन्नसोतित्ति इंदियसोएहिं न रागद्वेषं गच्छति, कह छिन्नसोते ?, कंसपादी दिटुंतो, उदगं कंसभाणे ण पविसति, एवं भगवं उदगं | ण पविसति, संखे जहा रंगणं ण गेण्हति एवं भगवपि कम्म, जीवो अपडिहयगई एवं भगवंतो जत्थ सीतउण्हभयं वा, जत्थ न | पडिहम्मति गतिगमणमि, एवं भगवं ण किंचि अवलंबति तवं करेंतो देविंदादी, एवं वसहीए गामे वा अपडिबद्धं, सारयं न कलुसं, पुक्खर० एवं कम्मुणा णोवलिप्पति, कूर्मवत् गुप्तेन्द्रियः, विहग इव ण वसहीए आहारोवधिमित्तव्य पुच्छति, खग्गविसाणं व एवं एक्को चेव, रागदोसरहितो, भारंडवत् अप्रमत्तः, कुंजर० सूरभावो सौर्य सोडीयं वा, एवं परीसहादीहिं ण जिजति, सेसा ) जहासंभवं वच्चा, जच्चकणगं वा जातरूवे पुणो कम्मुणा ण लिप्पति, बहुसहा वसुंधरा एवं भगवंदवतो सचित्ते दुपदादिसु अचित्ते वज्झचामरादिसु मीसए आसहत्थिमादिसु सइथिउत्तेसु, खित्तकालभावेन, बुध्यतो बोधिवान् , अन्नतरं नाणं लोगप्रमाणं ओधी, पव्वइयस्स चत्वारि नाणाई जाव छउमत्थो, खाइयं दंसणं अहक्खायं चरितं, सुचिभावो सोवचिका तेसिं फलं परिणिव्वाणं तस्स मग्गो नाणादी ३, झाणंतरिया सुहुमकिरियं असंपत्तं, अरहंति वंदणनमंसणाई, जिणा जिणकसाया, तत्र अभिप्रायः अध्यवसायः!,
A
Page #379
--------------------------------------------------------------------------
________________
विमुक्त्यध्ययन
श्रीआचारांग सूत्रचूर्णिः ॥३७७॥
भुत्तं पडिसेवियं, आविःप्रकाशे कर्म, रहः अप्रकाशं रहो कर्मः, अरहारहसि कृतानां मानसिकानां भावानां प्रकाशकृतानां च काइकानां वेत्ता भगवं जानको इत्यर्थः, तं तं कालं तीतानागतवर्तमानं तिहिं जोगेहि वट्टमाणाणं, सबलोए उडलोए अहोलोए तिरियलोए, | सव्वजीवानां तसथावराणं भावे जाणमाणे पासमाणे विहरति, अजीवाणं च, अभिसमिच्चा ज्ञात्वा, किं कृतवान् ?, धम्म आख्याति
छजीवनिकाये तेभ्यश्च विरमणं, वट्टमाणेड, ताव आतिक्खे एतन्मात्रं, पत्थि उत्तरिएणं, एतद्विशिष्टो एतद्वयतिरिक्तो वा आख्याति, | पूर्वेः भावाः, एतद्व्यतिरिक्तो न कश्चिद्धर्मोऽस्तीति तम्हा वुत्ते पढमे महव्वए, तस्स उपसंपजनार्थ, ज्ञानभावना दर्शनभावना चोक्ता, चरित्रभावनेयमपदिश्यते, भावयतीति भावना, यथा शिलाजतो आयसं भाजनं विषस्य कोद्रवाः, सिद्धा य गाहाए व इमा भावना, तत्र इमा पढमा रियासमितेणं गच्छंतेण य भवियब्वं, एसणासमिति, आलोगपाणेति, आलोगो प्रेक्षणा, आदाएं दोसाणं आपजेत | पाणादि, निक्खेवणासमिति, आदागग्गहणेण वतिक्कायाण सप्तभंगा वायासमितिरुक्ता संजमे, इदानीं आध्यात्मिकी मणसमिति,D कहं ?, जे य मणे पावए सकिरिए, एवं वई व, अहासुत्तं जहा सुत्ते भणितं, अहाकप्पं जहाविधि, अहामग्गं जहामग्गं मग्गो नाणादि, अहातचं जहासत्यं, हासं परिजाणे न हसे इत्यर्थः, हसंते संपाइमवायुवहो, हसंता किल संधेत मुसं वा ब्रूयात् , अणुवीयि पुव्वं बुद्धीए पासित्ता, कोहे पुत्रं अपुत्रं ब्रूयात् , इह परत्र च दोपं ज्ञात्वा, कुंचंश्च कार्याकार्यानभिज्ञः, लोभस्य दोषां ज्ञात्वा, तं परिज्ञाने, भयसीले उरगजातीओ, आचारं भणति, तइएणं अदिन्नादाणसंरक्खणत्थं अदिण्णादाणे णियत्तित्तं च भावणा, आगंतारेसु अणुचिन्त्य उग्गहं जाएज, पभुसंदिट्ठाइसु उग्गहणसीले, एतेण डगलच्छारमल्लगउच्चारादिसु अणुग्णविजति, जइ सागारियस्स, उग्गहो ततो मनःसंकल्पः कल्पते, ते संघाडइल्लगादिसु अणुण्णावंतु, भंजेज जहा रातीणिया, गंतओ वा सामिएसु जाएत्तु ततो
||३७७॥
Page #380
--------------------------------------------------------------------------
________________
श्रीआचा
रांग सूत्रचूर्णिः ॥ ३७८ ॥
चिट्टिज वा जाव पताविञ्ज वा, तिन्नि रागादि तिदोसा, धंमिए अह एगो साहंमिउग्गहो, णो पणीयं आहारिज, पणियं णि, रुक्खं पि णाति हु, संनिसिजत्ति भोदेवरिता उ विविधो भंगो विभङ्गः चित्तविभ्रम इत्यर्थः, धम्माओ भङ्गः पतनमित्यर्थः, अइणिदेणं विभूसाए हत्थेण पादधोवणादी वत्याणि च सुकिलादि वंदियसुलादीणि मनसः इष्टानि मनोज्ञानि, मणं हरंतीति मणोहरणाई, नो इत्थीपसुपंडगसंसत्ताई, णो इत्थीणं करूं कहित्ता, इत्थिपरिवुडे इत्थियाणं कहेति, परिग्गहे पंचसु विसएसन रागदोसं गच्छंति, गजोक्तोऽर्थः पुनः श्लोकैरेव समनुगद्यते, तद्व्यक्तिर्व्यवसायार्थं पुनरुक्तोऽनुगृण्हाति, रियासु नित्यं समितो सताजते पेक्ष्य भुंजुते पाणभोयणं, आयाणणिक्खेवे दुर्गुछति अपमञ्जितादि सत्त, सम्यक् आहितो समाहितो, संजमए - निरुभए अप्रशस्तं मणवइ, हस्सइ न हसमानस्स असचं भवति, कोहलो भमयानि च त्यजेत् छड्डए इत्यर्थः सह दीहरातेण, दीहरायं जावजीचं, समीक्ष्य, एताए भावणाए मुसं वज्जए । समये च उग्गहे जाइतव्यए घडति, संमं पराइयं जंतिकाय अणुण्णाया, ताणि मतिमां णिसम्म जाणितु, अहियचा व परिभुंजे पाणभोयणं, साईमियाणं उग्गहं च अट्ठिए, आहारे भुते वित्तसिता जो स्त्री न पेहए, संघविञ्जति ण संवसेज, तंमि संमं बुद्धे, सुमत्ति आमंत्रणं, खुड्डा इत्थिगा, तासिं कहा खुड्डाए कहा ण कुर्यात्, धर्मानुपेक्षी संघसेज्ज, एवं बंभचेरं दुविहाए संघणाए, अहवा सद्धए बंभचेरं जे सदरूव० आगमे आगंते तेषु विपयप्राप्तेषु वा, धीरो पयपदोसा, द्वेषं तं न करेति पंडिते, स दंते इंदियनोइन्द्रियैः स विरतः स चाकिंचणः, अकिंचणो अपरिग्रहः, सुसंवृत्तः पंचहिं संवरेहिं णवं ण कुजा विधुणे पुराणं कर्म, आर्यगुप्तः स्थित इत्यर्थः, अहवा जो धर्मो उक्तः, वृत्तो भणितो इत्यर्थः, अहवा अज धर्मः योऽत्र स्थितः अविरतः समणुन्नवति स च पुण जातिमरणं उवेति संसार इत्यर्थः । इति भावनाऽध्ययनं परिसमाप्तम् ॥
विमुक्तयध्ययनं
||३७८ ।।
Page #381
--------------------------------------------------------------------------
________________
विमुक्त्यध्ययन
श्रीआचारांग सूत्रचूर्णिः ॥३७९||
___ संबंधो-एयाओ भावणाओ भावेतस्स कर्मविमुक्तिर्भवति, अहया इहवि भावणा एव तस्स अणुयोगदारविभासा, अधिगारो य से पंच अणिचे पवए रुप्पे गाहा (३४५) जो चेव होइ मोक्खो (३४६) कंठयं, णवरि णिक्खेवो दब्वमुत्ति जो जेण दव्वेण विमुञ्चति यथा निगडैविमुक्तः, भावविमुनी कर्मक्षया, स च भावणाजुत्तस्स, ताओ य इमाओ भावणाओ अणिचतादी, अणिचमावासमुवेंति जंतवो (१३६ सू०) माणुस्सं वासं सरीरं वा अणिचं, अहवा सव्य एव संसारवासो अणिचं, उवैतिप्राप्नुवन्ति, जंतवो जीवा, लोइया पासितुं सोचा समिच जाणेतु, इतरकालीयं इतरं, सन्निवि अणिचते, जहा देवाणं चिरकालदिईणं ण तहा मणुस्साणं आउं, इदं तु अल्पकायस्थितियं संसारं च कदलीगर्भणिस्सारं ज्ञात्वा तस्माद्ववस्थे(व्युत्सृजेन्), जे तु विण्णुविद्वान् , अकरणं, अकारणबंधणं, तं तु इत्थिगा गिहं वा, किं एतदेवमिति ?, उच्यते इदमन्यत्-अभीतो परीसहोवसग्गाणं, आरंभो परिग्गहनिमित्तं भवति, आरंभपरिगाहो अतस्तं आरंभपरिग्गहं न कुर्यात् , छड्डे चए वोसिरे इत्यर्थः, एवं सेसवता अधिगता । तं च एवंगुणजातीयं जहा पस्साहि अत उच्यते-तहा गतं भिक्खुम (१३७४) जहा तित्थगरगणहरा गता तहा गतः, तंजहाकहं ?, उच्यते, मिक्खं अणंतेहिं चरित्तपञ्जवेहिं संजतं, जावजीवं संजयं वा, अणेलिसं असरिसं नाणादीहिं ३ अन्नउत्थियादीहिं वा असरिसं, चिण्हचिट्ठ-सचरितं, एसणंति एसमाणं एसणं, कस्स ? मोक्खमग्गस्स संजमस्स वा, तुदंति ' तुद् व्ययने ' केण तुदंति ? वायाहिं अभिभतंता अभिदवं, नरा मणुस्सा, जहा सरेहिं संगामगतं कुंजरं जोद्धारं अभिद्रवंता तुदंति एवं तं भिक्खु णरा अपंडीयाहिं तुदंति, जहा कोलियचमारा अलसगसामाइगा गहवति, दरिदा एते पव्वइता, तहाविहैण (१३८*) तहापगारेण, जणेण बालजनेनेत्यर्थः, हीलते जिंदए, कहं हीलेति ? सदफासेत्ति स इति णिदेसे स भिक्म्यू , अहवा सह सद्देहिं फासा सपहारा
॥३७९॥
Page #382
--------------------------------------------------------------------------
________________
श्रीआचा-20 फासा इत्यर्थः, फरुसा णिठुरा अमनोज्ञा, उदीरिता प्रेरिता, तितिक्खएत्ति 'तिज निशामने क्षमायां च नाणेति विदिते परा-2| विमुक्त्यरांग सूत्रपरज्झो, उक्तं च-'आक्रुष्टेन मतिमता०' विद्यते वैद्धा(द्विष्यते दुट्ठः) तेण अदुट्ठचेयसत्ति मणसान पदुस्सति, कुतो वाया कम्मणा
ध्ययन चूर्णिः
वा, कहं ?, जहा गिरि वातेण ण संपवेवए 'वेष कंपने कंपये इत्यर्थः, कुतो?, वैराग्या संजमदर्शनाद्वा। उवेहमाणो ॥३८०॥
(१३९*) केसु उवेहं करोति ? तेसु बालजणेसु, तेहिं वा फरुसेहिं सदफासेहिं उवेहं करेमाणा कुसला जे अहिंसादिसु वटुंति | तैः सार्द्ध संवसे, अहिंसणेणेव संवसे इत्यर्थः, किंनिमित्तं ?, जेण अकंतदुक्खा , अकंतं अप्पियं, अप्रियदुक्खा इत्यर्थः, के ते?, तसथावरा, दुहीये ते संसारे चिट्ठमाणा, तम्हा एवं णचा अलूसए, अल्सएत्ति नो हिंसए, सब्वे पया सव्वजीवा, सव्यासु पयासु दया परा यस्य यस्य दयावीरो वा, तहत्ति जहोवदिलृ भगवता तेन प्रकारेण, हि पादपूरणे, सेत्ति निद्देशे, योऽधिकृतो भिक्षुः | सोभनको श्रमणः सुसमण इति उच्यते भवति, एवं सेसाविं वता, किंचान्यत् ? विष्णु विद्वान् , स नतेत्ति प्राप्तः, कं?-धर्मपदं चरित्रमित्यर्थः, अहवा णातकवतेण ये धर्मपवापदं, कीदृशं ?-अणुत्तरं तस्माद् अन्यत् शोभनतरं न अणुत्तरं, अतस्तस्यैव विदुपः न तस्य धर्मपदं, विनीततृष्णस्य नातृप्तस्य इत्यर्थः, मुनेायतः, किं भवति ?, समाहि तस्य ध्यानादिषु यथा अग्नि इंधनादितस्य घृतावसिक्तस्य वा शिखा बर्द्धति, केन?, तेजेन, सिहा जाला, तेजो दीप्तिः, एवं स मुणितो तेण प्रव्रजया जसेण य वड़ते, जसो संजोगो, अहवा नाणदंसणचरितेहिं बड़ति, किंच-तकते द्योतते ? दिसोदिसिं (१४१) सव्वासु खित्तदिसासु पण्णवगदिसावा प्रतीत्य मनुजा तिरिया वा, अणंतो संसारो सो जेण जितो स भवति अगंतजिणो तेण अणंतजिणेणं, तायतीति ताई तेण ताइणा, | किं कृतं? भावदिसाओ पालणत्थं मता, खेमा अपमादा जेसु महव्यएसु ते खेमंकरा वा, महव्यता खेमंकरा वा, पवेदिता कहिता, ॥३८०॥
Page #383
--------------------------------------------------------------------------
________________
MPUNITI
श्रीआचारांग मूत्र
चूर्णिः ॥३८१॥
HTurmHERI
तेण अणंतजिणेण ताइणा, महगुरुत्ति दुःखं ते धरेउं महब्बते, गुरु च महागुरुं णिस्सीकरेत्ति, खडूंतेत्ति यदुक्तं भवति, कहं ?] विमुक्त्यक्षपणकरा उदीरिता प्रेरिता, जहा तमेव तेऊत्तिदिशं तमं अंधकारं, तेउ आदिचो, तिदिशिं उर्दू अहे तिरियं, जं च तम ध्ययनं नाशयति प्रकाशयति च, एवं ते महाव्रता प्रकाशाः। किंच-सितेहिं भिक्खू (१४२* ) सिता चद्धा अष्टविधेन कर्मणा, अहवा तिहिं पासेहि, असितो गिहपासनिग्गतो कर्मखवणउज्जतो वा, संमं ब्रजे परिव्रजेति, असञ्जमाण इति, कस्मिन् ?, इत्थीसु, इत्थी गुरुयतरा, मूलगुणा हिता, उत्तरगुणा-जहेज पूयणं पूयणं सकारः, स एवं मूलगुणउत्तरगुणावस्थितो ण इहलोगपरलोगणिमित्तं तपः कुर्याद् , जहा इहलोगनिमित्तं धम्मिलो परलोगनिमित्तं बंभदत्तो, अणिस्सिते अनासृतः इहलोगं, परलोग-इदं ण परलोगं, तहा परं कामं एवं गुणजुत्तो ण मिजति ण भरिजइ कामगुणप्रत्ययिकेन कर्मणा, न वा मूर्च्छति, अहवाण विजतेजो हि जहिं वदति सो तहिं विजते दृश्यते, तहा विमुक्तस्य (१४३*) वेण प्रकारेण मुक्तस्य परिणा-ज्ञानं परिण्णा चरतीति परिणचारी तस्य परिन्नाचारिणः, धितीमतो-धृतियुक्तस्य, दुःखं परीसहोवसग्गो तं खमिति-अहियासेति सहति तस्य दुक्ख| क्षमस्य, कस्य ?-भिक्षुणो, किं भवति ? उच्यते-विमुञ्चति(विसुज्झइ)निट्ठति मलं कम्मरयं वा पुरे भवे कडं पुरेकडं असंजमेणं, कहं विसुज्झति ?, समीरितं-रूपं सम्यक् ईरितं प्रेरितं इत्यर्थः, रूप्पं समलं किटो सो अग्गिणा तावियस्स फिदृति (१४४*) सच्चेवंगुणजातीओ यो भिक्षुः, कस्मिन् च व्रते परिज्ञानसमए-ज्ञानोपदेशे वर्तते, उक्तं च-"ज्ञातागमस्य हि फलं." निरासंसः आसंसा. प्रार्थना, सा च इहलोगे परलोगे वा, तत्र प्रार्थयति, आरते उवरतः मेहुणा चरे-विहरे, यः एवं चरेत् स कर्मभ्यो विमुच्यते, कह ? | || भुजंगमे, भुजंगमः सर्पः जीर्णत्वचं जहा त्यजेत् , दुहसेजासंथारा संसारा विमुच्यति, कः?, माहणः जमाहु ओहं (१४५%) ॥३८ ॥
m
AURATRAPimm
Page #384
--------------------------------------------------------------------------
________________ श्रीआचागंग सूत्र चूर्णिः // 382 // / आहु-उक्तवान् तीर्थकरो ओहं सलिलं अपारगंन्यस्य पार न गम्यते, कस्य ?-महासमुद्रस्य, अहवा महासमुद्र इव भुयाहिं | विमुक्य| दुत्तरो एवं संसारो दुत्तरो अणुपातेणं, अधस्तं परिजाणाति दुविहाए परिणाए जेण उवाएण उत्तरिजति, जाणित्ता य करेति स || ध्ययन पण्डितः स मुनिः स ओहंतरः स चांतकरत्ति उच्यते, अन्यच जहा य बद्रा (146*) जेण प्रकारेण जह रागादिभिः समतीता तिण्णि तु इह मनुष्यलोके, केन बद्धा ?-कर्मणा, के नट्ठा ?, पया नाम जीवा, जहा बद्धाणवि परो वेरमणाद्यैस्तपसंजमेण वा, अहा तहा यथातधत्वेन बंधमोक्षं ज्ञात्वा कृत्वा च स अंतकड इह उच्यते। तस्यैवंगुणयुक्तस्य इमंमि लोए (147*) परमपदो इमो लोगो माणुस्सभवो परो देवलोको उभए वा इहलोगे परलोगे, उभए वा बंधनं कर्म तत्तस्य न विजते किंचिदपि, पच्छा तस्स बोच्छिण्णस्सऽबंधणस्स किं भवति ?, उच्यते-से हु निरालंबणः आलंबणं-सरीरं असरीर इत्यर्थः, न कर्म तस्मिन् प्रतिष्ठितं सो वा कर्मसु पसत्था, तस्स को गुणो भवति ?, उच्यते-कलंकली संकलेया भवसंततिः आउगकम्मसंतती वा, पवंचो हीणमध्य| मोत्तमपदा भृत्यस्त्रीनपुंसकपितापुत्रमादी नटवत् कलंकलीभाव एव प्रपंचः तस्मात्कलंकलीभावप्रपंचाद्विमुच्यते पुमान् वा, प्रकामं मुच्यते विमुच्यतेति, निव्याणं गच्छंतीत्यर्थः, बेमित्ति न मयं तीर्थकरउपदेशात् आचार्यसुधर्मो ब्रवीति, अथवा भगवान् श्रीव मानस्वामीति, अथवा अस्य वृत्तार्थस्य अयममिसंबंधो तस्याकर्मचारिणोपसंपन्नस्य चतुर्थचूलोपचारिणः प्रमादाचरितं पंचा माहूणो मल्यते स्थिती, शेषं तदेव // इति आचाराङ्गचूर्णिः परिसमाप्ता। प्रत्नानामप्यादर्शानामशुद्धतमत्वात् कृतेऽपि यथामति शोधने न तोषः, परं प्रवचनभक्तिरसिकता प्रसारणेऽस्याः प्रयोजिकेति विद्वद्भिःशोधनीयैषा चूर्णिः, क्षाम्यतु चापराधं श्रुतदेवीति / HOTO B ULegimg SHRISHINAGAR IHIT