________________
श्रीआचारांग सूत्र
चूर्णिः ॥११७॥
PANDIR MIHIDYA
दंसेति जहा अण्णेहिं ऊणो ण भवति, सप्णो' अणुण्णओ, अहियं मण्णो णिसणो, पावं हिंसादिसु पावकम्मेसु कायव्वेसु य णियतं णिच्छितं वा मण्णो णिसण्णो, जं भणितं-तेसु अणायरो, निसण्णाणि वा जस्स पावाई कम्माई स भवति गिमण्णो, अहवा अपुव्वाणं अणुवचये पुचकम्मेहि णिमण्णेहि, भणितं खवणाविक्खेहि, पढिजइ य 'तेसु कम्मेसु पावं कोहादि कसाया, अत एव भण्णति-'कोहादि माणं हणियाद वीरे' कोहादिग्गहणा कम्मदरिमणं, एवं कोहादिकसाया, कोहपुब्बगो य माणो तेण कोहादि, कहं ?, जातिमंतो हीणजाती भणितो पुव्वं ता कुज्झति, पच्छा मजति, मम एसो जातिं कुलं वा शिंदति अतो कोहादि, अणंताणुबंधादि एकेको चउन्धिहो, सव्वे हणाहि, अणिमण्णकम्मस्स कोहातिपावकम्मपत्र तस्स किं भवति ?, भण्णति-'लोभस्स' पावलोभे वट्टमाणस्स महंतो गरगो भवति, ठितिपरिणामेहि महतो, इह तु ठिती विवक्खिया, वेयणावा, अप्पइट्ठाणो खित्ततो सव्वखुड्डो, ठितिवेयणाहिं महंतो, जहा लोभो तहा सेसेहिवि, पायसो लोभेण महंतो णरगो णिवत्तिजति, जेण उरगा पंचमि ।। जंति लोभुकडत्ता य मच्छा मणुगा य सत्तमि, अहवा एगग्गहणं०, अणेगवित्ताति एगबहाती य महंतणरगभीतो णिस्सारं माणुसं पस्समाणो अणण्णधम्मं चरमाणो छणणउवरतो णिन्बिदमाणेण अणोमदंसिणा णिसण्णपावेण णरगादिभयभीतो 'तम्हा ही वीरे' ही पादपूरणे, तम्हा इति जं एतं भणितं, धीरो पुब्वभणितो, विरतो नाविरत्ता, जं भणितं विरतिं कुरु, वधो हिंसादिग्रहणा सेसेहिवि, सो एवं पिहितस्स वोच्छिज्जा, सो तं दब्वेण दिसादि भावे रागादि हिंसाति वा, लहुभूतं अप्पाणं कामइत्ति इच्छाकामा गहिता, लहु संजमो अनुद्धतो वा, अहवा उड्डगतिसाभब्वेवि जीवो कम्मगुरुत्ता मट्टियालित्तअलाउदिटुंतसामत्थेण उट्टे जाति अमुक्के, लहुभूतो जाति खीणकम्मा अतो तं लहुभृतं, पटिजइ य 'छिदिजा सोतं न हु भूतगाम' भूतग्गामो चोद्दसविहोतं ईरियाइजुत्तो
ARTHISBIBURIDHIREtihaan NautamNDIHaimaduILAMITHAPURNA
-
११७॥