________________
ग्रन्थादि
श्रीआचारांग सूत्र
चूर्णिः
॥११८॥
ण छिदिना सोपयोगो वक्खमाणो, तंजहा-अभिक्खमे व पडिक्कमे, सो एवं पावजागरो लहुभूतगामी जतो भावसुत्ता दुक्खं अणुभवंति, | अतो 'गंथं गंथणं गंथो, सो य दवे भावे य, तं जाणणापरिणाए समंततो णचा, जं भणितं सम्बप्पगारेसु, 'इह' पबयणे, | अजेब ण चिरा, वीरो भणितो, 'सोतं' तस्सेव अट्ठप्पगारस्स कम्मस्स हिंसादि पगहिता, ते पच्चक्खाणपरिणाए परिण्णाय, चरे। इति धम्म, दंतो इंदियनोइंदिएहि, उम्मग्गणं उम्मग्गो, जं भणितं उत्तरणं, चम्मच्छादितदहकच्छभदिट्ठतो दव्बुम्मग्गे, भावुम्मग्गे 'माणुसत्तं सुती सद्धा, संजमंमि य विरियं । णाणाइतियं वा, अहवा नाणं दरिसणं च अण्णत्थवि भवती, चरितं अमाणुस्सेसु ण भवति, अतो चरित्तं भावुम्मग्गो, 'इहेति इह मणुस्सेसु 'णो पाणिणं पाणे' छबिहो पाणो अस्स संतीति पाणी, तेहिं वा विजंति, तेसिं पाणिणं पाणसमारंभो घातणा, सो य जोगत्तियकरणत्तिएणं ण कायब्बो इति, एवं बेमि । एवं सीतोस|णिजस्स द्वितीय उद्देशकः॥ | उद्देशसम्बन्धो जातिवुडिओ दुक्खं, तब्भया सीतउण्हसहेण भवितव्वं, इह तु अतिपसत्थलक्खणमितिकाउं भण्णति 'संधि लोयस्स जाणित्ता' सुत्तस्स सुत्तेण 'णो पाणिणं पाणे' चरितं गहितं, हह हि तदेव चरितं संधित्ति, दव्वसंधी कुइभेदो वतिभेदो वा, भावसंधी कर्मविवरो, जं भणितं संजमावरणोवसमो, जहा वड्डो णियलसंधि चारगसंधि वा कडगवतीसंधी वा लघृण णसं. तस्स सेयं भवति, एवं कम्मनियलबद्धस्स भवचारगाओ खयोवसमं सेवित्ता अप्पमाओ सेओ, अहवासाहणं संधी, जं भणितं कारणं, नाणादीणि निब्बाणसाहणाणि, लोकतीति लोगो, नच्चा उबलद्धा य नाणादितियं, 'आततो यहिता' जह अप्पणो अप्पियं दुक्खं एवं महिद्धावि अप्पयतिरित्ताणं 'जद्द मम ण पियं दुक्ख जतो एवं 'तम्हा ण हंता णो घातए' ण मयं हंता णो अण्णेहिं
OHIT mummIHARICHINDRAILERY
uuuniaHITRAPHINDE
॥११८॥