________________
tim
EARL
अघातादि
श्रीआचागंग सूत्र
चूर्णिः ॥११९॥
घातावए, उहिस्सभोइणो कुतित्थिया जतिवि केयि.थूले सत्ते सयंपागातीहिं ण हणंति तहावि अहिं घाताविति. एवं जाव राइणो भोयणं, एवं सम्म आमवनिरोहेणं समणो भवति, णिव्वाणं च वा, जतो भण्णति-'जमिणं अण्णमण्णं' 'ज' इति अणुद्दिदुस्स इदमिती पच्चक्खं, अण्णो य अण्णो अण्णमण्णो, वितिगिच्छा णाम संका भयं लज्जावा, एता पेहाए पावं-हिंसाति पयणपयावणापरिग्गहातिलक्खणं, किमिति परिपण्हे खेद य, एत्थ खेद, तंमि तत्थ, मुणिस्स कारणं-अट्ठो हणातीति मुणिकारणाणि ताणि, तत्थ ण संति सुण्ण वा, तिण्णो परमत्थमञ्चओ णिस्मभावं जगं णचावि काणिवि अटुंतराणि कम्माणि ण सयं करेंति सयंपागरुक्वछेयादि, संखाणं तु पत्ताणं उवभोगो, एवं इच्छंतोऽवि लोगसंकयाण सहमापदारमसलक्खणाई (१) करेंति, ण तत्थ मुणिकारणं सिया, सिस्मो वा पुच्छति-जमिणं अण्णमण्णंपि तंजहा लजाए वा भएण वा गारवेण वा आहाकम्मातिणि परिहरति पडिलेहणातिणि ण करेति मासखवणाति वा करेति आतावेति वा अण्णतरं वा किंचिं तवोकम्मं णातं करेति तत्थवि ताव मुणिकारणं ण अत्थि, किमंग पुण जो नाणदंसणसहितो हिंसादि जाब मिच्छादसणसल्लं एगतो परिसागतो वा परिहरति, जतो एवं अप्णमण्णं अकुव्वतोऽवि पावं भवति, सम्मद्दिट्ठीणं ण भवति, तेण 'समयं तत्थ उवेहाए' समभावं जहेब दिस्समाणो परेहिं हिंसादीणि आसवादीणि परिहरति तहा अदिस्समाणोऽवि अतो समता, अहवा समता 'णस्थि य सि कोयि वेसो.' अहवा तवेण नाणाधिवो वा पुव्वं वा जातिसंपण्णो आसी सेसमाधृहिं समतं 'तत्येति तहि धम्मे उवेच्च इक्खा उविक्खा एताए सम्मत्तउविक्खाए 'अप्पाणं विप्पसातए' पगतं साहू वा सातए विविहं पसायए विप्पसातए, समभावे इंदियपणिहाणे अधम्माते य पायये, अवा अप्पणा परमं एत्थ विप्पमातए, णस्थि एतस्स अणण्णपरमं, किं तं ?, चरितं, नाणे भणिते सम्मदिट्ठी भणिता, एवं तेण अणण्णपरमं
११९॥