________________
श्रीआचा
रांग सूत्रचूर्णिः ॥१२०॥
चारितं अणण्णपरमं नाणं 'णो पमायए कयायिवित्ति दियावि राओऽवि, अहवा अणण्णपरमे णाणीण पमायए सव्वावस्सएसु, अप्पमायविही 'आतगुत्ते सता' इंदिएहिं आयोवयारं काउं भण्णइ - आतगुत्ते सया - णिचं, वीरो भणितो 'जातामाताएहिं, जेण संजमजत्ता भवति तम्मत्तेण सरीरं जावए, अतिणिद्वेण अतिप्पमाणेण वा आहारेणं नो इंदियगुत्ती भवति, भणियं च“अतिणिद्धेण चलिजंति०” 'जावए' इति ण एगंतेण दुक्खेण धम्मो भवति, ण वा तस्स अकरणेणंति, तं तु नियतमणियतं वा, सरीरधारणत्थं तं कुञ्जा आहारं जेण जप्यं भवति, “आहाराद्यर्थं कर्म कुर्यादनिन्द्यं कुर्यादाहारं तु प्राणसंधारणार्थम् । प्राणाः संधार्यास्तत्त्वजिज्ञासनार्थं, तथ्यं जिज्ञास्यं येन दुःखाद्विमुच्चे || १||" कहं आतगुत्ते ? 'विरागं रूवेहिं गच्छेज्जा' विरम (ज)णं विरागो, | रूवं अतीव अक्खिवति तो तग्गहणं, अहवा विरूवस्स सहातिविसएस रूवं विणिदति, जहा पुप्फसालसुयस्स, महा पाघण्णे, इह पाधण्णे घेप्पड़, जागि रूत्राणि तागि महंताणि दिव्वाणि मज्झिमाणि मणुस्ताणं खुड्डाणि तिरिक्खजोणियाणं, अहवा आदिअंतरगहणेण मज्झग्गहणं, एक्केकं तिविहं, तत्थ मणुस्माणि जाणि उक्कोमाणि ताणि महंताणि, काणखुजाको ढियादि खुड्डाणि, सेमाणि मज्झाणि, एवं दिव्वाणि तिरियागिवि, तिविहाणि वि बुद्धिअविक्खाई, एवं से सविसएहिं आयोजं, 'भदंतनागज्जुणिया विसयपंचगंमिवि तियं तियं भावतो मुच्च जाणित्ता से ण लिप्पति दोस्रुवि' किं आलंबणं?' आगतिं गतिं ' तेसिं चउहित्रि गईहिं पंचविहा गई गई, एस एकेकीए गईए चतारित दुक्खाणि य भाणियन्त्राणि चउगइसमासेण, पंचमगइसुहं च, सो एवं संसारगतिदुक्खभीतो मोक्खगति सुहगवेसी रुवातिसु विसयेसु 'दोहिवि अंतेहिं अदिस्समागे' दुण्णि रागो दोसो य, तासु यो बति सो दिस्सति, तंजहा -रतो दुट्ठो वा, सो एवं रागदोसेहिं अवट्टमाणो चउरगइए संसारे 'से ण छिति' तत्थ हत्थपादकन्ननामा
अप्रमादादि
1182011