SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र छिदाद्यमावः चूर्णिः MANISHEDAR ॥१२१॥ सिरातिच्छेदो भेदो कंटगसूयीमूलग्गातिएहिं गिहाविएहिं ण डज्झति कडगअग्गिणा वा एवमादि, ण हम्मंति कसादिएहिं, भणियं च-“यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुसंयतम् । इंद्रियाणि च गुप्तानि, राजा तस्य करोति किम् ॥१॥" 'कंचणं'ति केणइ' कयाइवि, सव्वलोगो'त्ति खेत् भणितं, भणियं च-"स णो बहुणि हत्थछेयणाणि जाव पियविप्पयोगे पाविस्सड, निव्वाणे य | असरीरत्तं लभित्ता से ण छिजति" इति, एवं पडुप्पण्णेसु सद्दातिसु विसएसु दोहिंवि अंतेहिं अदिस्समाणे, पडुप्पण्णेसु विसएसु गुणो भणितो, अतिकतेसु स्वादिसु विसएसु निरोहो कायब्वोत्ति भण्णइ 'अवरेण पुवं ण सरंति एगे णत्थि एयस्म परति अपरो, को सो ?, संजमो तवो वा, तेण अपरेण संजमेण तवसा वा गच्छित्ता ण पुन्यविसयसरणं करेति, भणियं च-"णो पुन्यरतपुच्वकीलियाई सरेजा" जहा सुहसंजोगो तवासी, तं अणिटुं विसयसंपयोगपि ण सरति, जंभणितं-उधिजति णो णाम, राग| होसविरहिए, एवं अगागएसुवि दिबमाणुस्सविसयसंपओगे नामिलमति, जहा पुत्रभवे वासुदेवबंभदत्ता, दुक्खाणि विसनचव| णगम्भवासादि तेसिं हेतुं न सरति, जं भणितं-तेसु न विरजति, अहवावि सो पुच्छति 'अवरेण पुवं' अवराओ जम्माओ पृव्वजम्मणं ण सरति, परे कुतित्थिया किमस्सऽतीतं? केवतिओ से कालो अतीतो? केवइओ अणागतो? केवइयाणि सरीराणि वा अतीताणि? केवइयाई वा अणागताई ?, भण्णति-किं एत्थ चित्तं अति असवण्णू ण याणति, लोगुत्तरा भासंति-'एगे इह माणवातु' एगे णाम ण सव्वे, केवलिणो, जे एगे केवलनाणे ठिता रागदोसमुक्का वा एगे, किं भासंति ?,'ज मस्सऽतीतं' अणातिनिहणत्ता जीवस्स | जावइओ कालो अतीतो तावतियो आगमेस्सोचि, तहा सरीराणि जम्माणि दुक्खं संपयोगो अभव्याणं, भवाण केसिंचि, केइ पदंति-'किह से अतीतं किह आगमिस्सं'ण सरंति-ण याणंति अपणोऽवि, किन्नु अण्णेसि ?, एगे कुतित्थिया किमिति P mutmami ANHMAPTASHATRAPressuuny sal ॥१२॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy