________________
श्रीआचागंग सूत्र
चूर्णिः ॥१२२॥
| परिपण्हे, केणप्पगारेण जं अतिकंत-अतीतं कहं वा आगमिस्सं ?, भण्णति-'भासंति एगे जह से अतीतंतहा आगमिस्सं||अतीतादि
'जहे'ति जेणप्पगारेण जहेव तस्स रागमोहसमुत्थेसु कम्मेसु बाहिस्संतस्स जं अतिकंतं-संसारस्य अतीतं तहा अणागतमवि अव| स्सपमादेण कम्माणि उवचिणित्ता इट्ठाणिट्ठविसये अणुभवंतस्स संसारो अतीतो तहा अणागतोवि, तत्थ अणेगसोऽवि इटेहिं विस
एहिं आसेविएहिं ण तित्तो, एतेण अणुमाणेणं अणागतेवि तित्र्तिण जाहिति, अतो भण्णति-तत्तो तत्थ अतीतो अट्ठो-सद्दातिविस| यसंपयोगो तं अतीतं अट्ठ ण अणुसरति, अवि दिव्वे चकवट्टिभोगेवा, तहेब अणागतेवि, तं एवं विसयसंपयोगेणं अधिगं गच्छति |
अधिगच्छति-णियच्छति, जं भणितं-ण पत्थेति, तत्थ आगमिस्सो अत्थो दिव्यो माणुस्सो वा, तहागता णाम खीणरागदोसमोहा केवलजीवसभावत्था, जेण प्रकारेण तेसिं चउकम्मविणिमुकं केवलं जीवदव्वं भवति तेण प्रकारेण ते गता तधागता, तेसिं ताव वीतरागत्ता णातीतमट्ठा ण य आगमिस्सं, जे अण्णे रागादि णिग्गहेंति तेवि तधागता एवं लन्भंतीति, णातीतमट्ठ, तु विसेसणे, किं विसेसेइ ? जहेब उसभादितित्थगरा गता तहा चिट्ठमाणोवि गतो तधागतो, तस्सिस्सावि तहा गच्छति तु, तहा अणेगे एगादेसा भण्णति 'विधूतकप्पे विविहं धूतं विधूतं, कप्पइत्ति कप्पो, जं भणितं आयारो, विधुणिजिजति जेण अट्टविहो कम्मरयो स विधूतकप्पो, जं भणितं विधुतायारो, सो विधूतकप्पो एतं अणुपविसति, अहवा विधूतं जेसिं तवसा कम्मं ते विधूतकप्पा, विधूतपदो वा, कप्पोत्ति अणुमाने विधूततुल्लो विधूतकप्पो वट्टए उवमाए, 'एयाणुपस्सि' एतं पस्सतीति, भणितं-अवरेण पुवं सव्वं वा जं भणितं वक्खमाणं च सो एयं अणुपस्समाणो णियमा 'णिझोसइत्ता' णिज्झोसेति, जं भणितं खवेइ खवेहित्ति वा, सो एवं अणुपस्समाणो ज्झोसित्ता जं भणितं खवेति, काऽरतो? के आणंदे इह इमेण जीवेण अतिकंतकाले सब्वे अणिट्ठा ॥१२२॥
जे अण्ण रागाई केवलं जीवदयं भवो माणस्सो वा, तहागतांगयोगेणं अधिगं गजात