________________
अरत्यायभाव:
श्रीआचारांग सूत्र
चूर्णिः ॥१२३॥
A
विसया अणंतसो पत्ता, एवं अणुपस्सतो संजमे अवडियस्स अणिहविसएहि पुट्ठो परिस्सहे सहति, का अरती?, जं जीवेणं सव्वदुक्खाई अणंतसो पत्ताई, तहा इट्ठविसएहिं पत्तेहिं के आणंदे ?, भणितं च-"न तृप्तोऽसि यदा कामैः, सेवितैरप्यनेकशः। स नाम | तेषु वृत्तेऽन्तो, यतो वैगग्यमाप्नुहि ।। १॥" 'णंदि' रमणं णंदि, पमोदणं वा णंदि, पुबरते सरित्ता पमोदो माणस एव, अहवा अतिकंतेसु बहुसो अणुसरिजंतेसु किं पस्सति ?, अतो तेसु का रती के आणंद ?, एवं अणागएसुवि, पडुप्पन्ने पडुच्च भण्णति, 'एत्यपि अगरहे चर' रागदोसेहिं अगरहो तनिमित्तं जह ण गरहिन्जति दुस्सिति वा, चर गतिइ भक्खणे य, गतिइ इरियाइस| मिओ भक्खणे उग्गमाइसुद्धं आहाराति, तवं वा चरति, रागद्दोसगहितलक्खणं हासो, अतो 'सव्वहासं परिच्चन' हसणं हासो
सवो तिसुवि कालेसु विसयप्पमादो तं परिचज 'अल्लीणों' तिविहाए गुत्तीए 'परिव्यए' धम्मं आयरियं वा, अल्लीणो तिविहाए | गुत्तीए गुत्तो सम्ममंचये, अहवा मोक्स्व अणियतचरत्थं वा समंता मोहं च, ये सुहदुक्खति तिक्खाए विरागे य बटुंति, एवं तस्य नायोवद्वितस्स जइ अणुलोमपडिलोमा उवसग्गा उप्पजेजा ततोण तेण मित्तनातगादीणं सरितव्वं, ते ममं पूयेत्ता, ते च मे परित्ताणं करेजा, अमित्तेहि वा हिजमाणस्स तत्थेवं भावेयव्वं-ण मे धम्मवजं मित्तं, अमित्तं वा अत्थि, जतो भण्णति-'पुरिसा! तुममेव तुमं' पुण्णो सुहदुक्खाणं पुरिसो पुरि सयणा वा पुरिसो 'तुम मिति साधुरेव अप्पाणं आमंति, अण्णतरे च परिस्सहोवसग्गोदये बंधवे कंदमाणो परेण चोइज्जति–'पुरिसा ! तुममेव बहिता अप्पाणं मोत्तुं जे अण्णे मित्ता पुव्वसंधुता पच्छासंथुता वा अप्पेण अपमत्तो अप्पा मित्तो, अमित्तो वा पमत्ते, मित्त अमित्तेहि य अहियत्ता मित्ता, जं पुग्धउबचियं सुहं उप्पजइ जीवस्स तत्थ अप्पा चेव | मित्तभूतो आसी, दुक्खे अमित्तभूतो, जो इमो बाहिरो मित्तामित्तविसेसो एसो ववहारणयस्स, णिच्छ यणयस्स अप्पेण अप्पा मित्तो
॥१२३॥