________________
उच्चालयि
वादि
श्रीआचारांग सूत्र
चूर्णिः ॥१२॥
अमित्तो वा, अण्णतरो एगभवग्गहणाओ मारेति अप्पा दुप्पत्थिओ अणेगाई भवाई मारेति, जेवि बाहिरा मित्ता तेऽवि धम्ममावसं. तस्स विग्धकरा इतिकाउं अमित्ता एव णायव्या, जो णिचाणनिमित्तं अप्पमत्ते सो अप्पेण अप्पाणं मित्तं, तहावि ण याणसि, तो भण्णति-'जं जाणेज्जा उच्चालइतं' गतिपञ्चागतिलक्खणेणं, 'ज'मिति अणुद्दिदुस्स, जाणिज्जासि-बुज्झेजासि विसए उच्चालिते, जं भणितं-णासेवति, कम्माणि वा अप्पपदेसेहिं सह अणातिसंतानसंबद्धाणि उच्चालेति, एवं जं जाणिज उच्चालइयं तं जाणेज दूरालइतं, दूरे आलयो जस्स लोगग्गे, जं जाणिज दरालइयं तं जाणिज उच्चालइयं, पढम उच्चालइया पच्छा दूगलइता भवति, जं भणितं-अविणासी जीवो, कहं उच्चालेइ ?-पुरिसो आत्मानमेव अभिणिगिज्झ अप्पाणं मोक्खअभिमुहं अधियगिज्झ अधिणिगिज्झ, | एवमवधारणे, दुवखं-कम्मं साधु मिसं च मोक्खेसि पमोक्खेसि, एवं कम्माणि उच्चालिजंति, कहं अप्पणिग्गहं करेति ?, ततो भण्णति-'पुरिसा सच्चमेव' सच्चो णाम संजमो सत्तरेसविहो तं समभियाणहि, जं भणितं तं समायर, अहवा सच्चेण सेसाणिवि वयाणि पालिज्जंति, कहं १, जो आयरिससगासे पंच महव्वयाई आरुभित्ता नाणुपालेइ सो परिणालोवेण असचो भवति, दुवालसंग वा प्रवचनं सच्चं, तस्स सच्चस्स आणाए उवहितो धम्म, मेहाए धावतीति मेघावी, मारणं मारयति मारो, जं भणितं संसारो तं तरति, सो एवं सहित धम्मसमायाए, तेण तित्थगरभासितेण अ सच्चेण सहितो तप्पुव्वगं चरित्तं धम्म आदाय 'सेयं समणु| पस्संति' सेयं इति पसंसे अत्थे, सयंति त मेति सेओ, जं भणितं मोक्खं, तं अणुपस्सति, अणु पच्छा तित्थयरेहिं दिटुं पस्सइ तदुवदेसेण तं पुण, सेसं पुवुत्तं, तेंजहा-सबहासं परिचज्ज अल्लीणगुतो आतमित्तेण उवहितो एवं अणुपस्पति, अप्पमत्तो भणिओ तग्गुणा य, इदाणिं पमादो, जो पुण सीउण्हाई ण अहियासेति भावसुत्तो 'दुहओ जीवित.' दुहतोति रागेण दोसेण, अहवा
ammelammahinflammatimemenantal
Prammam
॥१२४॥