________________
प्रमादादिः
श्रीआचागंग सूत्र
चूर्णिः ॥१२५।।
DOHANI
अप्पणो परस्स य, जीवितपरिवंदणमाणणा पुन्वभणिता, जसि एगे पमादेति' एवं रागद्दोसामिभूता अत्तट्ठा परट्ठा वा परिवंदणातिणिमित्तं, जंसि एगे असंजता पमातं करेंति अपणो परेसिं च, जो लोगुत्तरा वा पासत्थाति जे दुहतो परिवंदण० धम्मे पमादेति | ण ते दुक्खक्खयं करेंति, पडिपक्खभूता अप्पमायिणो, ते तु 'सहिते धम्ममादायि' णाणदरिसणसहितो चरित्तधम्म आदाय, | जं भणितं घेत्तुं 'पुट्टो णो झंझाए' सीतोसिणेहिं परिसहेहिं, झंझा णाम वाउलो, सीतेहिं रागझंझा उण्हेहिं पत्तेहिं दोसझंझा, एवं अण्णेसुवि इट्ठाणिद्वेसु झंझणा कायव्वा, पढिज्जइ य-'सहिते दुक्खमत्ताए' मीयत इति मत्ता, जंभणितं परिमाणं, ताए दुक्खमायाए अप्पाए वा महतीए वा अवि जीवितभेदकारिणीए पुट्ठो णो झंझाए-कोवं माणं वा ण कुजा, ण व सुहझंझं पत्थेति, पासिम दविए' पस्सतीति पासिमं, किं एतं ?, जं भणितं-संधि लोगस्स जाव णो झंझाएत्ति एतं पस्सति, दवियो रागदोसविमुक्को, | लोकतीति लोगो, आलोकतीति आलोको, लोगालोगो, जो जेहिं णाए वति सो तेणप्पगारेण आलोकति, जं भणितं-दिस्सति, तंजहा-नारइयत्तेण, एवं सेसेसुवि पिहिप्पिहेहि सरीरवियप्पेहिं आलोकति सरीरे, पगतो वंचो पवंचो सुहुमपजत्तासुरुवसुहाति | सेतरा एवमादिः पवंचो तओ लोगालोगपवंचाउ साधु आदितो मिसं मुञ्चति, सदेवमणुयासुराए परिसाए मज्झगारे वीतरागत्ता सव्व| ण्णुत्ता य णिधिसंकं । सीतोसणिजस्स ततीयोद्देशकः ३-३॥
णिज्जुत्तीए भणितो संबंधो, परंपरेण जागर वेरोवरते जातिं च बुडि वा विदित्ता णिकम्मदंसी जो लोगालोगा पमुच्चति, स पुण एवं मुञ्चति-से वंता कोहं च' से इति णिद्देसे सीतोसिणञ्चाई निग्गंथे वंता कोहं माणं मायं लोभं च, कोहमाणमायालोमा | इति वत्तब्वे पिहसुत्तकरणं दरिसति अर्णताणुबंधाइ एक्केको चउनिहो, जया तेसि उवसमं करेति तदा एककं चेव उवसामेति, ण
PPINSIDAS
॥१२॥