SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सत्र चूर्णिः ॥१२६॥ जुगवं, वमणंति वा विरेयणंति वा विगिंचगंति वा विसोहणंति वा एगट्ठा, दब्बे मदणफलादि जंवा वमिजति, भावे कसायवमणं, पश्यदर्श| 'एतं पासगस्स दंसणं' एतमिति जं भणितं तंजहा-से वंता०, पस्सतीति पासगो, जं भणितं तित्थगरो, ण.तु अण्णे पस्सगे, नादि दिस्सति जेण पस्पति वा तं दरिसणं, जं भणि उबदेसो, सो पासंतो जाणइवि, कहं जाणइ ?, किं एग अत्थं जाणति अहऽणेगे?, भण्णति-'जे एगं जाणइ से सर्व जाणई' जो एगं जीवद्रव्यं अजीवदव्यं वा अतीतानागतवट्टमाणे हैं सबपञ्जरहिं जाणइ, सिस्सो वा पुच्छति-भगवं ! जो एगं जाणइ सो सव्वं जाणइ ?, आम, एत्थ जीवपज्जवा अजीवपञ्जवा य भाणियव्या, एवं जाणमाणो सवण्णू सिस्साणं पमाददोसे अप्पमादगुणे य परिकहेइ, तंजहा-'सबतो पमत्तस्स भयं' दव्वादिसम्बप्पगारेहि, दबओ सयओ आतप्पदेसेहिं गिण्हति, खित्ततो छद्दिसिं, कालतो अणुसमय, भावतो अट्ठारसहिं ठाणे िपंचविहेण वा पमादेण, भयं-कम्म, तदेव सव्वओ बज्झति, चोरदृष्टान्तेण वा इह परत्थ य सबओ एमत्तस्स भयं, सबतो अपमत्तस्स णस्थित्ति चउक्काओ-अप्पमत्तत्तादेव दव्बाइचउक्काओ अप्पमत्तस्स णस्थि भयं, गच्छतो चिट्ठतो भुंजमाणस्स वा, जे तं गच्छे जे तं चिद्वे जे तं भुंजे ण तस्स किंचि भयं भवति, | | भणितं च-“यस्य हस्तौ च पादौ च, जिह्वाग्रं चे सुसंयतम् ।" कसायाधिगारो बट्टति, तं दुविहं वमणं, तंजहा-उवसामणावमणं || खवणावमणं च, तत्थ उवसामिण पढम भणति, उवसमणंति वा णामणं वा एगट्ठा, जओ भण्णइ-'जे एगं नामे से यहूं नाम दव्वनामणा रुक्खादीणं, नामेति, ण उ भजती, जहा नदीपूरेण गुम्मलताओ नामियाओऽवि पुणो उनमंति, भावगामणासु जो एगं अर्णताणुवंधि कोहं णामेति सो बहुं णामिति, बहुत्ति सेसा सत्तवीसं कम्मंसा मोहणिजस्स, अहवा पदेसओ ठितिओवा बहुं | णामेति, तंजहा-अणदंसनपुंसग० उवसामगसेढी रतेयव्या । इदाणि खवणा, सा य णाणपुब्धियं किरियं आयरंतस्स भवति, अतो ॥१२६॥ ram
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy