________________
लोकसंयोगवमनादि
श्रीआचागंग मूत्र
चूर्णिः ॥१२७॥
'दुक्खं लोगस्स जाणित्ता' दुक्ख-कम्म छक्कायलोगस्स जाणित्ता जह वा उबलभित्ता एवं णचा तं दुक्खहेउं 'वंतालोग|स्स संजोग' वंता नाम खवित्ता कम्मलोगस्स संयोगं जेण कम्मलोगेण भवलोगेण वा संजुञ्जति तं वंता लोगसंजोगं 'जति वीरा महाजाणं' जंति-गच्छंति वीरा भणिता पुवं महाजाणं-पहाणं चरितं, महतो वा कम्मरस जायस्स खवणेण जाणं महाजाणं, जं भणितं-अपुणरावत्तगं, 'परेण परं'ति खवगसेढिगमो दरिसितो, अवा 'परेण परं'ति 'जे इमे अञ्जत्ताए समणा निग्गंथा विहरंति, एते णं कस्स तेयलेस्सं वीतीवतंति ?, मासपरियाए जाव तेण परं सुक्के सुक्काभिजाते' एवं परेण परं जंति, कतरे ते?, जे विसयकसायासंजमजीविते'णावकंवंति'जीवइ जीविजइ वा जेण तं, तण्ण अवखंति, मरणं वा, अणेगे एगादेसा भण्णति, एवं(ग)। विगिंचमाणे पुढो विनिंचति' एगं अणंताणुबंधि कोहं सवआयप्पदेसेहिं विगिचिंतो, विगिचिणंति वा विवेगोत्ति वा खव. णत्ति वा एगट्ठा, पिधु-वित्थारे, पुढोत्ति मिच्छत्तसत्तगं णियमा विगिचति, जो बद्धाउयो सोविण अतिक्कमिति तिन्नि भवे, अबद्धाउओ पुण सत्तावीसं मोहणिजम्स कम्मंसे नियमा खवेति, चत्तारि वा घातिकम्माणि, सिज्झमाणसमए वा चत्तारि केवलिकम्माणि विगिचति, खवगसेढी परूवेयव्या, एत्थ 'अण मिच्छ मीस सम्म०, सो य सद्धासंवेगजुत्तो खवेति तेण भण्णइ-'सड्डी आणाए' तस्स वा खीणावरणस्स सगासे धम्म सोचा संजमं पडिवाइ सड्डी आणाए, सद्धा णाम मोक्खामिलासो, तदटुं च तवनियमसंजमा, | आणा णाम सुयनाणं, आणापुव्वगं से मेहया धावतीति मेधावी,'लोयं वाऽऽणाए'त्ति छज्जीवकायलोयं वा आणाए 'अभिसमिच्चा' जं भणितं णचा, छक्कायलोगस्स जागणा सदहणा देसणा 'अकुतोभयं'ति छक्कायलोयस्स ण कुतोऽवि भयं करेति, तस्सवि य कम्मलोगं खतस्स कुतोऽवि पत्थि भयं, खवित कम्मंसे मोक्खं गयस्स अकुतो भयं भवति, अभिसमिच्चावि वहति कुतो भयं ।
ALI
॥१२
(२७॥
HINDINE