SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्री आचा गंग सूत्र चूर्णि: ॥। १२८ ।। भवति, सत्थाओ, तेण तं सत्यं णच्चा परिहरियन्त्रं, सत्थं अधिकृत्य भण्णति, 'अत्थि सत्थं परेण परं' परेणवि परं परंपरं तिण्हा तिण्हतरं, लोयविसेसा करेंति, विरियविसेसा य तव्त्रिसेसो, विसंपि किंचि संजोतिमं छहिं मासेहिं मारेति, परं पुण तालपुडमित्तेण मारेति, लवणंपि किंचि चिरेण किंचि आसु, पोहोऽवि घृततेल्लवसा परा एवं खारअंबिलादिदव्वसत्यविभासा, भावसत्यपि परिणामविसेसा तिव्वं तिव्वतरं च भवति, सव्वं च एतं जहा जहा परं तहा तहा दुक्खभावइति, परोप्परं वा दुक्खमावहति, किंची सकायसत्थं किंची तद्विधं मणा, असत्थं परेण परं सत्तरसविहो संजमो, सो परेण परं ण भवति, पुढविकायसंजमेण ण कोयि पुढविकायिओ सनो जस्म मंदा दया कीरति जस्स वा उक्कोसा जहा भणिता, जहा तालपुडादीणं दव्वसत्थाणं वीरिय विसेसो दिट्ठोण एवं पुढविकाइयाइयाणं अण्णस्स अप्पा दया कीरति अण्णस्स महती, सव्त्राविसेसेण तेसु संजए, से सुडुमं वा बायरं वा, एवं सेसेसुवि जाण, मणसंजमे वयसंजमे कायसंजमे निविट्ठस्सवि योगस्स विसेसेण णिग्गहो कायन्यो, भावसत्थं कहं परं परं दुहावहं भवति ?, बुच्चइ - 'जे कोहदंसी' कोहं परसति कोहदंसी, जं भणितं कुज्झति, कोहा दरिसयतीति, जहा 'रुट्ठस्स खरा दिट्ठी उप्पलधवला पसन्तचित्तस्स' एवं सव्वत्थ 'जाक दुक्खं' अहवा जे कोहं जाणति स माणं जाणति जाव दुक्खं, अहवा खमणाधिगारे अणुअत्तमाणे भण्णति - 'जे कोहदंसी से माणंदसी' जं भणितं परिमाडेति, जो कोहं खवेति सो सेसेवि, जतो एवं परेण परं सत्थं दुक्खेणावहति असत्थं परेण परं सुहं आवहति तेण 'अभिनिवट्टेल तं कोहं च माणं च' निव्वट्टनंति वा छिण्णणत्ति वा एगट्ठा, लोगेवि जहा एगेणप्पहारेण हत्थो निव्वट्टितो पादो वा, जं भणितं छिष्णा, एवं जाव दुक्खं च, 'एतं पासगस्स दंसणं' जं भणितं उपदेसो 'उवरयसत्थस्स' कसायसत्थाउ, जं वा जस्स सत्यं ततो उवरतस्म 'पलियंतकडस्स' परियंतकरस्सति परशस्त्रादि ॥ १२८ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy